Translation C0ntents | Site Homepage | download in epub | download in pdf | Sanskrit Dictionary


Śrīmad Bhāgavata Purāna
in Sanskrit Canto 1

Canto 1 | Canto 2 | Canto 3a | Canto 3b | Canto 4a | Canto 4b |
Canto 5 | Canto 6 | Canto 7 | Canto 8 | Canto 9 | Canto 10-1 |
Canto 10-2 | Canto 10-3 | Canto 10-4 | Canto 11 | Canto 12 |


Additional characters used: ā ī ū ṛ ṝ ḷ ṅ ñ ṇ ṭ ḍ ś ṣ ṁ ḥ

Verse code example 1: 01010011 = 01-01-001-1 or: Canto 01 - chapter 01, verse 001, line 1
Verse code example 2: 03020072 = 03-02-007-2 or: Canto 03 - chapter 02, verse 007, line 2



01010011 janmādyasya yato 'nvayāditarataścārtheṣvabhijñaḥ svarāṭ
01010012 tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ
01010013 tejovārimṛdāṁ yathā vinimayo yatra trisargo 'mṛṣā
01010014 dhāmnā svena sadā nirastakuhakaṁ satyaṁ paraṁ dhīmahi
01010021 dharmaḥ projjhitakaitavo 'tra paramo nirmatsarāṇāṁ satāṁ
01010022 vedyaṁ vāstavam atra vastu śivadaṁ tāpatrayonmūlanam
01010023 śrīmadbhāgavate mahāmunikṛte kiṁ vā parairīśvaraḥ
01010024 sadyo hṛdyavarudhyate 'tra kṛtibhiḥ śuśrūṣubhistatkṣaṇāt
01010031 nigamakalpatarorgalitaṁ phalaṁ
01010032 śukamukhādamṛtadravasaṁyutam
01010033 pibata bhāgavataṁ rasam ālayaṁ
01010034 muhuraho rasikā bhuvi bhāvukāḥ
01010041 naimiṣe 'nimiṣakṣetre īśayaḥ śaunakādayaḥ
01010043 satraṁ svargāya lokāya sahasrasamam āsata
01010051 ta ekadā tu munayaḥ prātarhutahutāgnayaḥ
01010053 satkṛtaṁ sūtam āsīnaṁ papracchuridam ādarāt
01010060 ṛṣaya ūcuḥ
01010061 tvayā khalu purāṇāni setihāsāni cānagha
01010063 ākhyātānyapyadhītāni dharmaśāstrāṇi yānyuta
01010071 yāni vedavidāṁ śreṣṭho bhagavān bādarāyaṇaḥ
01010073 anye ca munayaḥ sūta parāvaravido viduḥ
01010081 vettha tvaṁ saumya tat sarvaṁ tattvatastadanugrahāt
01010083 brūyuḥ snigdhasya śiṣyasya guravo guhyam apyuta
01010091 tatra tatrāñjasāyuṣman bhavatā yadviniścitam
01010093 puṁsām ekāntataḥ śreyastan naḥ śaṁsitum arhasi
01010101 prāyeṇālpāyuṣaḥ sabhya kalāvasmin yuge janāḥ
01010103 mandāḥ sumandamatayo mandabhāgyā hyupadrutāḥ
01010111 bhūrīṇi bhūrikarmāṇi śrotavyāni vibhāgaśaḥ
01010113 ataḥ sādho 'tra yat sāraṁ samuddhṛtya manīṣayā
01010115 brūhi bhadrāya bhūtānāṁ yenātmā suprasīdati
01010121 sūta jānāsi bhadraṁ te bhagavān sātvatāṁ patiḥ
01010123 devakyāṁ vasudevasya jāto yasya cikīrṣayā
01010131 tan naḥ śuṣrūṣamāṇānām arhasyaṅgānuvarṇitum
01010133 yasyāvatāro bhūtānāṁ kṣemāya ca bhavāya ca
01010141 āpannaḥ saṁsṛtiṁ ghorāṁ yannāma vivaśo gṛṇan
01010143 tataḥ sadyo vimucyeta yadbibheti svayaṁ bhayam
01010151 yatpādasaṁśrayāḥ sūta munayaḥ praśamāyanāḥ
01010153 sadyaḥ punantyupaspṛṣṭāḥ svardhunyāpo 'nusevayā
01010161 ko vā bhagavatastasya puṇyaślokeḍyakarmaṇaḥ
01010163 śuddhikāmo na śṛṇuyādyaśaḥ kalimalāpaham
01010171 tasya karmāṇyudārāṇi parigītāni sūribhiḥ
01010173 brūhi naḥ śraddadhānānāṁ līlayā dadhataḥ kalāḥ
01010181 athākhyāhi harerdhīmann avatārakathāḥ śubhāḥ
01010183 īlā vidadhataḥ svairam īśvarasyātmamāyayā
01010191 vayaṁ tu na vitṛpyāma uttamaślokavikrame
01010193 yacchṛṇvatāṁ rasajñānāṁ svādu svādu pade pade
01010201 kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ
01010203 atimartyāni bhagavān gūḍhaḥ kapaṭamānuṣaḥ
01010211 kalim āgatam ājñāya kṣetre 'smin vaiṣṇave vayam
01010213 āsīnā dīrghasatreṇa kathāyāṁ sakṣaṇā hareḥ
01010221 tvaṁ naḥ sandarśito dhātrā dustaraṁ nistitīrṣatām
01010223 kaliṁ sattvaharaṁ puṁsāṁ karṇadhāra ivārṇavam
01010231 brūhi yogeśvare kṛṣṇe brahmaṇye dharmavarmaṇi
01010233 svāṁ kāṣṭhām adhunopete dharmaḥ kaṁ śaraṇaṁ gataḥ
01020010 vyāsa uvāca
01020011 iti sampraśnasaṁhṛṣṭo viprāṇāṁ raumaharśaṇiḥ
01020013 pratipūjya vacasteśāṁ pravaktum upacakrame
01020020 sūta uvāca
01020021 yaṁ pravrajantam anupetam apetakṛtyaṁ dvaipāyano virahakātara ājuhāva
01020023 putreti tanmayatayā taravo 'bhinedus taṁ sarvabhūtahṛdayaṁ munim ānato 'smi
01020031 yaḥ svānubhāvam akhilaśrutisāram ekam adhyātmadīpam atititīrṣatāṁ tamo 'ndham
01020033 saṁsāriṇāṁ karuṇayāha purāṇaguhyaṁ taṁ vyāsasūnum upayāmi guruṁ munīnām
01020041 nārāyaṇaṁ namaskṛtya naraṁ caiva narottamam
01020043 devīṁ sarasvatīṁ vyāsaṁ tato jayam udīrayet
01020051 munayaḥ sādhu pṛṣṭo 'haṁ bhavadbhirlokamaṅgalam
01020053 yat kṛtaḥ kṛṣṇasampraśno yenātmā suprasīdati
01020062 sa vai puṁsāṁ paro dharmo yato bhaktiradhokṣaje
01020063 ahaitukyapratihatā yayātmā suprasīdati
01020071 vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ
01020073 janayatyāśu vairāgyaṁ jñānaṁ ca yadahaitukam
01020081 dharmaḥ svanuṣṭhitaḥ puṁsāṁ viṣvaksenakathāsu yaḥ
01020083 notpādayedyadi ratiṁ śrama eva hi kevalam
01020091 dharmasya hyāpavargyasya nārtho 'rthāyopakalpate
01020093 nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ
01020101 kāmasya nendriyaprītirlābho jīveta yāvatā
01020103 jīvasya tattvajijñāsā nārtho yaśceha karmabhiḥ
01020111 vadanti tat tattvavidastattvaṁ yaj jñānam advayam
01020113 brahmeti paramātmeti bhagavān iti śabdyate
01020121 tac chraddadhānā munayo jñānavairāgyayuktayā
01020123 paśyantyātmani cātmānaṁ bhaktyā śrutagṛhītayā
01020101 ataḥ pumbhirdvijaśreṣṭhā varṇāśramavibhāgaśaḥ
01020133 svanuṣṭhitasya dharmasya saṁsiddhirharitoṣaṇam
01020141 tasmādekena manasā bhagavān sātvatāṁ patiḥ
01020143 śrotavyaḥ kīrtitavyaśca dhyeyaḥ pūjyaśca nityadā
01020151 yadanudhyāsinā yuktāḥ karmagranthinibandhanam
01020153 chindanti kovidāstasya ko na kuryāt kathāratim
01020161 śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ
01020163 syān mahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt
01020171 śṛṇvatāṁ svakathāḥ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ
01020173 hṛdyantaḥstho hyabhadrāṇi vidhunoti suhṛtsatām
01020181 naṣṭaprāyeṣvabhadreṣu nityaṁ bhāgavatasevayā
01020183 bhagavatyuttamaśloke bhaktirbhavati naiṣṭhikī
01020191 tadā rajastamobhāvāḥ kāmalobhādayaśca ye
01020193 ceta etairanāviddhaṁ sthitaṁ sattve prasīdati
01020201 evaṁ prasannamanaso bhagavadbhaktiyogataḥ
01020203 bhagavattattvavijñānaṁ muktasaṅgasya jāyate
01020211 bhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ
01020213 kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare
01020221 ato vai kavayo nityaṁ bhaktiṁ paramayā mudā
01020223 vāsudeve bhagavati kurvantyātmaprasādanīm
01020231 sattvaṁ rajastama iti prakṛterguṇāstair yuktaḥ paramapuruṣa eka ihāsya dhatte
01020233 sthityādaye hariviriñcihareti saṁjñāḥ śreyāṁsi tatra khalu sattvatanornṛṇāṁ syuḥ
01020241 pārthivāddāruṇo dhūmastasmādagnistrayīmayaḥ
01020243 tamasastu rajastasmāt sattvaṁ yadbrahmadarśanam
01020251 bhejire munayo 'thāgre bhagavantam adhokṣajam
01020253 sattvaṁ viśuddhaṁ kṣemāya kalpante ye 'nu tān iha
01020261 mumukṣavo ghorarūpān hitvā bhūtapatīn atha
01020263 nārāyaṇakalāḥ śāntā bhajanti hyanasūyavaḥ
01020271 rajastamaḥprakṛtayaḥ samaśīlā bhajanti vai
01020273 pitṛbhūtaprajeśādīn śriyaiśvaryaprajepsavaḥ
01020281 vāsudevaparā vedā vāsudevaparā makhāḥ
01020283 vāsudevaparā yoga vāsudevaparāḥ kriyāḥ
01020291 vāsudevaparaṁ jñānaṁ vāsudevaparaṁ tapaḥ
01020293 vāsudevaparo dharmo vāsudevaparā gatiḥ
01020301 sa evedaṁ sasarjāgre bhagavān ātmamāyayā
01020303 sadasadrūpayā cāsau guṇamayāguṇo vibhuḥ
01020311 tayā vilasiteṣveṣu guṇeṣu guṇavān iva
01020313 antaḥpraviṣṭa ābhāti vijñānena vijṛmbhitaḥ
01020321 yathā hyavahito vahnirdāruṣvekaḥ svayoniṣu
01020323 nāneva bhāti viśvātmā bhūteṣu ca tathā pumān
01020331 asau guṇamayairbhāvairbhūtasūkṣmendriyātmabhiḥ
01020333 svanirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tadguṇān
01020341 bhāvayatyeṣa sattvena lokān vai lokabhāvanaḥ
01020343 līlāvatārānurato devatiryaṅnarādiṣu
01030010 sūta uvāca
01030011 jagṛhe pauruṣaṁ rūpaṁ bhagavān mahadādibhiḥ
01030013 sambhūtaṁ ṣoḍaśakalam ādau lokasisṛkṣayā
01030021 yasyāmbhasi śayānasya yoganidrāṁ vitanvataḥ
01030023 nābhihradāmbujādāsīdbrahmā viśvasṛjāṁ patiḥ
01030031 yasyāvayavasaṁsthānaiḥ kalpito lokavistaraḥ
01030033 tadvai bhagavato rūpaṁ viśuddhaṁ sattvam ūrjitam
01030041 paśyantyado rūpam adabhracakṣuṣā sahasrapādorubhujānanādbhutam
01030043 sahasramūrdhaśravaṇākṣināsikaṁ sahasramaulyambarakuṇḍalollasat
01030051 etan nānāvatārāṇāṁ nidhānaṁ bījam avyayam
01030053 yasyāṁśāṁśena sṛjyante devatiryaṅnarādayaḥ
01030061 sa eva prathamaṁ devaḥ kaumāraṁ sargam āśritaḥ
01030063 cacāra duścaraṁ brahmā brahmacaryam akhaṇḍitam
01030071 dvitīyaṁ tu bhavāyāsya rasātalagatāṁ mahīm
01030073 uddhariṣyann upādatta yajñeśaḥ saukaraṁ vapuḥ
01030081 tṛtīyam ṛṣisargaṁ vai devarṣitvam upetya saḥ
01030083 tantraṁ sātvatam ācaṣṭa naiṣkarmyaṁ karmaṇāṁ yataḥ
01030091 turye dharmakalāsarge naranārāyaṇāvṛṣī
01030093 bhūtvātmopaśamopetam akarodduścaraṁ tapaḥ
01030101 pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam
01030103 provācāsuraye sāṅkhyaṁ tattvagrāmavinirṇayam
01030111 ṣaṣṭham atrerapatyatvaṁ vṛtaḥ prāpto 'nasūyayā
01030113 ānvīkṣikīm alarkāya prahlādādibhya ūcivān
01030121 tataḥ saptama ākūtyāṁ ruceryajño 'bhyajāyata
01030123 sa yāmādyaiḥ suragaṇairapāt svāyambhuvāntaram
01030131 aṣṭame merudevyāṁ tu nābherjāta urukramaḥ
01030133 darśayan vartma dhīrāṇāṁ sarvāśramanamaskṛtam
01030141 ṛṣibhiryācito bheje navamaṁ pārthivaṁ vapuḥ
01030143 dugdhemām oṣadhīrviprāstenāyaṁ sa uśattamaḥ
01030151 rūpaṁ sa jagṛhe mātsyaṁ cākṣuṣodadhisamplave
01030153 nāvyāropya mahīmayyām apādvaivasvataṁ manum
01030161 surāsurāṇām udadhiṁ mathnatāṁ mandarācalam
01030163 dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ
01030171 dhānvantaraṁ dvādaśamaṁ trayodaśamam eva ca
01030173 apāyayat surān anyān mohinyā mohayan striyā
01030181 caturdaśaṁ nārasiṁhaṁ bibhraddaityendram ūrjitam
01030183 dadāra karajairūrāverakāṁ kaṭakṛdyathā
01030191 pañcadaśaṁ vāmanakaṁ kṛtvāgādadhvaraṁ baleḥ
01030193 padatrayaṁ yācamānaḥ pratyāditsustripiṣṭapam
01030201 avatāre ṣoḍaśame paśyan brahmadruho nṛpān
01030203 triḥsaptakṛtvaḥ kupito niḥkṣatrām akaron mahīm
01030211 tataḥ saptadaśe jātaḥ satyavatyāṁ parāśarāt
01030213 cakre vedataroḥ śākhā dṛṣṭvā puṁso 'lpamedhasaḥ
01030221 naradevatvam āpannaḥ surakāryacikīrṣayā
01030223 samudranigrahādīni cakre vīryāṇyataḥ param
01030231 ekonaviṁśe viṁśatime vṛṣṇiṣu prāpya janmanī
01030233 rāmakṛṣṇāviti bhuvo bhagavān aharadbharam
01030241 tataḥ kalau sampravṛtte sammohāya suradviṣām
01030243 buddho nāmnāñjanasutaḥ kīkaṭeṣu bhaviṣyati
01030251 athāsau yugasandhyāyāṁ dasyuprāyeṣu rājasu
01030253 janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ
01030261 avatārā hyasaṅkhyeyā hareḥ sattvanidherdvijāḥ
01030263 yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ
01030271 ṛṣayo manavo devā manuputrā mahaujasaḥ
01030273 kalāḥ sarve harereva saprajāpatayaḥ smṛtāḥ
01030281 ete cāṁśakalāḥ puṁsaḥ kṛṣṇastu bhagavān svayam
01030283 indrārivyākulaṁ lokaṁ mṛḍayanti yuge yuge
01030291 janma guhyaṁ bhagavato ya etat prayato naraḥ
01030293 sāyaṁ prātargṛṇan bhaktyā duḥkhagrāmādvimucyate
01030301 etadrūpaṁ bhagavato hyarūpasya cidātmanaḥ
01030303 māyāguṇairviracitaṁ mahadādibhirātmani
01030311 yathā nabhasi meghaugho reṇurvā pārthivo 'nile
01030313 evaṁ draṣṭari dṛśyatvam āropitam abuddhibhiḥ
01030321 ataḥ paraṁ yadavyaktam avyūḍhaguṇabṛṁhitam
01030323 adṛṣṭāśrutavastutvāt sa jīvo yat punarbhavaḥ
01030331 yatreme sadasadrūpe pratiṣiddhe svasaṁvidā
01030333 avidyayātmani kṛte iti tadbrahmadarśanam
01030341 yadyeṣoparatā devī māyā vaiśāradī matiḥ
01030343 sampanna eveti vidurmahimni sve mahīyate
01030351 evaṁ ca janmāni karmāṇi hyakarturajanasya ca
01030353 varṇayanti sma kavayo vedaguhyāni hṛtpateḥ
01030361 sa vā idaṁ viśvam amoghalīlaḥ sṛjatyavatyatti na sajjate 'smin
01030363 bhūteṣu cāntarhita ātmatantraḥ ṣāḍvargikaṁ jighrati ṣaḍguṇeśaḥ
01030371 na cāsya kaścin nipuṇena dhātur avaiti jantuḥ kumanīṣa ūtīḥ
01030373 nāmāni rūpāṇi manovacobhiḥ santanvato naṭacaryām ivājñaḥ
01030381 sa veda dhātuḥ padavīṁ parasya durantavīryasya rathāṅgapāṇeḥ
01030383 yo 'māyayā santatayānuvṛttyā bhajeta tatpādasarojagandham
01030391 atheha dhanyā bhagavanta itthaṁ yadvāsudeve 'khilalokanāthe
01030393 kurvanti sarvātmakam ātmabhāvaṁ na yatra bhūyaḥ parivarta ugraḥ
01030401 idaṁ bhāgavataṁ nāma purāṇaṁ brahmasammitam
01030403 uttamaślokacaritaṁ cakāra bhagavān ṛṣiḥ
01030411 niḥśreyasāya lokasya dhanyaṁ svastyayanaṁ mahat
01030413 tadidaṁ grāhayām āsasutam ātmavatāṁ varam
01030421 sarvavedetihāsānāṁ sāraṁ sāraṁ samuddhṛtam
01030423 sa tu saṁśrāvayām āsamahārājaṁ parīkṣitam
01030431 prāyopaviṣṭaṁ gaṅgāyāṁ parītaṁ paramarṣibhiḥ
01030433 kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha
01030441 kalau naṣṭadṛśām eṣa purāṇārko 'dhunoditaḥ
01030443 tatra kīrtayato viprā viprarṣerbhūritejasaḥ
01030451 ahaṁ cādhyagamaṁ tatra niviṣṭastadanugrahāt
01030453 so 'haṁ vaḥ śrāvayiṣyāmi yathādhītaṁ yathāmati
01040010 vyāsa uvāca
01040011 iti bruvāṇaṁ saṁstūya munīnāṁ dīrghasatriṇām
01040013 vṛddhaḥ kulapatiḥ sūtaṁ bahvṛcaḥ śaunako 'bravīt
01040020 śaunaka uvāca
01040021 sūta sūta mahābhāga vada no vadatāṁ vara
01040023 kathāṁ bhāgavatīṁ puṇyāṁ yadāha bhagavāñ chukaḥ
01040031 kasmin yuge pravṛtteyaṁ sthāne vā kena hetunā
01040033 kutaḥ sañcoditaḥ kṛṣṇaḥ kṛtavān saṁhitāṁ muniḥ
01040041 tasya putro mahāyogī samadṛṅ nirvikalpakaḥ
01040043 ekāntamatirunnidro gūḍho mūḍha iveyate
01040051 dṛṣṭvānuyāntam ṛṣim ātmajam apyanagnaṁ devyo hriyā paridadhurna sutasya citram
01040053 tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ
01040061 katham ālakṣitaḥ pauraiḥ samprāptaḥ kurujāṅgalān
01040063 unmattamūkajaḍavadvicaran gajasāhvaye
01040071 kathaṁ vā pāṇḍaveyasya rājarṣermuninā saha
01040073 saṁvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ
01040081 sa godohanamātraṁ hi gṛheṣu gṛhamedhinām
01040083 avekṣate mahābhāgastīrthīkurvaṁstadāśramam
01040091 abhimanyusutaṁ sūta prāhurbhāgavatottamam
01040093 tasya janma mahāścaryaṁ karmāṇi ca gṛṇīhi naḥ
01040101 sa samrāṭ kasya vā hetoḥ pāṇḍūnāṁ mānavardhanaḥ
01040103 prāyopaviṣṭo gaṅgāyām anādṛtyādhirāṭśriyam
01040111 namanti yatpādaniketam ātmanaḥ śivāya hānīya dhanāni śatravaḥ
01040113 kathaṁ sa vīraḥ śriyam aṅga dustyajāṁ yuvaiṣatotsraṣṭum aho sahāsubhiḥ
01040121 śivāya lokasya bhavāya bhūtaye ya uttamaślokaparāyaṇā janāḥ
01040123 jīvanti nātmārtham asau parāśrayaṁ mumoca nirvidya kutaḥ kalevaram
01040131 tat sarvaṁ naḥ samācakṣva pṛṣṭo yadiha kiñcana
01040133 manye tvāṁ viṣaye vācāṁ snātam anyatra chāndasāt
01040140 sūta uvāca
01040141 dvāpare samanuprāpte tṛtīye yugaparyaye
01040143 jātaḥ parāśarādyogī vāsavyāṁ kalayā hareḥ
01040151 sa kadācit sarasvatyā upaspṛśya jalaṁ śuciḥ
01040153 vivikta eka āsīna udite ravimaṇḍale
01040161 parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṁhasā
01040163 yugadharmavyatikaraṁ prāptaṁ bhuvi yuge yuge
01040171 bhautikānāṁ ca bhāvānāṁ śaktihrāsaṁ ca tatkṛtam
01040173 aśraddadhānān niḥsattvān durmedhān hrasitāyuṣaḥ
01040181 durbhagāṁśca janān vīkṣya munirdivyena cakṣuṣā
01040183 sarvavarṇāśramāṇāṁ yaddadhyau hitam amoghadṛk
01040191 cāturhotraṁ karma śuddhaṁ prajānāṁ vīkṣya vaidikam
01040193 vyadadhādyajñasantatyai vedam ekaṁ caturvidham
01040201 ṛgyajuḥsāmātharvākhyā vedāścatvāra uddhṛtāḥ
01040203 itihāsapurāṇaṁ ca pañcamo veda ucyate
01040211 tatrargvedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ
01040213 vaiśampāyana evaiko niṣṇāto yajuṣām uta
01040221 atharvāṅgirasām āsīt sumanturdāruṇo muniḥ
01040223 itihāsapurāṇānāṁ pitā me romaharṣaṇaḥ
01040231 ta eta ṛṣayo vedaṁ svaṁ svaṁ vyasyann anekadhā
01040233 śiṣyaiḥ praśiṣyaistacchiṣyairvedāste śākhino 'bhavan
01040241 ta eva vedā durmedhairdhāryante puruṣairyathā
01040243 evaṁ cakāra bhagavān vyāsaḥ kṛpaṇavatsalaḥ
01040251 strīśūdradvijabandhūnāṁ trayī na śrutigocarā
01040253 karmaśreyasi mūḍhānāṁ śreya evaṁ bhavediha
01040255 iti bhāratam ākhyānaṁ kṛpayā muninā kṛtam
01040261 evaṁ pravṛttasya sadā bhūtānāṁ śreyasi dvijāḥ
01040263 sarvātmakenāpi yadā nātuṣyaddhṛdayaṁ tataḥ
01040271 nātiprasīdaddhṛdayaḥ sarasvatyāstaṭe śucau
01040273 vitarkayan viviktastha idaṁ covāca dharmavit
01040281 dhṛtavratena hi mayā chandāṁsi guravo 'gnayaḥ
01040283 mānitā nirvyalīkena gṛhītaṁ cānuśāsanam
01040291 bhāratavyapadeśena hyāmnāyārthaśca pradarśitaḥ
01040293 dṛśyate yatra dharmādi strīśūdrādibhirapyuta
01040301 tathāpi bata me daihyo hyātmā caivātmanā vibhuḥ
01040303 asampanna ivābhāti brahmavarcasya sattamaḥ
01040311 kiṁ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ
01040313 priyāḥ paramahaṁsānāṁ ta eva hyacyutapriyāḥ
01040321 tasyaivaṁ khilam ātmānaṁ manyamānasya khidyataḥ
01040323 kṛṣṇasya nārado 'bhyāgādāśramaṁ prāg udāhṛtam
01040331 tam abhijñāya sahasā pratyutthāyāgataṁ muniḥ
01040333 pūjayām āsa vidhivan nāradaṁ surapūjitam
01050010 sūta uvāca
01050011 atha taṁ sukham āsīna upāsīnaṁ bṛhacchravāḥ
01050013 devarṣiḥ prāha viprarṣiṁ vīṇāpāṇiḥ smayann iva
01050020 nārada uvāca
01050021 pārāśarya mahābhāga bhavataḥ kaccidātmanā
01050023 parituṣyati śārīra ātmā mānasa eva vā
01050031 jijñāsitaṁ susampannam api te mahadadbhutam
01050033 kṛtavān bhārataṁ yastvaṁ sarvārthaparibṛṁhitam
01050041 jijñāsitam adhītaṁ ca brahma yat tat sanātanam
01050043 tathāpi śocasyātmānam akṛtārtha iva prabho
01050050 vyāsa uvāca
01050051 astyeva me sarvam idaṁ tvayoktaṁ tathāpi nātmā parituṣyate me
01050053 tanmūlam avyaktam agādhabodhaṁ pṛcchāmahe tvātmabhavātmabhūtam
01050061 sa vai bhavān veda samastaguhyam upāsito yat puruṣaḥ purāṇaḥ
01050063 parāvareśo manasaiva viśvaṁ sṛjatyavatyatti guṇairasaṅgaḥ
01050071 tvaṁ paryaṭann arka iva trilokīm antaścaro vāyurivātmasākṣī
01050073 parāvare brahmaṇi dharmato vrataiḥ snātasya me nyūnam alaṁ vicakṣva
01050080 śrīnārada uvāca
01050081 bhavatānuditaprāyaṁ yaśo bhagavato 'malam
01050083 yenaivāsau na tuṣyeta manye taddarśanaṁ khilam
01050091 yathā dharmādayaścārthā munivaryānukīrtitāḥ
01050093 na tathā vāsudevasya mahimā hyanuvarṇitaḥ
01050101 na yadvacaścitrapadaṁ hareryaśo jagatpavitraṁ pragṛṇīta karhicit
01050103 tadvāyasaṁ tīrtham uśanti mānasā na yatra haṁsā niramantyuśikkṣayāḥ
01050111 tadvāgvisargo janatāghaviplavo yasmin pratiślokam abaddhavatyapi
01050113 nāmānyanantasya yaśo 'ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ
01050121 naiṣkarmyam apyacyutabhāvavarjitaṁ na śobhate jñānam alaṁ nirañjanam
01050123 kutaḥ punaḥ śaśvadabhadram īśvare na cārpitaṁ karma yadapyakāraṇam
01050131 atho mahābhāga bhavān amoghadṛk śuciśravāḥ satyarato dhṛtavrataḥ
01050133 urukramasyākhilabandhamuktaye samādhinānusmara tadviceṣṭitam
01050141 tato 'nyathā kiñcana yadvivakṣataḥ pṛthag dṛśastatkṛtarūpanāmabhiḥ
01050143 na karhicit kvāpi ca duḥsthitā matir labheta vātāhatanaurivāspadam
01050151 jugupsitaṁ dharmakṛte 'nuśāsataḥ svabhāvaraktasya mahān vyatikramaḥ
01050153 yadvākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṁ janaḥ
01050161 vicakṣaṇo 'syārhati vedituṁ vibhor anantapārasya nivṛttitaḥ sukham
01050163 pravartamānasya guṇairanātmanas tato bhavān darśaya ceṣṭitaṁ vibhoḥ
01050171 tyaktvā svadharmaṁ caraṇāmbujaṁ harer bhajann apakvo 'tha patet tato yadi
01050173 yatra kva vābhadram abhūdamuṣya kiṁ ko vārtha āpto 'bhajatāṁ svadharmataḥ
01050181 tasyaiva hetoḥ prayateta kovido na labhyate yadbhramatām uparyadhaḥ
01050183 tal labhyate duḥkhavadanyataḥ sukhaṁ kālena sarvatra gabhīraraṁhasā
01050191 na vai jano jātu kathañcanāvrajen mukundasevyanyavadaṅga saṁsṛtim
01050193 smaran mukundāṅghryupagūhanaṁ punar vihātum icchen na rasagraho janaḥ
01050201 idaṁ hi viśvaṁ bhagavān ivetaro yato jagatsthānanirodhasambhavāḥ
01050203 taddhi svayaṁ veda bhavāṁstathāpi te prādeśamātraṁ bhavataḥ pradarśitam
01050211 tvam ātmanātmānam avehyamoghadṛk parasya puṁsaḥ paramātmanaḥ kalām
01050213 ajaṁ prajātaṁ jagataḥ śivāya tan mahānubhāvābhyudayo 'dhigaṇyatām
01050221 idaṁ hi puṁsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ
01050223 avicyuto 'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam
01050231 ahaṁ purātītabhave 'bhavaṁ mune dāsyāstu kasyāścana vedavādinām
01050233 nirūpito bālaka eva yogināṁ śuśrūṣaṇe prāvṛṣi nirvivikṣatām
01050241 te mayyapetākhilacāpale 'rbhake dānte 'dhṛtakrīḍanake 'nuvartini
01050243 cakruḥ kṛpāṁ yadyapi tulyadarśanāḥ śuśrūṣamāṇe munayo 'lpabhāṣiṇi
01050251 ucchiṣṭalepān anumodito dvijaiḥ sakṛt sma bhuñje tadapāstakilbiṣaḥ
01050253 evaṁ pravṛttasya viśuddhacetasas taddharma evātmaruciḥ prajāyate
01050261 tatrānvahaṁ kṛṣṇakathāḥ pragāyatām anugraheṇāśṛṇavaṁ manoharāḥ
01050263 tāḥ śraddhayā me 'nupadaṁ viśṛṇvataḥ priyaśravasyaṅga mamābhavadruciḥ
01050271 tasmiṁstadā labdharucermahāmate priyaśravasyaskhalitā matirmama
01050273 yayāham etat sadasat svamāyayā paśye mayi brahmaṇi kalpitaṁ pare
01050281 itthaṁ śaratprāvṛṣikāvṛtū harer viśṛṇvato me 'nusavaṁ yaśo 'malam
01050283 saṅkīrtyamānaṁ munibhirmahātmabhir bhaktiḥ pravṛttātmarajastamopahā
01050291 tasyaivaṁ me 'nuraktasya praśritasya hatainasaḥ
01050293 śraddadhānasya bālasya dāntasyānucarasya ca
01050301 jñānaṁ guhyatamaṁ yat tat sākṣādbhagavatoditam
01050303 anvavocan gamiṣyantaḥ kṛpayā dīnavatsalāḥ
01050311 yenaivāhaṁ bhagavato vāsudevasya vedhasaḥ
01050313 māyānubhāvam avidaṁ yena gacchanti tatpadam
01050321 etat saṁsūcitaṁ brahmaṁstāpatrayacikitsitam
01050323 yadīśvare bhagavati karma brahmaṇi bhāvitam
01050331 āmayo yaśca bhūtānāṁ jāyate yena suvrata
01050333 tadeva hyāmayaṁ dravyaṁ na punāti cikitsitam
01050341 evaṁ nṛṇāṁ kriyāyogāḥ sarve saṁsṛtihetavaḥ
01050343 ta evātmavināśāya kalpante kalpitāḥ pare
01050351 yadatra kriyate karma bhagavatparitoṣaṇam
01050353 jñānaṁ yat tadadhīnaṁ hi bhaktiyogasamanvitam
01050361 kurvāṇā yatra karmāṇi bhagavacchikṣayāsakṛt
01050363 gṛṇanti guṇanāmāni kṛṣṇasyānusmaranti ca
01050371 oṁ namo bhagavate tubhyaṁ vāsudevāya dhīmahi
01050373 pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca
01050381 iti mūrtyabhidhānena mantramūrtim amūrtikam
01050383 yajate yajñapuruṣaṁ sa samyag darśanaḥ pumān
01050391 imaṁ svanigamaṁ brahmann avetya madanuṣṭhitam
01050393 adān me jñānam aiśvaryaṁ svasmin bhāvaṁ ca keśavaḥ
01050401 tvam apyadabhraśruta viśrutaṁ vibhoḥ samāpyate yena vidāṁ bubhutsitam
01050403 prākhyāhi duḥkhairmuhurarditātmanāṁ saṅkleśanirvāṇam uśanti nānyathā
01060010 sūta uvāca
01060011 evaṁ niśamya bhagavān devarṣerjanma karma ca
01060013 bhūyaḥ papraccha taṁ brahman vyāsaḥ satyavatīsutaḥ
01060020 vyāsa uvāca
01060021 bhikṣubhirvipravasite vijñānādeṣṭṛbhistava
01060023 vartamāno vayasyādye tataḥ kim akarodbhavān
01060031 svāyambhuva kayā vṛttyā vartitaṁ te paraṁ vayaḥ
01060033 kathaṁ cedam udasrākṣīḥ kāle prāpte kalevaram
01060041 prākkalpaviṣayām etāṁ smṛtiṁ te munisattama
01060043 na hyeṣa vyavadhāt kāla eṣa sarvanirākṛtiḥ
01060050 nārada uvāca
01060051 bhikṣubhirvipravasite vijñānādeṣṭṛbhirmama
01060053 vartamāno vayasyādye tata etadakāraṣam
01060061 ekātmajā me jananī yoṣin mūḍhā ca kiṅkarī
01060063 mayyātmaje 'nanyagatau cakre snehānubandhanam
01060071 sāsvatantrā na kalpāsīdyogakṣemaṁ mamecchatī
01060073 īśasya hi vaśe loko yoṣā dārumayī yathā
01060081 ahaṁ ca tadbrahmakule ūṣivāṁstadupekṣayā
01060083 digdeśakālāvyutpanno bālakaḥ pañcahāyanaḥ
01060091 ekadā nirgatāṁ gehādduhantīṁ niśi gāṁ pathi
01060093 sarpo 'daśat padā spṛṣṭaḥ kṛpaṇāṁ kālacoditaḥ
01060101 tadā tadaham īśasya bhaktānāṁ śam abhīpsataḥ
01060103 anugrahaṁ manyamānaḥ prātiṣṭhaṁ diśam uttarām
01060111 sphītāñ janapadāṁstatra puragrāmavrajākarān
01060113 kheṭakharvaṭavāṭīśca vanānyupavanāni ca
01060121 citradhātuvicitrādrīn ibhabhagnabhujadrumān
01060123 jalāśayāñ chivajalān nalinīḥ surasevitāḥ
01060131 citrasvanaiḥ patrarathairvibhramadbhramaraśriyaḥ
01060133 nalaveṇuśarastanba kuśakīcakagahvaram
01060141 eka evātiyāto 'ham adrākṣaṁ vipinaṁ mahat
01060143 ghoraṁ pratibhayākāraṁ vyālolūkaśivājiram
01060151 pariśrāntendriyātmāhaṁ tṛṭparīto bubhukṣitaḥ
01060153 snātvā pītvā hrade nadyā upaspṛṣṭo gataśramaḥ
01060161 tasmin nirmanuje 'raṇye pippalopastha āśritaḥ
01060163 ātmanātmānam ātmasthaṁ yathāśrutam acintayam
01060171 dhyāyataścaraṇāmbhojaṁ bhāvanirjitacetasā
01060173 autkaṇṭhyāśrukalākṣasya hṛdyāsīn me śanairhariḥ
01060181 premātibharanirbhinna pulakāṅgo 'tinirvṛtaḥ
01060183 ānandasamplave līno nāpaśyam ubhayaṁ mune
01060191 rūpaṁ bhagavato yat tan manaḥkāntaṁ śucāpaham
01060193 apaśyan sahasottasthe vaiklavyāddurmanā iva
01060201 didṛkṣustadahaṁ bhūyaḥ praṇidhāya mano hṛdi
01060203 vīkṣamāṇo 'pi nāpaśyam avitṛpta ivāturaḥ
01060211 evaṁ yatantaṁ vijane mām āhāgocaro girām
01060213 gambhīraślakṣṇayā vācā śucaḥ praśamayann iva
01060221 hantāsmiñ janmani bhavān mā māṁ draṣṭum ihārhati
01060223 avipakvakaṣāyāṇāṁ durdarśo 'haṁ kuyoginām
01060231 sakṛdyaddarśitaṁ rūpam etat kāmāya te 'nagha
01060233 matkāmaḥ śanakaiḥ sādhu sarvān muñcati hṛcchayān
01060241 satsevayādīrghayāpi jātā mayi dṛḍhā matiḥ
01060243 hitvāvadyam imaṁ lokaṁ gantā majjanatām asi
01060251 matirmayi nibaddheyaṁ na vipadyeta karhicit
01060253 prajāsarganirodhe 'pi smṛtiśca madanugrahāt
01060261 etāvaduktvopararāma tan mahad bhūtaṁ nabholiṅgam aliṅgam īśvaram
01060263 ahaṁ ca tasmai mahatāṁ mahīyase śīrṣṇāvanāmaṁ vidadhe 'nukampitaḥ
01060271 nāmānyanantasya hatatrapaḥ paṭhan guhyāni bhadrāṇi kṛtāni ca smaran
01060273 gāṁ paryaṭaṁstuṣṭamanā gataspṛhaḥ kālaṁ pratīkṣan vimado vimatsaraḥ
01060281 evaṁ kṛṣṇamaterbrahman nāsaktasyāmalātmanaḥ
01060283 kālaḥ prādurabhūt kāle taḍit saudāmanī yathā
01060291 prayujyamāne mayi tāṁ śuddhāṁ bhāgavatīṁ tanum
01060293 ārabdhakarmanirvāṇo nyapatat pāñcabhautikaḥ
01060301 kalpānta idam ādāya śayāne 'mbhasyudanvataḥ
01060303 śiśayiṣoranuprāṇaṁ viviśe 'ntarahaṁ vibhoḥ
01060311 sahasrayugaparyante utthāyedaṁ sisṛkṣataḥ
01060313 marīcimiśrā ṛṣayaḥ prāṇebhyo 'haṁ ca jajñire
01060321 antarbahiśca lokāṁstrīn paryemyaskanditavrataḥ
01060323 anugrahān mahāviṣṇoravighātagatiḥ kvacit
01060331 devadattām imāṁ vīṇāṁ svarabrahmavibhūṣitām
01060333 mūrcchayitvā harikathāṁ gāyamānaścarāmyaham
01060341 pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ
01060343 āhūta iva me śīghraṁ darśanaṁ yāti cetasi
01060351 etaddhyāturacittānāṁ mātrāsparśecchayā muhuḥ
01060353 bhavasindhuplavo dṛṣṭo haricaryānuvarṇanam
01060361 yamādibhiryogapathaiḥ kāmalobhahato muhuḥ
01060363 mukundasevayā yadvat tathātmāddhā na śāmyati
01060371 sarvaṁ tadidam ākhyātaṁ yat pṛṣṭo 'haṁ tvayānagha
01060373 janmakarmarahasyaṁ me bhavataścātmatoṣaṇam
01060380 sūta uvāca
01060381 evaṁ sambhāṣya bhagavān nārado vāsavīsutam
01060383 āmantrya vīṇāṁ raṇayan yayau yādṛcchiko muniḥ
01060391 aho devarṣirdhanyo 'yaṁ yatkīrtiṁ śārṅgadhanvanaḥ
01060393 gāyan mādyann idaṁ tantryā ramayatyāturaṁ jagat
01070010 śaunaka uvāca
01070011 nirgate nārade sūta bhagavān bādarāyaṇaḥ
01070011 śrutavāṁstadabhipretaṁ tataḥ kim akarodvibhuḥ
01070020 sūta uvāca
01070021 brahmanadyāṁ sarasvatyām āśramaḥ paścime taṭe
01070023 śamyāprāsa iti prokta ṛṣīṇāṁ satravardhanaḥ
01070031 tasmin sva āśrame vyāso badarīṣaṇḍamaṇḍite
01070033 āsīno 'pa upaspṛśya praṇidadhyau manaḥ svayam
01070041 bhaktiyogena manasi samyak praṇihite 'male
01070043 apaśyat puruṣaṁ pūrṇaṁ māyāṁ ca tadapāśrayam
01070051 yayā sammohito jīva ātmānaṁ triguṇātmakam
01070053 paro 'pi manute 'narthaṁ tatkṛtaṁ cābhipadyate
01070061 anarthopaśamaṁ sākṣādbhaktiyogam adhokṣaje
01070063 lokasyājānato vidvāṁścakre sātvatasaṁhitām
01070071 yasyāṁ vai śrūyamāṇāyāṁ kṛṣṇe paramapūruṣe
01070073 bhaktirutpadyate puṁsaḥ śokamohabhayāpahā
01070081 sa saṁhitāṁ bhāgavatīṁ kṛtvānukramya cātmajam
01070083 śukam adhyāpayām āsa nivṛttinirataṁ muniḥ
01070090 śaunaka uvāca
01070091 sa vai nivṛttinirataḥ sarvatropekṣako muniḥ
01070093 kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat
01070100 sūta uvāca
01070101 ātmārāmāśca munayo nirgranthā apyurukrame
01070103 kurvantyahaitukīṁ bhaktim itthambhūtaguṇo hariḥ
01070111 harerguṇākṣiptamatirbhagavān bādarāyaṇiḥ
01070113 adhyagān mahadākhyānaṁ nityaṁ viṣṇujanapriyaḥ
01070121 parīkṣito 'tha rājarṣerjanmakarmavilāpanam
01070123 saṁsthāṁ ca pāṇḍuputrāṇāṁ vakṣye kṛṣṇakathodayam
01070131 yadā mṛdhe kauravasṛñjayānāṁ vīreṣvatho vīragatiṁ gateṣu
01070133 vṛkodarāviddhagadābhimarśa bhagnorudaṇḍe dhṛtarāṣṭraputre
01070141 bhartuḥ priyaṁ drauṇiriti sma paśyan kṛṣṇāsutānāṁ svapatāṁ śirāṁsi
01070143 upāharadvipriyam eva tasya jugupsitaṁ karma vigarhayanti
01070151 mātā śiśūnāṁ nidhanaṁ sutānāṁ niśamya ghoraṁ paritapyamānā
01070153 tadārudadvāṣpakalākulākṣī tāṁ sāntvayann āha kirīṭamālī
01070161 tadā śucaste pramṛjāmi bhadre yadbrahmabandhoḥ śira ātatāyinaḥ
01070163 gāṇḍīvamuktairviśikhairupāhare tvākramya yat snāsyasi dagdhaputrā
01070171 iti priyāṁ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ
01070173 anvādravaddaṁśita ugradhanvā kapidhvajo guruputraṁ rathena
01070181 tam āpatantaṁ sa vilakṣya dūrāt kumārahodvignamanā rathena
01070183 parādravat prāṇaparīpsururvyāṁ yāvadgamaṁ rudrabhayādyathā kaḥ
01070191 yadāśaraṇam ātmānam aikṣata śrāntavājinam
01070193 astraṁ brahmaśiro mene ātmatrāṇaṁ dvijātmajaḥ
01070201 athopaspṛśya salilaṁ sandadhe tat samāhitaḥ
01070203 ajānann api saṁhāraṁ prāṇakṛcchra upasthite
01070211 tataḥ prāduṣkṛtaṁ tejaḥ pracaṇḍaṁ sarvato diśam
01070213 prāṇāpadam abhiprekṣya viṣṇuṁ jiṣṇuruvāca ha
01070220 arjuna uvāca
01070221 kṛṣṇa kṛṣṇa mahābāho bhaktānām abhayaṅkara
01070223 tvam eko dahyamānānām apavargo 'si saṁsṛteḥ
01070231 tvam ādyaḥ puruṣaḥ sākṣādīśvaraḥ prakṛteḥ paraḥ
01070233 māyāṁ vyudasya cicchaktyā kaivalye sthita ātmani
01070241 sa eva jīvalokasya māyāmohitacetasaḥ
01070243 vidhatse svena vīryeṇa śreyo dharmādilakṣaṇam
01070251 tathāyaṁ cāvatāraste bhuvo bhārajihīrṣayā
01070253 svānāṁ cānanyabhāvānām anudhyānāya cāsakṛt
01070261 kim idaṁ svit kuto veti devadeva na vedmyaham
01070263 sarvato mukham āyāti tejaḥ paramadāruṇam
01070270 śrībhagavān uvāca
01070271 vetthedaṁ droṇaputrasya brāhmam astraṁ pradarśitam
01070273 naivāsau veda saṁhāraṁ prāṇabādha upasthite
01070281 na hyasyānyatamaṁ kiñcidastraṁ pratyavakarśanam
01070283 jahyastrateja unnaddham astrajño hyastratejasā
01070290 sūta uvāca
01070291 śrutvā bhagavatā proktaṁ phālgunaḥ paravīrahā
01070293 spṛṣṭvāpastaṁ parikramya brāhmaṁ brāhmāstraṁ sandadhe
01070301 saṁhatyānyonyam ubhayostejasī śarasaṁvṛte
01070303 āvṛtya rodasī khaṁ ca vavṛdhāte 'rkavahnivat
01070311 dṛṣṭvāstratejastu tayostrīl lokān pradahan mahat
01070313 dahyamānāḥ prajāḥ sarvāḥ sāṁvartakam amaṁsata
01070321 prajopadravam ālakṣya lokavyatikaraṁ ca tam
01070323 mataṁ ca vāsudevasya sañjahārārjuno dvayam
01070331 tata āsādya tarasā dāruṇaṁ gautamīsutam
01070333 babandhāmarṣatāmrākṣaḥ paśuṁ raśanayā yathā
01070341 śibirāya ninīṣantaṁ rajjvā baddhvā ripuṁ balāt
01070343 prāhārjunaṁ prakupito bhagavān ambujekṣaṇaḥ
01070351 mainaṁ pārthārhasi trātuṁ brahmabandhum imaṁ jahi
01070353 yo 'sāvanāgasaḥ suptān avadhīn niśi bālakān
01070361 mattaṁ pramattam unmattaṁ suptaṁ bālaṁ striyaṁ jaḍam
01070363 prapannaṁ virathaṁ bhītaṁ na ripuṁ hanti dharmavit
01070371 svaprāṇān yaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ
01070373 tadvadhastasya hi śreyo yaddoṣādyātyadhaḥ pumān
01070381 pratiśrutaṁ ca bhavatā pāñcālyai śṛṇvato mama
01070383 āhariṣye śirastasya yaste mānini putrahā
01070391 tadasau vadhyatāṁ pāpa ātatāyyātmabandhuhā
01070393 bhartuśca vipriyaṁ vīra kṛtavān kulapāṁsanaḥ
01070400 sūta uvāca
01070401 evaṁ parīkṣatā dharmaṁ pārthaḥ kṛṣṇena coditaḥ
01070403 naicchaddhantuṁ gurusutaṁ yadyapyātmahanaṁ mahān
01070411 athopetya svaśibiraṁ govindapriyasārathiḥ
01070413 nyavedayat taṁ priyāyai śocantyā ātmajān hatān
01070421 tathāhṛtaṁ paśuvat pāśabaddham avāṅmukhaṁ karmajugupsitena
01070423 nirīkṣya kṛṣṇāpakṛtaṁ guroḥ sutaṁ vāmasvabhāvā kṛpayā nanāma ca
01070431 uvāca cāsahantyasya bandhanānayanaṁ satī
01070433 mucyatāṁ mucyatām eṣa brāhmaṇo nitarāṁ guruḥ
01070441 sarahasyo dhanurvedaḥ savisargopasaṁyamaḥ
01070443 astragrāmaśca bhavatā śikṣito yadanugrahāt
01070451 sa eṣa bhagavān droṇaḥ prajārūpeṇa vartate
01070453 tasyātmano 'rdhaṁ patnyāste nānvagādvīrasūḥ kṛpī
01070461 taddharmajña mahābhāga bhavadbhirgauravaṁ kulam
01070463 vṛjinaṁ nārhati prāptuṁ pūjyaṁ vandyam abhīkṣṇaśaḥ
01070471 mā rodīdasya jananī gautamī patidevatā
01070473 yathāhaṁ mṛtavatsārtā rodimyaśrumukhī muhuḥ
01070481 yaiḥ kopitaṁ brahmakulaṁ rājanyairajitātmabhiḥ
01070483 tat kulaṁ pradahatyāśu sānubandhaṁ śucārpitam
01070490 sūta uvāca
01070491 dharmyaṁ nyāyyaṁ sakaruṇaṁ nirvyalīkaṁ samaṁ mahat
01070493 rājā dharmasuto rājñyāḥpratyanandadvaco dvijāḥ
01070501 nakulaḥ sahadevaśca yuyudhāno dhanañjayaḥ
01070503 bhagavān devakīputro ye cānye yāśca yoṣitaḥ
01070511 tatrāhāmarṣito bhīmastasya śreyān vadhaḥ smṛtaḥ
01070513 na bharturnātmanaścārthe yo 'han suptān śiśūn vṛthā
01070521 niśamya bhīmagaditaṁ draupadyāśca caturbhujaḥ
01070523 ālokya vadanaṁ sakhyuridam āha hasann iva
01070530 śrībhagavān uvāca
01070531 brahmabandhurna hantavya ātatāyī vadhārhaṇaḥ
01070533 mayaivobhayam āmnātaṁ paripāhyanuśāsanam
01070541 kuru pratiśrutaṁ satyaṁ yat tat sāntvayatā priyām
01070543 priyaṁ ca bhīmasenasya pāñcālyā mahyam eva ca
01070550 sūta uvāca
01070551 arjunaḥ sahasājñāya harerhārdam athāsinā
01070553 maṇiṁ jahāra mūrdhanyaṁ dvijasya sahamūrdhajam
01070561 vimucya raśanābaddhaṁ bālahatyāhataprabham
01070563 tejasā maṇinā hīnaṁ śibirān nirayāpayat
01070571 vapanaṁ draviṇādānaṁ sthānān niryāpaṇaṁ tathā
01070573 eṣa hi brahmabandhūnāṁ vadho nānyo 'sti daihikaḥ
01070581 putraśokāturāḥ sarve pāṇḍavāḥ saha kṛṣṇayā
01070583 svānāṁ mṛtānāṁ yat kṛtyaṁ cakrurnirharaṇādikam
01080010 sūta uvāca
01080011 atha te samparetānāṁ svānām udakam icchatām
01080013 dātuṁ sakṛṣṇā gaṅgāyāṁ puraskṛtya yayuḥ striyaḥ
01080021 te ninīyodakaṁ sarve vilapya ca bhṛśaṁ punaḥ
01080023 āplutā haripādābjarajaḥpūtasarijjale
01080031 tatrāsīnaṁ kurupatiṁ dhṛtarāṣṭraṁ sahānujam
01080033 gāndhārīṁ putraśokārtāṁ pṛthāṁ kṛṣṇāṁ ca mādhavaḥ
01080041 sāntvayām āsa munibhirhatabandhūñ śucārpitān
01080043 bhūteṣu kālasya gatiṁ darśayan na pratikriyām
01080051 sādhayitvājātaśatroḥ svaṁ rājyaṁ kitavairhṛtam
01080053 ghātayitvāsato rājñaḥ kacasparśakṣatāyuṣaḥ
01080061 yājayitvāśvamedhaistaṁ tribhiruttamakalpakaiḥ
01080063 tadyaśaḥ pāvanaṁ dikṣu śatamanyorivātanot
01080071 āmantrya pāṇḍuputrāṁśca śaineyoddhavasaṁyutaḥ
01080073 dvaipāyanādibhirvipraiḥ pūjitaiḥ pratipūjitaḥ
01080081 gantuṁ kṛtamatirbrahman dvārakāṁ ratham āsthitaḥ
01080083 upalebhe 'bhidhāvantīm uttarāṁ bhayavihvalām
01080090 uttarovāca
01080091 pāhi pāhi mahāyogin devadeva jagatpate
01080093 nānyaṁ tvadabhayaṁ paśye yatra mṛtyuḥ parasparam
01080101 abhidravati mām īśa śarastaptāyaso vibho
01080103 kāmaṁ dahatu māṁ nātha mā me garbho nipātyatām
01080110 sūta uvāca
01080111 upadhārya vacastasyā bhagavān bhaktavatsalaḥ
01080113 apāṇḍavam idaṁ kartuṁ drauṇerastram abudhyata
01080121 tarhyevātha muniśreṣṭha pāṇḍavāḥ pañca sāyakān
01080123 ātmano 'bhimukhān dīptān ālakṣyāstrāṇyupādaduḥ
01080131 vyasanaṁ vīkṣya tat teṣām ananyaviṣayātmanām
01080133 sudarśanena svāstreṇa svānāṁ rakṣāṁ vyadhādvibhuḥ
01080141 antaḥsthaḥ sarvabhūtānām ātmā yogeśvaro hariḥ
01080143 svamāyayāvṛṇodgarbhaṁ vairāṭyāḥ kurutantave
01080151 yadyapyastraṁ brahmaśirastvamoghaṁ cāpratikriyam
01080153 vaiṣṇavaṁ teja āsādya samaśāmyadbhṛgūdvaha
01080161 mā maṁsthā hyetadāścaryaṁ sarvāścaryamaye ñcyute
01080163 ya idaṁ māyayā devyā sṛjatyavati hantyajaḥ
01080171 brahmatejovinirmuktairātmajaiḥ saha kṛṣṇayā
01080173 prayāṇābhimukhaṁ kṛṣṇam idam āha pṛthā satī
01080180 kuntyuvāca
01080181 namasye puruṣaṁ tvādyam īśvaraṁ prakṛteḥ param
01080183 alakṣyaṁ sarvabhūtānām antarbahiravasthitam
01080191 māyājavanikācchannam ajñādhokṣajam avyayam
01080193 na lakṣyase mūḍhadṛśā naṭo nāṭyadharo yathā
01080201 tathā paramahaṁsānāṁ munīnām amalātmanām
01080203 bhaktiyogavidhānārthaṁ kathaṁ paśyema hi striyaḥ
01080211 kṛṣṇāya vāsudevāya devakīnandanāya ca
01080213 nandagopakumārāya govindāya namo namaḥ
01080221 namaḥ paṅkajanābhāya namaḥ paṅkajamāline
01080223 namaḥ paṅkajanetrāya namaste paṅkajāṅghraye
01080231 yathā hṛṣīkeśa khalena devakī kaṁsena ruddhāticiraṁ śucārpitā
01080233 vimocitāhaṁ ca sahātmajā vibho tvayaiva nāthena muhurvipadgaṇāt
01080241 viṣān mahāgneḥ puruṣādadarśanād asatsabhāyā vanavāsakṛcchrataḥ
01080243 mṛdhe mṛdhe 'nekamahārathāstrato drauṇyastrataścāsma hare 'bhirakṣitāḥ
01080251 vipadaḥ santu tāḥ śaśvat tatra tatra jagadguro
01080253 bhavato darśanaṁ yat syādapunarbhavadarśanam
01080261 janmaiśvaryaśrutaśrībhiredhamānamadaḥ pumān
01080263 naivārhatyabhidhātuṁ vai tvām akiñcanagocaram
01080271 namo 'kiñcanavittāya nivṛttaguṇavṛttaye
01080273 ātmārāmāya śāntāya kaivalyapataye namaḥ
01080281 manye tvāṁ kālam īśānam anādinidhanaṁ vibhum
01080283 samaṁ carantaṁ sarvatra bhūtānāṁ yan mithaḥ kaliḥ
01080291 na veda kaścidbhagavaṁścikīrṣitaṁ tavehamānasya nṛṇāṁ viḍambanam
01080293 na yasya kaściddayito 'sti karhicid dveṣyaśca yasmin viṣamā matirnṛṇām
01080301 janma karma ca viśvātmann ajasyākarturātmanaḥ
01080303 tiryaṅnṝṣiṣu yādaḥsu tadatyantaviḍambanam
01080311 gopyādade tvayi kṛtāgasi dāma tāvad yā te daśāśrukalilāñjanasambhramākṣam
01080313 vaktraṁ ninīya bhayabhāvanayā sthitasya sā māṁ vimohayati bhīrapi yadbibheti
01080321 kecidāhurajaṁ jātaṁ puṇyaślokasya kīrtaye
01080323 yadoḥ priyasyānvavāye malayasyeva candanam
01080331 apare vasudevasya devakyāṁ yācito 'bhyagāt
01080333 ajastvam asya kṣemāya vadhāya ca suradviṣām
01080341 bhārāvatāraṇāyānye bhuvo nāva ivodadhau
01080343 sīdantyā bhūribhāreṇa jāto hyātmabhuvārthitaḥ
01080351 bhave 'smin kliśyamānānām avidyākāmakarmabhiḥ
01080353 śravaṇasmaraṇārhāṇi kariṣyann iti kecana
01080361 śṛṇvanti gāyanti gṛṇantyabhīkṣṇaśaḥ smaranti nandanti tavehitaṁ janāḥ
01080363 ta eva paśyantyacireṇa tāvakaṁ bhavapravāhoparamaṁ padāmbujam
01080371 apyadya nastvaṁ svakṛtehita prabho jihāsasi svit suhṛdo 'nujīvinaḥ
01080373 yeṣāṁ na cānyadbhavataḥ padāmbujāt parāyaṇaṁ rājasu yojitāṁhasām
01080381 ke vayaṁ nāmarūpābhyāṁ yadubhiḥ saha pāṇḍavāḥ
01080383 bhavato 'darśanaṁ yarhi hṛṣīkāṇām iveśituḥ
01080391 neyaṁ śobhiṣyate tatra yathedānīṁ gadādhara
01080393 tvatpadairaṅkitā bhāti svalakṣaṇavilakṣitaiḥ
01080401 ime janapadāḥ svṛddhāḥ supakvauṣadhivīrudhaḥ
01080403 vanādrinadyudanvanto hyedhante tava vīkṣitaiḥ
01080411 atha viśveśa viśvātman viśvamūrte svakeṣu me
01080413 snehapāśam imaṁ chindhi dṛḍhaṁ pāṇḍuṣu vṛṣṇiṣu
01080421 tvayi me 'nanyaviṣayā matirmadhupate 'sakṛt
01080423 ratim udvahatādaddhā gaṅgevaugham udanvati
01080431 śrīkṛṣṇa kṛṣṇasakha vṛṣṇyṛṣabhāvanidhrug rājanyavaṁśadahanānapavargavīrya
01080433 govinda godvijasurārtiharāvatāra yogeśvarākhilaguro bhagavan namaste
01080440 sūta uvāca
01080441 pṛthayetthaṁ kalapadaiḥ pariṇūtākhilodayaḥ
01080443 mandaṁ jahāsa vaikuṇṭho mohayann iva māyayā
01080451 tāṁ bāḍham ityupāmantrya praviśya gajasāhvayam
01080453 striyaśca svapuraṁ yāsyan premṇā rājñā nivāritaḥ
01080461 vyāsādyairīśvarehājñaiḥ kṛṣṇenādbhutakarmaṇā
01080463 prabodhito 'pītihāsairnābudhyata śucārpitaḥ
01080471 āha rājā dharmasutaścintayan suhṛdāṁ vadham
01080473 prākṛtenātmanā viprāḥ snehamohavaśaṁ gataḥ
01080481 aho me paśyatājñānaṁ hṛdi rūḍhaṁ durātmanaḥ
01080483 pārakyasyaiva dehasya bahvyo me 'kṣauhiṇīrhatāḥ
01080491 bāladvijasuhṛnmitra pitṛbhrātṛgurudruhaḥ
01080493 na me syān nirayān mokṣo hyapi varṣāyutāyutaiḥ
01080501 naino rājñaḥ prajābharturdharmayuddhe vadho dviṣām
01080503 iti me na tu bodhāya kalpate śāsanaṁ vacaḥ
01080511 strīṇāṁ maddhatabandhūnāṁ droho yo 'sāvihotthitaḥ
01080513 karmabhirgṛhamedhīyairnāhaṁ kalpo vyapohitum
01080521 yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam
01080523 bhūtahatyāṁ tathaivaikāṁ na yajñairmārṣṭum arhati
01090010 sūta uvāca
01090011 iti bhītaḥ prajādrohāt sarvadharmavivitsayā
01090013 tato vinaśanaṁ prāgādyatra devavrato 'patat
01090021 tadā te bhrātaraḥ sarve sadaśvaiḥ svarṇabhūṣitaiḥ
01090023 anvagacchan rathairviprā vyāsadhaumyādayastathā
01090031 bhagavān api viprarṣe rathena sadhanañjayaḥ
01090033 sa tairvyarocata nṛpaḥ kuvera iva guhyakaiḥ
01090041 dṛṣṭvā nipatitaṁ bhūmau divaścyutam ivāmaram
01090043 praṇemuḥ pāṇḍavā bhīṣmaṁ sānugāḥ saha cakriṇā
01090051 tatra brahmarṣayaḥ sarve devarṣayaśca sattama
01090053 rājarṣayaśca tatrāsan draṣṭuṁ bharatapuṅgavam
01090061 parvato nārado dhaumyo bhagavān bādarāyaṇaḥ
01090063 bṛhadaśvo bharadvājaḥ saśiṣyo reṇukāsutaḥ
01090071 vasiṣṭha indrapramadastrito gṛtsamado 'sitaḥ
01090073 kakṣīvān gautamo 'triśca kauśiko 'tha sudarśanaḥ
01090081 anye ca munayo brahman brahmarātādayo 'malāḥ
01090083 śiṣyairupetā ājagmuḥ kaśyapāṅgirasādayaḥ
01090091 tān sametān mahābhāgān upalabhya vasūttamaḥ
01090093 pūjayām āsa dharmajño deśakālavibhāgavit
01090101 kṛṣṇaṁ ca tatprabhāvajña āsīnaṁ jagadīśvaram
01090103 hṛdisthaṁ pūjayām āsa māyayopāttavigraham
01090111 pāṇḍuputrān upāsīnān praśrayapremasaṅgatān
01090113 abhyācaṣṭānurāgāśrairandhībhūtena cakṣuṣā
01090121 aho kaṣṭam aho 'nyāyyaṁ yadyūyaṁ dharmanandanāḥ
01090123 jīvituṁ nārhatha kliṣṭaṁ vipradharmācyutāśrayāḥ
01090131 saṁsthite 'tirathe pāṇḍau pṛthā bālaprajā vadhūḥ
01090133 yuṣmatkṛte bahūn kleśān prāptā tokavatī muhuḥ
01090141 sarvaṁ kālakṛtaṁ manye bhavatāṁ ca yadapriyam
01090143 sapālo yadvaśe loko vāyoriva ghanāvaliḥ
01090151 yatra dharmasuto rājā gadāpāṇirvṛkodaraḥ
01090153 kṛṣṇo 'strī gāṇḍivaṁ cāpaṁ suhṛt kṛṣṇastato vipat
01090161 na hyasya karhicidrājan pumān veda vidhitsitam
01090163 yadvijijñāsayā yuktā muhyanti kavayo 'pi hi
01090171 tasmādidaṁ daivatantraṁ vyavasya bharatarṣabha
01090173 tasyānuvihito 'nāthā nātha pāhi prajāḥ prabho
01090181 eṣa vai bhagavān sākṣādādyo nārāyaṇaḥ pumān
01090183 mohayan māyayā lokaṁ gūḍhaścarati vṛṣṇiṣu
01090191 asyānubhāvaṁ bhagavān veda guhyatamaṁ śivaḥ
01090193 devarṣirnāradaḥ sākṣādbhagavān kapilo nṛpa
01090201 yaṁ manyase mātuleyaṁ priyaṁ mitraṁ suhṛttamam
01090203 akaroḥ sacivaṁ dūtaṁ sauhṛdādatha sārathim
01090211 sarvātmanaḥ samadṛśo hyadvayasyānahaṅkṛteḥ
01090213 tatkṛtaṁ mativaiṣamyaṁ niravadyasya na kvacit
01090221 tathāpyekāntabhakteṣu paśya bhūpānukampitam
01090223 yan me 'sūṁstyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ
01090231 bhaktyāveśya mano yasmin vācā yannāma kīrtayan
01090233 tyajan kalevaraṁ yogī mucyate kāmakarmabhiḥ
01090241 sa devadevo bhagavān pratīkṣatāṁ kalevaraṁ yāvadidaṁ hinomyaham
01090243 prasannahāsāruṇalocanollasan mukhāmbujo dhyānapathaścaturbhujaḥ
01090250 sūta uvāca
01090251 yudhiṣṭhirastadākarṇya śayānaṁ śarapañjare
01090253 apṛcchadvividhān dharmān ṛṣīṇāṁ cānuśṛṇvatām
01090261 puruṣasvabhāvavihitān yathāvarṇaṁ yathāśramam
01090263 vairāgyarāgopādhibhyām āmnātobhayalakṣaṇān
01090271 dānadharmān rājadharmān mokṣadharmān vibhāgaśaḥ
01090273 strīdharmān bhagavaddharmān samāsavyāsayogataḥ
01090281 dharmārthakāmamokṣāṁśca sahopāyān yathā mune
01090283 nānākhyānetihāseṣu varṇayām āsa tattvavit
01090291 dharmaṁ pravadatastasya sa kālaḥ pratyupasthitaḥ
01090293 yo yoginaśchandamṛtyorvāñchitastūttarāyaṇaḥ
01090301 tadopasaṁhṛtya giraḥ sahasraṇīr vimuktasaṅgaṁ mana ādipūruṣe
01090303 kṛṣṇe lasatpītapaṭe caturbhuje puraḥ sthite 'mīlitadṛg vyadhārayat
01090311 viśuddhayā dhāraṇayā hatāśubhas tadīkṣayaivāśu gatāyudhaśramaḥ
01090313 nivṛttasarvendriyavṛttivibhramas tuṣṭāva janyaṁ visṛjañ janārdanam
01090320 śrībhīṣma uvāca
01090321 iti matirupakalpitā vitṛṣṇā bhagavati sātvatapuṅgave vibhūmni
01090323 svasukham upagate kvacidvihartuṁ prakṛtim upeyuṣi yadbhavapravāhaḥ
01090331 tribhuvanakamanaṁ tamālavarṇaṁ ravikaragauravarāmbaraṁ dadhāne
01090333 vapuralakakulāvṛtānanābjaṁ vijayasakhe ratirastu me 'navadyā
01090341 yudhi turagarajovidhūmraviṣvak kacalulitaśramavāryalaṅkṛtāsye
01090343 mama niśitaśarairvibhidyamāna tvaci vilasatkavace 'stu kṛṣṇa ātmā
01090351 sapadi sakhivaco niśamya madhye nijaparayorbalayo rathaṁ niveśya
01090353 sthitavati parasainikāyurakṣṇā hṛtavati pārthasakhe ratirmamāstu
01090361 vyavahitapṛtanāmukhaṁ nirīkṣya svajanavadhādvimukhasya doṣabuddhyā
01090363 kumatim aharadātmavidyayā yaś caraṇaratiḥ paramasya tasya me 'stu
01090371 svanigamam apahāya matpratijñām ṛtam adhikartum avapluto rathasthaḥ
01090373 dhṛtarathacaraṇo 'bhyayāc caladgur haririva hantum ibhaṁ gatottarīyaḥ
01090381 śitaviśikhahato viśīrṇadaṁśaḥ kṣatajaparipluta ātatāyino me
01090383 prasabham abhisasāra madvadhārthaṁ sa bhavatu me bhagavān gatirmukundaḥ
01090391 vijayarathakuṭumba āttatotre dhṛtahayaraśmini tacchriyekṣaṇīye
01090393 bhagavati ratirastu me mumūrṣor yam iha nirīkṣya hatā gatāḥ svarūpam
01090401 lalitagativilāsavalguhāsa praṇayanirīkṣaṇakalpitorumānāḥ
01090403 kṛtamanukṛtavatya unmadāndhāḥ prakṛtim agan kila yasya gopavadhvaḥ
01090411 munigaṇanṛpavaryasaṅkule 'ntaḥ sadasi yudhiṣṭhirarājasūya eṣām
01090413 arhaṇam upapeda īkṣaṇīyo mama dṛśigocara eṣa āvirātmā
01090421 tam imam aham ajaṁ śarīrabhājāṁ hṛdi hṛdi dhiṣṭhitam ātmakalpitānām
01090423 pratidṛśam iva naikadhārkam ekaṁ samadhigato 'smi vidhūtabhedamohaḥ
01090430 sūta uvāca
01090431 kṛṣṇa evaṁ bhagavati manovāgdṛṣṭivṛttibhiḥ
01090433 ātmanyātmānam āveśya so 'ntaḥśvāsa upāramat
01090441 sampadyamānam ājñāya bhīṣmaṁ brahmaṇi niṣkale
01090443 sarve babhūvuste tūṣṇīṁ vayāṁsīva dinātyaye
01090451 tatra dundubhayo nedurdevamānavavāditāḥ
01090453 śaśaṁsuḥ sādhavo rājñāṁ khāt petuḥ puṣpavṛṣṭayaḥ
01090461 tasya nirharaṇādīni samparetasya bhārgava
01090463 yudhiṣṭhiraḥ kārayitvā muhūrtaṁ duḥkhito 'bhavat
01090471 tuṣṭuvurmunayo hṛṣṭāḥ kṛṣṇaṁ tadguhyanāmabhiḥ
01090473 tataste kṛṣṇahṛdayāḥ svāśramān prayayuḥ punaḥ
01090481 tato yudhiṣṭhiro gatvā sahakṛṣṇo gajāhvayam
01090483 pitaraṁ sāntvayām āsa gāndhārīṁ ca tapasvinīm
01090491 pitrā cānumato rājā vāsudevānumoditaḥ
01090493 cakāra rājyaṁ dharmeṇa pitṛpaitāmahaṁ vibhuḥ
01100010 śaunaka uvāca
01100011 hatvā svarikthaspṛdha ātatāyino yudhiṣṭhiro dharmabhṛtāṁ variṣṭhaḥ
01100013 sahānujaiḥ pratyavaruddhabhojanaḥ kathaṁ pravṛttaḥ kim akāraṣīt tataḥ
01100020 sūta uvāca
01100021 vaṁśaṁ kurorvaṁśadavāgninirhṛtaṁ saṁrohayitvā bhavabhāvano hariḥ
01100023 niveśayitvā nijarājya īśvaro yudhiṣṭhiraṁ prītamanā babhūva ha
01100031 niśamya bhīṣmoktam athācyutoktaṁ pravṛttavijñānavidhūtavibhramaḥ
01100033 śaśāsa gām indra ivājitāśrayaḥ paridhyupāntām anujānuvartitaḥ
01100041 kāmaṁ vavarṣa parjanyaḥ sarvakāmadughā mahī
01100043 siṣicuḥ sma vrajān gāvaḥ payasodhasvatīrmudā
01100051 nadyaḥ samudrā girayaḥ savanaspativīrudhaḥ
01100053 phalantyoṣadhayaḥ sarvāḥ kāmam anvṛtu tasya vai
01100061 nādhayo vyādhayaḥ kleśā daivabhūtātmahetavaḥ
01100063 ajātaśatrāvabhavan jantūnāṁ rājñi karhicit
01100071 uṣitvā hāstinapure māsān katipayān hariḥ
01100073 suhṛdāṁ ca viśokāya svasuśca priyakāmyayā
01100081 āmantrya cābhyanujñātaḥ pariṣvajyābhivādya tam
01100083 āruroha rathaṁ kaiścit pariṣvakto 'bhivāditaḥ
01100091 subhadrā draupadī kuntī virāṭatanayā tathā
01100093 gāndhārī dhṛtarāṣṭraśca yuyutsurgautamo yamau
01100101 vṛkodaraśca dhaumyaśca striyo matsyasutādayaḥ
01100103 na sehire vimuhyanto virahaṁ śārṅgadhanvanaḥ
01100111 satsaṅgān muktaduḥsaṅgo hātuṁ notsahate budhaḥ
01100113 kīrtyamānaṁ yaśo yasya sakṛdākarṇya rocanam
01100121 tasmin nyastadhiyaḥ pārthāḥ saheran virahaṁ katham
01100123 darśanasparśasaṁlāpa śayanāsanabhojanaiḥ
01100131 sarve te 'nimiṣairakṣaistam anu drutacetasaḥ
01100133 vīkṣantaḥ snehasambaddhā vicelustatra tatra ha
01100141 nyarundhann udgaladbāṣpam autkaṇṭhyāddevakīsute
01100143 niryātyagārān no 'bhadram iti syādbāndhavastriyaḥ
01100151 mṛdaṅgaśaṅkhabheryaśca vīṇāpaṇavagomukhāḥ
01100153 dhundhuryānakaghaṇṭādyā nedurdundubhayastathā
01100161 prāsādaśikharārūḍhāḥ kurunāryo didṛkṣayā
01100163 vavṛṣuḥ kusumaiḥ kṛṣṇaṁ premavrīḍāsmitekṣaṇāḥ
01100171 sitātapatraṁ jagrāha muktādāmavibhūṣitam
01100173 ratnadaṇḍaṁ guḍākeśaḥ priyaḥ priyatamasya ha
01100181 uddhavaḥ sātyakiścaiva vyajane paramādbhute
01100183 vikīryamāṇaḥ kusumai reje madhupatiḥ pathi
01100191 aśrūyantāśiṣaḥ satyāstatra tatra dvijeritāḥ
01100193 nānurūpānurūpāśca nirguṇasya guṇātmanaḥ
01100201 anyonyam āsīt sañjalpa uttamaślokacetasām
01100203 kauravendrapurastrīṇāṁ sarvaśrutimanoharaḥ
01100211 sa vai kilāyaṁ puruṣaḥ purātano ya eka āsīdaviśeṣa ātmani
01100213 agre guṇebhyo jagadātmanīśvare nimīlitātman niśi suptaśaktiṣu
01100221 sa eva bhūyo nijavīryacoditāṁ svajīvamāyāṁ prakṛtiṁ sisṛkṣatīm
01100223 anāmarūpātmani rūpanāmanī vidhitsamāno 'nusasāra śāstrakṛt
01100231 sa vā ayaṁ yat padam atra sūrayo jitendriyā nirjitamātariśvanaḥ
01100233 paśyanti bhaktyutkalitāmalātmanā nanveṣa sattvaṁ parimārṣṭum arhati
01100241 sa vā ayaṁ sakhyanugītasatkatho vedeṣu guhyeṣu ca guhyavādibhiḥ
01100243 ya eka īśo jagadātmalīlayā sṛjatyavatyatti na tatra sajjate
01100251 yadā hyadharmeṇa tamodhiyo nṛpā jīvanti tatraiṣa hi sattvataḥ kila
01100253 dhatte bhagaṁ satyam ṛtaṁ dayāṁ yaśo bhavāya rūpāṇi dadhadyuge yuge
01100261 aho alaṁ ślāghyatamaṁ yadoḥ kulam aho alaṁ puṇyatamaṁ madhorvanam
01100263 yadeṣa puṁsām ṛṣabhaḥ śriyaḥ patiḥ svajanmanā caṅkramaṇena cāñcati
01100271 aho bata svaryaśasastiraskarī kuśasthalī puṇyayaśaskarī bhuvaḥ
01100273 paśyanti nityaṁ yadanugraheṣitaṁ smitāvalokaṁ svapatiṁ sma yatprajāḥ
01100281 nūnaṁ vratasnānahutādineśvaraḥ samarcito hyasya gṛhītapāṇibhiḥ
01100283 pibanti yāḥ sakhyadharāmṛtaṁ muhur vrajastriyaḥ sammumuhuryadāśayāḥ
01100291 yā vīryaśulkena hṛtāḥ svayaṁvare pramathya caidyapramukhān hi śuṣmiṇaḥ
01100293 pradyumnasāmbāmbasutādayo 'parā yāścāhṛtā bhaumavadhe sahasraśaḥ
01100301 etāḥ paraṁ strītvam apāstapeśalaṁ nirastaśaucaṁ bata sādhu kurvate
01100303 yāsāṁ gṛhāt puṣkaralocanaḥ patir na jātvapaityāhṛtibhirhṛdi spṛśan
01100311 evaṁvidhā gadantīnāṁ sa giraḥ purayoṣitām
01100313 nirīkṣaṇenābhinandan sasmitena yayau hariḥ
01100321 ajātaśatruḥ pṛtanāṁ gopīthāya madhudviṣaḥ
01100323 parebhyaḥ śaṅkitaḥ snehāt prāyuṅkta caturaṅgiṇīm
01100331 atha dūrāgatān śauriḥ kauravān virahāturān
01100333 sannivartya dṛḍhaṁ snigdhān prāyāt svanagarīṁ priyaiḥ
01100341 kurujāṅgalapāñcālān śūrasenān sayāmunān
01100343 brahmāvartaṁ kurukṣetraṁ matsyān sārasvatān atha
01100351 marudhanvam atikramya sauvīrābhīrayoḥ parān
01100353 ānartān bhārgavopāgāc chrāntavāho manāg vibhuḥ
01100361 tatra tatra ha tatratyairhariḥ pratyudyatārhaṇaḥ
01100363 sāyaṁ bheje diśaṁ paścādgaviṣṭho gāṁ gatastadā
01110010 sūta uvāca
01110011 ānartān sa upavrajya svṛddhāñ janapadān svakān
01110013 dadhmau daravaraṁ teṣāṁ viṣādaṁ śamayann iva
01110021 sa uccakāśe dhavalodaro daro 'pyurukramasyādharaśoṇaśoṇimā
01110023 dādhmāyamānaḥ karakañjasampuṭe yathābjakhaṇḍe kalahaṁsa utsvanaḥ
01110031 tam upaśrutya ninadaṁ jagadbhayabhayāvaham
01110033 pratyudyayuḥ prajāḥ sarvā bhartṛdarśanalālasāḥ
01110041 tatropanītabalayo raverdīpam ivādṛtāḥ
01110043 ātmārāmaṁ pūrṇakāmaṁ nijalābhena nityadā
01110051 prītyutphullamukhāḥ procurharṣagadgadayā girā
01110053 pitaraṁ sarvasuhṛdam avitāram ivārbhakāḥ
01110061 natāḥ sma te nātha sadāṅghripaṅkajaṁ viriñcavairiñcyasurendravanditam
01110063 parāyaṇaṁ kṣemam ihecchatāṁ paraṁ na yatra kālaḥ prabhavet paraḥ prabhuḥ
01110071 bhavāya nastvaṁ bhava viśvabhāvana tvam eva mātātha suhṛtpatiḥ pitā
01110073 tvaṁ sadgururnaḥ paramaṁ ca daivataṁ yasyānuvṛttyā kṛtino babhūvima
01110081 aho sanāthā bhavatā sma yadvayaṁ traiviṣṭapānām api dūradarśanam
01110083 premasmitasnigdhanirīkṣaṇānanaṁ paśyema rūpaṁ tava sarvasaubhagam
01110091 yarhyambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛddidṛkṣayā
01110093 tatrābdakoṭipratimaḥ kṣaṇo bhaved raviṁ vinākṣṇoriva nastavācyuta
01110101 kathaṁ vayaṁ nātha ciroṣite tvayi prasannadṛṣṭyākhilatāpaśoṣaṇam
01110103 jīvema te sundarahāsaśobhitam apaśyamānā vadanaṁ manoharam
01110111 iti codīritā vācaḥ prajānāṁ bhaktavatsalaḥ
01110113 śṛṇvāno 'nugrahaṁ dṛṣṭyā vitanvan prāviśat puram
01110121 madhubhojadaśārhārhakukurāndhakavṛṣṇibhiḥ
01110123 ātmatulyabalairguptāṁ nāgairbhogavatīm iva
01110131 sarvartusarvavibhavapuṇyavṛkṣalatāśramaiḥ
01110133 udyānopavanārāmairvṛtapadmākaraśriyam
01110141 gopuradvāramārgeṣu kṛtakautukatoraṇām
01110143 citradhvajapatākāgrairantaḥ pratihatātapām
01110151 sammārjitamahāmārga rathyāpaṇakacatvarām
01110153 siktāṁ gandhajalairuptāṁ phalapuṣpākṣatāṅkuraiḥ
01110161 dvāri dvāri gṛhāṇāṁ ca dadhyakṣataphalekṣubhiḥ
01110163 alaṅkṛtāṁ pūrṇakumbhairbalibhirdhūpadīpakaiḥ
01110171 niśamya preṣṭham āyāntaṁ vasudevo mahāmanāḥ
01110173 akrūraścograsenaśca rāmaścādbhutavikramaḥ
01110181 pradyumnaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ
01110183 praharṣavegocchaśitaśayanāsanabhojanāḥ
01110191 vāraṇendraṁ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ
01110193 śaṅkhatūryaninādena brahmaghoṣeṇa cādṛtāḥ
01110195 pratyujjagmū rathairhṛṣṭāḥ praṇayāgatasādhvasāḥ
01110201 vāramukhyāśca śataśo yānaistaddarśanotsukāḥ
01110203 lasatkuṇḍalanirbhātakapolavadanaśriyaḥ
01110211 naṭanartakagandharvāḥ sūtamāgadhavandinaḥ
01110213 gāyanti cottamaślokacaritānyadbhutāni ca
01110221 bhagavāṁstatra bandhūnāṁ paurāṇām anuvartinām
01110223 yathāvidhyupasaṅgamya sarveṣāṁ mānam ādadhe
01110231 prahvābhivādanāśleṣakarasparśasmitekṣaṇaiḥ
01110233 āśvāsya cāśvapākebhyo varaiścābhimatairvibhuḥ
01110241 svayaṁ ca gurubhirvipraiḥ sadāraiḥ sthavirairapi
01110243 āśīrbhiryujyamāno 'nyairvandibhiścāviśat puram
01110251 rājamārgaṁ gate kṛṣṇe dvārakāyāḥ kulastriyaḥ
01110253 harmyāṇyāruruhurvipra tadīkṣaṇamahotsavāḥ
01110261 nityaṁ nirīkṣamāṇānāṁ yadapi dvārakaukasām
01110263 na vitṛpyanti hi dṛśaḥ śriyo dhāmāṅgam acyutam
01110271 śriyo nivāso yasyoraḥ pānapātraṁ mukhaṁ dṛśām
01110273 bāhavo lokapālānāṁ sāraṅgāṇāṁ padāmbujam
01110281 sitātapatravyajanairupaskṛtaḥ prasūnavarṣairabhivarṣitaḥ pathi
01110283 piśaṅgavāsā vanamālayā babhau ghano yathārkoḍupacāpavaidyutaiḥ
01110291 praviṣṭastu gṛhaṁ pitroḥ pariṣvaktaḥ svamātṛbhiḥ
01110293 vavande śirasā sapta devakīpramukhā mudā
01110301 tāḥ putram aṅkam āropya snehasnutapayodharāḥ
01110303 harṣavihvalitātmānaḥ siṣicurnetrajairjalaiḥ
01110311 athāviśat svabhavanaṁ sarvakāmam anuttamam
01110313 prāsādā yatra patnīnāṁ sahasrāṇi ca ṣoḍaśa
01110321 patnyaḥ patiṁ proṣya gṛhānupāgataṁ vilokya sañjātamanomahotsavāḥ
01110323 uttasthurārāt sahasāsanāśayāt sākaṁ vratairvrīḍitalocanānanāḥ
01110331 tam ātmajairdṛṣṭibhirantarātmanā durantabhāvāḥ parirebhire patim
01110333 niruddham apyāsravadambu netrayor vilajjatīnāṁ bhṛguvarya vaiklavāt
01110341 yadyapyasau pārśvagato rahogatas tathāpi tasyāṅghriyugaṁ navaṁ navam
01110343 pade pade kā virameta tatpadāc calāpi yac chrīrna jahāti karhicit
01110351 evaṁ nṛpāṇāṁ kṣitibhārajanmanām akṣauhiṇībhiḥ parivṛttatejasām
01110353 vidhāya vairaṁ śvasano yathānalaṁ mitho vadhenoparato nirāyudhaḥ
01110361 sa eṣa naraloke 'sminn avatīrṇaḥ svamāyayā
01110363 reme strīratnakūṭastho bhagavān prākṛto yathā
01110371 uddāmabhāvapiśunāmalavalguhāsa
01110372 vrīḍāvalokanihato madano 'pi yāsām
01110373 sammuhya cāpam ajahāt pramadottamāstā
01110374 yasyendriyaṁ vimathituṁ kuhakairna śekuḥ
01110381 tam ayaṁ manyate loko hyasaṅgam api saṅginam
01110383 ātmaupamyena manujaṁ vyāpṛṇvānaṁ yato 'budhaḥ
01110391 etadīśanam īśasya prakṛtistho 'pi tadguṇaiḥ
01110393 na yujyate sadātmasthairyathā buddhistadāśrayā
01110401 taṁ menire 'balā mūḍhāḥ straiṇaṁ cānuvrataṁ rahaḥ
01110403 apramāṇavido bharturīśvaraṁ matayo yathā
01120010 śaunaka uvāca
01120011 aśvatthāmnopasṛṣṭena brahmaśīrṣṇorutejasā
01120013 uttarāyā hato garbha īśenājīvitaḥ punaḥ
01120021 tasya janma mahābuddheḥ karmāṇi ca mahātmanaḥ
01120023 nidhanaṁ ca yathaivāsīt sa pretya gatavān yathā
01120031 tadidaṁ śrotum icchāmo gadituṁ yadi manyase
01120033 brūhi naḥ śraddadhānānāṁ yasya jñānam adāc chukaḥ
01120040 sūta uvāca
01120041 apīpaladdharmarājaḥ pitṛvadrañjayan prajāḥ
01120043 niḥspṛhaḥ sarvakāmebhyaḥ kṛṣṇapādānusevayā
01120051 sampadaḥ kratavo lokā mahiṣī bhrātaro mahī
01120053 jambūdvīpādhipatyaṁ ca yaśaśca tridivaṁ gatam
01120061 kiṁ te kāmāḥ suraspārhā mukundamanaso dvijāḥ
01120063 adhijahrurmudaṁ rājñaḥ kṣudhitasya yathetare
01120071 māturgarbhagato vīraḥ sa tadā bhṛgunandana
01120073 dadarśa puruṣaṁ kañciddahyamāno 'stratejasā
01120081 aṅguṣṭhamātram amalaṁ sphuratpuraṭamaulinam
01120083 apīvyadarśanaṁ śyāmaṁ taḍidvāsasam acyutam
01120091 śrīmaddīrghacaturbāhuṁ taptakāñcanakuṇḍalam
01120093 kṣatajākṣaṁ gadāpāṇim ātmanaḥ sarvato diśam
01120095 paribhramantam ulkābhāṁ bhrāmayantaṁ gadāṁ muhuḥ
01120101 astratejaḥ svagadayā nīhāram iva gopatiḥ
01120103 vidhamantaṁ sannikarṣe paryaikṣata ka ityasau
01120111 vidhūya tadameyātmā bhagavān dharmagub vibhuḥ
01120113 miṣato daśamāsasya tatraivāntardadhe hariḥ
01120121 tataḥ sarvaguṇodarke sānukūlagrahodaye
01120123 jajñe vaṁśadharaḥ pāṇḍorbhūyaḥ pāṇḍurivaujasā
01120131 tasya prītamanā rājā viprairdhaumyakṛpādibhiḥ
01120133 jātakaṁ kārayām āsa vācayitvā ca maṅgalam
01120141 hiraṇyaṁ gāṁ mahīṁ grāmān hastyaśvān nṛpatirvarān
01120143 prādāt svannaṁ ca viprebhyaḥ prajātīrthe sa tīrthavit
01120151 tam ūcurbrāhmaṇāstuṣṭā rājānaṁ praśrayānvitam
01120153 eṣa hyasmin prajātantau purūṇāṁ pauravarṣabha
01120161 daivenāpratighātena śukle saṁsthām upeyuṣi
01120163 rāto vo 'nugrahārthāya viṣṇunā prabhaviṣṇunā
01120171 tasmān nāmnā viṣṇurāta iti loke bhaviṣyati
01120173 na sandeho mahābhāga mahābhāgavato mahān
01120180 śrīrājovāca
01120181 apyeṣa vaṁśyān rājarṣīn puṇyaślokān mahātmanaḥ
01120183 anuvartitā svidyaśasā sādhuvādena sattamāḥ
01120190 brāhmaṇā ūcuḥ
01120191 pārtha prajāvitā sākṣādikṣvākuriva mānavaḥ
01120193 brahmaṇyaḥ satyasandhaśca rāmo dāśarathiryathā
01120201 eṣa dātā śaraṇyaśca yathā hyauśīnaraḥ śibiḥ
01120203 yaśo vitanitā svānāṁ dauṣyantiriva yajvanām
01120211 dhanvinām agraṇīreṣa tulyaścārjunayordvayoḥ
01120213 hutāśa iva durdharṣaḥ samudra iva dustaraḥ
01120221 mṛgendra iva vikrānto niṣevyo himavān iva
01120223 titikṣurvasudhevāsau sahiṣṇuḥ pitarāviva
01120231 pitāmahasamaḥ sāmye prasāde giriśopamaḥ
01120233 āśrayaḥ sarvabhūtānāṁ yathā devo ramāśrayaḥ
01120241 sarvasadguṇamāhātmye eṣa kṛṣṇam anuvrataḥ
01120243 rantideva ivodāro yayātiriva dhārmikaḥ
01120251 hṛtyā balisamaḥ kṛṣṇe prahrāda iva sadgrahaḥ
01120253 āhartaiṣo 'śvamedhānāṁ vṛddhānāṁ paryupāsakaḥ
01120261 rājarṣīṇāṁ janayitā śāstā cotpathagāminām
01120263 nigrahītā kalereṣa bhuvo dharmasya kāraṇāt
01120271 takṣakādātmano mṛtyuṁ dvijaputropasarjitāt
01120273 prapatsyata upaśrutya muktasaṅgaḥ padaṁ hareḥ
01120281 jijñāsitātmayāthārthyo munervyāsasutādasau
01120283 hitvedaṁ nṛpa gaṅgāyāṁ yāsyatyaddhākutobhayam
01120291 iti rājña upādiśya viprā jātakakovidāḥ
01120293 labdhāpacitayaḥ sarve pratijagmuḥ svakān gṛhān
01120301 sa eṣa loke vikhyātaḥ parīkṣiditi yat prabhuḥ
01120303 pūrvaṁ dṛṣṭam anudhyāyan parīkṣeta nareṣviha
01120311 sa rājaputro vavṛdhe āśu śukla ivoḍupaḥ
01120313 āpūryamāṇaḥ pitṛbhiḥ kāṣṭhābhiriva so 'nvaham
01120321 yakṣyamāṇo 'śvamedhena jñātidrohajihāsayā
01120323 rājā labdhadhano dadhyau nānyatra karadaṇḍayoḥ
01120331 tadabhipretam ālakṣya bhrātaro ñcyutacoditāḥ
01120333 dhanaṁ prahīṇam ājahrurudīcyāṁ diśi bhūriśaḥ
01120341 tena sambhṛtasambhāro dharmaputro yudhiṣṭhiraḥ
01120343 vājimedhaistribhirbhīto yajñaiḥ samayajaddharim
01120351 āhūto bhagavān rājñā yājayitvā dvijairnṛpam
01120353 uvāsa katicin māsān suhṛdāṁ priyakāmyayā
01120361 tato rājñābhyanujñātaḥ kṛṣṇayā sahabandhubhiḥ
01120363 yayau dvāravatīṁ brahman sārjuno yadubhirvṛtaḥ
01130010 sūta uvāca
01130011 vidurastīrthayātrāyāṁ maitreyādātmano gatim
01130013 jñātvāgāddhāstinapuraṁ tayāvāptavivitsitaḥ
01130021 yāvataḥ kṛtavān praśnān kṣattā kauṣāravāgrataḥ
01130023 jātaikabhaktirgovinde tebhyaścopararāma ha
01130031 taṁ bandhum āgataṁ dṛṣṭvā dharmaputraḥ sahānujaḥ
01130033 dhṛtarāṣṭro yuyutsuśca sūtaḥ śāradvataḥ pṛthā
01130041 gāndhārī draupadī brahman subhadrā cottarā kṛpī
01130043 anyāśca jāmayaḥ pāṇḍorjñātayaḥ sasutāḥ striyaḥ
01130051 pratyujjagmuḥ praharṣeṇa prāṇaṁ tanva ivāgatam
01130053 abhisaṅgamya vidhivat pariṣvaṅgābhivādanaiḥ
01130061 mumucuḥ premabāṣpaughaṁ virahautkaṇṭhyakātarāḥ
01130063 rājā tam arhayāṁ cakre kṛtāsanaparigraham
01130071 taṁ bhuktavantaṁ viśrāntam āsīnaṁ sukham āsane
01130073 praśrayāvanato rājā prāha teṣāṁ ca śṛṇvatām
01130080 yudhiṣṭhira uvāca
01130081 api smaratha no yuṣmatpakṣacchāyāsamedhitān
01130083 vipadgaṇādviṣāgnyādermocitā yat samātṛkāḥ
01130091 kayā vṛttyā vartitaṁ vaścaradbhiḥ kṣitimaṇḍalam
01130093 tīrthāni kṣetramukhyāni sevitānīha bhūtale
01130101 bhavadvidhā bhāgavatāstīrthabhūtāḥ svayaṁ vibho
01130103 tīrthīkurvanti tīrthāni svāntaḥsthena gadābhṛtā
01130111 api naḥ suhṛdastāta bāndhavāḥ kṛṣṇadevatāḥ
01130113 dṛṣṭāḥ śrutā vā yadavaḥ svapuryāṁ sukham āsate
01130121 ityukto dharmarājena sarvaṁ tat samavarṇayat
01130123 yathānubhūtaṁ kramaśo vinā yadukulakṣayam
01130131 nanvapriyaṁ durviṣahaṁ nṛṇāṁ svayam upasthitam
01130133 nāvedayat sakaruṇo duḥkhitān draṣṭum akṣamaḥ
01130141 kañcit kālam athāvātsīt satkṛto devavat sukham
01130143 bhrāturjyeṣṭhasya śreyaskṛt sarveṣāṁ sukham āvahan
01130151 abibhradaryamā daṇḍaṁ yathāvadaghakāriṣu
01130153 yāvaddadhāra śūdratvaṁ śāpādvarṣaśataṁ yamaḥ
01130161 yudhiṣṭhiro labdharājyo dṛṣṭvā pautraṁ kulandharam
01130163 bhrātṛbhirlokapālābhairmumude parayā śriyā
01130171 evaṁ gṛheṣu saktānāṁ pramattānāṁ tadīhayā
01130173 atyakrāmadavijñātaḥ kālaḥ paramadustaraḥ
01130181 vidurastadabhipretya dhṛtarāṣṭram abhāṣata
01130183 rājan nirgamyatāṁ śīghraṁ paśyedaṁ bhayam āgatam
01130191 pratikriyā na yasyeha kutaścit karhicit prabho
01130193 sa eṣa bhagavān kālaḥ sarveṣāṁ naḥ samāgataḥ
01130201 yena caivābhipanno 'yaṁ prāṇaiḥ priyatamairapi
01130203 janaḥ sadyo viyujyeta kim utānyairdhanādibhiḥ
01130211 pitṛbhrātṛsuhṛtputrā hatāste vigataṁ vayam
01130213 ātmā ca jarayā grastaḥ parageham upāsase
01130221 andhaḥ puraiva vadhiro mandaprajñāśca sāmpratam
01130223 viśīrṇadanto mandāgniḥ sarāgaḥ kapham udvahan
01130231 aho mahīyasī jantorjīvitāśā yathā bhavān
01130233 bhīmāpavarjitaṁ piṇḍam ādatte gṛhapālavat
01130241 agnirnisṛṣṭo dattaśca garo dārāśca dūṣitāḥ
01130243 hṛtaṁ kṣetraṁ dhanaṁ yeṣāṁ taddattairasubhiḥ kiyat
01130251 tasyāpi tava deho 'yaṁ kṛpaṇasya jijīviṣoḥ
01130253 paraityanicchato jīrṇo jarayā vāsasī iva
01130261 gatasvārtham imaṁ dehaṁ virakto muktabandhanaḥ
01130263 avijñātagatirjahyāt sa vai dhīra udāhṛtaḥ
01130271 yaḥ svakāt parato veha jātanirveda ātmavān
01130273 hṛdi kṛtvā hariṁ gehāt pravrajet sa narottamaḥ
01130281 athodīcīṁ diśaṁ yātu svairajñātagatirbhavān
01130283 ito 'rvāk prāyaśaḥ kālaḥ puṁsāṁ guṇavikarṣaṇaḥ
01130291 evaṁ rājā vidureṇānujena prajñācakṣurbodhita ājamīḍhaḥ
01130293 chittvā sveṣu snehapāśān draḍhimno niścakrāma bhrātṛsandarśitādhvā
01130301 patiṁ prayāntaṁ subalasya putrī pativratā cānujagāma sādhvī
01130303 himālayaṁ nyastadaṇḍapraharṣaṁ manasvinām iva sat samprahāraḥ
01130311 ajātaśatruḥ kṛtamaitro hutāgnir viprān natvā tilagobhūmirukmaiḥ
01130313 gṛhaṁ praviṣṭo guruvandanāya na cāpaśyat pitarau saubalīṁ ca
01130321 tatra sañjayam āsīnaṁ papracchodvignamānasaḥ
01130323 gāvalgaṇe kva nastāto vṛddho hīnaśca netrayoḥ
01130331 ambā ca hataputrārtā pitṛvyaḥ kva gataḥ suhṛt
01130333 api mayyakṛtaprajñe hatabandhuḥ sa bhāryayā
01130335 āśaṁsamānaḥ śamalaṁ gaṅgāyāṁ duḥkhito 'patat
01130341 pitaryuparate pāṇḍau sarvān naḥ suhṛdaḥ śiśūn
01130343 arakṣatāṁ vyasanataḥ pitṛvyau kva gatāvitaḥ
01130350 sūta uvāca
01130351 kṛpayā snehavaiklavyāt sūto virahakarśitaḥ
01130353 ātmeśvaram acakṣāṇo na pratyāhātipīḍitaḥ
01130361 vimṛjyāśrūṇi pāṇibhyāṁ viṣṭabhyātmānam ātmanā
01130363 ajātaśatruṁ pratyūce prabhoḥ pādāvanusmaran
01130370 sañjaya uvāca
01130371 nāhaṁ veda vyavasitaṁ pitrorvaḥ kulanandana
01130373 gāndhāryā vā mahābāho muṣito 'smi mahātmabhiḥ
01130381 athājagāma bhagavān nāradaḥ sahatumburuḥ
01130383 pratyutthāyābhivādyāha sānujo 'bhyarcayan munim
01130390 yudhiṣṭhira uvāca
01130391 nāhaṁ veda gatiṁ pitrorbhagavan kva gatāvitaḥ
01130393 ambā vā hataputrārtā kva gatā ca tapasvinī
01130401 karṇadhāra ivāpāre bhagavān pāradarśakaḥ
01130403 athābabhāṣe bhagavān nārado munisattamaḥ
01130410 nārada uvāca
01130411 mā kañcana śuco rājan yadīśvaravaśaṁ jagat
01130413 lokāḥ sapālā yasyeme vahanti balim īśituḥ
01130415 sa saṁyunakti bhūtāni sa eva viyunakti ca
01130421 yathā gāvo nasi protāstantyāṁ baddhāśca dāmabhiḥ
01130423 vāktantyāṁ nāmabhirbaddhā vahanti balim īśituḥ
01130431 yathā krīḍopaskarāṇāṁ saṁyogavigamāviha
01130433 icchayā krīḍituḥ syātāṁ tathaiveśecchayā nṛṇām
01130441 yan manyase dhruvaṁ lokam adhruvaṁ vā na cobhayam
01130443 sarvathā na hi śocyāste snehādanyatra mohajāt
01130451 tasmāj jahyaṅga vaiklavyam ajñānakṛtam ātmanaḥ
01130453 kathaṁ tvanāthāḥ kṛpaṇā varteraṁste ca māṁ vinā
01130461 kālakarmaguṇādhīno deho 'yaṁ pāñcabhautikaḥ
01130463 katham anyāṁstu gopāyet sarpagrasto yathā param
01130471 ahastāni sahastānām apadāni catuṣpadām
01130473 phalgūni tatra mahatāṁ jīvo jīvasya jīvanam
01130481 tadidaṁ bhagavān rājann eka ātmātmanāṁ svadṛk
01130483 antaro 'nantaro bhāti paśya taṁ māyayorudhā
01130491 so 'yam adya mahārāja bhagavān bhūtabhāvanaḥ
01130493 kālarūpo 'vatīrṇo 'syām abhāvāya suradviṣām
01130501 niṣpāditaṁ devakṛtyam avaśeṣaṁ pratīkṣate
01130503 tāvadyūyam avekṣadhvaṁ bhavedyāvadiheśvaraḥ
01130511 dhṛtarāṣṭraḥ saha bhrātrā gāndhāryā ca svabhāryayā
01130513 dakṣiṇena himavata ṛṣīṇām āśramaṁ gataḥ
01130521 srotobhiḥ saptabhiryā vai svardhunī saptadhā vyadhāt
01130523 saptānāṁ prītaye nānā saptasrotaḥ pracakṣate
01130531 snātvānusavanaṁ tasmin hutvā cāgnīn yathāvidhi
01130533 abbhakṣa upaśāntātmā sa āste vigataiṣaṇaḥ
01130541 jitāsano jitaśvāsaḥ pratyāhṛtaṣaḍindriyaḥ
01130543 haribhāvanayā dhvastarajaḥsattvatamomalaḥ
01130551 vijñānātmani saṁyojya kṣetrajñe pravilāpya tam
01130553 brahmaṇyātmānam ādhāre ghaṭāmbaram ivāmbare
01130561 dhvastamāyāguṇodarko niruddhakaraṇāśayaḥ
01130563 nivartitākhilāhāra āste sthāṇurivācalaḥ
01130565 tasyāntarāyo maivābhūḥ sannyastākhilakarmaṇaḥ
01130571 sa vā adyatanādrājan parataḥ pañcame 'hani
01130573 kalevaraṁ hāsyati svaṁ tac ca bhasmībhaviṣyati
01130581 dahyamāne 'gnibhirdehe patyuḥ patnī sahoṭaje
01130583 bahiḥ sthitā patiṁ sādhvī tam agnim anu vekṣyati
01130591 vidurastu tadāścaryaṁ niśāmya kurunandana
01130593 harṣaśokayutastasmādgantā tīrthaniṣevakaḥ
01130601 ityuktvāthāruhat svargaṁ nāradaḥ sahatumburuḥ
01130603 yudhiṣṭhiro vacastasya hṛdi kṛtvājahāc chucaḥ
01140010 sūta uvāca
01140011 samprasthite dvārakāyāṁjiṣṇau bandhudidṛkṣayā
01140013 jñātuṁ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam
01140021 vyatītāḥ katicin māsāstadā nāyāt tato 'rjunaḥ
01140023 dadarśa ghorarūpāṇi nimittāni kurūdvahaḥ
01140031 kālasya ca gatiṁ raudrāṁ viparyastartudharmiṇaḥ
01140033 pāpīyasīṁ nṛṇāṁ vārtāṁ krodhalobhānṛtātmanām
01140041 jihmaprāyaṁ vyavahṛtaṁ śāṭhyamiśraṁ ca sauhṛdam
01140043 pitṛmātṛsuhṛdbhrātṛdampatīnāṁ ca kalkanam
01140051 nimittānyatyariṣṭāni kāle tvanugate nṛṇām
01140053 lobhādyadharmaprakṛtiṁ dṛṣṭvovācānujaṁ nṛpaḥ
01140060 yudhiṣṭhira uvāca
01140061 sampreṣito dvārakāyāṁ jiṣṇurbandhudidṛkṣayāj
01140063 ñātuṁ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam
01140071 gatāḥ saptādhunā māsā bhīmasena tavānujaḥ
01140073 nāyāti kasya vā hetornāhaṁ vededam añjasā
01140081 api devarṣiṇādiṣṭaḥ sa kālo 'yam upasthitaḥ
01140083 yadātmano 'ṅgam ākrīḍaṁ bhagavān utsisṛkṣati
01140091 yasmān naḥ sampado rājyaṁ dārāḥ prāṇāḥ kulaṁ prajāḥ
01140093 āsan sapatnavijayo lokāśca yadanugrahāt
01140101 paśyotpātān naravyāghra divyān bhaumān sadaihikān
01140103 dāruṇān śaṁsato 'dūrādbhayaṁ no buddhimohanam
01140111 ūrvakṣibāhavo mahyaṁ sphurantyaṅga punaḥ punaḥ
01140113 vepathuścāpi hṛdaye ārāddāsyanti vipriyam
01140121 śivaiṣodyantam ādityam abhirautyanalānanā
01140123 mām aṅga sārameyo 'yam abhirebhatyabhīruvat
01140131 śastāḥ kurvanti māṁ savyaṁ dakṣiṇaṁ paśavo 'pare
01140133 vāhāṁśca puruṣavyāghra lakṣaye rudato mama
01140141 mṛtyudūtaḥ kapoto 'yam ulūkaḥ kampayan manaḥ
01140143 pratyulūkaśca kuhvānairviśvaṁ vai śūnyam icchataḥ
01140151 dhūmrā diśaḥ paridhayaḥ kampate bhūḥ sahādribhiḥ
01140153 nirghātaśca mahāṁstāta sākaṁ ca stanayitnubhiḥ
01140161 vāyurvāti kharasparśo rajasā visṛjaṁstamaḥ
01140163 asṛg varṣanti jaladā bībhatsam iva sarvataḥ
01140171 sūryaṁ hataprabhaṁ paśya grahamardaṁ mitho divi
01140173 sasaṅkulairbhūtagaṇairjvalite iva rodasī
01140181 nadyo nadāśca kṣubhitāḥ sarāṁsi ca manāṁsi ca
01140183 na jvalatyagnirājyena kālo 'yaṁ kiṁ vidhāsyati
01140191 na pibanti stanaṁ vatsā na duhyanti ca mātaraḥ
01140193 rudantyaśrumukhā gāvo na hṛṣyantyṛṣabhā vraje
01140201 daivatāni rudantīva svidyanti hyuccalanti ca
01140203 ime janapadā grāmāḥ purodyānākarāśramāḥ
01140205 bhraṣṭaśriyo nirānandāḥ kim aghaṁ darśayanti naḥ
01140211 manya etairmahotpātairnūnaṁ bhagavataḥ padaiḥ
01140213 ananyapuruṣaśrībhirhīnā bhūrhatasaubhagā
01140221 iti cintayatastasya dṛṣṭāriṣṭena cetasā
01140223 rājñaḥ pratyāgamadbrahman yadupuryāḥ kapidhvajaḥ
01140231 taṁ pādayornipatitam ayathāpūrvam āturam
01140233 adhovadanam abbindūn sṛjantaṁ nayanābjayoḥ
01140241 vilokyodvignahṛdayo vicchāyam anujaṁ nṛpaḥ
01140243 pṛcchati sma suhṛn madhye saṁsmaran nāraderitam
01140250 yudhiṣṭhira uvāca
01140251 kaccidānartapuryāṁ naḥ svajanāḥ sukham āsate
01140253 madhubhojadaśārhārha sātvatāndhakavṛṣṇayaḥ
01140261 śūro mātāmahaḥ kaccit svastyāste vātha māriṣaḥ
01140263 mātulaḥ sānujaḥ kaccit kuśalyānakadundubhiḥ
01140271 sapta svasārastatpatnyo mātulānyaḥ sahātmajāḥ
01140273 āsate sasnuṣāḥ kṣemaṁdevakīpramukhāḥ svayam
01140281 kaccidrājāhuko jīvatyasatputro 'sya cānujaḥ
01140283 hṛdīkaḥ sasuto 'krūro jayantagadasāraṇāḥ
01140291 āsate kuśalaṁ kaccidye ca śatrujidādayaḥ
01140293 kaccidāste sukhaṁ rāmo bhagavān sātvatāṁ prabhuḥ
01140301 pradyumnaḥ sarvavṛṣṇīnāṁ sukham āste mahārathaḥ
01140303 gambhīrarayo 'niruddho vardhate bhagavān uta
01140311 suṣeṇaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ
01140313 anye ca kārṣṇipravarāḥ saputrā ṛṣabhādayaḥ
01140321 tathaivānucarāḥ śaureḥ śrutadevoddhavādayaḥ
01140323 sunandanandaśīrṣaṇyā ye cānye sātvatarṣabhāḥ
01140331 api svastyāsate sarve rāmakṛṣṇabhujāśrayāḥ
01140333 api smaranti kuśalam asmākaṁ baddhasauhṛdāḥ
01140341 bhagavān api govindo brahmaṇyo bhaktavatsalaḥ
01140343 kaccit pure sudharmāyāṁ sukham āste suhṛdvṛtaḥ
01140351 maṅgalāya ca lokānāṁ kṣemāya ca bhavāya ca
01140353 āste yadukulāmbhodhāvādyo 'nantasakhaḥ pumān
01140361 yadbāhudaṇḍaguptāyāṁ svapuryāṁ yadavo 'rcitāḥ
01140363 krīḍanti paramānandaṁ mahāpauruṣikā iva
01140371 yatpādaśuśrūṣaṇamukhyakarmaṇā satyādayo dvyaṣṭasahasrayoṣitaḥ
01140373 nirjitya saṅkhye tridaśāṁstadāśiṣo haranti vajrāyudhavallabhocitāḥ
01140381 yadbāhudaṇḍābhyudayānujīvino yadupravīrā hyakutobhayā muhuḥ
01140383 adhikramantyaṅghribhirāhṛtāṁ balāt sabhāṁ sudharmāṁ surasattamocitām
01140391 kaccit te 'nāmayaṁ tāta bhraṣṭatejā vibhāsi me
01140393 alabdhamāno 'vajñātaḥ kiṁ vā tāta ciroṣitaḥ
01140401 kaccin nābhihato 'bhāvaiḥ śabdādibhiramaṅgalaiḥ
01140403 na dattam uktam arthibhya āśayā yat pratiśrutam
01140411 kaccit tvaṁ brāhmaṇaṁ bālaṁ gāṁ vṛddhaṁ rogiṇaṁ striyam
01140413 śaraṇopasṛtaṁ sattvaṁ nātyākṣīḥ śaraṇapradaḥ
01140421 kaccit tvaṁ nāgamo 'gamyāṁ gamyāṁ vāsatkṛtāṁ striyam
01140423 parājito vātha bhavān nottamairnāsamaiḥ pathi
01140431 api svit paryabhuṅkthāstvaṁ sambhojyān vṛddhabālakān
01140433 jugupsitaṁ karma kiñcit kṛtavān na yadakṣamam
01140441 kaccit preṣṭhatamenātha hṛdayenātmabandhunā
01140443 śūnyo 'smi rahito nityaṁ manyase te 'nyathā na ruk
01150010 sūta uvāca
01150011 evaṁ kṛṣṇasakhaḥ kṛṣṇo bhrātrā rājñā vikalpitaḥ
01150013 nānāśaṅkāspadaṁ rūpaṁ kṛṣṇaviśleṣakarśitaḥ
01150021 śokena śuṣyadvadana hṛtsarojo hataprabhaḥ
01150023 vibhuṁ tam evānusmaran nāśaknot pratibhāṣitum
01150031 kṛcchreṇa saṁstabhya śucaḥ pāṇināmṛjya netrayoḥ
01150033 parokṣeṇa samunnaddha praṇayautkaṇṭhyakātaraḥ
01150041 sakhyaṁ maitrīṁ sauhṛdaṁ ca sārathyādiṣu saṁsmaran
01150043 nṛpam agrajam ityāha bāṣpagadgadayā girā
01150050 arjuna uvāca
01150051 vañcito 'haṁ mahārāja hariṇā bandhurūpiṇā
01150053 yena me 'pahṛtaṁ tejo devavismāpanaṁ mahat
01150061 yasya kṣaṇaviyogena loko hyapriyadarśanaḥ
01150063 ukthena rahito hyeṣa mṛtakaḥ procyate yathā
01150071 yatsaṁśrayāddrupadageham upāgatānāṁ rājñāṁ svayaṁvaramukhe smaradurmadānām
01150073 tejo hṛtaṁ khalu mayābhihataśca matsyaḥ sajjīkṛtena dhanuṣādhigatā ca kṛṣṇā
01150081 yatsannidhāvaham u khāṇḍavam agnaye 'dām indraṁ ca sāmaragaṇaṁ tarasā vijitya
01150083 labdhā sabhā mayakṛtādbhutaśilpamāyā digbhyo 'haran nṛpatayo balim adhvare te
01150091 yattejasā nṛpaśiro'ṅghrim ahan makhārtham āryo 'nujastava gajāyutasattvavīryaḥ
01150093 tenāhṛtāḥ pramathanāthamakhāya bhūpā yanmocitāstadanayan balim adhvare te
01150101 patnyāstavādhimakhakḷptamahābhiṣeka ślāghiṣṭhacārukabaraṁ kitavaiḥ sabhāyām
01150103 spṛṣṭaṁ vikīrya padayoḥ patitāśrumukhyā yastatstriyo 'kṛtahateśavimuktakeśāḥ
01150111 yo no jugopa vana etya durantakṛcchrād durvāsaso 'riracitādayutāgrabhug yaḥ
01150113 śākānnaśiṣṭam upayujya yatastrilokīṁ tṛptām amaṁsta salile vinimagnasaṅghaḥ
01150121 yattejasātha bhagavān yudhi śūlapāṇir vismāpitaḥ sagirijo 'stram adān nijaṁ me
01150123 anye 'pi cāham amunaiva kalevareṇa prāpto mahendrabhavane mahadāsanārdham
01150131 tatraiva me viharato bhujadaṇḍayugmaṁ gāṇḍīvalakṣaṇam arātivadhāya devāḥ
01150133 sendrāḥ śritā yadanubhāvitam ājamīḍha tenāham adya muṣitaḥ puruṣeṇa bhūmnā
01150141 yadbāndhavaḥ kurubalābdhim anantapāram eko rathena tatare 'ham atīryasattvam
01150143 pratyāhṛtaṁ bahu dhanaṁ ca mayā pareṣāṁ tejāspadaṁ maṇimayaṁ ca hṛtaṁ śirobhyaḥ
01150151 yo bhīṣmakarṇaguruśalyacamūṣvadabhra rājanyavaryarathamaṇḍalamaṇḍitāsu
01150153 agrecaro mama vibho rathayūthapānām āyurmanāṁsi ca dṛśā saha oja ārcchat
01150161 yaddoḥṣu mā praṇihitaṁ gurubhīṣmakarṇa naptṛtrigartaśalyasaindhavabāhlikādyaiḥ
01150163 astrāṇyamoghamahimāni nirūpitāni nopaspṛśurnṛharidāsam ivāsurāṇi
01150171 sautye vṛtaḥ kumatinātmada īśvaro me yatpādapadmam abhavāya bhajanti bhavyāḥ
01150173 māṁ śrāntavāham arayo rathino bhuviṣṭhaṁ na prāharan yadanubhāvanirastacittāḥ
01150181 narmāṇyudārarucirasmitaśobhitāni he pārtha he 'rjuna sakhe kurunandaneti
01150183 sañjalpitāni naradeva hṛdispṛśāni smarturluṭhanti hṛdayaṁ mama mādhavasya
01150191 śayyāsanāṭanavikatthanabhojanādiṣv aikyādvayasya ṛtavān iti vipralabdhaḥ
01150193 sakhyuḥ sakheva pitṛvat tanayasya sarvaṁ sehe mahān mahitayā kumateraghaṁ me
01150201 so 'haṁ nṛpendra rahitaḥ puruṣottamena sakhyā priyeṇa suhṛdā hṛdayena śūnyaḥ
01150203 adhvanyurukramaparigraham aṅga rakṣan gopairasadbhirabaleva vinirjito 'smi
01150211 tadvai dhanusta iṣavaḥ sa ratho hayāste so 'haṁ rathī nṛpatayo yata ānamanti
01150213 sarvaṁ kṣaṇena tadabhūdasadīśariktaṁ bhasman hutaṁ kuhakarāddham ivoptam ūṣyām
01150221 rājaṁstvayānupṛṣṭānāṁ suhṛdāṁ naḥ suhṛtpure
01150223 vipraśāpavimūḍhānāṁ nighnatāṁ muṣṭibhirmithaḥ
01150231 vāruṇīṁ madirāṁ pītvā madonmathitacetasām
01150233 ajānatām ivānyonyaṁ catuḥpañcāvaśeṣitāḥ
01150241 prāyeṇaitadbhagavata īśvarasya viceṣṭitam
01150243 mitho nighnanti bhūtāni bhāvayanti ca yan mithaḥ
01150251 jalaukasāṁ jale yadvan mahānto 'dantyaṇīyasaḥ
01150253 durbalān balino rājan mahānto balino mithaḥ
01150261 evaṁ baliṣṭhairyadubhirmahadbhiritarān vibhuḥ
01150263 yadūn yadubhiranyonyaṁ bhūbhārān sañjahāra ha
01150271 deśakālārthayuktāni hṛttāpopaśamāni ca
01150273 haranti smarataścittaṁ govindābhihitāni me
01150280 sūta uvāca
01150281 evaṁ cintayato jiṣṇoḥ kṛṣṇapādasaroruham
01150283 sauhārdenātigāḍhena śāntāsīdvimalā matiḥ
01150291 vāsudevāṅghryanudhyāna paribṛṁhitaraṁhasā
01150293 bhaktyā nirmathitāśeṣa kaṣāyadhiṣaṇo 'rjunaḥ
01150301 gītaṁ bhagavatā jñānaṁ yat tat saṅgrāmamūrdhani
01150303 kālakarmatamoruddhaṁ punaradhyagamat prabhuḥ
01150311 viśoko brahmasampattyā sañchinnadvaitasaṁśayaḥ
01150313 līnaprakṛtinairguṇyādaliṅgatvādasambhavaḥ
01150321 niśamya bhagavanmārgaṁ saṁsthāṁ yadukulasya ca
01150323 svaḥpathāya matiṁ cakre nibhṛtātmā yudhiṣṭhiraḥ
01150331 pṛthāpyanuśrutya dhanañjayoditaṁ nāśaṁ yadūnāṁ bhagavadgatiṁ ca tām
01150333 ekāntabhaktyā bhagavatyadhokṣaje niveśitātmopararāma saṁsṛteḥ
01150341 yayāharadbhuvo bhāraṁ tāṁ tanuṁ vijahāvajaḥ
01150343 kaṇṭakaṁ kaṇṭakeneva dvayaṁ cāpīśituḥ samam
01150351 yathā matsyādirūpāṇi dhatte jahyādyathā naṭaḥ
01150353 bhūbhāraḥ kṣapito yenajahau tac ca kalevaram
01150361 yadā mukundo bhagavān imāṁ mahīṁ jahau svatanvā śravaṇīyasatkathaḥ
01150363 tadāharevāpratibuddhacetasām abhadrahetuḥ kaliranvavartata
01150371 yudhiṣṭhirastat parisarpaṇaṁ budhaḥ pure ca rāṣṭre ca gṛhe tathātmani
01150373 vibhāvya lobhānṛtajihmahiṁsanādyadharmacakraṁ gamanāya paryadhāt
01150381 svarāṭ pautraṁ vinayinam ātmanaḥ susamaṁ guṇaiḥ
01150383 toyanīvyāḥ patiṁ bhūmerabhyaṣiñcadgajāhvaye
01150391 mathurāyāṁ tathā vajraṁ śūrasenapatiṁ tataḥ
01150393 prājāpatyāṁ nirūpyeṣṭim agnīn apibadīśvaraḥ
01150401 visṛjya tatra tat sarvaṁ dukūlavalayādikam
01150403 nirmamo nirahaṅkāraḥ sañchinnāśeṣabandhanaḥ
01150411 vācaṁ juhāva manasi tat prāṇa itare ca tam
01150413 mṛtyāvapānaṁ sotsargaṁ taṁ pañcatve hyajohavīt
01150421 tritve hutvā ca pañcatvaṁ tac caikatve ñjuhon muniḥ
01150423 sarvam ātmanyajuhavīdbrahmaṇyātmānam avyaye
01150431 cīravāsā nirāhāro baddhavāṅ muktamūrdhajaḥ
01150433 darśayann ātmano rūpaṁ jaḍonmattapiśācavat
01150441 anavekṣamāṇo niragādaśṛṇvan badhiro yathā
01150443 udīcīṁ praviveśāśāṁ gatapūrvāṁ mahātmabhiḥ
01150445 hṛdi brahma paraṁ dhyāyan nāvarteta yato gataḥ
01150451 sarve tam anunirjagmurbhrātaraḥ kṛtaniścayāḥ
01150453 kalinādharmamitreṇa dṛṣṭvā spṛṣṭāḥ prajā bhuvi
01150461 te sādhukṛtasarvārthā jñātvātyantikam ātmanaḥ
01150463 manasā dhārayām āsurvaikuṇṭhacaraṇāmbujam
01150471 taddhyānodriktayā bhaktyā viśuddhadhiṣaṇāḥ pare
01150473 tasmin nārāyaṇapade ekāntamatayo gatim
01150481 avāpurduravāpāṁ te asadbhirviṣayātmabhiḥ
01150483 vidhūtakalmaṣā sthānaṁ virajenātmanaiva hi
01150491 viduro 'pi parityajya prabhāse deham ātmanaḥ
01150493 kṛṣṇāveśena taccittaḥ pitṛbhiḥ svakṣayaṁ yayau
01150501 draupadī ca tadājñāya patīnām anapekṣatām
01150503 vāsudeve bhagavati hyekāntamatirāpa tam
01150511 yaḥ śraddhayaitadbhagavatpriyāṇāṁ pāṇḍoḥ sutānām iti samprayāṇam
01150513 śṛṇotyalaṁ svastyayanaṁ pavitraṁ labdhvā harau bhaktim upaiti siddhim
01160010 sūta uvāca
01160011 tataḥ parīkṣiddvijavaryaśikṣayā mahīṁ mahābhāgavataḥ śaśāsa ha
01160013 yathā hi sūtyām abhijātakovidāḥ samādiśan vipra mahadguṇastathā
01160021 sa uttarasya tanayām upayema irāvatīm
01160023 janamejayādīṁścaturastasyām utpādayat sutān
01160031 ājahārāśvamedhāṁstrīn gaṅgāyāṁ bhūridakṣiṇān
01160033 śāradvataṁ guruṁ kṛtvā devā yatrākṣigocarāḥ
01160041 nijagrāhaujasā vīraḥ kaliṁ digvijaye kvacit
01160043 nṛpaliṅgadharaṁ śūdraṁ ghnantaṁ gomithunaṁ padā
01160050 śaunaka uvāca
01160051 kasya hetornijagrāha kaliṁ digvijaye nṛpaḥ
01160053 nṛdevacihnadhṛk śūdra ko 'sau gāṁ yaḥ padāhanat
01160055 tat kathyatāṁ mahābhāga yadi kṛṣṇakathāśrayam
01160061 athavāsya padāmbhoja makarandalihāṁ satām
01160063 kim anyairasadālāpairāyuṣo yadasadvyayaḥ
01160071 kṣudrāyuṣāṁ nṛṇām aṅga martyānām ṛtam icchatām
01160073 ihopahūto bhagavān mṛtyuḥ śāmitrakarmaṇi
01160081 na kaścin mriyate tāvadyāvadāsta ihāntakaḥ
01160083 etadarthaṁ hi bhagavān āhūtaḥ paramarṣibhiḥ
01160085 aho nṛloke pīyeta harilīlāmṛtaṁ vacaḥ
01160091 mandasya mandaprajñasya vayo mandāyuṣaśca vai
01160093 nidrayā hriyate naktaṁ divā ca vyarthakarmabhiḥ
01160100 sūta uvāca
01160101 yadā parīkṣit kurujāṅgale 'vasat kaliṁ praviṣṭaṁ nijacakravartite
01160103 niśamya vārtām anatipriyāṁ tataḥ śarāsanaṁ saṁyugaśauṇḍirādade
01160111 svalaṅkṛtaṁ śyāmaturaṅgayojitaṁ rathaṁ mṛgendradhvajam āśritaḥ purāt
01160113 vṛto rathāśvadvipapattiyuktayā svasenayā digvijayāya nirgataḥ
01160121 bhadrāśvaṁ ketumālaṁ ca bhārataṁ cottarān kurūn
01160123 kimpuruṣādīni varṣāṇi vijitya jagṛhe balim
01160131 nagarāṁśca vanāṁścaiva nadīśca vimalodakāḥ
01160133 puruṣān devakalpāṁśca nārīśca priyadarśanāḥ
01160141 adṛṣṭapūrvān subhagān sa dadarśa dhanañjayaḥ
01160143 sadanāni ca śubhrāṇi nārīścāpsarasāṁ nibhāḥ
01160151 tatra tatropaśṛṇvānaḥ svapūrveṣāṁ mahātmanām
01160153 pragīyamāṇaṁ ca yaśaḥ kṛṣṇamāhātmyasūcakam
01160161 ātmānaṁ ca paritrātam aśvatthāmno 'stratejasaḥ
01160163 snehaṁ ca vṛṣṇipārthānāṁ teṣāṁ bhaktiṁ ca keśave
01160171 tebhyaḥ paramasantuṣṭaḥ prītyujjṛmbhitalocanaḥ
01160173 mahādhanāni vāsāṁsi dadau hārān mahāmanāḥ
01160181 sārathyapāraṣadasevanasakhyadautya
01160182 vīrāsanānugamanastavanapraṇāmān
01160183 snigdheṣu pāṇḍuṣu jagatpraṇatiṁ ca viṣṇor
01160184 bhaktiṁ karoti nṛpatiścaraṇāravinde
01160191 tasyaivaṁ vartamānasya pūrveṣāṁ vṛttim anvaham
01160193 nātidūre kilāścaryaṁ yadāsīt tan nibodha me
01160201 dharmaḥ padaikena caran vicchāyām upalabhya gām
01160203 pṛcchati smāśruvadanāṁ vivatsām iva mātaram
01160210 dharma uvāca
01160211 kaccidbhadre 'nāmayam ātmanaste vicchāyāsi mlāyateṣan mukhena
01160213 ālakṣaye bhavatīm antarādhiṁ dūre bandhuṁ śocasi kañcanāmba
01160221 pādairnyūnaṁ śocasi maikapādam ātmānaṁ vā vṛṣalairbhokṣyamāṇam
01160223 āho surādīn hṛtayajñabhāgān prajā uta svin maghavatyavarṣati
01160231 arakṣyamāṇāḥ striya urvi bālān śocasyatho puruṣādairivārtān
01160233 vācaṁ devīṁ brahmakule kukarmaṇyabrahmaṇye rājakule kulāgryān
01160241 kiṁ kṣatrabandhūn kalinopasṛṣṭān rāṣṭrāṇi vā tairavaropitāni
01160243 itastato vāśanapānavāsaḥ snānavyavāyonmukhajīvalokam
01160251 yadvāmba te bhūribharāvatāra kṛtāvatārasya harerdharitri
01160253 antarhitasya smaratī visṛṣṭā karmāṇi nirvāṇavilambitāni
01160261 idaṁ mamācakṣva tavādhimūlaṁ vasundhare yena vikarśitāsi
01160263 kālena vā te balināṁ balīyasā surārcitaṁ kiṁ hṛtam amba saubhagam
01160270 dharaṇyuvāca
01160271 bhavān hi veda tat sarvaṁ yan māṁ dharmānupṛcchasi
01160273 caturbhirvartase yena pādairlokasukhāvahaiḥ
01160281 satyaṁ śaucaṁ dayā kṣāntistyāgaḥ santoṣa ārjavam
01160283 śamo damastapaḥ sāmyaṁ titikṣoparatiḥ śrutam
01160291 jñānaṁ viraktiraiśvaryaṁ śauryaṁ tejo balaṁ smṛtiḥ
01160293 svātantryaṁ kauśalaṁ kāntirdhairyaṁ mārdavam eva ca
01160301 prāgalbhyaṁ praśrayaḥ śīlaṁ saha ojo balaṁ bhagaḥ
01160303 gāmbhīryaṁ sthairyam āstikyaṁ kīrtirmāno 'nahaṅkṛtiḥ
01160311 ete cānye ca bhagavan nityā yatra mahāguṇāḥ
01160313 prārthyā mahattvam icchadbhirna viyanti sma karhicit
01160321 tenāhaṁ guṇapātreṇa śrīnivāsena sāmpratam
01160323 śocāmi rahitaṁ lokaṁ pāpmanā kalinekṣitam
01160331 ātmānaṁ cānuśocāmi bhavantaṁ cāmarottamam
01160333 devān pitṝn ṛṣīn sādhūn sarvān varṇāṁstathāśramān
01160341 brahmādayo bahutithaṁ yadapāṅgamokṣa
01160342 kāmāstapaḥ samacaran bhagavatprapannāḥ
01160343 sā śrīḥ svavāsam aravindavanaṁ vihāya
01160344 yatpādasaubhagam alaṁ bhajate 'nuraktā
01160351 tasyāham abjakuliśāṅkuśaketuketaiḥ
01160352 śrīmatpadairbhagavataḥ samalaṅkṛtāṅgī
01160353 trīn atyaroca upalabhya tato vibhūtiṁ
01160354 lokān sa māṁ vyasṛjadutsmayatīṁ tadante
01160361 yo vai mamātibharam āsuravaṁśarājñām
01160362 akṣauhiṇīśatam apānudadātmatantraḥ
01160363 tvāṁ duḥstham ūnapadam ātmani pauruṣeṇa
01160364 sampādayan yaduṣu ramyam abibhradaṅgam
01160371 kā vā saheta virahaṁ puruṣottamasya
01160372 premāvalokarucirasmitavalgujalpaiḥ
01160373 sthairyaṁ samānam aharan madhumāninīnāṁ
01160374 romotsavo mama yadaṅghriviṭaṅkitāyāḥ
01160381 tayorevaṁ kathayatoḥ pṛthivīdharmayostadā
01160383 parīkṣin nāma rājarṣiḥ prāptaḥ prācīṁ sarasvatīm
01170010 sūta uvāca
01170011 tatra gomithunaṁ rājā hanyamānam anāthavat
01170013 daṇḍahastaṁ ca vṛṣalaṁ dadṛśe nṛpalāñchanam
01170021 vṛṣaṁ mṛṇāladhavalaṁ mehantam iva bibhyatam
01170023 vepamānaṁ padaikena sīdantaṁ śūdratāḍitam
01170031 gāṁ ca dharmadughāṁ dīnāṁ bhṛśaṁ śūdrapadāhatām
01170033 vivatsām āśruvadanāṁ kṣāmāṁ yavasam icchatīm
01170041 papraccha ratham ārūḍhaḥ kārtasvaraparicchadam
01170043 meghagambhīrayā vācā samāropitakārmukaḥ
01170051 kastvaṁ maccharaṇe loke balāddhaṁsyabalān balī
01170053 naradevo 'si veṣeṇa naṭavat karmaṇādvijaḥ
01170061 yastvaṁ kṛṣṇe gate dūraṁ sahagāṇḍīvadhanvanā
01170063 śocyo 'syaśocyān rahasi praharan vadham arhasi
01170071 tvaṁ vā mṛṇāladhavalaḥ pādairnyūnaḥ padā caran
01170073 vṛṣarūpeṇa kiṁ kaściddevo naḥ parikhedayan
01170081 na jātu kauravendrāṇāṁ dordaṇḍaparirambhite
01170083 bhūtale 'nupatantyasmin vinā te prāṇināṁ śucaḥ
01170091 mā saurabheyātra śuco vyetu te vṛṣalādbhayam
01170093 mā rodīramba bhadraṁ te khalānāṁ mayi śāstari
01170101 yasya rāṣṭre prajāḥ sarvāstrasyante sādhvyasādhubhiḥ
01170103 tasya mattasya naśyanti kīrtirāyurbhago gatiḥ
01170111 eṣa rājñāṁ paro dharmo hyārtānām ārtinigrahaḥ
01170113 ata enaṁ vadhiṣyāmi bhūtadruham asattamam
01170121 ko 'vṛścat tava pādāṁstrīn saurabheya catuṣpada
01170123 mā bhūvaṁstvādṛśā rāṣṭre rājñāṁ kṛṣṇānuvartinām
01170131 ākhyāhi vṛṣa bhadraṁ vaḥ sādhūnām akṛtāgasām
01170133 ātmavairūpyakartāraṁ pārthānāṁ kīrtidūṣaṇam
01170141 jane 'nāgasyaghaṁ yuñjan sarvato 'sya ca madbhayam
01170143 sādhūnāṁ bhadram eva syādasādhudamane kṛte
01170151 anāgaḥsviha bhūteṣu ya āgaskṛn niraṅkuśaḥ
01170153 āhartāsmi bhujaṁ sākṣādamartyasyāpi sāṅgadam
01170161 rājño hi paramo dharmaḥ svadharmasthānupālanam
01170163 śāsato 'nyān yathāśāstram anāpadyutpathān iha
01170170 dharma uvāca
01170171 etadvaḥ pāṇḍaveyānāṁ yuktam ārtābhayaṁ vacaḥ
01170173 yeṣāṁ guṇagaṇaiḥ kṛṣṇo dautyādau bhagavān kṛtaḥ
01170181 na vayaṁ kleśabījāni yataḥ syuḥ puruṣarṣabha
01170183 puruṣaṁ taṁ vijānīmo vākyabhedavimohitāḥ
01170191 kecidvikalpavasanā āhurātmānam ātmanaḥ
01170193 daivam anye 'pare karma svabhāvam apare prabhum
01170201 apratarkyādanirdeśyāditi keṣvapi niścayaḥ
01170203 atrānurūpaṁ rājarṣe vimṛśa svamanīṣayā
01170210 sūta uvāca
01170211 evaṁ dharme pravadati sa samrāḍdvijasattamāḥ
01170213 samāhitena manasā vikhedaḥ paryacaṣṭa tam
01170220 rājovāca
01170221 dharmaṁ bravīṣi dharmajña dharmo 'si vṛṣarūpadhṛk
01170223 yadadharmakṛtaḥ sthānaṁ sūcakasyāpi tadbhavet
01170231 athavā devamāyāyā nūnaṁ gatiragocarā
01170233 cetaso vacasaścāpi bhūtānām iti niścayaḥ
01170241 tapaḥ śaucaṁ dayā satyam iti pādāḥ kṛte kṛtāḥ
01170243 adharmāṁśaistrayo bhagnāḥ smayasaṅgamadaistava
01170251 idānīṁ dharma pādaste satyaṁ nirvartayedyataḥ
01170253 taṁ jighṛkṣatyadharmo 'yam anṛtenaidhitaḥ kaliḥ
01170261 iyaṁ ca bhūmirbhagavatā nyāsitorubharā satī
01170263 śrīmadbhistatpadanyāsaiḥ sarvataḥ kṛtakautukā
01170271 śocatyaśrukalā sādhvī durbhagevojjhitā satī
01170273 abrahmaṇyā nṛpavyājāḥ śūdrā bhokṣyanti mām iti
01170281 iti dharmaṁ mahīṁ caiva sāntvayitvā mahārathaḥ
01170283 niśātam ādade khaḍgaṁ kalaye 'dharmahetave
01170291 taṁ jighāṁsum abhipretya vihāya nṛpalāñchanam
01170293 tatpādamūlaṁ śirasā samagādbhayavihvalaḥ
01170301 patitaṁ pādayorvīraḥ kṛpayā dīnavatsalaḥ
01170303 śaraṇyo nāvadhīc chlokya āha cedaṁ hasann iva
01170310 rājovāca
01170311 na te guḍākeśayaśodharāṇāṁ baddhāñjalervai bhayam asti kiñcit
01170313 na vartitavyaṁ bhavatā kathañcana kṣetre madīye tvam adharmabandhuḥ
01170321 tvāṁ vartamānaṁ naradevadeheṣvanupravṛtto 'yam adharmapūgaḥ
01170323 lobho 'nṛtaṁ cauryam anāryam aṁho jyeṣṭhā ca māyā kalahaśca dambhaḥ
01170331 na vartitavyaṁ tadadharmabandho dharmeṇa satyena ca vartitavye
01170333 brahmāvarte yatra yajanti yajñairyajñeśvaraṁ yajñavitānavijñāḥ
01170341 yasmin harirbhagavān ijyamāna ijyātmamūrtiryajatāṁ śaṁ tanoti
01170343 kāmān amoghān sthirajaṅgamānām antarbahirvāyurivaiṣa ātmā
01170350 sūta uvāca
01170351 parīkṣitaivam ādiṣṭaḥ sa kalirjātavepathuḥ
01170353 tam udyatāsim āhedaṁ daṇḍapāṇim ivodyatam
01170360 kaliruvāca
01170361 yatra kva vātha vatsyāmi sārvabhauma tavājñayā
01170363 lakṣaye tatra tatrāpi tvām ātteṣuśarāsanam
01170371 tan me dharmabhṛtāṁ śreṣṭha sthānaṁ nirdeṣṭum arhasi
01170373 yatraiva niyato vatsya ātiṣṭhaṁste 'nuśāsanam
01170380 sūta uvāca
01170381 abhyarthitastadā tasmai sthānāni kalaye dadau
01170383 dyūtaṁ pānaṁ striyaḥ sūnā yatrādharmaścaturvidhaḥ
01170391 punaśca yācamānāya jātarūpam adāt prabhuḥ
01170393 tato 'nṛtaṁ madaṁ kāmaṁ rajo vairaṁ ca pañcamam
01170401 amūni pañca sthānāni hyadharmaprabhavaḥ kaliḥ
01170403 auttareyeṇa dattāni nyavasat tannideśakṛt
01170411 athaitāni na seveta bubhūṣuḥ puruṣaḥ kvacit
01170413 viśeṣato dharmaśīlo rājā lokapatirguruḥ
01170421 vṛṣasya naṣṭāṁstrīn pādān tapaḥ śaucaṁ dayām iti
01170423 pratisandadha āśvāsya mahīṁ ca samavardhayat
01170431 sa eṣa etarhyadhyāsta āsanaṁ pārthivocitam
01170433 pitāmahenopanyastaṁ rājñāraṇyaṁ vivikṣatā
01170441 āste 'dhunā sa rājarṣiḥ kauravendraśriyollasan
01170443 gajāhvaye mahābhāgaścakravartī bṛhacchravāḥ
01170451 itthambhūtānubhāvo 'yam abhimanyusuto nṛpaḥ
01170453 yasya pālayataḥ kṣauṇīṁ yūyaṁ satrāya dīkṣitāḥ
01180010 sūta uvāca
01180011 yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ
01180013 anugrahādbhagavataḥ kṛṣṇasyādbhutakarmaṇaḥ
01180021 brahmakopotthitādyastu takṣakāt prāṇaviplavāt
01180023 na sammumohorubhayādbhagavatyarpitāśayaḥ
01180031 utsṛjya sarvataḥ saṅgaṁ vijñātājitasaṁsthitiḥ
01180033 vaiyāsakerjahau śiṣyo gaṅgāyāṁ svaṁ kalevaram
01180041 nottamaślokavārtānāṁ juṣatāṁ tatkathāmṛtam
01180043 syāt sambhramo 'ntakāle 'pi smaratāṁ tatpadāmbujam
01180051 tāvat kalirna prabhavet praviṣṭo 'pīha sarvataḥ
01180053 yāvadīśo mahān urvyām ābhimanyava ekarāṭ
01180061 yasminn ahani yarhyeva bhagavān utsasarja gām
01180063 tadaivehānuvṛtto 'sāvadharmaprabhavaḥ kaliḥ
01180071 nānudveṣṭi kaliṁ samrāṭ sāraṅga iva sārabhuk
01180073 kuśalānyāśu siddhyanti netarāṇi kṛtāni yat
01180081 kiṁ nu bāleṣu śūreṇa kalinā dhīrabhīruṇā
01180083 apramattaḥ pramatteṣu yo vṛko nṛṣu vartate
01180091 upavarṇitam etadvaḥ puṇyaṁ pārīkṣitaṁ mayā
01180093 vāsudevakathopetam ākhyānaṁ yadapṛcchata
01180101 yā yāḥ kathā bhagavataḥ kathanīyorukarmaṇaḥ
01180103 guṇakarmāśrayāḥ pumbhiḥ saṁsevyāstā bubhūṣubhiḥ
01180110 ṛṣaya ūcuḥ
01180111 sūta jīva samāḥ saumya śāśvatīrviśadaṁ yaśaḥ
01180113 yastvaṁ śaṁsasi kṛṣṇasya martyānām amṛtaṁ hi naḥ
01180121 karmaṇyasminn anāśvāse dhūmadhūmrātmanāṁ bhavān
01180123 āpāyayati govinda pādapadmāsavaṁ madhu
01180131 tulayāma lavenāpi na svargaṁ nāpunarbhavam
01180133 bhagavatsaṅgisaṅgasya martyānāṁ kim utāśiṣaḥ
01180141 ko nāma tṛpyedrasavit kathāyāṁ mahattamaikāntaparāyaṇasya
01180143 nāntaṁ guṇānām aguṇasya jagmur yogeśvarā ye bhavapādmamukhyāḥ
01180151 tan no bhavān vai bhagavatpradhāno mahattamaikāntaparāyaṇasya
01180153 harerudāraṁ caritaṁ viśuddhaṁ śuśrūṣatāṁ no vitanotu vidvan
01180161 sa vai mahābhāgavataḥ parīkṣid yenāpavargākhyam adabhrabuddhiḥ
01180163 jñānena vaiyāsakiśabditena bheje khagendradhvajapādamūlam
01180171 tan naḥ paraṁ puṇyam asaṁvṛtārtham ākhyānam atyadbhutayoganiṣṭham
01180173 ākhyāhyanantācaritopapannaṁ pārīkṣitaṁ bhāgavatābhirāmam
01180180 sūta uvāca
01180181 aho vayaṁ janmabhṛto 'dya hāsma vṛddhānuvṛttyāpi vilomajātāḥ
01180183 dauṣkulyam ādhiṁ vidhunoti śīghraṁ mahattamānām abhidhānayogaḥ
01180191 kutaḥ punargṛṇato nāma tasya mahattamaikāntaparāyaṇasya
01180193 yo 'nantaśaktirbhagavān ananto mahadguṇatvādyam anantam āhuḥ
01180201 etāvatālaṁ nanu sūcitena guṇairasāmyānatiśāyanasya
01180203 hitvetarān prārthayato vibhūtir yasyāṅghrireṇuṁ juṣate 'nabhīpsoḥ
01180211 athāpi yatpādanakhāvasṛṣṭaṁ jagadviriñcopahṛtārhaṇāmbhaḥ
01180213 seśaṁ punātyanyatamo mukundāt ko nāma loke bhagavatpadārthaḥ
01180221 yatrānuraktāḥ sahasaiva dhīrā vyapohya dehādiṣu saṅgam ūḍham
01180223 vrajanti tat pāramahaṁsyam antyaṁ yasminn ahiṁsopaśamaḥ svadharmaḥ
01180231 ahaṁ hi pṛṣṭo 'ryamaṇo bhavadbhir ācakṣa ātmāvagamo 'tra yāvān
01180233 nabhaḥ patantyātmasamaṁ patattriṇas tathā samaṁ viṣṇugatiṁ vipaścitaḥ
01180241 ekadā dhanurudyamya vicaran mṛgayāṁ vane
01180243 mṛgān anugataḥ śrāntaḥ kṣudhitastṛṣito bhṛśam
01180251 jalāśayam acakṣāṇaḥ praviveśa tam āśramam
01180253 dadarśa munim āsīnaṁ śāntaṁ mīlitalocanam
01180261 pratiruddhendriyaprāṇa manobuddhim upāratam
01180263 sthānatrayāt paraṁ prāptaṁ brahmabhūtam avikriyam
01180271 viprakīrṇajaṭācchannaṁ rauraveṇājinena ca
01180273 viśuṣyattālurudakaṁ tathābhūtam ayācata
01180281 alabdhatṛṇabhūmyādirasamprāptārghyasūnṛtaḥ
01180283 avajñātam ivātmānaṁ manyamānaścukopa ha
01180291 abhūtapūrvaḥ sahasā kṣuttṛḍbhyām arditātmanaḥ
01180293 brāhmaṇaṁ pratyabhūdbrahman matsaro manyureva ca
01180301 sa tu brahmaṛṣeraṁse gatāsum uragaṁ ruṣā
01180303 vinirgacchan dhanuṣkoṭyā nidhāya puram āgataḥ
01180311 eṣa kiṁ nibhṛtāśeṣa karaṇo mīlitekṣaṇaḥ
01180313 mṛṣāsamādhirāhosvit kiṁ nu syāt kṣatrabandhubhiḥ
01180321 tasya putro 'titejasvī viharan bālako 'rbhakaiḥ
01180323 rājñāghaṁ prāpitaṁ tātaṁ śrutvā tatredam abravīt
01180331 aho adharmaḥ pālānāṁ pīvnāṁ balibhujām iva
01180333 svāminyaghaṁ yaddāsānāṁ dvārapānāṁ śunām iva
01180341 brāhmaṇaiḥ kṣatrabandhurhi gṛhapālo nirūpitaḥ
01180343 sa kathaṁ tadgṛhe dvāḥsthaḥ sabhāṇḍaṁ bhoktum arhati
01180351 kṛṣṇe gate bhagavati śāstaryutpathagāminām
01180353 tadbhinnasetūn adyāhaṁ śāsmi paśyata me balam
01180361 ityuktvā roṣatāmrākṣo vayasyān ṛṣibālakaḥ
01180363 kauśikyāpa upaspṛśya vāgvajraṁ visasarja ha
01180371 iti laṅghitamaryādaṁ takṣakaḥ saptame 'hani
01180373 daṅkṣyati sma kulāṅgāraṁ codito me tatadruham
01180381 tato 'bhyetyāśramaṁ bālo gale sarpakalevaram
01180383 pitaraṁ vīkṣya duḥkhārto muktakaṇṭho ruroda ha
01180391 sa vā āṅgiraso brahman śrutvā sutavilāpanam
01180393 unmīlya śanakairnetre dṛṣṭvā cāṁse mṛtoragam
01180401 visṛjya taṁ ca papraccha vatsa kasmāddhi rodiṣi
01180403 kena vā te 'pakṛtam ityuktaḥ sa nyavedayat
01180411 niśamya śaptam atadarhaṁ narendraṁ sa brāhmaṇo nātmajam abhyanandat
01180413 aho batāṁho mahadadya te kṛtam alpīyasi droha ururdamo dhṛtaḥ
01180421 na vai nṛbhirnaradevaṁ parākhyaṁ sammātum arhasyavipakvabuddhe
01180423 yattejasā durviṣaheṇa guptā vindanti bhadrāṇyakutobhayāḥ prajāḥ
01180431 alakṣyamāṇe naradevanāmni rathāṅgapāṇāvayam aṅga lokaḥ
01180433 tadā hi caurapracuro vinaṅkṣyatyarakṣyamāṇo 'vivarūthavat kṣaṇāt
01180441 tadadya naḥ pāpam upaityananvayaṁ yan naṣṭanāthasya vasorvilumpakāt
01180443 parasparaṁ ghnanti śapanti vṛñjate paśūn striyo 'rthān purudasyavo janāḥ
01180451 tadāryadharmaḥ pravilīyate nṛṇāṁ varṇāśramācārayutastrayīmayaḥ
01180453 tato 'rthakāmābhiniveśitātmanāṁ śunāṁ kapīnām iva varṇasaṅkaraḥ
01180461 dharmapālo narapatiḥ sa tu samrāḍbṛhacchravāḥ
01180463 sākṣān mahābhāgavato rājarṣirhayamedhayāṭ
01180465 kṣuttṛṭśramayuto dīno naivāsmac chāpam arhati
01180471 apāpeṣu svabhṛtyeṣu bālenāpakvabuddhinā
01180473 pāpaṁ kṛtaṁ tadbhagavān sarvātmā kṣantum arhati
01180481 tiraskṛtā vipralabdhāḥ śaptāḥ kṣiptā hatā api
01180483 nāsya tat pratikurvanti tadbhaktāḥ prabhavo 'pi hi
01180491 iti putrakṛtāghena so 'nutapto mahāmuniḥ
01180493 svayaṁ viprakṛto rājñā naivāghaṁ tadacintayat
01180501 prāyaśaḥ sādhavo loke parairdvandveṣu yojitāḥ
01180503 na vyathanti na hṛṣyanti yata ātmāguṇāśrayaḥ
01190010 sūta uvāca
01190011 mahīpatistvatha tatkarma garhyaṁ vicintayann ātmakṛtaṁ sudurmanāḥ
01190013 aho mayā nīcam anāryavat kṛtaṁ nirāgasi brahmaṇi gūḍhatejasi
01190021 dhruvaṁ tato me kṛtadevahelanād duratyayaṁ vyasanaṁ nātidīrghāt
01190023 tadastu kāmaṁ hyaghaniṣkṛtāya me yathā na kuryāṁ punarevam addhā
01190031 adyaiva rājyaṁ balam ṛddhakośaṁ prakopitabrahmakulānalo me
01190033 dahatvabhadrasya punarna me 'bhūt pāpīyasī dhīrdvijadevagobhyaḥ
01190041 sa cintayann ittham athāśṛṇodyathā muneḥ sutokto nirṛtistakṣakākhyaḥ
01190043 sa sādhu mene na cireṇa takṣakā nalaṁ prasaktasya viraktikāraṇam
01190051 atho vihāyemam amuṁ ca lokaṁ vimarśitau heyatayā purastāt
01190053 kṛṣṇāṅghrisevām adhimanyamāna upāviśat prāyam amartyanadyām
01190061 yā vai lasacchrītulasīvimiśra kṛṣṇāṅghrireṇvabhyadhikāmbunetrī
01190063 punāti lokān ubhayatra seśān kastāṁ na seveta mariṣyamāṇaḥ
01190071 iti vyavacchidya sa pāṇḍaveyaḥ prāyopaveśaṁ prati viṣṇupadyām
01190073 dadhau mukundāṅghrim ananyabhāvo munivrato muktasamastasaṅgaḥ
01190081 tatropajagmurbhuvanaṁ punānā mahānubhāvā munayaḥ saśiṣyāḥ
01190083 prāyeṇa tīrthābhigamāpadeśaiḥ svayaṁ hi tīrthāni punanti santaḥ
01190091 atrirvasiṣṭhaścyavanaḥ śaradvān ariṣṭanemirbhṛguraṅgirāśca
01190093 parāśaro gādhisuto 'tha rāma utathya indrapramadedhmavāhau
01190101 medhātithirdevala ārṣṭiṣeṇo bhāradvājo gautamaḥ pippalādaḥ
01190103 maitreya aurvaḥ kavaṣaḥ kumbhayonir dvaipāyano bhagavān nāradaśca
01190111 anye ca devarṣibrahmarṣivaryā rājarṣivaryā aruṇādayaśca
01190113 nānārṣeyapravarān sametān abhyarcya rājā śirasā vavande
01190121 sukhopaviṣṭeṣvatha teṣu bhūyaḥ kṛtapraṇāmaḥ svacikīrṣitaṁ yat
01190123 vijñāpayām āsa viviktacetā upasthito 'gre 'bhigṛhītapāṇiḥ
01190130 rājovāca
01190131 aho vayaṁ dhanyatamā nṛpāṇāṁ mahattamānugrahaṇīyaśīlāḥ
01190133 rājñāṁ kulaṁ brāhmaṇapādaśaucād dūrādvisṛṣṭaṁ bata garhyakarma
01190141 tasyaiva me 'ghasya parāvareśo vyāsaktacittasya gṛheṣvabhīkṣṇam
01190143 nirvedamūlo dvijaśāparūpo yatra prasakto bhayam āśu dhatte
01190151 taṁ mopayātaṁ pratiyantu viprā gaṅgā ca devī dhṛtacittam īśe
01190153 dvijopasṛṣṭaḥ kuhakastakṣako vā daśatvalaṁ gāyata viṣṇugāthāḥ
01190161 punaśca bhūyādbhagavatyanante ratiḥ prasaṅgaśca tadāśrayeṣu
01190163 mahatsu yāṁ yām upayāmi sṛṣṭiṁ maitryastu sarvatra namo dvijebhyaḥ
01190171 iti sma rājādhyavasāyayuktaḥ prācīnamūleṣu kuśeṣu dhīraḥ
01190173 udaṅmukho dakṣiṇakūla āste samudrapatnyāḥ svasutanyastabhāraḥ
01190181 evaṁ ca tasmin naradevadeve prāyopaviṣṭe divi devasaṅghāḥ
01190183 praśasya bhūmau vyakiran prasūnair mudā muhurdundubhayaśca neduḥ
01190191 maharṣayo vai samupāgatā ye praśasya sādhvityanumodamānāḥ
01190193 ūcuḥ prajānugrahaśīlasārā yaduttamaślokaguṇābhirūpam
01190201 na vā idaṁ rājarṣivarya citraṁ bhavatsu kṛṣṇaṁ samanuvrateṣu
01190203 ye 'dhyāsanaṁ rājakirīṭajuṣṭaṁ sadyo jahurbhagavatpārśvakāmāḥ
01190211 sarve vayaṁ tāvadihāsmahe 'tha kalevaraṁ yāvadasau vihāya
01190213 lokaṁ paraṁ virajaskaṁ viśokaṁ yāsyatyayaṁ bhāgavatapradhānaḥ
01190221 āśrutya tadṛṣigaṇavacaḥ parīkṣit samaṁ madhucyudguru cāvyalīkam
01190223 ābhāṣatainān abhinandya yuktān śuśrūṣamāṇaścaritāni viṣṇoḥ
01190231 samāgatāḥ sarvata eva sarve vedā yathā mūrtidharāstripṛṣṭhe
01190233 nehātha nāmutra ca kaścanārtha ṛte parānugraham ātmaśīlam
01190241 tataśca vaḥ pṛcchyam imaṁ vipṛcche viśrabhya viprā iti kṛtyatāyām
01190243 sarvātmanā mriyamāṇaiśca kṛtyaṁ śuddhaṁ ca tatrāmṛśatābhiyuktāḥ
01190251 tatrābhavadbhagavān vyāsaputro yadṛcchayā gām aṭamāno 'napekṣaḥ
01190253 alakṣyaliṅgo nijalābhatuṣṭo vṛtaśca bālairavadhūtaveṣaḥ
01190261 taṁ dvyaṣṭavarṣaṁ sukumārapāda karorubāhvaṁsakapolagātram
01190263 cārvāyatākṣonnasatulyakarṇa subhrvānanaṁ kambusujātakaṇṭham
01190271 nigūḍhajatruṁ pṛthutuṅgavakṣasam āvartanābhiṁ valivalgūdaraṁ ca
01190273 digambaraṁ vaktravikīrṇakeśaṁ pralambabāhuṁ svamarottamābham
01190281 śyāmaṁ sadāpīvyavayo'ṅgalakṣmyā strīṇāṁ manojñaṁ rucirasmitena
01190283 pratyutthitāste munayaḥ svāsanebhyas tallakṣaṇajñā api gūḍhavarcasam
01190291 sa viṣṇurāto 'tithaya āgatāya tasmai saparyāṁ śirasājahāra
01190293 tato nivṛttā hyabudhāḥ striyo 'rbhakā mahāsane sopaviveśa pūjitaḥ
01190301 sa saṁvṛtastatra mahān mahīyasāṁ brahmarṣirājarṣidevarṣisaṅghaiḥ
01190303 vyarocatālaṁ bhagavān yathendur graharkṣatārānikaraiḥ parītaḥ
01190311 praśāntam āsīnam akuṇṭhamedhasaṁ muniṁ nṛpo bhāgavato 'bhyupetya
01190313 praṇamya mūrdhnāvahitaḥ kṛtāñjalir natvā girā sūnṛtayānvapṛcchat
01190320 parīkṣiduvāca
01190321 aho adya vayaṁ brahman satsevyāḥ kṣatrabandhavaḥ
01190323 kṛpayātithirūpeṇa bhavadbhistīrthakāḥ kṛtāḥ
01190331 yeṣāṁ saṁsmaraṇāt puṁsāṁ sadyaḥ śuddhyanti vai gṛhāḥ
01190333 kiṁ punardarśanasparśa pādaśaucāsanādibhiḥ
01190341 sānnidhyāt te mahāyogin pātakāni mahāntyapi
01190343 sadyo naśyanti vai puṁsāṁ viṣṇoriva suretarāḥ
01190351 api me bhagavān prītaḥ kṛṣṇaḥ pāṇḍusutapriyaḥ
01190353 paitṛṣvaseyaprītyarthaṁ tadgotrasyāttabāndhavaḥ
01190361 anyathā te 'vyaktagaterdarśanaṁ naḥ kathaṁ nṛṇām
01190363 nitarāṁ mriyamāṇānāṁ saṁsiddhasya vanīyasaḥ
01190371 ataḥ pṛcchāmi saṁsiddhiṁ yogināṁ paramaṁ gurum
01190373 puruṣasyeha yat kāryaṁ mriyamāṇasya sarvathā
01190381 yac chrotavyam atho japyaṁ yat kartavyaṁ nṛbhiḥ prabho
01190383 smartavyaṁ bhajanīyaṁ vā brūhi yadvā viparyayam
01190391 nūnaṁ bhagavato brahman gṛheṣu gṛhamedhinām
01190393 na lakṣyate hyavasthānam api godohanaṁ kvacit
01190400 sūta uvāca
01190401 evam ābhāṣitaḥ pṛṣṭaḥ sa rājñā ślakṣṇayā girā
01190403 pratyabhāṣata dharmajño bhagavān bādarāyaṇiḥ



contentsb.