Translation C0ntents | Site Homepage | download in epub | download in pdf | Sanskrit Dictionary


Śrīmad Bhāgavata Purāna
in Sanskrit Canto 10-1 (1-23)

Canto 1 | Canto 2 | Canto 3a | Canto 3b | Canto 4a | Canto 4b |
Canto 5 | Canto 6 | Canto 7 | Canto 8 | Canto 9 | Canto 10-1 |
Canto 10-2 | Canto 10-3 | Canto 10-4 | Canto 11 | Canto 12 |


Additional characters used: ā ī ū ṛ ṝ ḷ ṅ ñ ṇ ṭ ḍ ś ṣ ṁ ḥ

Verse code example 1: 01010011 = 01-01-001-1 or: Canto 01 - chapter 01, verse 001, line 1
Verse code example 2: 03020072 = 03-02-007-2 or: Canto 03 - chapter 02, verse 007, line 2



10010010 śrī-rājovāca
10010011 kathito vaṁśa-vistāro bhavatā soma-sūryayoḥ
10010013 rājñāṁ cobhaya-vaṁśyānāṁ caritaṁ paramādbhutam
10010021 yadoś ca dharma-śīlasya nitarāṁ muni-sattama
10010023 tatrāṁśenāvatīrṇasya viṣṇor vīryāṇi śaṁsa naḥ
10010031 avatīrya yador vaṁśe bhagavān bhūta-bhāvanaḥ
10010033 kṛtavān yāni viśvātmā tāni no vada vistarāt
10010041 nivṛtta-tarṣair upagīyamānād bhavauṣadhāc chrotra-mano-'bhirāmāt
10010043 ka uttamaśloka-guṇānuvādāt pumān virajyeta vinā paśughnāt
10010051 pitāmahā me samare 'marañjayair devavratādyātirathais timiṅgilaiḥ
10010053 duratyayaṁ kaurava-sainya-sāgaraṁ kṛtvātaran vatsa-padaṁ sma yat-plavāḥ
10010061 drauṇy-astra-vipluṣṭam idaṁ mad-aṅgaṁ santāna-bījaṁ kuru-pāṇḍavānām
10010063 jugopa kukṣiṁ gata ātta-cakro mātuś ca me yaḥ śaraṇaṁ gatāyāḥ
10010071 vīryāṇi tasyākhila-deha-bhājām antar bahiḥ pūruṣa-kāla-rūpaiḥ
10010073 prayacchato mṛtyum utāmṛtaṁ ca māyā-manuṣyasya vadasva vidvan
10010081 rohiṇyās tanayaḥ prokto rāmaḥ saṅkarṣaṇas tvayā
10010083 devakyā garbha-sambandhaḥ kuto dehāntaraṁ vinā
10010091 kasmān mukundo bhagavān pitur gehād vrajaṁ gataḥ
10010093 kva vāsaṁ jñātibhiḥ sārdhaṁ kṛtavān sātvatāṁ patiḥ
10010101 vraje vasan kim akaron madhupuryāṁ ca keśavaḥ
10010103 bhrātaraṁ cāvadhīt kaṁsaṁ mātur addhātad-arhaṇam
10010111 dehaṁ mānuṣam āśritya kati varṣāṇi vṛṣṇibhiḥ
10010113 yadu-puryāṁ sahāvātsīt patnyaḥ katy abhavan prabhoḥ
10010121 etad anyac ca sarvaṁ me mune kṛṣṇa-viceṣṭitam
10010123 vaktum arhasi sarvajña śraddadhānāya vistṛtam
10010131 naiṣātiduḥsahā kṣun māṁ tyaktodam api bādhate
10010133 pibantaṁ tvan-mukhāmbhoja-cyutaṁ hari-kathāmṛtam
10010140 sūta uvāca
10010141 evaṁ niśamya bhṛgu-nandana sādhu-vādaṁ
10010142 vaiyāsakiḥ sa bhagavān atha viṣṇu-rātam
10010143 pratyarcya kṛṣṇa-caritaṁ kali-kalmaṣa-ghnaṁ
10010144 vyāhartum ārabhata bhāgavata-pradhānaḥ
10010150 śrī-śuka uvāca
10010151 samyag vyavasitā buddhis tava rājarṣi-sattama
10010153 vāsudeva-kathāyāṁ te yaj jātā naiṣṭhikī ratiḥ
10010161 vāsudeva-kathā-praśnaḥ puruṣāṁs trīn punāti hi
10010163 vaktāraṁ pracchakaṁ śrotṝṁs tat-pāda-salilaṁ yathā
10010171 bhūmir dṛpta-nṛpa-vyāja-daityānīka-śatāyutaiḥ
10010173 ākrāntā bhūri-bhāreṇa brahmāṇaṁ śaraṇaṁ yayau
10010181 gaur bhūtvāśru-mukhī khinnā krandantī karuṇaṁ vibhoḥ
10010183 upasthitāntike tasmai vyasanaṁ samavocata
10010191 brahmā tad-upadhāryātha saha devais tayā saha
10010193 jagāma sa-tri-nayanas tīraṁ kṣīra-payo-nidheḥ
10010201 tatra gatvā jagannāthaṁ deva-devaṁ vṛṣākapim
10010203 puruṣaṁ puruṣa-sūktena upatasthe samāhitaḥ
10010211 giraṁ samādhau gagane samīritāṁ niśamya vedhās tridaśān uvāca ha
10010213 gāṁ pauruṣīṁ me śṛṇutāmarāḥ punar vidhīyatām āśu tathaiva mā ciram
10010221 puraiva puṁsāvadhṛto dharā-jvaro bhavadbhir aṁśair yaduṣūpajanyatām
10010223 sa yāvad urvyā bharam īśvareśvaraḥ sva-kāla-śaktyā kṣapayaṁś cared bhuvi
10010231 vasudeva-gṛhe sākṣād bhagavān puruṣaḥ paraḥ
10010233 janiṣyate tat-priyārthaṁ sambhavantu sura-striyaḥ
10010241 vāsudeva-kalānantaḥ sahasra-vadanaḥ svarāṭ
10010243 agrato bhavitā devo hareḥ priya-cikīrṣayā
10010251 viṣṇor māyā bhagavatī yayā sammohitaṁ jagat
10010253 ādiṣṭā prabhuṇāṁśena kāryārthe sambhaviṣyati
10010260 śrī-śuka uvāca
10010261 ity ādiśyāmara-gaṇān prajāpati-patir vibhuḥ
10010263 āśvāsya ca mahīṁ gīrbhiḥ sva-dhāma paramaṁ yayau
10010271 śūraseno yadupatir mathurām āvasan purīm
10010273 māthurāñ chūrasenāṁś ca viṣayān bubhuje purā
10010281 rājadhānī tataḥ sābhūt sarva-yādava-bhūbhujām
10010283 mathurā bhagavān yatra nityaṁ sannihito hariḥ
10010291 tasyāṁ tu karhicic chaurir vasudevaḥ kṛtodvahaḥ
10010293 devakyā sūryayā sārdhaṁ prayāṇe ratham āruhat
10010301 ugrasena-sutaḥ kaṁsaḥ svasuḥ priya-cikīrṣayā
10010303 raśmīn hayānāṁ jagrāha raukmai ratha-śatair vṛtaḥ
10010311 catuḥ-śataṁ pāribarhaṁ gajānāṁ hema-mālinām
10010313 aśvānām ayutaṁ sārdhaṁ rathānāṁ ca tri-ṣaṭ-śatam
10010321 dāsīnāṁ sukumārīṇāṁ dve śate samalaṅkṛte
10010323 duhitre devakaḥ prādād yāne duhitṛ-vatsalaḥ
10010331 śaṅkha-tūrya-mṛdaṅgāś ca nedur dundubhayaḥ samam
10010333 prayāṇa-prakrame tāta vara-vadhvoḥ sumaṅgalam
10010341 pathi pragrahiṇaṁ kaṁsam ābhāṣyāhāśarīra-vāk
10010343 asyās tvām aṣṭamo garbho hantā yāṁ vahase 'budha
10010351 ity uktaḥ sa khalaḥ pāpo bhojānāṁ kula-pāṁsanaḥ
10010353 bhaginīṁ hantum ārabdhaṁ khaḍga-pāṇiḥ kace 'grahīt
10010361 taṁ jugupsita-karmāṇaṁ nṛśaṁsaṁ nirapatrapam
10010363 vasudevo mahā-bhāga uvāca parisāntvayan
10010370 śrī-vasudeva uvāca
10010371 ślāghanīya-guṇaḥ śūrair bhavān bhoja-yaśaskaraḥ
10010373 sa kathaṁ bhaginīṁ hanyāt striyam udvāha-parvaṇi
10010381 mṛtyur janmavatāṁ vīra dehena saha jāyate
10010383 adya vābda-śatānte vā mṛtyur vai prāṇināṁ dhruvaḥ
10010391 dehe pañcatvam āpanne dehī karmānugo 'vaśaḥ
10010393 dehāntaram anuprāpya prāktanaṁ tyajate vapuḥ
10010401 vrajaṁs tiṣṭhan padaikena yathaivaikena gacchati
10010403 yathā tṛṇa-jalaukaivaṁ dehī karma-gatiṁ gataḥ
10010411 svapne yathā paśyati deham īdṛśaṁ manorathenābhiniviṣṭa-cetanaḥ
10010413 dṛṣṭa-śrutābhyāṁ manasānucintayan prapadyate tat kim api hy apasmṛtiḥ
10010421 yato yato dhāvati daiva-coditaṁ mano vikārātmakam āpa pañcasu
10010423 guṇeṣu māyā-rociteṣu dehy asau prapadyamānaḥ saha tena jāyate
10010431 jyotir yathaivodaka-pārthiveṣv adaḥ
10010432 samīra-vegānugataṁ vibhāvyate
10010433 evaṁ sva-māyā-raciteṣv asau pumān
10010434 guṇeṣu rāgānugato vimuhyati
10010441 tasmān na kasyacid droham ācaret sa tathā-vidhaḥ
10010443 ātmanaḥ kṣemam anvicchan drogdhur vai parato bhayam
10010451 eṣā tavānujā bālā kṛpaṇā putrikopamā
10010453 hantuṁ nārhasi kalyāṇīm imāṁ tvaṁ dīna-vatsalaḥ
10010460 śrī-śuka uvāca
10010461 evaṁ sa sāmabhir bhedair bodhyamāno 'pi dāruṇaḥ
10010463 na nyavartata kauravya puruṣādān anuvrataḥ
10010471 nirbandhaṁ tasya taṁ jñātvā vicintyānakadundubhiḥ
10010473 prāptaṁ kālaṁ prativyoḍhum idaṁ tatrānvapadyata
10010481 mṛtyur buddhimatāpohyo yāvad buddhi-balodayam
10010483 yady asau na nivarteta nāparādho 'sti dehinaḥ
10010491 pradāya mṛtyave putrān mocaye kṛpaṇām imām
10010493 sutā me yadi jāyeran mṛtyur vā na mriyeta cet
10010501 viparyayo vā kiṁ na syād gatir dhātur duratyayā
10010503 upasthito nivarteta nivṛttaḥ punar āpatet
10010511 agner yathā dāru-viyoga-yogayor adṛṣṭato 'nyan na nimittam asti
10010513 evaṁ hi jantor api durvibhāvyaḥ śarīra-saṁyoga-viyoga-hetuḥ
10010521 evaṁ vimṛśya taṁ pāpaṁ yāvad-ātmani-darśanam
10010523 pūjayām āsa vai śaurir bahu-māna-puraḥsaram
10010531 prasanna-vadanāmbhojo nṛśaṁsaṁ nirapatrapam
10010533 manasā dūyamānena vihasann idam abravīt
10010540 śrī-vasudeva uvāca
10010541 na hy asyās te bhayaṁ saumya yad vai sāhāśarīra-vāk
10010543 putrān samarpayiṣye 'syā yatas te bhayam utthitam
10010550 śrī-śuka uvāca
10010551 svasur vadhān nivavṛte kaṁsas tad-vākya-sāra-vit
10010553 vasudevo 'pi taṁ prītaḥ praśasya prāviśad gṛham
10010561 atha kāla upāvṛtte devakī sarva-devatā
10010563 putrān prasuṣuve cāṣṭau kanyāṁ caivānuvatsaram
10010571 kīrtimantaṁ prathamajaṁ kaṁsāyānakadundubhiḥ
10010573 arpayām āsa kṛcchreṇa so 'nṛtād ativihvalaḥ
10010581 kiṁ duḥsahaṁ nu sādhūnāṁ viduṣāṁ kim apekṣitam
10010583 kim akāryaṁ kadaryāṇāṁ dustyajaṁ kiṁ dhṛtātmanām
10010591 dṛṣṭvā samatvaṁ tac chaureḥ satye caiva vyavasthitim
10010593 kaṁsas tuṣṭa-manā rājan prahasann idam abravīt
10010601 pratiyātu kumāro 'yaṁ na hy asmād asti me bhayam
10010603 aṣṭamād yuvayor garbhān mṛtyur me vihitaḥ kila
10010611 tatheti sutam ādāya yayāv ānakadundubhiḥ
10010613 nābhyanandata tad-vākyam asato 'vijitātmanaḥ
10010621 nandādyā ye vraje gopā yāś cāmīṣāṁ ca yoṣitaḥ
10010623 vṛṣṇayo vasudevādyā devaky-ādyā yadu-striyaḥ
10010631 sarve vai devatā-prāyā ubhayor api bhārata
10010633 jñātayo bandhu-suhṛdo ye ca kaṁsam anuvratāḥ
10010641 etat kaṁsāya bhagavāñ chaśaṁsābhyetya nāradaḥ
10010643 bhūmer bhārāyamāṇānāṁ daityānāṁ ca vadhodyamam
10010651 ṛṣer vinirgame kaṁso yadūn matvā surān iti
10010653 devakyā garbha-sambhūtaṁ viṣṇuṁ ca sva-vadhaṁ prati
10010661 devakīṁ vasudevaṁ ca nigṛhya nigaḍair gṛhe
10010663 jātaṁ jātam ahan putraṁ tayor ajana-śaṅkayā
10010671 mātaraṁ pitaraṁ bhrātṝn sarvāṁś ca suhṛdas tathā
10010673 ghnanti hy asutṛpo lubdhā rājānaḥ prāyaśo bhuvi
10010681 ātmānam iha sañjātaṁ jānan prāg viṣṇunā hatam
10010683 mahāsuraṁ kālanemiṁ yadubhiḥ sa vyarudhyata
10010691 ugrasenaṁ ca pitaraṁ yadu-bhojāndhakādhipam
10010693 svayaṁ nigṛhya bubhuje śūrasenān mahā-balaḥ
10020010 śrī-śuka uvāca
10020011 pralamba-baka-cāṇūra-tṛṇāvarta-mahāśanaiḥ
10020013 muṣṭikāriṣṭa-dvivida-pūtanā-keśī-dhenukaiḥ
10020021 anyaiś cāsura-bhūpālair bāṇa-bhaumādibhir yutaḥ
10020023 yadūnāṁ kadanaṁ cakre balī māgadha-saṁśrayaḥ
10020031 te pīḍitā niviviśuḥ kuru-pañcāla-kekayān
10020033 śālvān vidarbhān niṣadhān videhān kośalān api
10020041 eke tam anurundhānā jñātayaḥ paryupāsate
10020043 hateṣu ṣaṭsu bāleṣu devakyā augraseninā
10020051 saptamo vaiṣṇavaṁ dhāma yam anantaṁ pracakṣate
10020053 garbho babhūva devakyā harṣa-śoka-vivardhanaḥ
10020061 bhagavān api viśvātmā viditvā kaṁsajaṁ bhayam
10020063 yadūnāṁ nija-nāthānāṁ yogamāyāṁ samādiśat
10020071 gaccha devi vrajaṁ bhadre gopa-gobhir alaṅkṛtam
10020073 rohiṇī vasudevasya bhāryāste nanda-gokule
10020075 anyāś ca kaṁsa-saṁvignā vivareṣu vasanti hi
10020081 devakyā jaṭhare garbhaṁ śeṣākhyaṁ dhāma māmakam
10020083 tat sannikṛṣya rohiṇyā udare sanniveśaya
10020091 athāham aṁśa-bhāgena devakyāḥ putratāṁ śubhe
10020093 prāpsyāmi tvaṁ yaśodāyāṁ nanda-patnyāṁ bhaviṣyasi
10020101 arciṣyanti manuṣyās tvāṁ sarva-kāma-vareśvarīm
10020103 dhūpopahāra-balibhiḥ sarva-kāma-vara-pradām
10020111 nāmadheyāni kurvanti sthānāni ca narā bhuvi
10020113 durgeti bhadrakālīti vijayā vaiṣṇavīti ca
10020121 kumudā caṇḍikā kṛṣṇā mādhavī kanyaketi ca
10020123 māyā nārāyaṇīśānī śāradety ambiketi ca
10020131 garbha-saṅkarṣaṇāt taṁ vai prāhuḥ saṅkarṣaṇaṁ bhuvi
10020133 rāmeti loka-ramaṇād balabhadraṁ balocchrayāt
10020141 sandiṣṭaivaṁ bhagavatā tathety om iti tad-vacaḥ
10020143 pratigṛhya parikramya gāṁ gatā tat tathākarot
10020151 garbhe praṇīte devakyā rohiṇīṁ yoga-nidrayā
10020153 aho visraṁsito garbha iti paurā vicukruśuḥ
10020161 bhagavān api viśvātmā bhaktānām abhayaṅkaraḥ
10020163 āviveśāṁśa-bhāgena mana ānakadundubheḥ
10020171 sa bibhrat pauruṣaṁ dhāma bhrājamāno yathā raviḥ
10020173 durāsado 'tidurdharṣo bhūtānāṁ sambabhūva ha
10020181 tato jagan-maṅgalam acyutāṁśaṁ samāhitaṁ śūra-sutena devī
10020183 dadhāra sarvātmakam ātma-bhūtaṁ kāṣṭhā yathānanda-karaṁ manastaḥ
10020191 sā devakī sarva-jagan-nivāsa-nivāsa-bhūtā nitarāṁ na reje
10020193 bhojendra-gehe 'gni-śikheva ruddhā sarasvatī jñāna-khale yathā satī
10020201 tāṁ vīkṣya kaṁsaḥ prabhayājitāntarāṁ
10020202 virocayantīṁ bhavanaṁ śuci-smitām
10020203 āhaiṣa me prāṇa-haro harir guhāṁ
10020204 dhruvaṁ śrito yan na pureyam īdṛśī
10020211 kim adya tasmin karaṇīyam āśu me yad artha-tantro na vihanti vikramam
10020213 striyāḥ svasur gurumatyā vadho 'yaṁ yaśaḥ śriyaṁ hanty anukālam āyuḥ
10020221 sa eṣa jīvan khalu sampareto varteta yo 'tyanta-nṛśaṁsitena
10020223 dehe mṛte taṁ manujāḥ śapanti gantā tamo 'ndhaṁ tanu-mānino dhruvam
10020231 iti ghoratamād bhāvāt sannivṛttaḥ svayaṁ prabhuḥ
10020233 āste pratīkṣaṁs taj-janma harer vairānubandha-kṛt
10020241 āsīnaḥ saṁviśaṁs tiṣṭhan bhuñjānaḥ paryaṭan mahīm
10020243 cintayāno hṛṣīkeśam apaśyat tanmayaṁ jagat
10020251 brahmā bhavaś ca tatraitya munibhir nāradādibhiḥ
10020253 devaiḥ sānucaraiḥ sākaṁ gīrbhir vṛṣaṇam aiḍayan
10020261 satya-vrataṁ satya-paraṁ tri-satyaṁ
10020262 satyasya yoniṁ nihitaṁ ca satye
10020263 satyasya satyam ṛta-satya-netraṁ
10020264 satyātmakaṁ tvāṁ śaraṇaṁ prapannāḥ
10020271 ekāyano 'sau dvi-phalas tri-mūlaś catū-rasaḥ pañca-vidhaḥ ṣaḍ-ātmā
10020273 sapta-tvag aṣṭa-viṭapo navākṣo daśa-cchadī dvi-khago hy ādi-vṛkṣaḥ
10020281 tvam eka evāsya sataḥ prasūtis tvaṁ sannidhānaṁ tvam anugrahaś ca
10020283 tvan-māyayā saṁvṛta-cetasas tvāṁ paśyanti nānā na vipaścito ye
10020291 bibharṣi rūpāṇy avabodha ātmā kṣemāya lokasya carācarasya
10020293 sattvopapannāni sukhāvahāni satām abhadrāṇi muhuḥ khalānām
10020301 tvayy ambujākṣākhila-sattva-dhāmni samādhināveśita-cetasaike
10020303 tvat-pāda-potena mahat-kṛtena kurvanti govatsa-padaṁ bhavābdhim
10020311 svayaṁ samuttīrya sudustaraṁ dyuman
10020312 bhavārṇavaṁ bhīmam adabhra-sauhṛdāḥ
10020313 bhavat-padāmbhoruha-nāvam atra te
10020314 nidhāya yātāḥ sad-anugraho bhavān
10020321 ye 'nye 'ravindākṣa vimukta-māninas
10020322 tvayy asta-bhāvād aviśuddha-buddhayaḥ
10020323 āruhya kṛcchreṇa paraṁ padaṁ tataḥ
10020324 patanty adho 'nādṛta-yuṣmad-aṅghrayaḥ
10020331 tathā na te mādhava tāvakāḥ kvacid bhraśyanti mārgāt tvayi baddha-sauhṛdāḥ
10020333 tvayābhiguptā vicaranti nirbhayā vināyakānīkapa-mūrdhasu prabho
10020341 sattvaṁ viśuddhaṁ śrayate bhavān sthitau
10020342 śarīriṇāṁ śreya-upāyanaṁ vapuḥ
10020343 veda-kriyā-yoga-tapaḥ-samādhibhis
10020344 tavārhaṇaṁ yena janaḥ samīhate
10020351 sattvaṁ na ced dhātar idaṁ nijaṁ bhaved
10020352 vijñānam ajñāna-bhidāpamārjanam
10020353 guṇa-prakāśair anumīyate bhavān
10020354 prakāśate yasya ca yena vā guṇaḥ
10020361 na nāma-rūpe guṇa-janma-karmabhir nirūpitavye tava tasya sākṣiṇaḥ
10020363 mano-vacobhyām anumeya-vartmano deva kriyāyāṁ pratiyanty athāpi hi
10020371 śṛṇvan gṛṇan saṁsmarayaṁś ca cintayan
10020372 nāmāni rūpāṇi ca maṅgalāni te
10020373 kriyāsu yas tvac-caraṇāravindayor
10020374 āviṣṭa-cetā na bhavāya kalpate
10020381 diṣṭyā hare 'syā bhavataḥ pado bhuvo
10020382 bhāro 'panītas tava janmaneśituḥ
10020383 diṣṭyāṅkitāṁ tvat-padakaiḥ suśobhanair
10020384 drakṣyāma gāṁ dyāṁ ca tavānukampitām
10020391 na te 'bhavasyeśa bhavasya kāraṇaṁ vinā vinodaṁ bata tarkayāmahe
10020393 bhavo nirodhaḥ sthitir apy avidyayā kṛtā yatas tvayy abhayāśrayātmani
10020401 matsyāśva-kacchapa-nṛsiṁha-varāha-haṁsa-
10020402 rājanya-vipra-vibudheṣu kṛtāvatāraḥ
10020403 tvaṁ pāsi nas tri-bhuvanaṁ ca yathādhuneśa
10020404 bhāraṁ bhuvo hara yadūttama vandanaṁ te
10020411 diṣṭyāmba te kukṣi-gataḥ paraḥ pumān
10020412 aṁśena sākṣād bhagavān bhavāya naḥ
10020413 mābhūd bhayaṁ bhoja-pater mumūrṣor
10020414 goptā yadūnāṁ bhavitā tavātmajaḥ
10020420 śrī-śuka uvāca
10020421 ity abhiṣṭūya puruṣaṁ yad-rūpam anidaṁ yathā
10020423 brahmeśānau purodhāya devāḥ pratiyayur divam
10030010 śrī-śuka uvāca
10030011 atha sarva-guṇopetaḥ kālaḥ parama-śobhanaḥ
10030013 yarhy evājana-janmarkṣaṁ śāntarkṣa-graha-tārakam
10030021 diśaḥ prasedur gaganaṁ nirmaloḍu-gaṇodayam
10030023 mahī maṅgala-bhūyiṣṭha-pura-grāma-vrajākarā
10030031 nadyaḥ prasanna-salilā hradā jalaruha-śriyaḥ
10030033 dvijāli-kula-sannāda-stavakā vana-rājayaḥ
10030041 vavau vāyuḥ sukha-sparśaḥ puṇya-gandhavahaḥ śuciḥ
10030043 agnayaś ca dvijātīnāṁ śāntās tatra samindhata
10030051 manāṁsy āsan prasannāni sādhūnām asura-druhām
10030053 jāyamāne 'jane tasmin nedur dundubhayaḥ samam
10030061 jaguḥ kinnara-gandharvās tuṣṭuvuḥ siddha-cāraṇāḥ
10030063 vidyādharyaś ca nanṛtur apsarobhiḥ samaṁ mudā
10030071 mumucur munayo devāḥ sumanāṁsi mudānvitāḥ
10030073 mandaṁ mandaṁ jaladharā jagarjur anusāgaram
10030081 niśīthe tama-udbhūte jāyamāne janārdane
10030083 devakyāṁ deva-rūpiṇyāṁ viṣṇuḥ sarva-guhā-śayaḥ
10030085 āvirāsīd yathā prācyāṁ diśīndur iva puṣkalaḥ
10030091 tam adbhutaṁ bālakam ambujekṣaṇaṁ catur-bhujaṁ śaṅkha-gadādy-udāyudham
10030093 śrīvatsa-lakṣmaṁ gala-śobhi-kaustubhaṁ pītāmbaraṁ sāndra-payoda-saubhagam
10030101 mahārha-vaidūrya-kirīṭa-kuṇḍala-tviṣā pariṣvakta-sahasra-kuntalam
10030103 uddāma-kāñcy-aṅgada-kaṅkaṇādibhir virocamānaṁ vasudeva aikṣata
10030111 sa vismayotphulla-vilocano hariṁ sutaṁ vilokyānakadundubhis tadā
10030113 kṛṣṇāvatārotsava-sambhramo 'spṛśan mudā dvijebhyo 'yutam āpluto gavām
10030121 athainam astaud avadhārya pūruṣaṁ paraṁ natāṅgaḥ kṛta-dhīḥ kṛtāñjaliḥ
10030123 sva-rociṣā bhārata sūtikā-gṛhaṁ virocayantaṁ gata-bhīḥ prabhāva-vit
10030130 śrī-vasudeva uvāca
10030131 vidito 'si bhavān sākṣāt puruṣaḥ prakṛteḥ paraḥ
10030133 kevalānubhavānanda-svarūpaḥ sarva-buddhi-dṛk
10030141 sa eva svaprakṛtyedaṁ sṛṣṭvāgre tri-guṇātmakam
10030143 tad anu tvaṁ hy apraviṣṭaḥ praviṣṭa iva bhāvyase
10030151 yatheme 'vikṛtā bhāvās tathā te vikṛtaiḥ saha
10030153 nānā-vīryāḥ pṛthag-bhūtā virājaṁ janayanti hi
10030161 sannipatya samutpādya dṛśyante 'nugatā iva
10030163 prāg eva vidyamānatvān na teṣām iha sambhavaḥ
10030171 evaṁ bhavān buddhy-anumeya-lakṣaṇair grāhyair guṇaiḥ sann api tad-guṇāgrahaḥ
10030173 anāvṛtatvād bahir antaraṁ na te sarvasya sarvātmana ātma-vastunaḥ
10030181 ya ātmano dṛśya-guṇeṣu sann iti vyavasyate sva-vyatirekato 'budhaḥ
10030183 vinānuvādaṁ na ca tan manīṣitaṁ samyag yatas tyaktam upādadat pumān
10030191 tvatto 'sya janma-sthiti-saṁyamān vibho
10030192 vadanty anīhād aguṇād avikriyāt
10030193 tvayīśvare brahmaṇi no virudhyate
10030194 tvad-āśrayatvād upacaryate guṇaiḥ
10030201 sa tvaṁ tri-loka-sthitaye sva-māyayā
10030202 bibharṣi śuklaṁ khalu varṇam ātmanaḥ
10030203 sargāya raktaṁ rajasopabṛṁhitaṁ
10030204 kṛṣṇaṁ ca varṇaṁ tamasā janātyaye
10030211 tvam asya lokasya vibho rirakṣiṣur gṛhe 'vatīrṇo 'si mamākhileśvara
10030213 rājanya-saṁjñāsura-koṭi-yūthapair nirvyūhyamānā nihaniṣyase camūḥ
10030221 ayaṁ tv asabhyas tava janma nau gṛhe
10030222 śrutvāgrajāṁs te nyavadhīt sureśvara
10030223 sa te 'vatāraṁ puruṣaiḥ samarpitaṁ
10030224 śrutvādhunaivābhisaraty udāyudhaḥ
10030230 śrī-śuka uvāca
10030231 athainam ātmajaṁ vīkṣya mahā-puruṣa-lakṣaṇam
10030233 devakī tam upādhāvat kaṁsād bhītā suvismitā
10030240 śrī-devaky uvāca
10030241 rūpaṁ yat tat prāhur avyaktam ādyaṁ
10030242 brahma jyotir nirguṇaṁ nirvikāram
10030243 sattā-mātraṁ nirviśeṣaṁ nirīhaṁ
10030244 sa tvaṁ sākṣād viṣṇur adhyātma-dīpaḥ
10030251 naṣṭe loke dvi-parārdhāvasāne mahā-bhūteṣv ādi-bhūtaṁ gateṣu
10030253 vyakte 'vyaktaṁ kāla-vegena yāte bhavān ekaḥ śiṣyate 'śeṣa-saṁjñaḥ
10030261 yo 'yaṁ kālas tasya te 'vyakta-bandho
10030262 ceṣṭām āhuś ceṣṭate yena viśvam
10030263 nimeṣādir vatsarānto mahīyāṁs
10030264 taṁ tveśānaṁ kṣema-dhāma prapadye
10030271 martyo mṛtyu-vyāla-bhītaḥ palāyan lokān sarvān nirbhayaṁ nādhyagacchat
10030273 tvat pādābjaṁ prāpya yadṛcchayādya susthaḥ śete mṛtyur asmād apaiti
10030281 sa tvaṁ ghorād ugrasenātmajān nas trāhi trastān bhṛtya-vitrāsa-hāsi
10030283 rūpaṁ cedaṁ pauruṣaṁ dhyāna-dhiṣṇyaṁ mā pratyakṣaṁ māṁsa-dṛśāṁ kṛṣīṣṭhāḥ
10030291 janma te mayy asau pāpo mā vidyān madhusūdana
10030293 samudvije bhavad-dhetoḥ kaṁsād aham adhīra-dhīḥ
10030301 upasaṁhara viśvātmann ado rūpam alaukikam
10030303 śaṅkha-cakra-gadā-padma-śriyā juṣṭaṁ catur-bhujam
10030311 viśvaṁ yad etat sva-tanau niśānte yathāvakāśaṁ puruṣaḥ paro bhavān
10030313 bibharti so 'yaṁ mama garbhago 'bhūd aho nṛ-lokasya viḍambanaṁ hi tat
10030320 śrī-bhagavān uvāca
10030321 tvam eva pūrva-sarge 'bhūḥ pṛśniḥ svāyambhuve sati
10030323 tadāyaṁ sutapā nāma prajāpatir akalmaṣaḥ
10030331 yuvāṁ vai brahmaṇādiṣṭau prajā-sarge yadā tataḥ
10030333 sanniyamyendriya-grāmaṁ tepāthe paramaṁ tapaḥ
10030341 varṣa-vātātapa-hima-gharma-kāla-guṇān anu
10030343 sahamānau śvāsa-rodha-vinirdhūta-mano-malau
10030351 śīrṇa-parṇānilāhārāv upaśāntena cetasā
10030353 mattaḥ kāmān abhīpsantau mad-ārādhanam īhatuḥ
10030361 evaṁ vāṁ tapyatos tīvraṁ tapaḥ parama-duṣkaram
10030363 divya-varṣa-sahasrāṇi dvādaśeyur mad-ātmanoḥ
10030371 tadā vāṁ parituṣṭo 'ham amunā vapuṣānaghe
10030373 tapasā śraddhayā nityaṁ bhaktyā ca hṛdi bhāvitaḥ
10030381 prādurāsaṁ varada-rāḍ yuvayoḥ kāma-ditsayā
10030383 vriyatāṁ vara ity ukte mādṛśo vāṁ vṛtaḥ sutaḥ
10030391 ajuṣṭa-grāmya-viṣayāv anapatyau ca dam-patī
10030393 na vavrāthe 'pavargaṁ me mohitau deva-māyayā
10030401 gate mayi yuvāṁ labdhvā varaṁ mat-sadṛśaṁ sutam
10030403 grāmyān bhogān abhuñjāthāṁ yuvāṁ prāpta-manorathau
10030411 adṛṣṭvānyatamaṁ loke śīlaudārya-guṇaiḥ samam
10030413 ahaṁ suto vām abhavaṁ pṛśnigarbha iti śrutaḥ
10030421 tayor vāṁ punar evāham adityām āsa kaśyapāt
10030423 upendra iti vikhyāto vāmanatvāc ca vāmanaḥ
10030431 tṛtīye 'smin bhave 'haṁ vai tenaiva vapuṣātha vām
10030433 jāto bhūyas tayor eva satyaṁ me vyāhṛtaṁ sati
10030441 etad vāṁ darśitaṁ rūpaṁ prāg-janma-smaraṇāya me
10030443 nānyathā mad-bhavaṁ jñānaṁ martya-liṅgena jāyate
10030451 yuvāṁ māṁ putra-bhāvena brahma-bhāvena cāsakṛt
10030453 cintayantau kṛta-snehau yāsyethe mad-gatiṁ parām
10030460 śrī-śuka uvāca
10030461 ity uktvāsīd dharis tūṣṇīṁ bhagavān ātma-māyayā
10030463 pitroḥ sampaśyatoḥ sadyo babhūva prākṛtaḥ śiśuḥ
10030471 tataś ca śaurir bhagavat-pracoditaḥ
10030472 sutaṁ samādāya sa sūtikā-gṛhāt
10030473 yadā bahir gantum iyeṣa tarhy ajā
10030474 yā yogamāyājani nanda-jāyayā
10030481 tayā hṛta-pratyaya-sarva-vṛttiṣu dvāḥ-stheṣu paureṣv api śāyiteṣv atha
10030483 dvāraś ca sarvāḥ pihitā duratyayā bṛhat-kapāṭāyasa-kīla-śṛṅkhalaiḥ
10030491 tāḥ kṛṣṇa-vāhe vasudeva āgate svayaṁ vyavaryanta yathā tamo raveḥ
10030493 vavarṣa parjanya upāṁśu-garjitaḥ śeṣo 'nvagād vāri nivārayan phaṇaiḥ
10030501 maghoni varṣaty asakṛd yamānujā gambhīra-toyaugha-javormi-phenilā
10030503 bhayānakāvarta-śatākulā nadī mārgaṁ dadau sindhur iva śriyaḥ pateḥ
10030511 nanda-vrajaṁ śaurir upetya tatra tān
10030512 gopān prasuptān upalabhya nidrayā
10030513 sutaṁ yaśodā-śayane nidhāya tat-
10030514 sutām upādāya punar gṛhān agāt
10030521 devakyāḥ śayane nyasya vasudevo 'tha dārikām
10030523 pratimucya pador loham āste pūrvavad āvṛtaḥ
10030531 yaśodā nanda-patnī ca jātaṁ param abudhyata
10030533 na tal-liṅgaṁ pariśrāntā nidrayāpagata-smṛtiḥ
10040010 śrī-śuka uvāca
10040011 bahir-antaḥ-pura-dvāraḥ sarvāḥ pūrvavad āvṛtāḥ
10040013 tato bāla-dhvaniṁ śrutvā gṛha-pālāḥ samutthitāḥ
10040021 te tu tūrṇam upavrajya devakyā garbha-janma tat
10040023 ācakhyur bhoja-rājāya yad udvignaḥ pratīkṣate
10040031 sa talpāt tūrṇam utthāya kālo 'yam iti vihvalaḥ
10040033 sūtī-gṛham agāt tūrṇaṁ praskhalan mukta-mūrdhajaḥ
10040041 tam āha bhrātaraṁ devī kṛpaṇā karuṇaṁ satī
10040043 snuṣeyaṁ tava kalyāṇa striyaṁ mā hantum arhasi
10040051 bahavo hiṁsitā bhrātaḥ śiśavaḥ pāvakopamāḥ
10040053 tvayā daiva-nisṛṣṭena putrikaikā pradīyatām
10040061 nanv ahaṁ te hy avarajā dīnā hata-sutā prabho
10040063 dātum arhasi mandāyā aṅgemāṁ caramāṁ prajām
10040070 śrī-śuka uvāca
10040071 upaguhyātmajām evaṁ rudatyā dīna-dīnavat
10040073 yācitas tāṁ vinirbhartsya hastād ācicchide khalaḥ
10040081 tāṁ gṛhītvā caraṇayor jāta-mātrāṁ svasuḥ sutām
10040083 apothayac chilā-pṛṣṭhe svārthonmūlita-sauhṛdaḥ
10040091 sā tad-dhastāt samutpatya sadyo devy ambaraṁ gatā
10040093 adṛśyatānujā viṣṇoḥ sāyudhāṣṭa-mahābhujā
10040101 divya-srag-ambarālepa-ratnābharaṇa-bhūṣitā
10040103 dhanuḥ-śūleṣu-carmāsi-śaṅkha-cakra-gadā-dharā
10040111 siddha-cāraṇa-gandharvair apsaraḥ-kinnaroragaiḥ
10040113 upāhṛtoru-balibhiḥ stūyamānedam abravīt
10040121 kiṁ mayā hatayā manda jātaḥ khalu tavānta-kṛt
10040123 yatra kva vā pūrva-śatrur mā hiṁsīḥ kṛpaṇān vṛthā
10040131 iti prabhāṣya taṁ devī māyā bhagavatī bhuvi
10040133 bahu-nāma-niketeṣu bahu-nāmā babhūva ha
10040141 tayābhihitam ākarṇya kaṁsaḥ parama-vismitaḥ
10040143 devakīṁ vasudevaṁ ca vimucya praśrito 'bravīt
10040151 aho bhaginy aho bhāma mayā vāṁ bata pāpmanā
10040153 puruṣāda ivāpatyaṁ bahavo hiṁsitāḥ sutāḥ
10040161 sa tv ahaṁ tyakta-kāruṇyas tyakta-jñāti-suhṛt khalaḥ
10040163 kān lokān vai gamiṣyāmi brahma-heva mṛtaḥ śvasan
10040171 daivam apy anṛtaṁ vakti na martyā eva kevalam
10040173 yad-viśrambhād ahaṁ pāpaḥ svasur nihatavāñ chiśūn
10040181 mā śocataṁ mahā-bhāgāv ātmajān sva-kṛtaṁ bhujaḥ
10040183 jāntavo na sadaikatra daivādhīnās tadāsate
10040191 bhuvi bhaumāni bhūtāni yathā yānty apayānti ca
10040193 nāyam ātmā tathaiteṣu viparyeti yathaiva bhūḥ
10040201 yathānevaṁ-vido bhedo yata ātma-viparyayaḥ
10040203 deha-yoga-viyogau ca saṁsṛtir na nivartate
10040211 tasmād bhadre sva-tanayān mayā vyāpāditān api
10040213 mānuśoca yataḥ sarvaḥ sva-kṛtaṁ vindate 'vaśaḥ
10040221 yāvad dhato 'smi hantāsmī-ty ātmānaṁ manyate 'sva-dṛk
10040223 tāvat tad-abhimāny ajño bādhya-bādhakatām iyāt
10040231 kṣamadhvaṁ mama daurātmyaṁ sādhavo dīna-vatsalāḥ
10040233 ity uktvāśru-mukhaḥ pādau śyālaḥ svasror athāgrahīt
10040241 mocayām āsa nigaḍād viśrabdhaḥ kanyakā-girā
10040243 devakīṁ vasudevaṁ ca darśayann ātma-sauhṛdam
10040251 bhrātuḥ samanutaptasya kṣānta-roṣā ca devakī
10040253 vyasṛjad vasudevaś ca prahasya tam uvāca ha
10040261 evam etan mahā-bhāga yathā vadasi dehinām
10040263 ajñāna-prabhavāhaṁ-dhīḥ sva-pareti bhidā yataḥ
10040271 śoka-harṣa-bhaya-dveṣa-lobha-moha-madānvitāḥ
10040273 mitho ghnantaṁ na paśyanti bhāvair bhāvaṁ pṛthag-dṛśaḥ
10040280 śrī-śuka uvāca
10040281 kaṁsa evaṁ prasannābhyāṁ viśuddhaṁ pratibhāṣitaḥ
10040283 devakī-vasudevābhyām anujñāto 'viśad gṛham
10040291 tasyāṁ rātryāṁ vyatītāyāṁ kaṁsa āhūya mantriṇaḥ
10040293 tebhya ācaṣṭa tat sarvaṁ yad uktaṁ yoga-nidrayā
10040301 ākarṇya bhartur gaditaṁ tam ūcur deva-śatravaḥ
10040303 devān prati kṛtāmarṣā daiteyā nāti-kovidāḥ
10040311 evaṁ cet tarhi bhojendra pura-grāma-vrajādiṣu
10040313 anirdaśān nirdaśāṁś ca haniṣyāmo 'dya vai śiśūn
10040321 kim udyamaiḥ kariṣyanti devāḥ samara-bhīravaḥ
10040323 nityam udvigna-manaso jyā-ghoṣair dhanuṣas tava
10040331 asyatas te śara-vrātair hanyamānāḥ samantataḥ
10040333 jijīviṣava utsṛjya palāyana-parā yayuḥ
10040341 kecit prāñjalayo dīnā nyasta-śastrā divaukasaḥ
10040343 mukta-kaccha-śikhāḥ kecid bhītāḥ sma iti vādinaḥ
10040351 na tvaṁ vismṛta-śastrāstrān virathān bhaya-saṁvṛtān
10040353 haṁsy anyāsakta-vimukhān bhagna-cāpān ayudhyataḥ
10040361 kiṁ kṣema-śūrair vibudhair asaṁyuga-vikatthanaiḥ
10040363 raho-juṣā kiṁ hariṇā śambhunā vā vanaukasā
10040365 kim indreṇālpa-vīryeṇa brahmaṇā vā tapasyatā
10040371 tathāpi devāḥ sāpatnyān nopekṣyā iti manmahe
10040373 tatas tan-mūla-khanane niyuṅkṣvāsmān anuvratān
10040381 yathāmayo 'ṅge samupekṣito nṛbhir na śakyate rūḍha-padaś cikitsitum
10040383 yathendriya-grāma upekṣitas tathā ripur mahān baddha-balo na cālyate
10040391 mūlaṁ hi viṣṇur devānāṁ yatra dharmaḥ sanātanaḥ
10040393 tasya ca brahma-go-viprās tapo yajñāḥ sa-dakṣiṇāḥ
10040401 tasmāt sarvātmanā rājan brāhmaṇān brahma-vādinaḥ
10040403 tapasvino yajña-śīlān gāś ca hanmo havir-dughāḥ
10040411 viprā gāvaś ca vedāś ca tapaḥ satyaṁ damaḥ śamaḥ
10040413 śraddhā dayā titikṣā ca kratavaś ca hares tanūḥ
10040421 sa hi sarva-surādhyakṣo hy asura-dviḍ guhā-śayaḥ
10040423 tan-mūlā devatāḥ sarvāḥ seśvarāḥ sa-catur-mukhāḥ
10040425 ayaṁ vai tad-vadhopāyo yad ṛṣīṇāṁ vihiṁsanam
10040430 śrī-śuka uvāca
10040431 evaṁ durmantribhiḥ kaṁsaḥ saha sammantrya durmatiḥ
10040433 brahma-hiṁsāṁ hitaṁ mene kāla-pāśāvṛto 'suraḥ
10040441 sandiśya sādhu-lokasya kadane kadana-priyān
10040443 kāma-rūpa-dharān dikṣu dānavān gṛham āviśat
10040451 te vai rajaḥ-prakṛtayas tamasā mūḍha-cetasaḥ
10040453 satāṁ vidveṣam ācerur ārād āgata-mṛtyavaḥ
10040461 āyuḥ śriyaṁ yaśo dharmaṁ lokān āśiṣa eva ca
10040463 hanti śreyāṁsi sarvāṇi puṁso mahad-atikramaḥ
10050010 śrī-śuka uvāca
10050011 nandas tv ātmaja utpanne jātāhlādo mahā-manāḥ
10050013 āhūya viprān veda-jñān snātaḥ śucir alaṅkṛtaḥ
10050021 vācayitvā svastyayanaṁ jāta-karmātmajasya vai
10050023 kārayām āsa vidhivat pitṛ-devārcanaṁ tathā
10050031 dhenūnāṁ niyute prādād viprebhyaḥ samalaṅkṛte
10050033 tilādrīn sapta ratnaugha-śātakaumbhāmbarāvṛtān
10050041 kālena snāna-śaucābhyāṁ saṁskārais tapasejyayā
10050043 śudhyanti dānaiḥ santuṣṭyā dravyāṇy ātmātma-vidyayā
10050051 saumaṅgalya-giro viprāḥ sūta-māgadha-vandinaḥ
10050053 gāyakāś ca jagur nedur bheryo dundubhayo muhuḥ
10050061 vrajaḥ sammṛṣṭa-saṁsikta-dvārājira-gṛhāntaraḥ
10050063 citra-dhvaja-patākā-srak-caila-pallava-toraṇaiḥ
10050071 gāvo vṛṣā vatsatarā haridrā-taila-rūṣitāḥ
10050073 vicitra-dhātu-barhasrag-vastra-kāñcana-mālinaḥ
10050081 mahārha-vastrābharaṇa-kañcukoṣṇīṣa-bhūṣitāḥ
10050083 gopāḥ samāyayū rājan nānopāyana-pāṇayaḥ
10050091 gopyaś cākarṇya muditā yaśodāyāḥ sutodbhavam
10050093 ātmānaṁ bhūṣayāṁ cakrur vastrākalpāñjanādibhiḥ
10050101 nava-kuṅkuma-kiñjalka-mukha-paṅkaja-bhūtayaḥ
10050103 balibhis tvaritaṁ jagmuḥ pṛthu-śroṇyaś calat-kucāḥ
10050111 gopyaḥ sumṛṣṭa-maṇi-kuṇḍala-niṣka-kaṇṭhyaś
10050112 citrāmbarāḥ pathi śikhā-cyuta-mālya-varṣāḥ
10050113 nandālayaṁ sa-valayā vrajatīr virejur
10050114 vyālola-kuṇḍala-payodhara-hāra-śobhāḥ
10050121 tā āśiṣaḥ prayuñjānāś ciraṁ pāhīti bālake
10050123 haridrā-cūrṇa-tailādbhiḥ siñcantyo 'janam ujjaguḥ
10050131 avādyanta vicitrāṇi vāditrāṇi mahotsave
10050133 kṛṣṇe viśveśvare 'nante nandasya vrajam āgate
10050141 gopāḥ parasparaṁ hṛṣṭā dadhi-kṣīra-ghṛtāmbubhiḥ
10050143 āsiñcanto vilimpanto navanītaiś ca cikṣipuḥ
10050151 nando mahā-manās tebhyo vāso 'laṅkāra-go-dhanam
10050153 sūta-māgadha-vandibhyo ye 'nye vidyopajīvinaḥ
10050161 tais taiḥ kāmair adīnātmā yathocitam apūjayat
10050163 viṣṇor ārādhanārthāya sva-putrasyodayāya ca
10050171 rohiṇī ca mahā-bhāgā nanda-gopābhinanditā
10050173 vyacarad divya-vāsa-srak-kaṇṭhābharaṇa-bhūṣitā
10050181 tata ārabhya nandasya vrajaḥ sarva-samṛddhimān
10050183 harer nivāsātma-guṇai ramākrīḍam abhūn nṛpa
10050191 gopān gokula-rakṣāyāṁ nirūpya mathurāṁ gataḥ
10050193 nandaḥ kaṁsasya vārṣikyaṁ karaṁ dātuṁ kurūdvaha
10050201 vasudeva upaśrutya bhrātaraṁ nandam āgatam
10050203 jñātvā datta-karaṁ rājñe yayau tad-avamocanam
10050211 taṁ dṛṣṭvā sahasotthāya dehaḥ prāṇam ivāgatam
10050213 prītaḥ priyatamaṁ dorbhyāṁ sasvaje prema-vihvalaḥ
10050221 pūjitaḥ sukham āsīnaḥ pṛṣṭvānāmayam ādṛtaḥ
10050223 prasakta-dhīḥ svātmajayor idam āha viśāmpate
10050231 diṣṭyā bhrātaḥ pravayasa idānīm aprajasya te
10050233 prajāśāyā nivṛttasya prajā yat samapadyata
10050241 diṣṭyā saṁsāra-cakre 'smin vartamānaḥ punar-bhavaḥ
10050243 upalabdho bhavān adya durlabhaṁ priya-darśanam
10050251 naikatra priya-saṁvāsaḥ suhṛdāṁ citra-karmaṇām
10050253 oghena vyūhyamānānāṁ plavānāṁ srotaso yathā
10050261 kaccit paśavyaṁ nirujaṁ bhūry-ambu-tṛṇa-vīrudham
10050263 bṛhad vanaṁ tad adhunā yatrāsse tvaṁ suhṛd-vṛtaḥ
10050271 bhrātar mama sutaḥ kaccin mātrā saha bhavad-vraje
10050273 tātaṁ bhavantaṁ manvāno bhavadbhyām upalālitaḥ
10050281 puṁsas tri-vargo vihitaḥ suhṛdo hy anubhāvitaḥ
10050283 na teṣu kliśyamāneṣu tri-vargo 'rthāya kalpate
10050290 śrī-nanda uvāca
10050291 aho te devakī-putrāḥ kaṁsena bahavo hatāḥ
10050293 ekāvaśiṣṭāvarajā kanyā sāpi divaṁ gatā
10050301 nūnaṁ hy adṛṣṭa-niṣṭho 'yam adṛṣṭa-paramo janaḥ
10050303 adṛṣṭam ātmanas tattvaṁ yo veda na sa muhyati
10050310 śrī-vasudeva uvāca
10050311 karo vai vārṣiko datto rājñe dṛṣṭā vayaṁ ca vaḥ
10050313 neha stheyaṁ bahu-tithaṁ santy utpātāś ca gokule
10050320 śrī-śuka uvāca
10050321 iti nandādayo gopāḥ proktās te śauriṇā yayuḥ
10050323 anobhir anaḍud-yuktais tam anujñāpya gokulam
10060010 śrī-śuka uvāca
10060011 nandaḥ pathi vacaḥ śaurer na mṛṣeti vicintayan
10060013 hariṁ jagāma śaraṇam utpātāgama-śaṅkitaḥ
10060021 kaṁsena prahitā ghorā pūtanā bāla-ghātinī
10060023 śiśūṁś cacāra nighnantī pura-grāma-vrajādiṣu
10060031 na yatra śravaṇādīni rakṣo-ghnāni sva-karmasu
10060033 kurvanti sātvatāṁ bhartur yātudhānyaś ca tatra hi
10060041 sā khe-cary ekadotpatya pūtanā nanda-gokulam
10060043 yoṣitvā māyayātmānaṁ prāviśat kāma-cāriṇī
10060051 tāṁ keśa-bandha-vyatiṣakta-mallikāṁ
10060052 bṛhan-nitamba-stana-kṛcchra-madhyamām
10060053 suvāsasaṁ kalpita-karṇa-bhūṣaṇa-
10060054 tviṣollasat-kuntala-maṇḍitānanām
10060061 valgu-smitāpāṅga-visarga-vīkṣitair
10060062 mano harantīṁ vanitāṁ vrajaukasām
10060063 amaṁsatāmbhoja-kareṇa rūpiṇīṁ
10060064 gopyaḥ śriyaṁ draṣṭum ivāgatāṁ patim
10060071 bāla-grahas tatra vicinvatī śiśūn yadṛcchayā nanda-gṛhe 'sad-antakam
10060073 bālaṁ praticchanna-nijoru-tejasaṁ dadarśa talpe 'gnim ivāhitaṁ bhasi
10060081 vibudhya tāṁ bālaka-mārikā-grahaṁ carācarātmā sa nimīlitekṣaṇaḥ
10060083 anantam āropayad aṅkam antakaṁ yathoragaṁ suptam abuddhi-rajju-dhīḥ
10060091 tāṁ tīkṣṇa-cittām ativāma-ceṣṭitāṁ vīkṣyāntarā koṣa-paricchadāsivat
10060093 vara-striyaṁ tat-prabhayā ca dharṣite nirīkṣyamāṇe jananī hy atiṣṭhatām
10060101 tasmin stanaṁ durjara-vīryam ulbaṇaṁ
10060102 ghorāṅkam ādāya śiśor dadāv atha
10060103 gāḍhaṁ karābhyāṁ bhagavān prapīḍya tat-
10060104 prāṇaiḥ samaṁ roṣa-samanvito 'pibat
10060111 sā muñca muñcālam iti prabhāṣiṇī niṣpīḍyamānākhila-jīva-marmaṇi
10060113 vivṛtya netre caraṇau bhujau muhuḥ prasvinna-gātrā kṣipatī ruroda ha
10060121 tasyāḥ svanenātigabhīra-raṁhasā sādrir mahī dyauś ca cacāla sa-grahā
10060123 rasā diśaś ca pratinedire janāḥ petuḥ kṣitau vajra-nipāta-śaṅkayā
10060131 niśā-carītthaṁ vyathita-stanā vyasur
10060132 vyādāya keśāṁś caraṇau bhujāv api
10060133 prasārya goṣṭhe nija-rūpam āsthitā
10060134 vajrāhato vṛtra ivāpatan nṛpa
10060141 patamāno 'pi tad-dehas tri-gavyūty-antara-drumān
10060143 cūrṇayām āsa rājendra mahad āsīt tad adbhutam
10060151 īṣā-mātrogra-daṁṣṭrāsyaṁ giri-kandara-nāsikam
10060153 gaṇḍa-śaila-stanaṁ raudraṁ prakīrṇāruṇa-mūrdhajam
10060161 andha-kūpa-gabhīrākṣaṁ pulināroha-bhīṣaṇam
10060163 baddha-setu-bhujorv-aṅghri śūnya-toya-hradodaram
10060171 santatrasuḥ sma tad vīkṣya gopā gopyaḥ kalevaram
10060173 pūrvaṁ tu tan-niḥsvanita-bhinna-hṛt-karṇa-mastakāḥ
10060181 bālaṁ ca tasyā urasi krīḍantam akutobhayam
10060183 gopyas tūrṇaṁ samabhyetya jagṛhur jāta-sambhramāḥ
10060191 yaśodā-rohiṇībhyāṁ tāḥ samaṁ bālasya sarvataḥ
10060193 rakṣāṁ vidadhire samyag go-puccha-bhramaṇādibhiḥ
10060201 go-mūtreṇa snāpayitvā punar go-rajasārbhakam
10060203 rakṣāṁ cakruś ca śakṛtā dvādaśāṅgeṣu nāmabhiḥ
10060211 gopyaḥ saṁspṛṣṭa-salilā aṅgeṣu karayoḥ pṛthak
10060213 nyasyātmany atha bālasya bīja-nyāsam akurvata
10060221 avyād ajo 'ṅghri maṇimāṁs tava jānv athorū
10060222 yajño 'cyutaḥ kaṭi-taṭaṁ jaṭharaṁ hayāsyaḥ
10060223 hṛt keśavas tvad-ura īśa inas tu kaṇṭhaṁ
10060224 viṣṇur bhujaṁ mukham urukrama īśvaraḥ kam
10060231 cakry agrataḥ saha-gado harir astu paścāt
10060232 tvat-pārśvayor dhanur-asī madhu-hājanaś ca
10060233 koṇeṣu śaṅkha urugāya upary upendras
10060234 tārkṣyaḥ kṣitau haladharaḥ puruṣaḥ samantāt
10060241 indriyāṇi hṛṣīkeśaḥ prāṇān nārāyaṇo 'vatu
10060243 śvetadvīpa-patiś cittaṁ mano yogeśvaro 'vatu
10060251 pṛśnigarbhas tu te buddhim ātmānaṁ bhagavān paraḥ
10060253 krīḍantaṁ pātu govindaḥ śayānaṁ pātu mādhavaḥ
10060261 vrajantam avyād vaikuṇṭha āsīnaṁ tvāṁ śriyaḥ patiḥ
10060263 bhuñjānaṁ yajñabhuk pātu sarva-graha-bhayaṅkaraḥ
10060271 ḍākinyo yātudhānyaś ca kuṣmāṇḍā ye 'rbhaka-grahāḥ
10060273 bhūta-preta-piśācāś ca yakṣa-rakṣo-vināyakāḥ
10060281 koṭarā revatī jyeṣṭhā pūtanā mātṛkādayaḥ
10060283 unmādā ye hy apasmārā deha-prāṇendriya-druhaḥ
10060291 svapna-dṛṣṭā mahotpātā vṛddhā bāla-grahāś ca ye
10060293 sarve naśyantu te viṣṇor nāma-grahaṇa-bhīravaḥ
10060300 śrī-śuka uvāca
10060301 iti praṇaya-baddhābhir gopībhiḥ kṛta-rakṣaṇam
10060303 pāyayitvā stanaṁ mātā sannyaveśayad ātmajam
10060311 tāvan nandādayo gopā mathurāyā vrajaṁ gatāḥ
10060313 vilokya pūtanā-dehaṁ babhūvur ativismitāḥ
10060321 nūnaṁ batarṣiḥ sañjāto yogeśo vā samāsa saḥ
10060323 sa eva dṛṣṭo hy utpāto yad āhānakadundubhiḥ
10060331 kalevaraṁ paraśubhiś chittvā tat te vrajaukasaḥ
10060333 dūre kṣiptvāvayavaśo nyadahan kāṣṭha-veṣṭitam
10060341 dahyamānasya dehasya dhūmaś cāguru-saurabhaḥ
10060343 utthitaḥ kṛṣṇa-nirbhukta-sapady āhata-pāpmanaḥ
10060351 pūtanā loka-bāla-ghnī rākṣasī rudhirāśanā
10060353 jighāṁsayāpi haraye stanaṁ dattvāpa sad-gatim
10060361 kiṁ punaḥ śraddhayā bhaktyā kṛṣṇāya paramātmane
10060363 yacchan priyatamaṁ kiṁ nu raktās tan-mātaro yathā
10060371 padbhyāṁ bhakta-hṛdi-sthābhyāṁ vandyābhyāṁ loka-vanditaiḥ
10060373 aṅgaṁ yasyāḥ samākramya bhagavān api tat-stanam
10060381 yātudhāny api sā svargam avāpa jananī-gatim
10060383 kṛṣṇa-bhukta-stana-kṣīrāḥ kim u gāvo 'numātaraḥ
10060391 payāṁsi yāsām apibat putra-sneha-snutāny alam
10060393 bhagavān devakī-putraḥ kaivalyādy-akhila-pradaḥ
10060401 tāsām avirataṁ kṛṣṇe kurvatīnāṁ sutekṣaṇam
10060403 na punaḥ kalpate rājan saṁsāro 'jñāna-sambhavaḥ
10060411 kaṭa-dhūmasya saurabhyam avaghrāya vrajaukasaḥ
10060413 kim idaṁ kuta eveti vadanto vrajam āyayuḥ
10060421 te tatra varṇitaṁ gopaiḥ pūtanāgamanādikam
10060423 śrutvā tan-nidhanaṁ svasti śiśoś cāsan suvismitāḥ
10060431 nandaḥ sva-putram ādāya pretyāgatam udāra-dhīḥ
10060433 mūrdhny upāghrāya paramāṁ mudaṁ lebhe kurūdvaha
10060441 ya etat pūtanā-mokṣaṁ kṛṣṇasyārbhakam adbhutam
10060443 śṛṇuyāc chraddhayā martyo govinde labhate ratim
10070010 śrī-rājovāca10070011 yena yenāvatāreṇa bhagavān harir īśvaraḥ
10070013 karoti karṇa-ramyāṇi mano-jñāni ca naḥ prabho
10070021 yac-chṛṇvato 'paity aratir vitṛṣṇā sattvaṁ ca śuddhyaty acireṇa puṁsaḥ
10070023 bhaktir harau tat-puruṣe ca sakhyaṁ tad eva hāraṁ vada manyase cet
10070031 athānyad api kṛṣṇasya tokācaritam adbhutam
10070033 mānuṣaṁ lokam āsādya taj-jātim anurundhataḥ
10070040 śrī-śuka uvāca
10070041 kadācid autthānika-kautukāplave janmarkṣa-yoge samaveta-yoṣitām
10070043 vāditra-gīta-dvija-mantra-vācakaiś cakāra sūnor abhiṣecanaṁ satī
10070051 nandasya patnī kṛta-majjanādikaṁ vipraiḥ kṛta-svastyayanaṁ supūjitaiḥ
10070053 annādya-vāsaḥ-srag-abhīṣṭa-dhenubhiḥ sañjāta-nidrākṣam aśīśayac chanaiḥ
10070061 autthānikautsukya-manā manasvinī samāgatān pūjayatī vrajaukasaḥ
10070063 naivāśṛṇod vai ruditaṁ sutasya sā rudan stanārthī caraṇāv udakṣipat
10070071 adhaḥ-śayānasya śiśor ano 'lpaka-pravāla-mṛdv-aṅghri-hataṁ vyavartata
10070073 vidhvasta-nānā-rasa-kupya-bhājanaṁ vyatyasta-cakrākṣa-vibhinna-kūbaram
10070081 dṛṣṭvā yaśodā-pramukhā vraja-striya
10070082 autthānike karmaṇi yāḥ samāgatāḥ
10070083 nandādayaś cādbhuta-darśanākulāḥ
10070084 kathaṁ svayaṁ vai śakaṭaṁ viparyagāt
10070091 ūcur avyavasita-matīn gopān gopīś ca bālakāḥ
10070093 rudatānena pādena kṣiptam etan na saṁśayaḥ
10070101 na te śraddadhire gopā bāla-bhāṣitam ity uta
10070103 aprameyaṁ balaṁ tasya bālakasya na te viduḥ
10070111 rudantaṁ sutam ādāya yaśodā graha-śaṅkitā
10070113 kṛta-svastyayanaṁ vipraiḥ sūktaiḥ stanam apāyayat
10070121 pūrvavat sthāpitaṁ gopair balibhiḥ sa-paricchadam
10070123 viprā hutvārcayāṁ cakrur dadhy-akṣata-kuśāmbubhiḥ
10070131 ye 'sūyānṛta-dambherṣā-hiṁsā-māna-vivarjitāḥ
10070133 na teṣāṁ satya-śīlānām āśiṣo viphalāḥ kṛtāḥ
10070141 iti bālakam ādāya sāmarg-yajur-upākṛtaiḥ
10070143 jalaiḥ pavitrauṣadhibhir abhiṣicya dvijottamaiḥ
10070151 vācayitvā svastyayanaṁ nanda-gopaḥ samāhitaḥ
10070153 hutvā cāgniṁ dvijātibhyaḥ prādād annaṁ mahā-guṇam
10070161 gāvaḥ sarva-guṇopetā vāsaḥ-srag-rukma-mālinīḥ
10070163 ātmajābhyudayārthāya prādāt te cānvayuñjata
10070171 viprā mantra-vido yuktās tair yāḥ proktās tathāśiṣaḥ
10070173 tā niṣphalā bhaviṣyanti na kadācid api sphuṭam
10070181 ekadāroham ārūḍhaṁ lālayantī sutaṁ satī
10070183 garimāṇaṁ śiśor voḍhuṁ na sehe giri-kūṭavat
10070191 bhūmau nidhāya taṁ gopī vismitā bhāra-pīḍitā
10070193 mahā-puruṣam ādadhyau jagatām āsa karmasu
10070201 daityo nāmnā tṛṇāvartaḥ kaṁsa-bhṛtyaḥ praṇoditaḥ
10070203 cakravāta-svarūpeṇa jahārāsīnam arbhakam
10070211 gokulaṁ sarvam āvṛṇvan muṣṇaṁś cakṣūṁṣi reṇubhiḥ
10070213 īrayan sumahā-ghora-śabdena pradiśo diśaḥ
10070221 muhūrtam abhavad goṣṭhaṁ rajasā tamasāvṛtam
10070223 sutaṁ yaśodā nāpaśyat tasmin nyastavatī yataḥ
10070231 nāpaśyat kaścanātmānaṁ paraṁ cāpi vimohitaḥ
10070233 tṛṇāvarta-nisṛṣṭābhiḥ śarkarābhir upadrutaḥ
10070241 iti khara-pavana-cakra-pāṁśu-varṣe suta-padavīm abalāvilakṣya mātā
10070243 atikaruṇam anusmaranty aśocad bhuvi patitā mṛta-vatsakā yathā gauḥ
10070251 ruditam anuniśamya tatra gopyo bhṛśam anutapta-dhiyo 'śru-pūrṇa-mukhyaḥ
10070253 rurudur anupalabhya nanda-sūnuṁ pavana upārata-pāṁśu-varṣa-vege
10070261 tṛṇāvartaḥ śānta-rayo vātyā-rūpa-dharo haran
10070263 kṛṣṇaṁ nabho-gato gantuṁ nāśaknod bhūri-bhāra-bhṛt
10070271 tam aśmānaṁ manyamāna ātmano guru-mattayā
10070273 gale gṛhīta utsraṣṭuṁ nāśaknod adbhutārbhakam
10070281 gala-grahaṇa-niśceṣṭo daityo nirgata-locanaḥ
10070283 avyakta-rāvo nyapatat saha-bālo vyasur vraje
10070291 tam antarikṣāt patitaṁ śilāyāṁ viśīrṇa-sarvāvayavaṁ karālam
10070293 puraṁ yathā rudra-śareṇa viddhaṁ striyo rudatyo dadṛśuḥ sametāḥ
10070301 prādāya mātre pratihṛtya vismitāḥ kṛṣṇaṁ ca tasyorasi lambamānam
10070303 taṁ svastimantaṁ puruṣāda-nītaṁ vihāyasā mṛtyu-mukhāt pramuktam
10070305 gopyaś ca gopāḥ kila nanda-mukhyā labdhvā punaḥ prāpur atīva modam
10070311 aho batāty-adbhutam eṣa rakṣasā bālo nivṛttiṁ gamito 'bhyagāt punaḥ
10070313 hiṁsraḥ sva-pāpena vihiṁsitaḥ khalaḥ sādhuḥ samatvena bhayād vimucyate
10070321 kiṁ nas tapaś cīrṇam adhokṣajārcanaṁ
10070322 pūrteṣṭa-dattam uta bhūta-sauhṛdam
10070323 yat samparetaḥ punar eva bālako
10070324 diṣṭyā sva-bandhūn praṇayann upasthitaḥ
10070331 dṛṣṭvādbhutāni bahuśo nanda-gopo bṛhadvane
10070333 vasudeva-vaco bhūyo mānayām āsa vismitaḥ
10070341 ekadārbhakam ādāya svāṅkam āropya bhāminī
10070343 prasnutaṁ pāyayām āsa stanaṁ sneha-pariplutā
10070351 pīta-prāyasya jananī sutasya rucira-smitam
10070353 mukhaṁ lālayatī rājañ jṛmbhato dadṛśe idam
10070361 khaṁ rodasī jyotir-anīkam āśāḥ sūryendu-vahni-śvasanāmbudhīṁś ca
10070363 dvīpān nagāṁs tad-duhitṝr vanāni bhūtāni yāni sthira-jaṅgamāni
10070371 sā vīkṣya viśvaṁ sahasā rājan sañjāta-vepathuḥ
10070373 sammīlya mṛgaśāvākṣī netre āsīt suvismitā
10080010 śrī-śuka uvāca
10080011 gargaḥ purohito rājan yadūnāṁ sumahā-tapāḥ
10080013 vrajaṁ jagāma nandasya vasudeva-pracoditaḥ
10080021 taṁ dṛṣṭvā parama-prītaḥ pratyutthāya kṛtāñjaliḥ
10080023 ānarcādhokṣaja-dhiyā praṇipāta-puraḥsaram
10080031 sūpaviṣṭaṁ kṛtātithyaṁ girā sūnṛtayā munim
10080033 nandayitvābravīd brahman pūrṇasya karavāma kim
10080041 mahad-vicalanaṁ nṝṇāṁ gṛhiṇāṁ dīna-cetasām
10080043 niḥśreyasāya bhagavan kalpate nānyathā kvacit
10080051 jyotiṣām ayanaṁ sākṣād yat taj jñānam atīndriyam
10080053 praṇītaṁ bhavatā yena pumān veda parāvaram
10080061 tvaṁ hi brahma-vidāṁ śreṣṭhaḥ saṁskārān kartum arhasi
10080063 bālayor anayor nṝṇāṁ janmanā brāhmaṇo guruḥ
10080070 śrī-garga uvāca
10080071 yadūnām aham ācāryaḥ khyātaś ca bhuvi sarvadā
10080073 sutaṁ mayā saṁskṛtaṁ te manyate devakī-sutam
10080081 kaṁsaḥ pāpa-matiḥ sakhyaṁ tava cānakadundubheḥ
10080083 devakyā aṣṭamo garbho na strī bhavitum arhati
10080091 iti sañcintayañ chrutvā devakyā dārikā-vacaḥ
10080093 api hantā gatāśaṅkas tarhi tan no 'nayo bhavet
10080100 śrī-nanda uvāca
10080101 alakṣito 'smin rahasi māmakair api go-vraje
10080103 kuru dvijāti-saṁskāraṁ svasti-vācana-pūrvakam
10080110 śrī-śuka uvāca
10080111 evaṁ samprārthito vipraḥ sva-cikīrṣitam eva tat
10080113 cakāra nāma-karaṇaṁ gūḍho rahasi bālayoḥ
10080120 śrī-garga uvāca
10080121 ayaṁ hi rohiṇī-putro ramayan suhṛdo guṇaiḥ
10080123 ākhyāsyate rāma iti balādhikyād balaṁ viduḥ
10080125 yadūnām apṛthag-bhāvāt saṅkarṣaṇam uśanty api
10080131 āsan varṇās trayo hy asya gṛhṇato 'nuyugaṁ tanūḥ
10080133 śuklo raktas tathā pīta idānīṁ kṛṣṇatāṁ gataḥ
10080141 prāg ayaṁ vasudevasya kvacij jātas tavātmajaḥ
10080143 vāsudeva iti śrīmān abhijñāḥ sampracakṣate
10080151 bahūni santi nāmāni rūpāṇi ca sutasya te
10080153 guṇa-karmānurūpāṇi tāny ahaṁ veda no janāḥ
10080161 eṣa vaḥ śreya ādhāsyad gopa-gokula-nandanaḥ
10080163 anena sarva-durgāṇi yūyam añjas tariṣyatha
10080171 purānena vraja-pate sādhavo dasyu-pīḍitāḥ
10080173 arājake rakṣyamāṇā jigyur dasyūn samedhitāḥ
10080181 ya etasmin mahā-bhāgāḥ prītiṁ kurvanti mānavāḥ
10080183 nārayo 'bhibhavanty etān viṣṇu-pakṣān ivāsurāḥ
10080191 tasmān nandātmajo 'yaṁ te nārāyaṇa-samo guṇaiḥ
10080193 śriyā kīrtyānubhāvena gopāyasva samāhitaḥ
10080200 śrī-śuka uvāca
10080201 ity ātmānaṁ samādiśya garge ca sva-gṛhaṁ gate
10080203 nandaḥ pramudito mene ātmānaṁ pūrṇam āśiṣām
10080211 kālena vrajatālpena gokule rāma-keśavau
10080213 jānubhyāṁ saha pāṇibhyāṁ riṅgamāṇau vijahratuḥ
10080221 tāv aṅghri-yugmam anukṛṣya sarīsṛpantau
10080222 ghoṣa-praghoṣa-ruciraṁ vraja-kardameṣu
10080223 tan-nāda-hṛṣṭa-manasāv anusṛtya lokaṁ
10080224 mugdha-prabhītavad upeyatur anti mātroḥ
10080231 tan-mātarau nija-sutau ghṛṇayā snuvantyau
10080232 paṅkāṅga-rāga-rucirāv upagṛhya dorbhyām
10080233 dattvā stanaṁ prapibatoḥ sma mukhaṁ nirīkṣya
10080234 mugdha-smitālpa-daśanaṁ yayatuḥ pramodam
10080241 yarhy aṅganā-darśanīya-kumāra-līlāv
10080242 antar-vraje tad abalāḥ pragṛhīta-pucchaiḥ
10080243 vatsair itas tata ubhāv anukṛṣyamāṇau
10080244 prekṣantya ujjhita-gṛhā jahṛṣur hasantyaḥ
10080251 śṛṅgy-agni-daṁṣṭry-asi-jala-dvija-kaṇṭakebhyaḥ
10080252 krīḍā-parāv aticalau sva-sutau niṣeddhum
10080253 gṛhyāṇi kartum api yatra na taj-jananyau
10080254 śekāta āpatur alaṁ manaso 'navasthām
10080261 kālenālpena rājarṣe rāmaḥ kṛṣṇaś ca gokule
10080263 aghṛṣṭa-jānubhiḥ padbhir vicakramatur añjasā
10080271 tatas tu bhagavān kṛṣṇo vayasyair vraja-bālakaiḥ
10080273 saha-rāmo vraja-strīṇāṁ cikrīḍe janayan mudam
10080281 kṛṣṇasya gopyo ruciraṁ vīkṣya kaumāra-cāpalam
10080283 śṛṇvantyāḥ kila tan-mātur iti hocuḥ samāgatāḥ
10080291 vatsān muñcan kvacid asamaye krośa-sañjāta-hāsaḥ
10080292 steyaṁ svādv atty atha dadhi-payaḥ kalpitaiḥ steya-yogaiḥ
10080293 markān bhokṣyan vibhajati sa cen nātti bhāṇḍaṁ bhinnatti
10080294 dravyālābhe sagṛha-kupito yāty upakrośya tokān
10080301 hastāgrāhye racayati vidhiṁ pīṭhakolūkhalādyaiś
10080302 chidraṁ hy antar-nihita-vayunaḥ śikya-bhāṇḍeṣu tad-vit
10080303 dhvāntāgāre dhṛta-maṇi-gaṇaṁ svāṅgam artha-pradīpaṁ
10080304 kāle gopyo yarhi gṛha-kṛtyeṣu suvyagra-cittāḥ
10080311 evaṁ dhārṣṭyāny uśati kurute mehanādīni vāstau
10080312 steyopāyair viracita-kṛtiḥ supratīko yathāste
10080313 itthaṁ strībhiḥ sa-bhaya-nayana-śrī-mukhālokinībhir
10080314 vyākhyātārthā prahasita-mukhī na hy upālabdhum aicchat
10080321 ekadā krīḍamānās te rāmādyā gopa-dārakāḥ
10080323 kṛṣṇo mṛdaṁ bhakṣitavān iti mātre nyavedayan
10080331 sā gṛhītvā kare kṛṣṇam upālabhya hitaiṣiṇī
10080333 yaśodā bhaya-sambhrānta-prekṣaṇākṣam abhāṣata
10080341 kasmān mṛdam adāntātman bhavān bhakṣitavān rahaḥ
10080343 vadanti tāvakā hy ete kumārās te 'grajo 'py ayam
10080351 nāhaṁ bhakṣitavān amba sarve mithyābhiśaṁsinaḥ
10080353 yadi satya-giras tarhi samakṣaṁ paśya me mukham
10080361 yady evaṁ tarhi vyādehī-ty uktaḥ sa bhagavān hariḥ
10080363 vyādattāvyāhataiśvaryaḥ krīḍā-manuja-bālakaḥ
10080371 sā tatra dadṛśe viśvaṁ jagat sthāsnu ca khaṁ diśaḥ
10080373 sādri-dvīpābdhi-bhūgolaṁ sa-vāyv-agnīndu-tārakam
10080381 jyotiś-cakraṁ jalaṁ tejo nabhasvān viyad eva ca
10080383 vaikārikāṇīndriyāṇi mano mātrā guṇās trayaḥ
10080391 etad vicitraṁ saha-jīva-kāla-svabhāva-karmāśaya-liṅga-bhedam
10080393 sūnos tanau vīkṣya vidāritāsye vrajaṁ sahātmānam avāpa śaṅkām
10080401 kiṁ svapna etad uta devamāyā kiṁ vā madīyo bata buddhi-mohaḥ
10080403 atho amuṣyaiva mamārbhakasya yaḥ kaścanautpattika ātma-yogaḥ
10080411 atho yathāvan na vitarka-gocaraṁ ceto-manaḥ-karma-vacobhir añjasā
10080413 yad-āśrayaṁ yena yataḥ pratīyate sudurvibhāvyaṁ praṇatāsmi tat-padam
10080421 ahaṁ mamāsau patir eṣa me suto vrajeśvarasyākhila-vittapā satī
10080423 gopyaś ca gopāḥ saha-godhanāś ca me yan-māyayetthaṁ kumatiḥ sa me gatiḥ
10080431 itthaṁ vidita-tattvāyāṁ gopikāyāṁ sa īśvaraḥ
10080433 vaiṣṇavīṁ vyatanon māyāṁ putra-snehamayīṁ vibhuḥ
10080441 sadyo naṣṭa-smṛtir gopī sāropyāroham ātmajam
10080443 pravṛddha-sneha-kalila-hṛdayāsīd yathā purā
10080451 trayyā copaniṣadbhiś ca sāṅkhya-yogaiś ca sātvataiḥ
10080453 upagīyamāna-māhātmyaṁ hariṁ sāmanyatātmajam
10080460 śrī-rājovāca
10080461 nandaḥ kim akarod brahman śreya evaṁ mahodayam
10080463 yaśodā ca mahā-bhāgā papau yasyāḥ stanaṁ hariḥ
10080471 pitarau nānvavindetāṁ kṛṣṇodārārbhakehitam
10080473 gāyanty adyāpi kavayo yal loka-śamalāpaham
10080480 śrī-śuka uvāca
10080481 droṇo vasūnāṁ pravaro dharayā bhāryayā saha
10080483 kariṣyamāṇa ādeśān brahmaṇas tam uvāca ha
10080491 jātayor nau mahādeve bhuvi viśveśvare harau
10080493 bhaktiḥ syāt paramā loke yayāñjo durgatiṁ taret
10080501 astv ity uktaḥ sa bhagavān vraje droṇo mahā-yaśāḥ
10080503 jajñe nanda iti khyāto yaśodā sā dharābhavat
10080511 tato bhaktir bhagavati putrī-bhūte janārdane
10080513 dampatyor nitarām āsīd gopa-gopīṣu bhārata
10080521 kṛṣṇo brahmaṇa ādeśaṁ satyaṁ kartuṁ vraje vibhuḥ
10080523 saha-rāmo vasaṁś cakre teṣāṁ prītiṁ sva-līlayā
10090010 śrī-śuka uvāca
10090011 ekadā gṛha-dāsīṣu yaśodā nanda-gehinī
10090013 karmāntara-niyuktāsu nirmamantha svayaṁ dadhi
10090021 yāni yānīha gītāni tad-bāla-caritāni ca
10090023 dadhi-nirmanthane kāle smarantī tāny agāyata
10090031 kṣaumaṁ vāsaḥ pṛthu-kaṭi-taṭe bibhratī sūtra-naddhaṁ
10090032 putra-sneha-snuta-kuca-yugaṁ jāta-kampaṁ ca subhrūḥ
10090033 rajjv-ākarṣa-śrama-bhuja-calat-kaṅkaṇau kuṇḍale ca
10090034 svinnaṁ vaktraṁ kabara-vigalan-mālatī nirmamantha
10090041 tāṁ stanya-kāma āsādya mathnantīṁ jananīṁ hariḥ
10090043 gṛhītvā dadhi-manthānaṁ nyaṣedhat prītim āvahan
10090051 tam aṅkam ārūḍham apāyayat stanaṁ sneha-snutaṁ sa-smitam īkṣatī mukham
10090053 atṛptam utsṛjya javena sā yayāv utsicyamāne payasi tv adhiśrite
10090061 sañjāta-kopaḥ sphuritāruṇādharaṁ sandaśya dadbhir dadhi-mantha-bhājanam
10090063 bhittvā mṛṣāśrur dṛṣad-aśmanā raho jaghāsa haiyaṅgavam antaraṁ gataḥ
10090071 uttārya gopī suśṛtaṁ payaḥ punaḥ praviśya saṁdṛśya ca dadhy-amatrakam
10090073 bhagnaṁ vilokya sva-sutasya karma taj jahāsa taṁ cāpi na tatra paśyatī
10090081 ulūkhalāṅghrer upari vyavasthitaṁ markāya kāmaṁ dadataṁ śici sthitam
10090083 haiyaṅgavaṁ caurya-viśaṅkitekṣaṇaṁ nirīkṣya paścāt sutam āgamac chanaiḥ
10090091 tām ātta-yaṣṭiṁ prasamīkṣya satvaras
10090092 tato 'varuhyāpasasāra bhītavat
10090093 gopy anvadhāvan na yam āpa yogināṁ
10090094 kṣamaṁ praveṣṭuṁ tapaseritaṁ manaḥ
10090101 anvañcamānā jananī bṛhac-calac-chroṇī-bharākrānta-gatiḥ sumadhyamā
10090103 javena visraṁsita-keśa-bandhana-cyuta-prasūnānugatiḥ parāmṛśat
10090111 kṛtāgasaṁ taṁ prarudantam akṣiṇī kaṣantam añjan-maṣiṇī sva-pāṇinā
10090113 udvīkṣamāṇaṁ bhaya-vihvalekṣaṇaṁ haste gṛhītvā bhiṣayanty avāgurat
10090121 tyaktvā yaṣṭiṁ sutaṁ bhītaṁ vijñāyārbhaka-vatsalā
10090123 iyeṣa kila taṁ baddhuṁ dāmnātad-vīrya-kovidā
10090131 na cāntar na bahir yasya na pūrvaṁ nāpi cāparam
10090133 pūrvāparaṁ bahiś cāntar jagato yo jagac ca yaḥ
10090141 taṁ matvātmajam avyaktaṁ martya-liṅgam adhokṣajam
10090143 gopikolūkhale dāmnā babandha prākṛtaṁ yathā
10090151 tad dāma badhyamānasya svārbhakasya kṛtāgasaḥ
10090153 dvy-aṅgulonam abhūt tena sandadhe 'nyac ca gopikā
10090161 yadāsīt tad api nyūnaṁ tenānyad api sandadhe
10090163 tad api dvy-aṅgulaṁ nyūnaṁ yad yad ādatta bandhanam
10090171 evaṁ sva-geha-dāmāni yaśodā sandadhaty api
10090173 gopīnāṁ susmayantīnāṁ smayantī vismitābhavat
10090181 sva-mātuḥ svinna-gātrāyā visrasta-kabara-srajaḥ
10090183 dṛṣṭvā pariśramaṁ kṛṣṇaḥ kṛpayāsīt sva-bandhane
10090191 evaṁ sandarśitā hy aṅga hariṇā bhṛtya-vaśyatā
10090193 sva-vaśenāpi kṛṣṇena yasyedaṁ seśvaraṁ vaśe
10090201 nemaṁ viriñco na bhavo na śrīr apy aṅga-saṁśrayā
10090203 prasādaṁ lebhire gopī yat tat prāpa vimuktidāt
10090211 nāyaṁ sukhāpo bhagavān dehināṁ gopikā-sutaḥ
10090213 jñānināṁ cātma-bhūtānāṁ yathā bhaktimatām iha
10090221 kṛṣṇas tu gṛha-kṛtyeṣu vyagrāyāṁ mātari prabhuḥ
10090223 adrākṣīd arjunau pūrvaṁ guhyakau dhanadātmajau
10090231 purā nārada-śāpena vṛkṣatāṁ prāpitau madāt
10090233 nalakūvara-maṇigrīvāv iti khyātau śriyānvitau
10100010 śrī-rājovāca
10100011 kathyatāṁ bhagavann etat tayoḥ śāpasya kāraṇam
10100013 yat tad vigarhitaṁ karma yena vā devarṣes tamaḥ
10100020 śrī-śuka uvāca
10100021 rudrasyānucarau bhūtvā sudṛptau dhanadātmajau
10100023 kailāsopavane ramye mandākinyāṁ madotkaṭau
10100031 vāruṇīṁ madirāṁ pītvā madāghūrṇita-locanau
10100033 strī-janair anugāyadbhiś ceratuḥ puṣpite vane
10100041 antaḥ praviśya gaṅgāyām ambhoja-vana-rājini
10100043 cikrīḍatur yuvatibhir gajāv iva kareṇubhiḥ
10100051 yadṛcchayā ca devarṣir bhagavāṁs tatra kaurava
10100053 apaśyan nārado devau kṣībāṇau samabudhyata
10100061 taṁ dṛṣṭvā vrīḍitā devyo vivastrāḥ śāpa-śaṅkitāḥ
10100063 vāsāṁsi paryadhuḥ śīghraṁ vivastrau naiva guhyakau
10100071 tau dṛṣṭvā madirā-mattau śrī-madāndhau surātmajau
10100073 tayor anugrahārthāya śāpaṁ dāsyann idaṁ jagau
10100080 śrī-nārada uvāca
10100081 na hy anyo juṣato joṣyān buddhi-bhraṁśo rajo-guṇaḥ
10100083 śrī-madād ābhijātyādir yatra strī dyūtam āsavaḥ
10100091 hanyante paśavo yatra nirdayair ajitātmabhiḥ
10100093 manyamānair imaṁ deham ajarāmṛtyu naśvaram
10100101 deva-saṁjñitam apy ante kṛmi-viḍ-bhasma-saṁjñitam
10100103 bhūta-dhruk tat-kṛte svārthaṁ kiṁ veda nirayo yataḥ
10100111 dehaḥ kim anna-dātuḥ svaṁ niṣektur mātur eva ca
10100113 mātuḥ pitur vā balinaḥ kretur agneḥ śuno 'pi vā
10100121 evaṁ sādhāraṇaṁ deham avyakta-prabhavāpyayam
10100123 ko vidvān ātmasāt kṛtvā hanti jantūn ṛte 'sataḥ
10100131 asataḥ śrī-madāndhasya dāridryaṁ param añjanam
10100133 ātmaupamyena bhūtāni daridraḥ param īkṣate
10100141 yathā kaṇṭaka-viddhāṅgo jantor necchati tāṁ vyathām
10100143 jīva-sāmyaṁ gato liṅgair na tathāviddha-kaṇṭakaḥ
10100151 daridro nirahaṁ-stambho muktaḥ sarva-madair iha
10100153 kṛcchraṁ yadṛcchayāpnoti tad dhi tasya paraṁ tapaḥ
10100161 nityaṁ kṣut-kṣāma-dehasya daridrasyānna-kāṅkṣiṇaḥ
10100163 indriyāṇy anuśuṣyanti hiṁsāpi vinivartate
10100171 daridrasyaiva yujyante sādhavaḥ sama-darśinaḥ
10100173 sadbhiḥ kṣiṇoti taṁ tarṣaṁ tata ārād viśuddhyati
10100181 sādhūnāṁ sama-cittānāṁ mukunda-caraṇaiṣiṇām
10100183 upekṣyaiḥ kiṁ dhana-stambhair asadbhir asad-āśrayaiḥ
10100191 tad ahaṁ mattayor mādhvyā vāruṇyā śrī-madāndhayoḥ
10100193 tamo-madaṁ hariṣyāmi straiṇayor ajitātmanoḥ
10100201 yad imau loka-pālasya putrau bhūtvā tamaḥ-plutau
10100203 na vivāsasam ātmānaṁ vijānītaḥ sudurmadau
10100211 ato 'rhataḥ sthāvaratāṁ syātāṁ naivaṁ yathā punaḥ
10100213 smṛtiḥ syān mat-prasādena tatrāpi mad-anugrahāt
10100221 vāsudevasya sānnidhyaṁ labdhvā divya-śarac-chate
10100223 vṛtte svarlokatāṁ bhūyo labdha-bhaktī bhaviṣyataḥ
10100230 śrī-śuka uvāca
10100231 evam uktvā sa devarṣir gato nārāyaṇāśramam
10100233 nalakūvara-maṇigrīvāv āsatur yamalārjunau
10100241 ṛṣer bhāgavata-mukhyasya satyaṁ kartuṁ vaco hariḥ
10100243 jagāma śanakais tatra yatrāstāṁ yamalārjunau
10100251 devarṣir me priyatamo yad imau dhanadātmajau
10100253 tat tathā sādhayiṣyāmi yad gītaṁ tan mahātmanā
10100261 ity antareṇārjunayoḥ kṛṣṇas tu yamayor yayau
10100263 ātma-nirveśa-mātreṇa tiryag-gatam ulūkhalam
10100271 bālena niṣkarṣayatānvag ulūkhalaṁ tad
10100272 dāmodareṇa tarasotkalitāṅghri-bandhau
10100273 niṣpetatuḥ parama-vikramitātivepa-
10100274 skandha-pravāla-viṭapau kṛta-caṇḍa-śabdau
10100281 tatra śriyā paramayā kakubhaḥ sphurantau
10100282 siddhāv upetya kujayor iva jāta-vedāḥ
10100283 kṛṣṇaṁ praṇamya śirasākhila-loka-nāthaṁ
10100284 baddhāñjalī virajasāv idam ūcatuḥ sma
10100291 kṛṣṇa kṛṣṇa mahā-yogiṁs tvam ādyaḥ puruṣaḥ paraḥ
10100293 vyaktāvyaktam idaṁ viśvaṁ rūpaṁ te brāhmaṇā viduḥ
10100301 tvam ekaḥ sarva-bhūtānāṁ dehāsv-ātmendriyeśvaraḥ
10100303 tvam eva kālo bhagavān viṣṇur avyaya īśvaraḥ
10100311 tvaṁ mahān prakṛtiḥ sūkṣmā rajaḥ-sattva-tamomayī
10100313 tvam eva puruṣo 'dhyakṣaḥ sarva-kṣetra-vikāra-vit
10100321 gṛhyamāṇais tvam agrāhyo vikāraiḥ prākṛtair guṇaiḥ
10100323 ko nv ihārhati vijñātuṁ prāk siddhaṁ guṇa-saṁvṛtaḥ
10100331 tasmai tubhyaṁ bhagavate vāsudevāya vedhase
10100333 ātma-dyota-guṇaiś channa-mahimne brahmaṇe namaḥ
10100341 yasyāvatārā jñāyante śarīreṣv aśarīriṇaḥ
10100343 tais tair atulyātiśayair vīryair dehiṣv asaṅgataiḥ
10100351 sa bhavān sarva-lokasya bhavāya vibhavāya ca
10100353 avatīrṇo 'ṁśa-bhāgena sāmprataṁ patir āśiṣām
10100361 namaḥ parama-kalyāṇa namaḥ parama-maṅgala
10100363 vāsudevāya śāntāya yadūnāṁ pataye namaḥ
10100371 anujānīhi nau bhūmaṁs tavānucara-kiṅkarau
10100373 darśanaṁ nau bhagavata ṛṣer āsīd anugrahāt
10100381 vāṇī guṇānukathane śravaṇau kathāyāṁ
10100382 hastau ca karmasu manas tava pādayor naḥ
10100383 smṛtyāṁ śiras tava nivāsa-jagat-praṇāme
10100384 dṛṣṭiḥ satāṁ darśane 'stu bhavat-tanūnām
10100390 śrī-śuka uvāca
10100391 itthaṁ saṅkīrtitas tābhyāṁ bhagavān gokuleśvaraḥ
10100393 dāmnā colūkhale baddhaḥ prahasann āha guhyakau
10100400 śrī-bhagavān uvāca
10100401 jñātaṁ mama puraivaitad ṛṣiṇā karuṇātmanā
10100403 yac chrī-madāndhayor vāgbhir vibhraṁśo 'nugrahaḥ kṛtaḥ
10100411 sādhūnāṁ sama-cittānāṁ sutarāṁ mat-kṛtātmanām
10100413 darśanān no bhaved bandhaḥ puṁso 'kṣṇoḥ savitur yathā
10100421 tad gacchataṁ mat-paramau nalakūvara sādanam
10100423 sañjāto mayi bhāvo vām īpsitaḥ paramo 'bhavaḥ
10100430 śrī-śuka uvāca
10100431 ity uktau tau parikramya praṇamya ca punaḥ punaḥ
10100433 baddholūkhalam āmantrya jagmatur diśam uttarām
10110010 śrī-śuka uvāca
10110011 gopā nandādayaḥ śrutvā drumayoḥ patato ravam
10110013 tatrājagmuḥ kuru-śreṣṭha nirghāta-bhaya-śaṅkitāḥ
10110021 bhūmyāṁ nipatitau tatra dadṛśur yamalārjunau
10110023 babhramus tad avijñāya lakṣyaṁ patana-kāraṇam
10110031 ulūkhalaṁ vikarṣantaṁ dāmnā baddhaṁ ca bālakam
10110033 kasyedaṁ kuta āścaryam utpāta iti kātarāḥ
10110041 bālā ūcur aneneti tiryag-gatam ulūkhalam
10110043 vikarṣatā madhya-gena puruṣāv apy acakṣmahi
10110051 na te tad-uktaṁ jagṛhur na ghaṭeteti tasya tat
10110053 bālasyotpāṭanaṁ tarvoḥ kecit sandigdha-cetasaḥ
10110061 ulūkhalaṁ vikarṣantaṁ dāmnā baddhaṁ svam ātmajam
10110063 vilokya nandaḥ prahasad-vadano vimumoca ha
10110071 gopībhiḥ stobhito 'nṛtyad bhagavān bālavat kvacit
10110073 udgāyati kvacin mugdhas tad-vaśo dāru-yantravat
10110081 bibharti kvacid ājñaptaḥ pīṭhakonmāna-pādukam
10110083 bāhu-kṣepaṁ ca kurute svānāṁ ca prītim āvahan
10110091 darśayaṁs tad-vidāṁ loka ātmano bhṛtya-vaśyatām
10110093 vrajasyovāha vai harṣaṁ bhagavān bāla-ceṣṭitaiḥ
10110101 krīṇīhi bhoḥ phalānīti śrutvā satvaram acyutaḥ
10110103 phalārthī dhānyam ādāya yayau sarva-phala-pradaḥ
10110111 phala-vikrayiṇī tasya cyuta-dhānya-kara-dvayam
10110113 phalair apūrayad ratnaiḥ phala-bhāṇḍam apūri ca
10110121 sarit-tīra-gataṁ kṛṣṇaṁ bhagnārjunam athāhvayat
10110123 rāmaṁ ca rohiṇī devī krīḍantaṁ bālakair bhṛśam
10110131 nopeyātāṁ yadāhūtau krīḍā-saṅgena putrakau
10110133 yaśodāṁ preṣayām āsa rohiṇī putra-vatsalām
10110141 krīḍantaṁ sā sutaṁ bālair ativelaṁ sahāgrajam
10110143 yaśodājohavīt kṛṣṇaṁ putra-sneha-snuta-stanī
10110151 kṛṣṇa kṛṣṇāravindākṣa tāta ehi stanaṁ piba
10110153 alaṁ vihāraiḥ kṣut-kṣāntaḥ krīḍā-śrānto 'si putraka
10110161 he rāmāgaccha tātāśu sānujaḥ kula-nandana
10110163 prātar eva kṛtāhāras tad bhavān bhoktum arhati
10110171 pratīkṣate tvāṁ dāśārha bhokṣyamāṇo vrajādhipaḥ
10110173 ehy āvayoḥ priyaṁ dhehi sva-gṛhān yāta bālakāḥ
10110181 dhūli-dhūsaritāṅgas tvaṁ putra majjanam āvaha
10110183 janmarkṣaṁ te 'dya bhavati viprebhyo dehi gāḥ śuciḥ
10110191 paśya paśya vayasyāṁs te mātṛ-mṛṣṭān svalaṅkṛtān
10110193 tvaṁ ca snātaḥ kṛtāhāro viharasva svalaṅkṛtaḥ
10110201 itthaṁ yaśodā tam aśeṣa-śekharaṁ matvā sutaṁ sneha-nibaddha-dhīr nṛpa
10110203 haste gṛhītvā saha-rāmam acyutaṁ nītvā sva-vāṭaṁ kṛtavaty athodayam
10110210 śrī-śuka uvāca
10110211 gopa-vṛddhā mahotpātān anubhūya bṛhadvane
10110213 nandādayaḥ samāgamya vraja-kāryam amantrayan
10110221 tatropānanda-nāmāha gopo jñāna-vayo-'dhikaḥ
10110223 deśa-kālārtha-tattva-jñaḥ priya-kṛd rāma-kṛṣṇayoḥ
10110231 utthātavyam ito 'smābhir gokulasya hitaiṣibhiḥ
10110233 āyānty atra mahotpātā bālānāṁ nāśa-hetavaḥ
10110241 muktaḥ kathañcid rākṣasyā bāla-ghnyā bālako hy asau
10110243 harer anugrahān nūnam anaś copari nāpatat
10110251 cakra-vātena nīto 'yaṁ daityena vipadaṁ viyat
10110253 śilāyāṁ patitas tatra paritrātaḥ sureśvaraiḥ
10110261 yan na mriyeta drumayor antaraṁ prāpya bālakaḥ
10110263 asāv anyatamo vāpi tad apy acyuta-rakṣaṇam
10110271 yāvad autpātiko 'riṣṭo vrajaṁ nābhibhaved itaḥ
10110273 tāvad bālān upādāya yāsyāmo 'nyatra sānugāḥ
10110281 vanaṁ vṛndāvanaṁ nāma paśavyaṁ nava-kānanam
10110283 gopa-gopī-gavāṁ sevyaṁ puṇyādri-tṛṇa-vīrudham
10110291 tat tatrādyaiva yāsyāmaḥ śakaṭān yuṅkta mā ciram
10110293 godhanāny agrato yāntu bhavatāṁ yadi rocate
10110301 tac chrutvaika-dhiyo gopāḥ sādhu sādhv iti vādinaḥ
10110303 vrajān svān svān samāyujya yayū rūḍha-paricchadāḥ
10110311 vṛddhān bālān striyo rājan sarvopakaraṇāni ca
10110313 anaḥsv āropya gopālā yattā ātta-śarāsanāḥ
10110321 godhanāni puraskṛtya śṛṅgāṇy āpūrya sarvataḥ
10110323 tūrya-ghoṣeṇa mahatā yayuḥ saha-purohitāḥ
10110331 gopyo rūḍha-rathā nūtna-kuca-kuṅkuma-kāntayaḥ
10110333 kṛṣṇa-līlā jaguḥ prītyā niṣka-kaṇṭhyaḥ suvāsasaḥ
10110341 tathā yaśodā-rohiṇyāv ekaṁ śakaṭam āsthite
10110343 rejatuḥ kṛṣṇa-rāmābhyāṁ tat-kathā-śravaṇotsuke
10110351 vṛndāvanaṁ sampraviśya sarva-kāla-sukhāvaham
10110353 tatra cakrur vrajāvāsaṁ śakaṭair ardha-candravat
10110361 vṛndāvanaṁ govardhanaṁ yamunā-pulināni ca
10110363 vīkṣyāsīd uttamā prītī rāma-mādhavayor nṛpa
10110371 evaṁ vrajaukasāṁ prītiṁ yacchantau bāla-ceṣṭitaiḥ
10110373 kala-vākyaiḥ sva-kālena vatsa-pālau babhūvatuḥ
10110381 avidūre vraja-bhuvaḥ saha gopāla-dārakaiḥ
10110383 cārayām āsatur vatsān nānā-krīḍā-paricchadau
10110391 kvacid vādayato veṇuṁ kṣepaṇaiḥ kṣipataḥ kvacit
10110393 kvacit pādaiḥ kiṅkiṇībhiḥ kvacit kṛtrima-go-vṛṣaiḥ
10110401 vṛṣāyamāṇau nardantau yuyudhāte parasparam
10110403 anukṛtya rutair jantūṁś ceratuḥ prākṛtau yathā
10110411 kadācid yamunā-tīre vatsāṁś cārayatoḥ svakaiḥ
10110413 vayasyaiḥ kṛṣṇa-balayor jighāṁsur daitya āgamat
10110421 taṁ vatsa-rūpiṇaṁ vīkṣya vatsa-yūtha-gataṁ hariḥ
10110423 darśayan baladevāya śanair mugdha ivāsadat
10110431 gṛhītvāpara-pādābhyāṁ saha-lāṅgūlam acyutaḥ
10110433 bhrāmayitvā kapitthāgre prāhiṇod gata-jīvitam
10110435 sa kapitthair mahā-kāyaḥ pātyamānaiḥ papāta ha
10110441 taṁ vīkṣya vismitā bālāḥ śaśaṁsuḥ sādhu sādhv iti
10110443 devāś ca parisantuṣṭā babhūvuḥ puṣpa-varṣiṇaḥ
10110451 tau vatsa-pālakau bhūtvā sarva-lokaika-pālakau
10110453 saprātar-āśau go-vatsāṁś cārayantau viceratuḥ
10110461 svaṁ svaṁ vatsa-kulaṁ sarve pāyayiṣyanta ekadā
10110463 gatvā jalāśayābhyāśaṁ pāyayitvā papur jalam
10110471 te tatra dadṛśur bālā mahā-sattvam avasthitam
10110473 tatrasur vajra-nirbhinnaṁ gireḥ śṛṅgam iva cyutam
10110481 sa vai bako nāma mahān asuro baka-rūpa-dhṛk
10110483 āgatya sahasā kṛṣṇaṁ tīkṣṇa-tuṇḍo 'grasad balī
10110491 kṛṣṇaṁ mahā-baka-grastaṁ dṛṣṭvā rāmādayo 'rbhakāḥ
10110493 babhūvur indriyāṇīva vinā prāṇaṁ vicetasaḥ
10110501 taṁ tālu-mūlaṁ pradahantam agnivad gopāla-sūnuṁ pitaraṁ jagad-guroḥ
10110503 caccharda sadyo 'tiruṣākṣataṁ bakas tuṇḍena hantuṁ punar abhyapadyata
10110511 tam āpatantaṁ sa nigṛhya tuṇḍayor dorbhyāṁ bakaṁ kaṁsa-sakhaṁ satāṁ patiḥ
10110513 paśyatsu bāleṣu dadāra līlayā mudāvaho vīraṇavad divaukasām
10110521 tadā bakāriṁ sura-loka-vāsinaḥ samākiran nandana-mallikādibhiḥ
10110523 samīḍire cānaka-śaṅkha-saṁstavais tad vīkṣya gopāla-sutā visismire
10110531 muktaṁ bakāsyād upalabhya bālakā rāmādayaḥ prāṇam ivendriyo gaṇaḥ
10110533 sthānāgataṁ taṁ parirabhya nirvṛtāḥ praṇīya vatsān vrajam etya taj jaguḥ
10110541 śrutvā tad vismitā gopā gopyaś cātipriyādṛtāḥ
10110543 pretyāgatam ivotsukyād aikṣanta tṛṣitekṣaṇāḥ
10110551 aho batāsya bālasya bahavo mṛtyavo 'bhavan
10110553 apy āsīd vipriyaṁ teṣāṁ kṛtaṁ pūrvaṁ yato bhayam
10110561 athāpy abhibhavanty enaṁ naiva te ghora-darśanāḥ
10110563 jighāṁsayainam āsādya naśyanty agnau pataṅgavat
10110571 aho brahma-vidāṁ vāco nāsatyāḥ santi karhicit
10110573 gargo yad āha bhagavān anvabhāvi tathaiva tat
10110581 iti nandādayo gopāḥ kṛṣṇa-rāma-kathāṁ mudā
10110583 kurvanto ramamāṇāś ca nāvindan bhava-vedanām
10110591 evaṁ vihāraiḥ kaumāraiḥ kaumāraṁ jahatur vraje
10110593 nilāyanaiḥ setu-bandhair markaṭotplavanādibhiḥ
10120010 śrī-śuka uvāca
10120011 kvacid vanāśāya mano dadhad vrajāt prātaḥ samutthāya vayasya-vatsapān
10120013 prabodhayañ chṛṅga-raveṇa cāruṇā vinirgato vatsa-puraḥsaro hariḥ
10120021 tenaiva sākaṁ pṛthukāḥ sahasraśaḥ snigdhāḥ suśig-vetra-viṣāṇa-veṇavaḥ
10120023 svān svān sahasropari-saṅkhyayānvitān vatsān puraskṛtya viniryayur mudā
10120031 kṛṣṇa-vatsair asaṅkhyātair yūthī-kṛtya sva-vatsakān
10120033 cārayanto 'rbha-līlābhir vijahrus tatra tatra ha
10120041 phala-prabāla-stavaka-sumanaḥ-piccha-dhātubhiḥ
10120043 kāca-guñjā-maṇi-svarṇa-bhūṣitā apy abhūṣayan
10120051 muṣṇanto 'nyonya-śikyādīn jñātān ārāc ca cikṣipuḥ
10120053 tatratyāś ca punar dūrād dhasantaś ca punar daduḥ
10120061 yadi dūraṁ gataḥ kṛṣṇo vana-śobhekṣaṇāya tam
10120063 ahaṁ pūrvam ahaṁ pūrvam iti saṁspṛśya remire
10120071 kecid veṇūn vādayanto dhmāntaḥ śṛṅgāṇi kecana
10120073 kecid bhṛṅgaiḥ pragāyantaḥ kūjantaḥ kokilaiḥ pare
10120081 vicchāyābhiḥ pradhāvanto gacchantaḥ sādhu-haṁsakaiḥ
10120083 bakair upaviśantaś ca nṛtyantaś ca kalāpibhiḥ
10120091 vikarṣantaḥ kīśa-bālān ārohantaś ca tair drumān
10120093 vikurvantaś ca taiḥ sākaṁ plavantaś ca palāśiṣu
10120101 sākaṁ bhekair vilaṅghantaḥ saritaḥ srava-samplutāḥ
10120103 vihasantaḥ praticchāyāḥ śapantaś ca pratisvanān
10120111 itthaṁ satāṁ brahma-sukhānubhūtyā dāsyaṁ gatānāṁ para-daivatena
10120113 māyāśritānāṁ nara-dārakeṇa sākaṁ vijahruḥ kṛta-puṇya-puñjāḥ
10120121 yat-pāda-pāṁsur bahu-janma-kṛcchrato
10120122 dhṛtātmabhir yogibhir apy alabhyaḥ
10120123 sa eva yad-dṛg-viṣayaḥ svayaṁ sthitaḥ
10120124 kiṁ varṇyate diṣṭam ato vrajaukasām
10120131 athāgha-nāmābhyapatan mahāsuras teṣāṁ sukha-krīḍana-vīkṣaṇākṣamaḥ
10120133 nityaṁ yad-antar nija-jīvitepsubhiḥ pītāmṛtair apy amaraiḥ pratīkṣyate
10120141 dṛṣṭvārbhakān kṛṣṇa-mukhān aghāsuraḥ
10120142 kaṁsānuśiṣṭaḥ sa bakī-bakānujaḥ
10120143 ayaṁ tu me sodara-nāśa-kṛt tayor
10120144 dvayor mamainaṁ sa-balaṁ haniṣye
10120151 ete yadā mat-suhṛdos tilāpaḥ kṛtās tadā naṣṭa-samā vrajaukasaḥ
10120153 prāṇe gate varṣmasu kā nu cintā prajāsavaḥ prāṇa-bhṛto hi ye te
10120161 iti vyavasyājagaraṁ bṛhad vapuḥ sa yojanāyāma-mahādri-pīvaram
10120163 dhṛtvādbhutaṁ vyātta-guhānanaṁ tadā pathi vyaśeta grasanāśayā khalaḥ
10120171 dharādharoṣṭho jaladottaroṣṭho dary-ānanānto giri-śṛṅga-daṁṣṭraḥ
10120173 dhvāntāntar-āsyo vitatādhva-jihvaḥ paruṣānila-śvāsa-davekṣaṇoṣṇaḥ
10120181 dṛṣṭvā taṁ tādṛśaṁ sarve matvā vṛndāvana-śriyam
10120183 vyāttājagara-tuṇḍena hy utprekṣante sma līlayā
10120191 aho mitrāṇi gadata sattva-kūṭaṁ puraḥ sthitam
10120193 asmat-saṅgrasana-vyātta-vyāla-tuṇḍāyate na vā
10120201 satyam arka-karāraktam uttarā-hanuvad ghanam
10120203 adharā-hanuvad rodhas tat-praticchāyayāruṇam
10120211 pratispardhete sṛkkabhyāṁ savyāsavye nagodare
10120213 tuṅga-śṛṅgālayo 'py etās tad-daṁṣṭrābhiś ca paśyata
10120221 āstṛtāyāma-mārgo 'yaṁ rasanāṁ pratigarjati
10120223 eṣāṁ antar-gataṁ dhvāntam etad apy antar-ānanam
10120231 dāvoṣṇa-khara-vāto 'yaṁ śvāsavad bhāti paśyata
10120233 tad-dagdha-sattva-durgandho 'py antar-āmiṣa-gandhavat
10120241 asmān kim atra grasitā niviṣṭān ayaṁ tathā ced bakavad vinaṅkṣyati
10120243 kṣaṇād aneneti bakāry-uśan-mukhaṁ vīkṣyoddhasantaḥ kara-tāḍanair yayuḥ
10120251 itthaṁ mitho 'tathyam ataj-jña-bhāṣitaṁ
10120252 śrutvā vicintyety amṛṣā mṛṣāyate
10120253 rakṣo viditvākhila-bhūta-hṛt-sthitaḥ
10120254 svānāṁ niroddhuṁ bhagavān mano dadhe
10120261 tāvat praviṣṭās tv asurodarāntaraṁ paraṁ na gīrṇāḥ śiśavaḥ sa-vatsāḥ
10120263 pratīkṣamāṇena bakāri-veśanaṁ hata-sva-kānta-smaraṇena rakṣasā
10120271 tān vīkṣya kṛṣṇaḥ sakalābhaya-prado
10120272 hy ananya-nāthān sva-karād avacyutān
10120273 dīnāṁś ca mṛtyor jaṭharāgni-ghāsān
10120274 ghṛṇārdito diṣṭa-kṛtena vismitaḥ
10120281 kṛtyaṁ kim atrāsya khalasya jīvanaṁ
10120282 na vā amīṣāṁ ca satāṁ vihiṁsanam
10120283 dvayaṁ kathaṁ syād iti saṁvicintya
10120284 jñātvāviśat tuṇḍam aśeṣa-dṛg ghariḥ
10120291 tadā ghana-cchadā devā bhayād dhā-heti cukruśuḥ
10120293 jahṛṣur ye ca kaṁsādyāḥ kauṇapās tv agha-bāndhavāḥ
10120301 tac chrutvā bhagavān kṛṣṇas tv avyayaḥ sārbha-vatsakam
10120303 cūrṇī-cikīrṣor ātmānaṁ tarasā vavṛdhe gale
10120311 tato 'tikāyasya niruddha-mārgiṇo hy udgīrṇa-dṛṣṭer bhramatas tv itas tataḥ
10120313 pūrṇo 'ntar-aṅge pavano niruddho mūrdhan vinirbhidya vinirgato bahiḥ
10120321 tenaiva sarveṣu bahir gateṣu prāṇeṣu vatsān suhṛdaḥ paretān
10120323 dṛṣṭyā svayotthāpya tad-anvitaḥ punar vaktrān mukundo bhagavān viniryayau
10120331 pīnāhi-bhogotthitam adbhutaṁ mahaj jyotiḥ sva-dhāmnā jvalayad diśo daśa
10120333 pratīkṣya khe 'vasthitam īśa-nirgamaṁ viveśa tasmin miṣatāṁ divaukasām
10120341 tato 'tihṛṣṭāḥ sva-kṛto 'kṛtārhaṇaṁ
10120342 puṣpaiḥ sugā apsarasaś ca nartanaiḥ
10120343 gītaiḥ surā vādya-dharāś ca vādyakaiḥ
10120344 stavaiś ca viprā jaya-niḥsvanair gaṇāḥ
10120351 tad-adbhuta-stotra-suvādya-gītikā-jayādi-naikotsava-maṅgala-svanān
10120353 śrutvā sva-dhāmno 'nty aja āgato 'cirād dṛṣṭvā mahīśasya jagāma vismayam
10120361 rājann ājagaraṁ carma śuṣkaṁ vṛndāvane 'dbhutam
10120363 vrajaukasāṁ bahu-tithaṁ babhūvākrīḍa-gahvaram
10120371 etat kaumārajaṁ karma harer ātmāhi-mokṣaṇam
10120373 mṛtyoḥ paugaṇḍake bālā dṛṣṭvocur vismitā vraje
10120381 naitad vicitraṁ manujārbha-māyinaḥ parāvarāṇāṁ paramasya vedhasaḥ
10120383 agho 'pi yat-sparśana-dhauta-pātakaḥ prāpātma-sāmyaṁ tv asatāṁ sudurlabham
10120391 sakṛd yad-aṅga-pratimāntar-āhitā manomayī bhāgavatīṁ dadau gatim
10120393 sa eva nityātma-sukhānubhūty-abhi-vyudasta-māyo 'ntar-gato hi kiṁ punaḥ
10120400 śrī-sūta uvāca
10120401 itthaṁ dvijā yādavadeva-dattaḥ śrutvā sva-rātuś caritaṁ vicitram
10120403 papraccha bhūyo 'pi tad eva puṇyaṁ vaiyāsakiṁ yan nigṛhīta-cetāḥ
10120410 śrī-rājovāca
10120411 brahman kālāntara-kṛtaṁ tat-kālīnaṁ kathaṁ bhavet
10120413 yat kaumāre hari-kṛtaṁ jaguḥ paugaṇḍake 'rbhakāḥ
10120421 tad brūhi me mahā-yogin paraṁ kautūhalaṁ guro
10120423 nūnam etad dharer eva māyā bhavati nānyathā
10120431 vayaṁ dhanyatamā loke guro 'pi kṣatra-bandhavaḥ
10120433 vayaṁ pibāmo muhus tvattaḥ puṇyaṁ kṛṣṇa-kathāmṛtam
10120440 śrī-sūta uvāca
10120441 itthaṁ sma pṛṣṭaḥ sa tu bādarāyaṇis
10120442 tat-smāritānanta-hṛtākhilendriyaḥ
10120443 kṛcchrāt punar labdha-bahir-dṛśiḥ śanaiḥ
10120444 pratyāha taṁ bhāgavatottamottama
10130010 śrī-śuka uvāca
10130011 sādhu pṛṣṭaṁ mahā-bhāga tvayā bhāgavatottama
10130013 yan nūtanayasīśasya śṛṇvann api kathāṁ muhuḥ
10130021 satām ayaṁ sāra-bhṛtāṁ nisargo yad-artha-vāṇī-śruti-cetasām api
10130023 prati-kṣaṇaṁ navya-vad acyutasya yat striyā viṭānām iva sādhu vārtā
10130031 śṛṇuṣvāvahito rājann api guhyaṁ vadāmi te
10130033 brūyuḥ snigdhasya śiṣyasya guravo guhyam apy uta
10130041 tathāgha-vadanān mṛtyo rakṣitvā vatsa-pālakān
10130043 sarit-pulinam ānīya bhagavān idam abravīt
10130051 aho 'tiramyaṁ pulinaṁ vayasyāḥ sva-keli-sampan mṛdulāccha-bālukam
10130053 sphuṭat-saro-gandha-hṛtāli-patrika-dhvani-pratidhvāna-lasad-drumākulam
10130061 atra bhoktavyam asmābhir divārūḍhaṁ kṣudhārditāḥ
10130063 vatsāḥ samīpe 'paḥ pītvā carantu śanakais tṛṇam
10130071 tatheti pāyayitvārbhā vatsān ārudhya śādvale
10130073 muktvā śikyāni bubhujuḥ samaṁ bhagavatā mudā
10130081 kṛṣṇasya viṣvak puru-rāji-maṇḍalair
10130082 abhyānanāḥ phulla-dṛśo vrajārbhakāḥ
10130083 sahopaviṣṭā vipine virejuś
10130084 chadā yathāmbhoruha-karṇikāyāḥ
10130091 kecit puṣpair dalaiḥ kecit pallavair aṅkuraiḥ phalaiḥ
10130093 śigbhis tvagbhir dṛṣadbhiś ca bubhujuḥ kṛta-bhājanāḥ
10130101 sarve mitho darśayantaḥ sva-sva-bhojya-ruciṁ pṛthak
10130103 hasanto hāsayantaś cā-bhyavajahruḥ saheśvarāḥ
10130111 bibhrad veṇuṁ jaṭhara-paṭayoḥ śṛṅga-vetre ca kakṣe
10130112 vāme pāṇau masṛṇa-kavalaṁ tat-phalāny aṅgulīṣu
10130113 tiṣṭhan madhye sva-parisuhṛdo hāsayan narmabhiḥ svaiḥ
10130114 svarge loke miṣati bubhuje yajña-bhug bāla-keliḥ
10130121 bhārataivaṁ vatsa-peṣu bhuñjāneṣv acyutātmasu
10130123 vatsās tv antar-vane dūraṁ viviśus tṛṇa-lobhitāḥ
10130131 tān dṛṣṭvā bhaya-santrastān ūce kṛṣṇo 'sya bhī-bhayam
10130133 mitrāṇy āśān mā viramate-hāneṣye vatsakān aham
10130141 ity uktvādri-darī-kuñja-gahvareṣv ātma-vatsakān
10130143 vicinvan bhagavān kṛṣṇaḥ sapāṇi-kavalo yayau
10130151 ambhojanma-janis tad-antara-gato māyārbhakasyeśitur
10130152 draṣṭuṁ mañju mahitvam anyad api tad-vatsān ito vatsapān
10130153 nītvānyatra kurūdvahāntaradadhāt khe 'vasthito yaḥ purā
10130154 dṛṣṭvāghāsura-mokṣaṇaṁ prabhavataḥ prāptaḥ paraṁ vismayam
10130161 tato vatsān adṛṣṭvaitya puline 'pi ca vatsapān
10130163 ubhāv api vane kṛṣṇo vicikāya samantataḥ
10130171 kvāpy adṛṣṭvāntar-vipine vatsān pālāṁś ca viśva-vit
10130173 sarvaṁ vidhi-kṛtaṁ kṛṣṇaḥ sahasāvajagāma ha
10130181 tataḥ kṛṣṇo mudaṁ kartuṁ tan-mātṝṇāṁ ca kasya ca
10130183 ubhayāyitam ātmānaṁ cakre viśva-kṛd īśvaraḥ
10130191 yāvad vatsapa-vatsakālpaka-vapur yāvat karāṅghry-ādikaṁ
10130192 yāvad yaṣṭi-viṣāṇa-veṇu-dala-śig yāvad vibhūṣāmbaram
10130193 yāvac chīla-guṇābhidhākṛti-vayo yāvad vihārādikaṁ
10130194 sarvaṁ viṣṇumayaṁ giro 'ṅga-vad ajaḥ sarva-svarūpo babhau
10130201 svayam ātmātma-govatsān prativāryātma-vatsapaiḥ
10130203 krīḍann ātma-vihāraiś ca sarvātmā prāviśad vrajam
10130211 tat-tad-vatsān pṛthaṅ nītvā tat-tad-goṣṭhe niveśya saḥ
10130213 tat-tad-ātmābhavad rājaṁs tat-tat-sadma praviṣṭavān
10130221 tan-mātaro veṇu-rava-tvarotthitā utthāpya dorbhiḥ parirabhya nirbharam
10130223 sneha-snuta-stanya-payaḥ-sudhāsavaṁ matvā paraṁ brahma sutān apāyayan
10130231 tato nṛponmardana-majja-lepanā-laṅkāra-rakṣā-tilakāśanādibhiḥ
10130233 saṁlālitaḥ svācaritaiḥ praharṣayan sāyaṁ gato yāma-yamena mādhavaḥ
10130241 gāvas tato goṣṭham upetya satvaraṁ huṅkāra-ghoṣaiḥ parihūta-saṅgatān
10130243 svakān svakān vatsatarān apāyayan muhur lihantyaḥ sravad audhasaṁ payaḥ
10130251 go-gopīnāṁ mātṛtāsminn āsīt snehardhikāṁ vinā
10130253 purovad āsv api hares tokatā māyayā vinā
10130261 vrajaukasāṁ sva-tokeṣu sneha-vally ābdam anvaham
10130263 śanair niḥsīma vavṛdhe yathā kṛṣṇe tv apūrvavat
10130271 ittham ātmātmanātmānaṁ vatsa-pāla-miṣeṇa saḥ
10130273 pālayan vatsapo varṣaṁ cikrīḍe vana-goṣṭhayoḥ
10130281 ekadā cārayan vatsān sa-rāmo vanam āviśat
10130283 pañca-ṣāsu tri-yāmāsu hāyanāpūraṇīṣv ajaḥ
10130291 tato vidūrāc carato gāvo vatsān upavrajam
10130293 govardhanādri-śirasi carantyo dadṛśus tṛṇam
10130301 dṛṣṭvātha tat-sneha-vaśo 'smṛtātmā sa go-vrajo 'tyātmapa-durga-mārgaḥ
10130303 dvi-pāt kakud-grīva udāsya-puccho 'gād dhuṅkṛtair āsru-payā javena
10130311 sametya gāvo 'dho vatsān vatsavatyo 'py apāyayan
10130313 gilantya iva cāṅgāni lihantyaḥ svaudhasaṁ payaḥ
10130321 gopās tad-rodhanāyāsa-maughya-lajjoru-manyunā
10130323 durgādhva-kṛcchrato 'bhyetya go-vatsair dadṛśuḥ sutān
10130331 tad-īkṣaṇotprema-rasāplutāśayā jātānurāgā gata-manyavo 'rbhakān
10130333 uduhya dorbhiḥ parirabhya mūrdhani ghrāṇair avāpuḥ paramāṁ mudaṁ te
10130341 tataḥ pravayaso gopās tokāśleṣa-sunirvṛtāḥ
10130343 kṛcchrāc chanair apagatās tad-anusmṛty-udaśravaḥ
10130351 vrajasya rāmaḥ premardher vīkṣyautkaṇṭhyam anukṣaṇam
10130353 mukta-staneṣv apatyeṣv apy ahetu-vid acintayat
10130361 kim etad adbhutam iva vāsudeve 'khilātmani
10130363 vrajasya sātmanas tokeṣv apūrvaṁ prema vardhate
10130371 keyaṁ vā kuta āyātā daivī vā nāry utāsurī
10130373 prāyo māyāstu me bhartur nānyā me 'pi vimohinī
10130381 iti sañcintya dāśārho vatsān sa-vayasān api
10130383 sarvān ācaṣṭa vaikuṇṭhaṁ cakṣuṣā vayunena saḥ
10130391 naite sureśā ṛṣayo na caite tvam eva bhāsīśa bhid-āśraye 'pi
10130393 sarvaṁ pṛthak tvaṁ nigamāt kathaṁ vadety uktena vṛttaṁ prabhuṇā balo 'vait
10130401 tāvad etyātmabhūr ātma-mānena truṭy-anehasā
10130403 purovad ābdaṁ krīḍantaṁ dadṛśe sa-kalaṁ harim
10130411 yāvanto gokule bālāḥ sa-vatsāḥ sarva eva hi
10130413 māyāśaye śayānā me nādyāpi punar utthitāḥ
10130421 ita ete 'tra kutratyā man-māyā-mohitetare
10130423 tāvanta eva tatrābdaṁ krīḍanto viṣṇunā samam
10130431 evam eteṣu bhedeṣu ciraṁ dhyātvā sa ātma-bhūḥ
10130433 satyāḥ ke katare neti jñātuṁ neṣṭe kathañcana
10130441 evaṁ sammohayan viṣṇuṁ vimohaṁ viśva-mohanam
10130443 svayaiva māyayājo 'pi svayam eva vimohitaḥ
10130451 tamyāṁ tamovan naihāraṁ khadyotārcir ivāhani
10130453 mahatītara-māyaiśyaṁ nihanty ātmani yuñjataḥ
10130461 tāvat sarve vatsa-pālāḥ paśyato 'jasya tat-kṣaṇāt
10130463 vyadṛśyanta ghana-śyāmāḥ pīta-kauśeya-vāsasaḥ
10130471 catur-bhujāḥ śaṅkha-cakra-gadā-rājīva-pāṇayaḥ
10130473 kirīṭinaḥ kuṇḍalino hāriṇo vana-mālinaḥ
10130481 śrīvatsāṅgada-do-ratna-kambu-kaṅkaṇa-pāṇayaḥ
10130483 nūpuraiḥ kaṭakair bhātāḥ kaṭi-sūtrāṅgulīyakaiḥ
10130491 āṅghri-mastakam āpūrṇās tulasī-nava-dāmabhiḥ
10130493 komalaiḥ sarva-gātreṣu bhūri-puṇyavad-arpitaiḥ
10130501 candrikā-viśada-smeraiḥ sāruṇāpāṅga-vīkṣitaiḥ
10130503 svakārthānām iva rajaḥ-sattvābhyāṁ sraṣṭṛ-pālakāḥ
10130511 ātmādi-stamba-paryantair mūrtimadbhiś carācaraiḥ
10130513 nṛtya-gītādy-anekārhaiḥ pṛthak pṛthag upāsitāḥ
10130521 aṇimādyair mahimabhir ajādyābhir vibhūtibhiḥ
10130523 catur-viṁśatibhis tattvaiḥ parītā mahad-ādibhiḥ
10130531 kāla-svabhāva-saṁskāra-kāma-karma-guṇādibhiḥ
10130533 sva-mahi-dhvasta-mahibhir mūrtimadbhir upāsitāḥ
10130541 satya-jñānānantānanda-mātraika-rasa-mūrtayaḥ
10130543 aspṛṣṭa-bhūri-māhātmyā api hy upaniṣad-dṛśām
10130551 evaṁ sakṛd dadarśājaḥ para-brahmātmano 'khilān
10130553 yasya bhāsā sarvam idaṁ vibhāti sa-carācaram
10130561 tato 'tikutukodvṛtya-stimitaikādaśendriyaḥ
10130563 tad-dhāmnābhūd ajas tūṣṇīṁ pūr-devy-antīva putrikā
10130571 itīreśe 'tarkye nija-mahimani sva-pramitike
10130572 paratrājāto 'tan-nirasana-mukha-brahmaka-mitau
10130573 anīśe 'pi draṣṭuṁ kim idam iti vā muhyati sati
10130574 cacchādājo jñātvā sapadi paramo 'jā-javanikām
10130581 tato 'rvāk pratilabdhākṣaḥ kaḥ paretavad utthitaḥ
10130583 kṛcchrād unmīlya vai dṛṣṭīr ācaṣṭedaṁ sahātmanā
10130591 sapady evābhitaḥ paśyan diśo 'paśyat puraḥ-sthitam
10130593 vṛndāvanaṁ janājīvya-drumākīrṇaṁ samā-priyam
10130601 yatra naisarga-durvairāḥ sahāsan nṛ-mṛgādayaḥ
10130603 mitrāṇīvājitāvāsa-druta-ruṭ-tarṣakādikam
10130611 tatrodvahat paśupa-vaṁśa-śiśutva-nāṭyaṁ
10130612 brahmādvayaṁ param anantam agādha-bodham
10130613 vatsān sakhīn iva purā parito vicinvad
10130614 ekaṁ sa-pāṇi-kavalaṁ parameṣṭhy acaṣṭa
10130621 dṛṣṭvā tvareṇa nija-dhoraṇato 'vatīrya
10130622 pṛthvyāṁ vapuḥ kanaka-daṇḍam ivābhipātya
10130623 spṛṣṭvā catur-mukuṭa-koṭibhir aṅghri-yugmaṁ
10130624 natvā mud-aśru-sujalair akṛtābhiṣekam
10130631 utthāyotthāya kṛṣṇasya cirasya pādayoḥ patan
10130633 āste mahitvaṁ prāg-dṛṣṭaṁ smṛtvā smṛtvā punaḥ punaḥ
10130641 śanair athotthāya vimṛjya locane mukundam udvīkṣya vinamra-kandharaḥ
10130643 kṛtāñjaliḥ praśrayavān samāhitaḥ sa-vepathur gadgadayailatelayā
10140010 śrī-brahmovāca
10140011 naumīḍya te 'bhra-vapuṣe taḍid-ambarāya
10140012 guñjāvataṁsa-paripiccha-lasan-mukhāya
10140013 vanya-sraje kavala-vetra-viṣāṇa-veṇu-
10140014 lakṣma-śriye mṛdu-pade paśupāṅgajāya
10140021 asyāpi deva vapuṣo mad-anugrahasya svecchā-mayasya na tu bhūta-mayasya ko 'pi
10140023 neśe mahi tv avasituṁ manasāntareṇa sākṣāt tavaiva kim utātma-sukhānubhūteḥ
10140031 jñāne prayāsam udapāsya namanta eva
10140032 jīvanti san-mukharitāṁ bhavadīya-vārtām
10140033 sthāne sthitāḥ śruti-gatāṁ tanu-vāṅ-manobhir
10140034 ye prāyaśo 'jita jito 'py asi tais tri-lokyām
10140041 śreyaḥ-sṛtiṁ bhaktim udasya te vibho
10140042 kliśyanti ye kevala-bodha-labdhaye
10140043 teṣām asau kleśala eva śiṣyate
10140044 nānyad yathā sthūla-tuṣāvaghātinām
10140051 pureha bhūman bahavo 'pi yoginas tvad-arpitehā nija-karma-labdhayā
10140053 vibudhya bhaktyaiva kathopanītayā prapedire 'ñjo 'cyuta te gatiṁ parām
10140061 tathāpi bhūman mahimāguṇasya te viboddhum arhaty amalāntar-ātmabhiḥ
10140063 avikriyāt svānubhavād arūpato hy ananya-bodhyātmatayā na cānyathā
10140071 guṇātmanas te 'pi guṇān vimātuṁ hitāvatīṛnasya ka īśire 'sya
10140073 kālena yair vā vimitāḥ su-kalpair bhū-pāṁśavaḥ khe mihikā dyu-bhāsaḥ
10140081 tat te 'nukampāṁ su-samīkṣamāṇo bhuñjāna evātma-kṛtaṁ vipākam
10140083 hṛd-vāg-vapurbhir vidadhan namas te jīveta yo mukti-pade sa dāya-bhāk
10140091 paśyeśa me 'nāryam ananta ādye parātmani tvayy api māyi-māyini
10140093 māyāṁ vitatyekṣitum ātma-vaibhavaṁ hy ahaṁ kiyān aiccham ivārcir agnau
10140101 ataḥ kṣamasvācyuta me rajo-bhuvo hy ajānatas tvat-pṛthag-īśa-māninaḥ
10140103 ajāvalepāndha-tamo-'ndha-cakṣuṣa eṣo 'nukampyo mayi nāthavān iti
10140111 kvāhaṁ tamo-mahad-ahaṁ-kha-carāgni-vār-bhū-
10140112 saṁveṣṭitāṇḍa-ghaṭa-sapta-vitasti-kāyaḥ
10140113 kvedṛg-vidhāvigaṇitāṇḍa-parāṇu-caryā-
10140114 vātādhva-roma-vivarasya ca te mahitvam
10140121 utkṣepaṇaṁ garbha-gatasya pādayoḥ kiṁ kalpate mātur adhokṣajāgase
10140123 kim asti-nāsti-vyapadeśa-bhūṣitaṁ tavāsti kukṣeḥ kiyad apy anantaḥ
10140131 jagat-trayāntodadhi-samplavode nārāyaṇasyodara-nābhi-nālāt
10140133 vinirgato 'jas tv iti vāṅ na vai mṛṣā kintv īśvara tvan na vinirgato 'smi
10140141 nārāyaṇas tvaṁ na hi sarva-dehinām ātmāsy adhīśākhila-loka-sākṣī
10140143 nārāyaṇo 'ṅgaṁ nara-bhū-jalāyanāt tac cāpi satyaṁ na tavaiva māyā
10140151 tac cej jala-sthaṁ tava saj jagad-vapuḥ
10140152 kiṁ me na dṛṣṭaṁ bhagavaṁs tadaiva
10140153 kiṁ vā su-dṛṣṭaṁ hṛdi me tadaiva
10140154 kiṁ no sapady eva punar vyadarśi
10140161 atraiva māyā-dhamanāvatāre hy asya prapañcasya bahiḥ sphuṭasya
10140163 kṛtsnasya cāntar jaṭhare jananyā māyātvam eva prakaṭī-kṛtaṁ te
10140171 yasya kukṣāv idaṁ sarvaṁ sātmaṁ bhāti yathā tathā
10140173 tat tvayy apīha tat sarvaṁ kim idaṁ māyayā vinā
10140181 adyaiva tvad ṛte 'sya kiṁ mama na te māyātvam ādarśitam
10140182 eko 'si prathamaṁ tato vraja-suhṛd-vatsāḥ samastā api
10140183 tāvanto 'si catur-bhujās tad akhilaiḥ sākaṁ mayopāsitās
10140184 tāvanty eva jaganty abhūs tad amitaṁ brahmādvayaṁ śiṣyate
10140191 ajānatāṁ tvat-padavīm anātmany ātmātmanā bhāsi vitatya māyām
10140193 sṛṣṭāv ivāhaṁ jagato vidhāna iva tvam eṣo 'nta iva trinetraḥ
10140201 sureṣv ṛṣiṣv īśa tathaiva nṛṣv api tiryakṣu yādaḥsv api te 'janasya
10140203 janmāsatāṁ durmada-nigrahāya prabho vidhātaḥ sad-anugrahāya ca
10140211 ko vetti bhūman bhagavan parātman yogeśvarotīr bhavatas tri-lokyām
10140213 kva vā kathaṁ vā kati vā kadeti vistārayan krīḍasi yoga-māyām
10140221 tasmād idaṁ jagad aśeṣam asat-svarūpaṁ
10140222 svapnābham asta-dhiṣaṇaṁ puru-duḥkha-duḥkham
10140223 tvayy eva nitya-sukha-bodha-tanāv anante
10140224 māyāta udyad api yat sad ivāvabhāti
10140231 ekas tvam ātmā puruṣaḥ purāṇaḥ satyaḥ svayaṁ-jyotir ananta ādyaḥ
10140233 nityo 'kṣaro 'jasra-sukho nirañjanaḥ pūrṇādvayo mukta upādhito 'mṛtaḥ
10140241 evaṁ-vidhaṁ tvāṁ sakalātmanām api svātmānam ātmātmatayā vicakṣate
10140243 gurv-arka-labdhopaniṣat-sucakṣuṣā ye te tarantīva bhavānṛtāmbudhim
10140251 ātmānam evātmatayāvijānatāṁ tenaiva jātaṁ nikhilaṁ prapañcitam
10140253 jñānena bhūyo 'pi ca tat pralīyate rajjvām aher bhoga-bhavābhavau yathā
10140261 ajñāna-saṁjñau bhava-bandha-mokṣau dvau nāma nānyau sta ṛta-jña-bhāvāt
10140263 ajasra-city ātmani kevale pare vicāryamāṇe taraṇāv ivāhanī
10140271 tvām ātmānaṁ paraṁ matvā param ātmānam eva ca
10140273 ātmā punar bahir mṛgya aho 'jña-janatājñatā
10140281 antar-bhave 'nanta bhavantam eva hy atat tyajanto mṛgayanti santaḥ
10140283 asantam apy anty ahim antareṇa santaṁ guṇaṁ taṁ kim u yanti santaḥ
10140291 athāpi te deva padāmbuja-dvaya-prasāda-leśānugṛhīta eva hi
10140293 jānāti tattvaṁ bhagavan-mahimno na cānya eko 'pi ciraṁ vicinvan
10140301 tad astu me nātha sa bhūri-bhāgo bhave 'tra vānyatra tu vā tiraścām
10140303 yenāham eko 'pi bhavaj-janānāṁ bhūtvā niṣeve tava pāda-pallavam
10140311 aho 'ti-dhanyā vraja-go-ramaṇyaḥ stanyāmṛtaṁ pītam atīva te mudā
10140313 yāsāṁ vibho vatsatarātmajātmanā yat-tṛptaye 'dyāpi na cālam adhvarāḥ
10140321 aho bhāgyam aho bhāgyaṁ nanda-gopa-vrajaukasām
10140323 yan-mitraṁ paramānandaṁ pūrṇaṁ brahma sanātanam
10140331 eṣāṁ tu bhāgya-mahimācyuta tāvad āstām
10140332 ekādaśaiva hi vayaṁ bata bhūri-bhāgāḥ
10140333 etad-dhṛṣīka-caṣakair asakṛt pibāmaḥ
10140334 śarvādayo 'ṅghry-udaja-madhv-amṛtāsavaṁ te
10140341 tad bhūri-bhāgyam iha janma kim apy aṭavyāṁ
10140342 yad gokule 'pi katamāṅghri-rajo-'bhiṣekam
10140343 yaj-jīvitaṁ tu nikhilaṁ bhagavān mukundas
10140344 tv adyāpi yat-pada-rajaḥ śruti-mṛgyam eva
10140351 eṣāṁ ghoṣa-nivāsinām uta bhavān kiṁ deva rāteti naś
10140352 ceto viśva-phalāt phalaṁ tvad-aparaṁ kutrāpy ayan muhyati
10140353 sad-veṣād iva pūtanāpi sa-kulā tvām eva devāpitā
10140354 yad-dhāmārtha-suhṛt-priyātma-tanaya-prāṇāśayās tvat-kṛte
10140361 tāvad rāgādayaḥ stenās tāvat kārā-gṛhaṁ gṛham
10140363 tāvan moho 'ṅghri-nigaḍo yāvat kṛṣṇa na te janāḥ
10140371 prapañcaṁ niṣprapañco 'pi viḍambayasi bhū-tale
10140373 prapanna-janatānanda-sandohaṁ prathituṁ prabho
10140381 jānanta eva jānantu kiṁ bahūktyā na me prabho
10140383 manaso vapuṣo vāco vaibhavaṁ tava go-caraḥ
10140391 anujānīhi māṁ kṛṣṇa sarvaṁ tvaṁ vetsi sarva-dṛk
10140393 tvam eva jagatāṁ nātho jagad etat tavārpitam
10140401 śrī-kṛṣṇa vṛṣṇi-kula-puṣkara-joṣa-dāyin
10140402 kṣmā-nirjara-dvija-paśūdadhi-vṛddhi-kārin
10140403 uddharma-śārvara-hara kṣiti-rākṣasa-dhrug
10140404 ā-kalpam ārkam arhan bhagavan namas te
10140410 śrī-śuka uvāca
10140411 ity abhiṣṭūya bhūmānaṁ triḥ parikramya pādayoḥ
10140413 natvābhīṣṭaṁ jagad-dhātā sva-dhāma pratyapadyata
10140421 tato 'nujñāpya bhagavān sva-bhuvaṁ prāg avasthitān
10140423 vatsān pulinam āninye yathā-pūrva-sakhaṁ svakam
10140431 ekasminn api yāte 'bde prāṇeśaṁ cāntarātmanaḥ
10140433 kṛṣṇa-māyāhatā rājan kṣaṇārdhaṁ menire 'rbhakāḥ
10140441 kiṁ kiṁ na vismarantīha māyā-mohita-cetasaḥ
10140443 yan-mohitaṁ jagat sarvam abhīkṣṇaṁ vismṛtātmakam
10140451 ūcuś ca suhṛdaḥ kṛṣṇaṁ sv-āgataṁ te 'ti-raṁhasā
10140453 naiko 'py abhoji kavala ehītaḥ sādhu bhujyatām
10140461 tato hasan hṛṣīkeśo 'bhyavahṛtya sahārbhakaiḥ
10140463 darśayaṁś carmājagaraṁ nyavartata vanād vrajam
10140471 barha-prasūna-vana-dhātu-vicitritāṅgaḥ
10140472 proddāma-veṇu-dala-śṛṅga-ravotsavāḍhyaḥ
10140473 vatsān gṛṇann anuga-gīta-pavitra-kīrtir
10140474 gopī-dṛg-utsava-dṛśiḥ praviveśa goṣṭham
10140481 adyānena mahā-vyālo yaśodā-nanda-sūnunā
10140483 hato 'vitā vayaṁ cāsmād iti bālā vraje jaguḥ
10140490 śrī-rājovāca
10140491 brahman parodbhave kṛṣṇe iyān premā kathaṁ bhavet
10140493 yo 'bhūta-pūrvas tokeṣu svodbhaveṣv api kathyatām
10140500 śrī-śuka uvāca
10140501 sarveṣām api bhūtānāṁ nṛpa svātmaiva vallabhaḥ
10140503 itare 'patya-vittādyās tad-vallabhatayaiva hi
10140511 tad rājendra yathā snehaḥ sva-svakātmani dehinām
10140513 na tathā mamatālambi-putra-vitta-gṛhādiṣu
10140521 dehātma-vādināṁ puṁsām api rājanya-sattama
10140523 yathā dehaḥ priyatamas tathā na hy anu ye ca tam
10140531 deho 'pi mamatā-bhāk cet tarhy asau nātma-vat priyaḥ
10140533 yaj jīryaty api dehe 'smin jīvitāśā balīyasī
10140541 tasmāt priyatamaḥ svātmā sarveṣām api dehinām
10140543 tad-artham eva sakalaṁ jagad etac carācaram
10140551 kṛṣṇam enam avehi tvam ātmānam akhilātmanām
10140553 jagad-dhitāya so 'py atra dehīvābhāti māyayā
10140561 vastuto jānatām atra kṛṣṇaṁ sthāsnu cariṣṇu ca
10140563 bhagavad-rūpam akhilaṁ nānyad vastv iha kiñcana
10140571 sarveṣām api vastūnāṁ bhāvārtho bhavati sthitaḥ
10140573 tasyāpi bhagavān kṛṣṇaḥ kim atad vastu rūpyatām
10140581 samāśritā ye pada-pallava-plavaṁ mahat-padaṁ puṇya-yaśo murāreḥ
10140583 bhavāmbudhir vatsa-padaṁ paraṁ padaṁ padaṁ padaṁ yad vipadāṁ na teṣām
10140591 etat te sarvam ākhyātaṁ yat pṛṣṭo 'ham iha tvayā
10140593 tat kaumāre hari-kṛtaṁ paugaṇḍe parikīrtitam
10140601 etat suhṛdbhiś caritaṁ murārer aghārdanaṁ śādvala-jemanaṁ ca
10140603 vyaktetarad rūpam ajorv-abhiṣṭavaṁ śṛṇvan gṛṇann eti naro 'khilārthān
10140611 evaṁ vihāraiḥ kaumāraiḥ kaumāraṁ jahatur vraje
10140613 nilāyanaiḥ setu-bandhair markaṭotplavanādibhiḥ
10150010 śrī-śuka uvāca
10150011 tataś ca paugaṇḍa-vayaḥ-śrītau vraje
10150012 babhūvatus tau paśu-pāla-sammatau
10150013 gāś cārayantau sakhibhiḥ samaṁ padair
10150014 vṛndāvanaṁ puṇyam atīva cakratuḥ
10150021 tan mādhavo veṇum udīrayan vṛto gopair gṛṇadbhiḥ sva-yaśo balānvitaḥ
10150023 paśūn puraskṛtya paśavyam āviśad vihartu-kāmaḥ kusumākaraṁ vanam
10150031 tan mañju-ghoṣāli-mṛga-dvijākulaṁ mahan-manaḥ-prakhya-payaḥ-sarasvatā
10150033 vātena juṣṭaṁ śata-patra-gandhinā nirīkṣya rantuṁ bhagavān mano dadhe
10150041 sa tatra tatrāruṇa-pallava-śriyā phala-prasūnoru-bhareṇa pādayoḥ
10150043 spṛśac chikhān vīkṣya vanaspatīn mudā smayann ivāhāgra-jam ādi-pūruṣaḥ
10150050 śrī-bhagavān uvāca
10150051 aho amī deva-varāmarārcitaṁ pādāmbujaṁ te sumanaḥ-phalārhaṇam
10150053 namanty upādāya śikhābhir ātmanas tamo-'pahatyai taru-janma yat-kṛtam
10150061 ete 'linas tava yaśo 'khila-loka-tīrthaṁ
10150062 gāyanta ādi-puruṣānupathaṁ bhajante
10150063 prāyo amī muni-gaṇā bhavadīya-mukhyā
10150064 gūḍhaṁ vane 'pi na jahaty anaghātma-daivam
10150071 nṛtyanty amī śikhina īḍya mudā hariṇyaḥ
10150072 kurvanti gopya iva te priyam īkṣaṇena
10150073 sūktaiś ca kokila-gaṇā gṛham āgatāya
10150074 dhanyā vanaukasa iyān hi satāṁ nisargaḥ
10150081 dhanyeyam adya dharaṇī tṛṇa-vīrudhas tvat-
10150082 pāda-spṛśo druma-latāḥ karajābhimṛṣṭāḥ
10150083 nadyo 'drayaḥ khaga-mṛgāḥ sadayāvalokair
10150084 gopyo 'ntareṇa bhujayor api yat-spṛhā śrīḥ
10150090 śrī-śuka uvāca
10150091 evaṁ vṛndāvanaṁ śrīmat kṛṣṇaḥ prīta-manāḥ paśūn
10150093 reme sañcārayann adreḥ sarid-rodhaḥsu sānugaḥ
10150101 kvacid gāyati gāyatsu madāndhāliṣv anuvrataiḥ
10150103 upagīyamāna-caritaḥ pathi saṅkarṣaṇānvitaḥ
10150111 anujalpati jalpantaṁ kala-vākyaiḥ śukaṁ kvacit
10150113 kvacit sa-valgu kūjantam anukūjati kokilam
10150115 kvacic ca kāla-haṁsānām anukūjati kūjitam
10150117 abhinṛtyati nṛtyantaṁ barhiṇaṁ hāsayan kvacit
10150121 megha-gambhīrayā vācā nāmabhir dūra-gān paśūn
10150123 kvacid āhvayati prītyā go-gopāla-manojñayā
10150131 cakora-krauñca-cakrāhva-bhāradvājāṁś ca barhiṇaḥ
10150133 anurauti sma sattvānāṁ bhīta-vad vyāghra-siṁhayoḥ
10150141 kvacit krīḍā-pariśrāntaṁ gopotsaṅgopabarhaṇam
10150143 svayaṁ viśramayaty āryaṁ pāda-saṁvāhanādibhiḥ
10150151 nṛtyato gāyataḥ kvāpi valgato yudhyato mithaḥ
10150153 gṛhīta-hastau gopālān hasantau praśaśaṁsatuḥ
10150161 kvacit pallava-talpeṣu niyuddha-śrama-karśitaḥ
10150163 vṛkṣa-mūlāśrayaḥ śete gopotsaṅgopabarhaṇaḥ
10150171 pāda-saṁvāhanaṁ cakruḥ kecit tasya mahātmanaḥ
10150173 apare hata-pāpmāno vyajanaiḥ samavījayan
10150181 anye tad-anurūpāṇi manojñāni mahātmanaḥ
10150183 gāyanti sma mahā-rāja sneha-klinna-dhiyaḥ śanaiḥ
10150191 evaṁ nigūḍhātma-gatiḥ sva-māyayā gopātmajatvaṁ caritair viḍambayan
10150193 reme ramā-lālita-pāda-pallavo grāmyaiḥ samaṁ grāmya-vad īśa-ceṣṭitaḥ
10150201 śrīdāmā nāma gopālo rāma-keśavayoḥ sakhā
10150203 subala-stokakṛṣṇādyā gopāḥ premṇedam abruvan
10150211 rāma rāma mahā-bāho kṛṣṇa duṣṭa-nibarhaṇa
10150213 ito 'vidūre su-mahad vanaṁ tālāli-saṅkulam
10150221 phalāni tatra bhūrīṇi patanti patitāni ca
10150223 santi kintv avaruddhāni dhenukena durātmanā
10150231 so 'ti-vīryo 'suro rāma he kṛṣṇa khara-rūpa-dhṛk
10150233 ātma-tulya-balair anyair jñātibhir bahubhir vṛtaḥ
10150241 tasmāt kṛta-narāhārād bhītair nṛbhir amitra-han
10150243 na sevyate paśu-gaṇaiḥ pakṣi-saṅghair vivarjitam
10150251 vidyante 'bhukta-pūrvāṇi phalāni surabhīṇi ca
10150253 eṣa vai surabhir gandho viṣūcīno 'vagṛhyate
10150261 prayaccha tāni naḥ kṛṣṇa gandha-lobhita-cetasām
10150263 vāñchāsti mahatī rāma gamyatāṁ yadi rocate
10150271 evaṁ suhṛd-vacaḥ śrutvā suhṛt-priya-cikīrṣayā
10150273 prahasya jagmatur gopair vṛtau tālavanaṁ prabhū
10150281 balaḥ praviśya bāhubhyāṁ tālān samparikampayan
10150283 phalāni pātayām āsa mataṅ-gaja ivaujasā
10150291 phalānāṁ patatāṁ śabdaṁ niśamyāsura-rāsabhaḥ
10150293 abhyadhāvat kṣiti-talaṁ sa-nagaṁ parikampayan
10150301 sametya tarasā pratyag dvābhyāṁ padbhyāṁ balaṁ balī
10150303 nihatyorasi kā-śabdaṁ muñcan paryasarat khalaḥ
10150311 punar āsādya saṁrabdha upakroṣṭā parāk sthitaḥ
10150313 caraṇāv aparau rājan balāya prākṣipad ruṣā
10150321 sa taṁ gṛhītvā prapador bhrāmayitvaika-pāṇinā
10150323 cikṣepa tṛṇa-rājāgre bhrāmaṇa-tyakta-jīvitam
10150331 tenāhato mahā-tālo vepamāno bṛhac-chirāḥ
10150333 pārśva-sthaṁ kampayan bhagnaḥ sa cānyaṁ so 'pi cāparam
10150341 balasya līlayotsṛṣṭa-khara-deha-hatāhatāḥ
10150343 tālāś cakampire sarve mahā-vāteritā iva
10150351 naitac citraṁ bhagavati hy anante jagad-īśvare
10150353 ota-protam idaṁ yasmiṁs tantuṣv aṅga yathā paṭaḥ
10150361 tataḥ kṛṣṇaṁ ca rāmaṁ ca jñātayo dhenukasya ye
10150363 kroṣṭāro 'bhyadravan sarve saṁrabdhā hata-bāndhavāḥ
10150371 tāṁs tān āpatataḥ kṛṣṇo rāmaś ca nṛpa līlayā
10150373 gṛhīta-paścāc-caraṇān prāhiṇot tṛṇa-rājasu
10150381 phala-prakara-saṅkīrṇaṁ daitya-dehair gatāsubhiḥ
10150383 rarāja bhūḥ sa-tālāgrair ghanair iva nabhas-talam
10150391 tayos tat su-mahat karma niśamya vibudhādayaḥ
10150393 mumucuḥ puṣpa-varṣāṇi cakrur vādyāni tuṣṭuvuḥ
10150401 atha tāla-phalāny ādan manuṣyā gata-sādhvasāḥ
10150403 tṛṇaṁ ca paśavaś cerur hata-dhenuka-kānane
10150411 kṛṣṇaḥ kamala-patrākṣaḥ puṇya-śravaṇa-kīrtanaḥ
10150413 stūyamāno 'nugair gopaiḥ sāgrajo vrajam āvrajat
10150421 taṁ gorajaś-churita-kuntala-baddha-barha-
10150422 vanya-prasūna-rucirekṣaṇa-cāru-hāsam
10150423 veṇum kvaṇantam anugair upagīta-kīrtiṁ
10150424 gopyo didṛkṣita-dṛśo 'bhyagaman sametāḥ
10150431 pītvā mukunda-mukha-sāragham akṣi-bhṛṅgais
10150432 tāpaṁ jahur viraha-jaṁ vraja-yoṣito 'hni
10150433 tat sat-kṛtiṁ samadhigamya viveśa goṣṭhaṁ
10150434 savrīḍa-hāsa-vinayaṁ yad apāṅga-mokṣam
10150441 tayor yaśodā-rohiṇyau putrayoḥ putra-vatsale
10150443 yathā-kāmaṁ yathā-kālaṁ vyadhattāṁ paramāśiṣaḥ
10150451 gatādhvāna-śramau tatra majjanonmardanādibhiḥ
10150453 nīvīṁ vasitvā rucirāṁ divya-srag-gandha-maṇḍitau
10150461 janany-upahṛtaṁ prāśya svādy annam upalālitau
10150463 saṁviśya vara-śayyāyāṁ sukhaṁ suṣupatur vraje
10150471 evaṁ sa bhagavān kṛṣṇo vṛndāvana-caraḥ kvacit
10150473 yayau rāmam ṛte rājan kālindīṁ sakhibhir vṛtaḥ
10150481 atha gāvaś ca gopāś ca nidāghātapa-pīḍitāḥ
10150483 duṣṭaṁ jalaṁ papus tasyās tṛṣṇārtā viṣa-dūṣitam
10150491 viṣāmbhas tad upaspṛśya daivopahata-cetasaḥ
10150493 nipetur vyasavaḥ sarve salilānte kurūdvaha
10150501 vīkṣya tān vai tathā-bhūtān kṛṣṇo yogeśvareśvaraḥ
10150503 īkṣayāmṛta-varṣiṇyā sva-nāthān samajīvayat
10150511 te sampratīta-smṛtayaḥ samutthāya jalāntikāt
10150513 āsan su-vismitāḥ sarve vīkṣamāṇāḥ parasparam
10150521 anvamaṁsata tad rājan govindānugrahekṣitam
10150523 pītvā viṣaṁ paretasya punar utthānam ātmanaḥ
10160010 śrī-śuka uvāca
10160011 vilokya dūṣitāṁ kṛṣṇāṁ kṛṣṇaḥ kṛṣṇāhinā vibhuḥ
10160013 tasyā viśuddhim anvicchan sarpaṁ tam udavāsayat
10160020 śrī-rājovāca
10160021 katham antar-jale 'gādhe nyagṛhṇād bhagavān ahim
10160023 sa vai bahu-yugāvāsaṁ yathāsīd vipra kathyatām
10160031 brahman bhagavatas tasya bhūmnaḥ svacchanda-vartinaḥ
10160033 gopālodāra-caritaṁ kas tṛpyetāmṛtaṁ juṣan
10160040 śrī-śuka uvāca
10160041 kālindyāṁ kāliyasyāsīd hradaḥ kaścid viṣāgninā
10160043 śrapyamāṇa-payā yasmin patanty upari-gāḥ khagāḥ
10160051 vipruṣmatā viṣadormi-mārutenābhimarśitāḥ
10160053 mriyante tīra-gā yasya prāṇinaḥ sthira-jaṅgamāḥ
10160061 taṁ caṇḍa-vega-viṣa-vīryam avekṣya tena
10160062 duṣṭāṁ nadīṁ ca khala-saṁyamanāvatāraḥ
10160063 kṛṣṇaḥ kadambam adhiruhya tato 'ti-tuṅgam
10160064 āsphoṭya gāḍha-raśano nyapatad viṣode
10160071 sarpa-hradaḥ puruṣa-sāra-nipāta-vega10160072
saṅkṣobhitoraga-viṣocchvasitāmbu-rāśiḥ
10160073 paryak pluto viṣa-kaṣāya-bibhīṣaṇormir
10160074 dhāvan dhanuḥ-śatam ananta-balasya kiṁ tat
10160081 tasya hrade viharato bhuja-daṇḍa-ghūrṇa-
10160082 vār-ghoṣam aṅga vara-vāraṇa-vikramasya
10160083 āśrutya tat sva-sadanābhibhavaṁ nirīkṣya
10160084 cakṣuḥ-śravāḥ samasarat tad amṛṣyamāṇaḥ
10160091 taṁ prekṣaṇīya-sukumāra-ghanāvadātaṁ
10160092 śrīvatsa-pīta-vasanaṁ smita-sundarāsyam
10160093 krīḍantam apratibhayaṁ kamalodarāṅghriṁ
10160094 sandaśya marmasu ruṣā bhujayā cachāda
10160101 taṁ nāga-bhoga-parivītam adṛṣṭa-ceṣṭam
10160102 ālokya tat-priya-sakhāḥ paśupā bhṛśārtāḥ
10160103 kṛṣṇe 'rpitātma-suhṛd-artha-kalatra-kāmā
10160104 duḥkhānuśoka-bhaya-mūḍha-dhiyo nipetuḥ
10160111 gāvo vṛṣā vatsataryaḥ krandamānāḥ su-duḥkhitāḥ
10160113 kṛṣṇe nyastekṣaṇā bhītā rudantya iva tasthire
10160121 atha vraje mahotpātās tri-vidhā hy ati-dāruṇāḥ
10160123 utpetur bhuvi divy ātmany āsanna-bhaya-śaṁsinaḥ
10160131 tān ālakṣya bhayodvignā gopā nanda-purogamāḥ
10160133 vinā rāmeṇa gāḥ kṛṣṇaṁ jñātvā cārayituṁ gatam
10160141 tair durnimittair nidhanaṁ matvā prāptam atad-vidaḥ
10160143 tat-prāṇās tan-manaskās te duḥkha-śoka-bhayāturāḥ
10160151 ā-bāla-vṛddha-vanitāḥ sarve 'ṅga paśu-vṛttayaḥ
10160153 nirjagmur gokulād dīnāḥ kṛṣṇa-darśana-lālasāḥ
10160161 tāṁs tathā kātarān vīkṣya bhagavān mādhavo balaḥ
10160163 prahasya kiñcin novāca prabhāva-jño 'nujasya saḥ
10160171 te 'nveṣamāṇā dayitaṁ kṛṣṇaṁ sūcitayā padaiḥ
10160173 bhagaval-lakṣaṇair jagmuḥ padavyā yamunā-taṭam
10160181 te tatra tatrābja-yavāṅkuśāśani-dhvajopapannāni padāni viś-pateḥ
10160183 mārge gavām anya-padāntarāntare nirīkṣamāṇā yayur aṅga satvarāḥ
10160191 antar hrade bhujaga-bhoga-parītam ārāt
10160192 kṛṣṇaṁ nirīham upalabhya jalāśayānte
10160193 gopāṁś ca mūḍha-dhiṣaṇān paritaḥ paśūṁś ca
10160194 saṅkrandataḥ parama-kaśmalam āpur ārtāḥ
10160201 gopyo 'nurakta-manaso bhagavaty anante
10160202 tat-sauhṛda-smita-viloka-giraḥ smarantyaḥ
10160203 graste 'hinā priyatame bhṛśa-duḥkha-taptāḥ
10160204 śūnyaṁ priya-vyatihṛtaṁ dadṛśus tri-lokam
10160211 tāḥ kṛṣṇa-mātaram apatyam anupraviṣṭāṁ
10160212 tulya-vyathāḥ samanugṛhya śucaḥ sravantyaḥ
10160213 tās tā vraja-priya-kathāḥ kathayantya āsan
10160214 kṛṣṇānane 'rpita-dṛśo mṛtaka-pratīkāḥ
10160221 kṛṣṇa-prāṇān nirviśato nandādīn vīkṣya taṁ hradam
10160223 pratyaṣedhat sa bhagavān rāmaḥ kṛṣṇānubhāva-vit
10160231 ittham sva-gokulam ananya-gatiṁ nirīkṣya
10160232 sa-strī-kumāram ati-duḥkhitam ātma-hetoḥ
10160233 ājñāya martya-padavīm anuvartamānaḥ
10160234 sthitvā muhūrtam udatiṣṭhad uraṅga-bandhāt
10160241 tat-prathyamāna-vapuṣā vyathitātma-bhogas
10160242 tyaktvonnamayya kupitaḥ sva-phaṇān bhujaṅgaḥ
10160243 tasthau śvasañ chvasana-randhra-viṣāmbarīṣa-
10160244 stabdhekṣaṇolmuka-mukho harim īkṣamāṇaḥ
10160251 taṁ jihvayā dvi-śikhayā parilelihānaṁ
10160252 dve sṛkvaṇī hy ati-karāla-viṣāgni-dṛṣṭim
10160253 krīḍann amuṁ parisasāra yathā khagendro
10160254 babhrāma so 'py avasaraṁ prasamīkṣamāṇaḥ
10160261 evaṁ paribhrama-hataujasam unnatāṁsam
10160262 ānamya tat-pṛthu-śiraḥsv adhirūḍha ādyaḥ
10160263 tan-mūrdha-ratna-nikara-sparśāti-tāmra-
10160264 pādāmbujo 'khila-kalādi-gurur nanarta
10160271 taṁ nartum udyatam avekṣya tadā tadīya-
10160272 gandharva-siddha-muni-cāraṇa-deva-vadhvaḥ
10160273 prītyā mṛdaṅga-paṇavānaka-vādya-gīta-
10160274 puṣpopahāra-nutibhiḥ sahasopaseduḥ
10160281 yad yac chiro na namate 'ṅga śataika-śīrṣṇas
10160282 tat tan mamarda khara-daṇḍa-dharo 'ṅghri-pātaiḥ
10160283 kṣīṇāyuṣo bhramata ulbaṇam āsyato 'sṛṅ
10160284 nasto vaman parama-kaśmalam āpa nāgaḥ
10160291 tasyākṣibhir garalam udvamataḥ śiraḥsu
10160292 yad yat samunnamati niḥśvasato ruṣoccaiḥ
10160293 nṛtyan padānunamayan damayāṁ babhūva
10160294 puṣpaiḥ prapūjita iveha pumān purāṇaḥ
10160301 tac-citra-tāṇḍava-virugna-phaṇā-sahasro
10160302 raktaṁ mukhair uru vaman nṛpa bhagna-gātraḥ
10160303 smṛtvā carācara-guruṁ puruṣaṁ purāṇaṁ
10160304 nārāyaṇaṁ tam araṇaṁ manasā jagāma
10160311 kṛṣṇasya garbha-jagato 'ti-bharāvasannaṁ
10160312 pārṣṇi-prahāra-parirugna-phaṇātapatram
10160313 dṛṣṭvāhim ādyam upasedur amuṣya patnya
10160314 ārtāḥ ślathad-vasana-bhūṣaṇa-keśa-bandhāḥ
10160321 tās taṁ su-vigna-manaso 'tha puraskṛtārbhāḥ
10160322 kāyaṁ nidhāya bhuvi bhūta-patiṁ praṇemuḥ
10160323 sādhvyaḥ kṛtāñjali-puṭāḥ śamalasya bhartur
10160324 mokṣepsavaḥ śaraṇa-daṁ śaraṇaṁ prapannāḥ
10160330 nāga-patnya ūcuḥ
10160331 nyāyyo hi daṇḍaḥ kṛta-kilbiṣe 'smiṁs
10160332 tavāvatāraḥ khala-nigrahāya
10160333 ripoḥ sutānām api tulya-dṛṣṭir
10160334 dhatse damaṁ phalam evānuśaṁsan
10160341 anugraho 'yaṁ bhavataḥ kṛto hi no daṇḍo 'satāṁ te khalu kalmaṣāpahaḥ
10160343 yad dandaśūkatvam amuṣya dehinaḥ krodho 'pi te 'nugraha eva sammataḥ
10160351 tapaḥ sutaptaṁ kim anena pūrvaṁ nirasta-mānena ca māna-dena
10160353 dharmo 'tha vā sarva-janānukampayā yato bhavāṁs tuṣyati sarva-jīvaḥ
10160361 kasyānubhāvo 'sya na deva vidmahe tavāṅghri-reṇu-sparaśādhikāraḥ
10160363 yad-vāñchayā śrīr lalanācarat tapo vihāya kāmān su-ciraṁ dhṛta-vratā
10160371 na nāka-pṛṣṭhaṁ na ca sārva-bhaumaṁ
10160372 na pārameṣṭhyaṁ na rasādhipatyam
10160373 na yoga-siddhīr apunar-bhavaṁ vā
10160374 vāñchanti yat-pāda-rajaḥ-prapannāḥ
10160381 tad eṣa nāthāpa durāpam anyais tamo-janiḥ krodha-vaśo 'py ahīśaḥ
10160383 saṁsāra-cakre bhramataḥ śarīriṇo yad-icchataḥ syād vibhavaḥ samakṣaḥ
10160391 namas tubhyaṁ bhagavate puruṣāya mahātmane
10160393 bhūtāvāsāya bhūtāya parāya paramātmane
10160401 jñāna-vijñāna-nīdhaye brahmaṇe 'nanta-śaktaye
10160403 aguṇāyāvikārāya namas te prākṛtāya ca
10160411 kālāya kāla-nābhāya kālāvayava-sākṣiṇe
10160413 viśvāya tad-upadraṣṭre tat-kartre viśva-hetave
10160421 bhūta-mātrendriya-prāṇa-mano-buddhy-āśayātmane
10160423 tri-guṇenābhimānena gūḍha-svātmānubhūtaye
10160431 namo 'nantāya sūkṣmāya kūṭa-sthāya vipaścite
10160433 nānā-vādānurodhāya vācya-vācaka-śaktaye
10160441 namaḥ pramāṇa-mūlāya kavaye śāstra-yonaye
10160443 pravṛttāya nivṛttāya nigamāya namo namaḥ
10160451 namaḥ kṛṣṇāya rāmāya vasudeva-sutāya ca
10160453 pradyumnāyāniruddhāya sātvatāṁ pataye namaḥ
10160461 namo guṇa-pradīpāya guṇātma-cchādanāya ca
10160463 guṇa-vṛtty-upalakṣyāya guṇa-draṣṭre sva-saṁvide
10160471 avyākṛta-vihārāya sarva-vyākṛta-siddhaye
10160473 hṛṣīkeśa namas te 'stu munaye mauna-śīline
10160481 parāvara-gati-jñāya sarvādhyakṣāya te namaḥ
10160483 aviśvāya ca viśvāya tad-draṣṭre 'sya ca hetave
10160491 tvaṁ hy asya janma-sthiti-saṁyamān vibho
10160492 guṇair anīho 'kṛta-kāla-śakti-dhṛk
10160493 tat-tat-svabhāvān pratibodhayan sataḥ
10160494 samīkṣayāmogha-vihāra īhase
10160501 tasyaiva te 'mūs tanavas tri-lokyāṁ
10160502 śāntā aśāntā uta mūḍha-yonayaḥ
10160503 śāntāḥ priyās te hy adhunāvituṁ satāṁ
10160504 sthātuś ca te dharma-parīpsayehataḥ
10160511 aparādhaḥ sakṛd bhartrā soḍhavyaḥ sva-prajā-kṛtaḥ
10160513 kṣantum arhasi śāntātman mūḍhasya tvām ajānataḥ
10160521 anugṛhṇīṣva bhagavan prāṇāṁs tyajati pannagaḥ
10160523 strīṇāṁ naḥ sādhu-śocyānāṁ patiḥ prāṇaḥ pradīyatām
10160531 vidhehi te kiṅkarīṇām anuṣṭheyaṁ tavājñayā
10160533 yac-chraddhayānutiṣṭhan vai mucyate sarvato bhayāt
10160540 śrī-śuka uvāca
10160541 itthaṁ sa nāga-patnībhir bhagavān samabhiṣṭutaḥ
10160543 mūrcchitaṁ bhagna-śirasaṁ visasarjāṅghri-kuṭṭanaiḥ
10160551 pratilabdhendriya-prāṇaḥ kāliyaḥ śanakair harim
10160553 kṛcchrāt samucchvasan dīnaḥ kṛṣṇaṁ prāha kṛtāñjaliḥ
10160560 kāliya uvāca
10160561 vayaṁ khalāḥ sahotpattyā tamasā dīrgha-manyavaḥ
10160563 svabhāvo dustyajo nātha lokānāṁ yad asad-grahaḥ
10160571 tvayā sṛṣṭam idaṁ viśvaṁ dhātar guṇa-visarjanam
10160573 nānā-svabhāva-vīryaujo-yoni-bījāśayākṛti
10160581 vayaṁ ca tatra bhagavan sarpā jāty-uru-manyavaḥ
10160583 kathaṁ tyajāmas tvan-māyāṁ dustyajāṁ mohitāḥ svayam
10160591 bhavān hi kāraṇaṁ tatra sarva-jño jagad-īśvaraḥ
10160593 anugrahaṁ nigrahaṁ vā manyase tad vidhehi naḥ
10160600 śrī-śuka uvāca
10160601 ity ākarṇya vacaḥ prāha bhagavān kārya-mānuṣaḥ
10160603 nātra stheyaṁ tvayā sarpa samudraṁ yāhi mā ciram
10160605 sva-jñāty-apatya-dārāḍhyo go-nṛbhir bhujyate nadī
10160611 ya etat saṁsmaren martyas tubhyaṁ mad-anuśāsanam
10160613 kīrtayann ubhayoḥ sandhyor na yuṣmad bhayam āpnuyāt
10160621 yo 'smin snātvā mad-ākrīḍe devādīṁs tarpayej jalaiḥ
10160623 upoṣya māṁ smarann arcet sarva-pāpaiḥ pramucyate
10160631 dvīpaṁ ramaṇakaṁ hitvā hradam etam upāśritaḥ
10160633 yad-bhayāt sa suparṇas tvāṁ nādyān mat-pāda-lāñchitam
10160640 śrī-ṛṣir uvāca
10160641 mukto bhagavatā rājan kṛṣṇenādbhuta-karmaṇā
10160643 taṁ pūjayām āsa mudā nāga-patnyaś ca sādaram
10160651 divyāmbara-sraṅ-maṇibhiḥ parārdhyair api bhūṣaṇaiḥ
10160653 divya-gandhānulepaiś ca mahatyotpala-mālayā
10160661 pūjayitvā jagan-nāthaṁ prasādya garuḍa-dhvajam
10160663 tataḥ prīto 'bhyanujñātaḥ parikramyābhivandya tam
10160671 sa-kalatra-suhṛt-putro dvīpam abdher jagāma ha
10160673 tadaiva sāmṛta-jalā yamunā nirviṣābhavat
10160677 anugrahād bhagavataḥ krīḍā-mānuṣa-rūpiṇaḥ
10170010 śrī-rājovāca
10170011 nāgālayaṁ ramaṇakaṁ kathaṁ tatyāja kāliyaḥ
10170013 kṛtaṁ kiṁ vā suparṇasya tenaikenāsamañjasam
10170020 śrī-śuka uvāca
10170021 upahāryaiḥ sarpa-janair māsi māsīha yo baliḥ
10170023 vānaspatyo mahā-bāho nāgānāṁ prāṅ-nirūpitaḥ
10170031 svaṁ svaṁ bhāgaṁ prayacchanti nāgāḥ parvaṇi parvaṇi
10170033 gopīthāyātmanaḥ sarve suparṇāya mahātmane
10170041 viṣa-vīrya-madāviṣṭaḥ kādraveyas tu kāliyaḥ
10170043 kadarthī-kṛtya garuḍaṁ svayaṁ taṁ bubhuje balim
10170051 tac chrutvā kupito rājan bhagavān bhagavat-priyaḥ
10170053 vijighāṁsur mahā-vegaḥ kāliyaṁ samapādravat
10170061 tam āpatantaṁ tarasā viṣāyudhaḥ pratyabhyayād utthita-naika-mastakaḥ
10170063 dadbhiḥ suparṇaṁ vyadaśad dad-āyudhaḥ karāla-jihrocchvasitogra-locanaḥ
10170071 taṁ tārkṣya-putraḥ sa nirasya manyumān
10170072 pracaṇḍa-vego madhusūdanāsanaḥ
10170073 pakṣeṇa savyena hiraṇya-rociṣā
10170074 jaghāna kadru-sutam ugra-vikramaḥ
10170081 suparṇa-pakṣābhihataḥ kāliyo 'tīva vihvalaḥ
10170083 hradaṁ viveśa kālindyās tad-agamyaṁ durāsadam
10170091 tatraikadā jala-caraṁ garuḍo bhakṣyam īpsitam
10170093 nivāritaḥ saubhariṇā prasahya kṣudhito 'harat
10170101 mīnān su-duḥkhitān dṛṣṭvā dīnān mīna-patau hate
10170103 kṛpayā saubhariḥ prāha tatratya-kṣemam ācaran
10170111 atra praviśya garuḍo yadi matsyān sa khādati
10170113 sadyaḥ prāṇair viyujyeta satyam etad bravīmy aham
10170121 tat kāliyaḥ paraṁ veda nānyaḥ kaścana lelihaḥ
10170123 avātsīd garuḍād bhītaḥ kṛṣṇena ca vivāsitaḥ
10170131 kṛṣṇaṁ hradād viniṣkrāntaṁ divya-srag-gandha-vāsasam
10170133 mahā-maṇi-gaṇākīrṇaṁ jāmbūnada-pariṣkṛtam
10170141 upalabhyotthitāḥ sarve labdha-prāṇā ivāsavaḥ
10170143 pramoda-nibhṛtātmāno gopāḥ prītyābhirebhire
10170151 yaśodā rohiṇī nando gopyo gopāś ca kaurava
10170153 kṛṣṇaṁ sametya labdhehā āsan śuṣkā nagā api
10170161 rāmaś cācyutam āliṅgya jahāsāsyānubhāva-vit
10170163 premṇā tam aṅkam āropya punaḥ punar udaikṣata
10170165 gāvo vṛṣā vatsataryo lebhire paramāṁ mudam
10170171 nandaṁ viprāḥ samāgatya guravaḥ sa-kalatrakāḥ
10170173 ūcus te kāliya-grasto diṣṭyā muktas tavātmajaḥ
10170181 dehi dānaṁ dvi-jātīnāṁ kṛṣṇa-nirmukti-hetave
10170183 nandaḥ prīta-manā rājan gāḥ suvarṇaṁ tadādiśat
10170191 yaśodāpi mahā-bhāgā naṣṭa-labdha-prajā satī
10170193 pariṣvajyāṅkam āropya mumocāśru-kalāṁ muhuḥ
10170201 tāṁ rātriṁ tatra rājendra kṣut-tṛḍbhyāṁ śrama-karṣitāḥ
10170203 ūṣur vrayaukaso gāvaḥ kālindyā upakūlataḥ
10170211 tadā śuci-vanodbhūto dāvāgniḥ sarvato vrajam
10170213 suptaṁ niśītha āvṛtya pradagdhum upacakrame
10170221 tata utthāya sambhrāntā dahyamānā vrajaukasaḥ
10170223 kṛṣṇaṁ yayus te śaraṇaṁ māyā-manujam īśvaram
10170231 kṛṣṇa kṛṣṇa mahā-bhaga he rāmāmita-vikrama
10170233 eṣa ghoratamo vahnis tāvakān grasate hi naḥ
10170241 su-dustarān naḥ svān pāhi kālāgneḥ suhṛdaḥ prabho
10170243 na śaknumas tvac-caraṇaṁ santyaktum akuto-bhayam
10170251 itthaṁ sva-jana-vaiklavyaṁ nirīkṣya jagad-īśvaraḥ
10170253 tam agnim apibat tīvram ananto 'nanta-śakti-dhṛk
10180010 śrī-śuka uvāca
10180011 atha kṛṣṇaḥ parivṛto jñātibhir muditātmabhiḥ
10180013 anugīyamāno nyaviśad vrajaṁ gokula-maṇḍitam
10180021 vraje vikrīḍator evaṁ gopāla-cchadma-māyayā
10180023 grīṣmo nāmartur abhavan nāti-preyāñ charīriṇām
10180031 sa ca vṛndāvana-guṇair vasanta iva lakṣitaḥ
10180033 yatrāste bhagavān sākṣād rāmeṇa saha keśavaḥ
10180041 yatra nirjhara-nirhrāda-nivṛtta-svana-jhillikam
10180043 śaśvat tac-chīkararjīṣa-druma-maṇḍala-maṇḍitam
10180051 sarit-saraḥ-prasravaṇormi-vāyunā kahlāra-kañjotpala-reṇu-hāriṇā
10180053 na vidyate yatra vanaukasāṁ davo nidāgha-vahny-arka-bhavo 'ti-śādvale
10180061 agādha-toya-hradinī-taṭormibhir dravat-purīṣyāḥ pulinaiḥ samantataḥ
10180063 na yatra caṇḍāṁśu-karā viṣolbaṇā bhuvo rasaṁ śādvalitaṁ ca gṛhṇate
10180071 vanaṁ kusumitaṁ śrīman nadac-citra-mṛga-dvijam
10180073 gāyan mayūra-bhramaraṁ kūjat-kokila-sārasam
10180081 krīḍiṣyamāṇas tat krṣṇo bhagavān bala-saṁyutaḥ
10180083 veṇuṁ viraṇayan gopair go-dhanaiḥ saṁvṛto 'viśat
10180091 pravāla-barha-stabaka-srag-dhātu-kṛta-bhūṣaṇāḥ
10180093 rāma-kṛṣṇādayo gopā nanṛtur yuyudhur jaguḥ
10180101 kṛṣṇasya nṛtyataḥ kecij jaguḥ kecid avādayan
10180103 veṇu-pāṇitalaiḥ śṛṅgaiḥ praśaśaṁsur athāpare
10180111 gopa-jāti-praticchannā devā gopāla-rūpiṇau
10180113 īḍire kṛṣṇa-rāmau ca naṭā iva naṭaṁ nṛpa
10180121 bhramaṇair laṅghanaiḥ kṣepair āsphoṭana-vikarṣaṇaiḥ
10180123 cikrīḍatur niyuddhena kāka-pakṣa-dharau kvacit
10180131 kvacin nṛtyatsu cānyeṣu gāyakau vādakau svayam
10180133 śaśaṁsatur mahā-rāja sādhu sādhv iti vādinau
10180141 kvacid bilvaiḥ kvacit kumbhaiḥ kvacāmalaka-muṣṭibhiḥ
10180143 aspṛśya-netra-bandhādyaiḥ kvacin mṛga-khagehayā
10180151 kvacic ca dardura-plāvair vividhair upahāsakaiḥ
10180153 kadācit syandolikayā karhicin nṛpa-ceṣṭayā
10180161 evaṁ tau loka-siddhābhiḥ krīḍābhiś ceratur vane
10180163 nady-adri-droṇi-kuñjeṣu kānaneṣu saraḥsu ca
10180171 paśūṁś cārayator gopais tad-vane rāma-kṛṣṇayoḥ
10180173 gopa-rūpī pralambo 'gād asuras taj-jihīrṣayā
10180181 taṁ vidvān api dāśārho bhagavān sarva-darśanaḥ
10180183 anvamodata tat-sakhyaṁ vadhaṁ tasya vicintayan
10180191 tatropāhūya gopālān kṛṣṇaḥ prāha vihāra-vit
10180193 he gopā vihariṣyāmo dvandvī-bhūya yathā-yatham
10180201 tatra cakruḥ parivṛḍhau gopā rāma-janārdanau
10180203 kṛṣṇa-saṅghaṭṭinaḥ kecid āsan rāmasya cāpare
10180211 ācerur vividhāḥ krīḍā vāhya-vāhaka-lakṣaṇāḥ
10180213 yatrārohanti jetāro vahanti ca parājitāḥ
10180221 vahanto vāhyamānāś ca cārayantaś ca go-dhanam
10180223 bhāṇḍīrakaṁ nāma vaṭaṁ jagmuḥ kṛṣṇa-purogamāḥ
10180231 rāma-saṅghaṭṭino yarhi śrīdāma-vṛṣabhādayaḥ
10180233 krīḍāyāṁ jayinas tāṁs tān ūhuḥ kṛṣṇādayo nṛpa
10180241 uvāha kṛṣṇo bhagavān śrīdāmānaṁ parājitaḥ
10180243 vṛṣabhaṁ bhadrasenas tu pralambo rohiṇī-sutam
10180251 aviṣahyaṁ manyamānaḥ kṛṣṇaṁ dānava-puṅgavaḥ
10180253 vahan drutataraṁ prāgād avarohaṇataḥ param
10180261 tam udvahan dharaṇi-dharendra-gauravaṁ
10180262 mahāsuro vigata-rayo nijaṁ vapuḥ
10180263 sa āsthitaḥ puraṭa-paricchado babhau
10180264 taḍid-dyumān uḍupati-vāḍ ivāmbudaḥ
10180271 nirīkṣya tad-vapur alam ambare carat
10180272 pradīpta-dṛg bhru-kuṭi-taṭogra-daṁṣṭrakam
10180273 jvalac-chikhaṁ kaṭaka-kirīṭa-kuṇḍala-
10180274 tviṣādbhutaṁ haladhara īṣad atrasat
10180281 athāgata-smṛtir abhayo ripuṁ balo vihāya sārtham iva harantam ātmanaḥ
10180283 ruṣāhanac chirasi dṛḍhena muṣṭinā surādhipo girim iva vajra-raṁhasā
10180291 sa āhataḥ sapadi viśīrṇa-mastako mukhād vaman rudhiram apasmṛto 'suraḥ
10180293 mahā-ravaṁ vyasur apatat samīrayan girir yathā maghavata āyudhāhataḥ
10180301 dṛṣṭvā pralambaṁ nihataṁ balena bala-śālinā
10180303 gopāḥ su-vismitā āsan sādhu sādhv iti vādinaḥ
10180311 āśiṣo 'bhigṛṇantas taṁ praśaśaṁsus tad-arhaṇam
10180313 pretyāgatam ivāliṅgya prema-vihvala-cetasaḥ
10180321 pāpe pralambe nihate devāḥ parama-nirvṛtāḥ
10180323 abhyavarṣan balaṁ mālyaiḥ śaśaṁsuḥ sādhu sādhv iti
10190010 śrī-śuka uvāca
10190011 krīḍāsakteṣu gopeṣu tad-gāvo dūra-cāriṇīḥ
10190013 svairaṁ carantyo viviśus tṛṇa-lobhena gahvaram
10190021 ajā gāvo mahiṣyaś ca nirviśantyo vanād vanam
10190023 īṣīkāṭavīṁ nirviviśuḥ krandantyo dāva-tarṣitāḥ
10190031 te 'paśyantaḥ paśūn gopāḥ kṛṣṇa-rāmādayas tadā
10190033 jātānutāpā na vidur vicinvanto gavāṁ gatim
10190041 tṛṇais tat-khura-dac-chinnair goṣ-padair aṅkitair gavām
10190043 mārgam anvagaman sarve naṣṭājīvyā vicetasaḥ
10190051 muñjāṭavyāṁ bhraṣṭa-mārgaṁ krandamānaṁ sva-godhanam
10190053 samprāpya tṛṣitāḥ śrāntās tatas te sannyavartayan
10190061 tā āhūtā bhagavatā megha-gambhīrayā girā
10190063 sva-nāmnāṁ ninadaṁ śrutvā pratineduḥ praharṣitāḥ
10190071 tataḥ samantād dava-dhūmaketur yadṛcchayābhūt kṣaya-kṛd vanaukasām
10190073 samīritaḥ sārathinolbaṇolmukair vilelihānaḥ sthira-jaṅgamān mahān
10190081 tam āpatantaṁ parito davāgniṁ gopāś ca gāvaḥ prasamīkṣya bhītāḥ
10190083 ūcuś ca kṛṣṇaṁ sa-balaṁ prapannā yathā hariṁ mṛtyu-bhayārditā janāḥ
10190091 kṛṣṇa kṛṣṇa mahā-vīra he rāmāmogha vikrama
10190093 dāvāgninā dahyamānān prapannāṁs trātum arhathaḥ
10190101 nūnaṁ tvad-bāndhavāḥ kṛṣṇa na cārhanty avasāditum
10190103 vayaṁ hi sarva-dharma-jña tvan-nāthās tvat-parāyaṇāḥ
10190110 śrī-śuka uvāca
10190111 vaco niśamya kṛpaṇaṁ bandhūnāṁ bhagavān hariḥ
10190113 nimīlayata mā bhaiṣṭa locanānīty abhāṣata
10190121 tatheti mīlitākṣeṣu bhagavān agnim ulbaṇam
10190123 pītvā mukhena tān kṛcchrād yogādhīśo vyamocayat
10190131 tataś ca te 'kṣīṇy unmīlya punar bhāṇḍīram āpitāḥ
10190133 niśamya vismitā āsann ātmānaṁ gāś ca mocitāḥ
10190141 kṛṣṇasya yoga-vīryaṁ tad yoga-māyānubhāvitam
10190143 dāvāgner ātmanaḥ kṣemaṁ vīkṣya te menire 'maram
10190151 gāḥ sannivartya sāyāhne saha-rāmo janārdanaḥ
10190153 veṇuṁ viraṇayan goṣṭham agād gopair abhiṣṭutaḥ
10190161 gopīnāṁ paramānanda āsīd govinda-darśane
10190163 kṣaṇaṁ yuga-śatam iva yāsāṁ yena vinābhavat
10200010 śrī-śuka uvāca
10200011 tayos tad adbhutaṁ karma dāvāgner mokṣam ātmanaḥ
10200013 gopāḥ strībhyaḥ samācakhyuḥ pralamba-vadham eva ca
10200021 gopa-vṛddhāś ca gopyaś ca tad upākarṇya vismitāḥ
10200023 menire deva-pravarau kṛṣṇa-rāmau vrajaṁ gatau
10200031 tataḥ prāvartata prāvṛṭ sarva-sattva-samudbhavā
10200033 vidyotamāna-paridhir visphūrjita-nabhas-talā
10200041 sāndra-nīlāmbudair vyoma sa-vidyut-stanayitnubhiḥ
10200043 aspaṣṭa-jyotir ācchannaṁ brahmeva sa-guṇaṁ babhau
10200051 aṣṭau māsān nipītaṁ yad bhūmyāś coda-mayaṁ vasu
10200053 sva-gobhir moktum ārebhe parjanyaḥ kāla āgate
10200061 taḍidvanto mahā-meghāś caṇḍa-śvasana-vepitāḥ
10200063 prīṇanaṁ jīvanaṁ hy asya mumucuḥ karuṇā iva
10200071 tapaḥ-kṛśā deva-mīḍhā āsīd varṣīyasī mahī
10200073 yathaiva kāmya-tapasas tanuḥ samprāpya tat-phalam
10200081 niśā-mukheṣu khadyotās tamasā bhānti na grahāḥ
10200083 yathā pāpena pāṣaṇḍā na hi vedāḥ kalau yuge
10200091 śrutvā parjanya-ninadaṁ maṇḍukāḥ sasṛjur giraḥ
10200093 tūṣṇīṁ śayānāḥ prāg yadvad brāhmaṇā niyamātyaye
10200101 āsann utpatha-gāminyaḥ kṣudra-nadyo 'nuśuṣyatīḥ
10200103 puṁso yathāsvatantrasya deha-draviṇa-sampadaḥ
10200111 haritā haribhiḥ śaṣpair indragopaiś ca lohitā
10200113 ucchilīndhra-kṛta-cchāyā nṛṇāṁ śrīr iva bhūr abhūt
10200121 kṣetrāṇi śaṣya-sampadbhiḥ karṣakāṇāṁ mudaṁ daduḥ
10200123 māninām anutāpaṁ vai daivādhīnam ajānatām
10200131 jala-sthalaukasaḥ sarve nava-vāri-niṣevayā
10200133 abibhran ruciraṁ rūpaṁ yathā hari-niṣevayā
10200141 saridbhiḥ saṅgataḥ sindhuś cukṣobha śvasanormimān
10200143 apakva-yoginaś cittaṁ kāmāktaṁ guṇa-yug yathā
10200151 girayo varṣa-dhārābhir hanyamānā na vivyathuḥ
10200153 abhibhūyamānā vyasanair yathādhokṣaja-cetasaḥ
10200161 mārgā babhūvuḥ sandigdhās tṛṇaiś channā hy asaṁskṛtāḥ
10200163 nābhyasyamānāḥ śrutayo dvijaiḥ kālena cāhatāḥ
10200171 loka-bandhuṣu megheṣu vidyutaś cala-sauhṛdāḥ
10200173 sthairyaṁ na cakruḥ kāminyaḥ puruṣeṣu guṇiṣv iva
10200181 dhanur viyati māhendraṁ nirguṇaṁ ca guṇiny abhāt
10200183 vyakte guṇa-vyatikare 'guṇavān puruṣo yathā
10200191 na rarājoḍupaś channaḥ sva-jyotsnā-rājitair ghanaiḥ
10200193 ahaṁ-matyā bhāsitayā sva-bhāsā puruṣo yathā
10200201 meghāgamotsavā hṛṣṭāḥ pratyanandañ chikhaṇḍinaḥ
10200203 gṛheṣu tapta-nirviṇṇā yathācyuta-janāgame
10200211 pītvāpaḥ pādapāḥ padbhir āsan nānātma-mūrtayaḥ
10200213 prāk kṣāmās tapasā śrāntā yathā kāmānusevayā
10200221 saraḥsv aśānta-rodhaḥsu nyūṣur aṅgāpi sārasāḥ
10200223 gṛheṣv aśānta-kṛtyeṣu grāmyā iva durāśayāḥ
10200231 jalaughair nirabhidyanta setavo varṣatīśvare
10200233 pāṣaṇḍinām asad-vādair veda-mārgāḥ kalau yathā
10200241 vyamuñcan vāyubhir nunnā bhūtebhyaś cāmṛtaṁ ghanāḥ
10200243 yathāśiṣo viś-patayaḥ kāle kāle dvijeritāḥ
10200251 evaṁ vanaṁ tad varṣiṣṭhaṁ pakva-kharjura-jambumat
10200253 go-gopālair vṛto rantuṁ sa-balaḥ prāviśad dhariḥ
10200261 dhenavo manda-gāminya ūdho-bhāreṇa bhūyasā
10200263 yayur bhagavatāhūtā drutaṁ prītyā snuta-stanāḥ
10200271 vanaukasaḥ pramuditā vana-rājīr madhu-cyutaḥ
10200273 jala-dhārā girer nādād āsannā dadṛśe guhāḥ
10200281 kvacid vanaspati-kroḍe guhāyāṁ cābhivarṣati
10200283 nirviśya bhagavān reme kanda-mūla-phalāśanaḥ
10200291 dadhy-odanaṁ samānītaṁ śilāyāṁ salilāntike
10200293 sambhojanīyair bubhuje gopaiḥ saṅkarṣaṇānvitaḥ
10200301 śādvalopari saṁviśya carvato mīlitekṣaṇān
10200303 tṛptān vṛṣān vatsatarān gāś ca svodho-bhara-śramāḥ
10200311 prāvṛṭ-śriyaṁ ca tāṁ vīkṣya sarva-kāla-sukhāvahām
10200313 bhagavān pūjayāṁ cakre ātma-śakty-upabṛṁhitām
10200321 evaṁ nivasatos tasmin rāma-keśavayor vraje
10200323 śarat samabhavad vyabhrā svacchāmbv-aparuṣānilā
10200331 śaradā nīrajotpattyā nīrāṇi prakṛtiṁ yayuḥ
10200333 bhraṣṭānām iva cetāṁsi punar yoga-niṣevayā
10200341 vyomno 'bbhraṁ bhūta-śābalyaṁ bhuvaḥ paṅkam apāṁ malam
10200343 śaraj jahārāśramiṇāṁ kṛṣṇe bhaktir yathāśubham
10200351 sarva-svaṁ jaladā hitvā virejuḥ śubhra-varcasaḥ
10200353 yathā tyaktaiṣaṇāḥ śāntā munayo mukta-kilbiṣāḥ
10200361 girayo mumucus toyaṁ kvacin na mumucuḥ śivam
10200363 yathā jñānāmṛtaṁ kāle jñānino dadate na vā
10200371 naivāvidan kṣīyamāṇaṁ jalaṁ gādha-jale-carāḥ
10200373 yathāyur anv-ahaṁ kṣayyaṁ narā mūḍhāḥ kuṭumbinaḥ
10200381 gādha-vāri-carās tāpam avindañ charad-arka-jam
10200383 yathā daridraḥ kṛpaṇaḥ kuṭumby avijitendriyaḥ
10200391 śanaiḥ śanair jahuḥ paṅkaṁ sthalāny āmaṁ ca vīrudhaḥ
10200393 yathāhaṁ-mamatāṁ dhīrāḥ śarīrādiṣv anātmasu
10200401 niścalāmbur abhūt tūṣṇīṁ samudraḥ śarad-āgame
10200403 ātmany uparate samyaṅ munir vyuparatāgamaḥ
10200411 kedārebhyas tv apo 'gṛhṇan karṣakā dṛḍha-setubhiḥ
10200413 yathā prāṇaiḥ sravaj jñānaṁ tan-nirodhena yoginaḥ
10200421 śarad-arkāṁśu-jāṁs tāpān bhūtānām uḍupo 'harat
10200423 dehābhimāna-jaṁ bodho mukundo vraja-yoṣitām
10200431 kham aśobhata nirmeghaṁ śarad-vimala-tārakam
10200433 sattva-yuktaṁ yathā cittaṁ śabda-brahmārtha-darśanam
10200441 akhaṇḍa-maṇḍalo vyomni rarājoḍu-gaṇaiḥ śaśī
10200443 yathā yadu-patiḥ kṛṣṇo vṛṣṇi-cakrāvṛto bhuvi
10200451 āśliṣya sama-śītoṣṇaṁ prasūna-vana-mārutam
10200453 janās tāpaṁ jahur gopyo na kṛṣṇa-hṛta-cetasaḥ
10200461 gāvo mṛgāḥ khagā nāryaḥ puṣpiṇyaḥ śaradābhavan
10200463 anvīyamānāḥ sva-vṛṣaiḥ phalair īśa-kriyā iva
10200471 udahṛṣyan vārijāni sūryotthāne kumud vinā
10200473 rājñā tu nirbhayā lokā yathā dasyūn vinā nṛpa
10200481 pura-grāmeṣv āgrayaṇair indriyaiś ca mahotsavaiḥ
10200483 babhau bhūḥ pakva-śaṣyāḍhyā kalābhyāṁ nitarāṁ hareḥ
10200491 vaṇiṅ-muni-nṛpa-snātā nirgamyārthān prapedire
10200493 varṣa-ruddhā yathā siddhāḥ sva-piṇḍān kāla āgate
10210010 śrī-śuka uvāca
10210011 itthaṁ śarat-svaccha-jalaṁ padmākara-sugandhinā
10210013 nyaviśad vāyunā vātaṁ sa-go-gopālako 'cyutaḥ
10210021 kusumita-vanarāji-śuṣmi-bhṛṅga dvija-kula-ghuṣṭa-saraḥ-sarin-mahīdhram
10210023 madhupatir avagāhya cārayan gāḥ saha-paśu-pāla-balaś cukūja veṇum
10210031 tad vraja-striya āśrutya veṇu-gītaṁ smarodayam
10210033 kāścit parokṣaṁ kṛṣṇasya sva-sakhībhyo 'nvavarṇayan
10210041 tad varṇayitum ārabdhāḥ smarantyaḥ kṛṣṇa-ceṣṭitam
10210043 nāśakan smara-vegena vikṣipta-manaso nṛpa
10210051 barhāpīḍaṁ naṭa-vara-vapuḥ karṇayoḥ karṇikāraṁ
10210052 bibhrad vāsaḥ kanaka-kapiśaṁ vaijayantīṁ ca mālām
10210053 randhrān veṇor adhara-sudhayāpūrayan gopa-vṛndair
10210054 vṛndāraṇyaṁ sva-pada-ramaṇaṁ prāviśad gīta-kīrtiḥ
10210061 iti veṇu-ravaṁ rājan sarva-bhūta-manoharam
10210063 śrutvā vraja-striyaḥ sarvā varṇayantyo 'bhirebhire
10210070 śrī-gopya ūcuḥ
10210071 akṣaṇvatāṁ phalam idaṁ na paraṁ vidāmaḥ
10210072 sakhyaḥ paśūn anaviveśayator vayasyaiḥ
10210073 vaktraṁ vrajeśa-sutayor anaveṇu-juṣṭaṁ
10210074 yair vā nipītam anurakta-kaṭākṣa-mokṣam
10210081 cūta-pravāla-barha-stabakotpalābja mālānupṛkta-paridhāna-vicitra-veśau
10210083 madhye virejatur alaṁ paśu-pāla-goṣṭhyāṁ raṅge yathā naṭa-varau kvaca gāyamānau
10210091 gopyaḥ kim ācarad ayaṁ kuśalaṁ sma veṇur
10210092 dāmodarādhara-sudhām api gopikānām
10210093 bhuṅkte svayaṁ yad avaśiṣṭa-rasaṁ hradinyo
10210094 hṛṣyat-tvaco 'śru mumucus taravo yathāryaḥ
10210101 vṛndāvanaṁ sakhi bhuvo vitanoti kīṛtiṁ
10210102 yad devakī-suta-padāmbuja-labdha-lakṣmi
10210103 govinda-veṇum anu matta-mayūra-nṛtyaṁ
10210104 prekṣyādri-sānv-avaratānya-samasta-sattvam
10210111 dhanyāḥ sma mūḍha-gatayo 'pi hariṇya etā
10210112 yā nanda-nandanam upātta-vicitra-veśam
10210113 ākarṇya veṇu-raṇitaṁ saha-kṛṣṇa-sārāḥ
10210114 pūjāṁ dadhur viracitāṁ praṇayāvalokaiḥ
10210121 kṛṣṇaṁ nirīkṣya vanitotsava-rūpa-śīlaṁ
10210122 śrutvā ca tat-kvaṇita-veṇu-vivikta-gītam
10210123 devyo vimāna-gatayaḥ smara-nunna-sārā
10210124 bhraśyat-prasūna-kabarā mumuhur vinīvyaḥ
10210131 gāvaś ca kṛṣṇa-mukha-nirgata-veṇu-gīta
10210132 pīyūṣam uttabhita-karṇa-puṭaiḥ pibantyaḥ
10210133 śāvāḥ snuta-stana-payaḥ-kavalāḥ sma tasthur
10210134 govindam ātmani dṛśāśru-kalāḥ spṛśantyaḥ
10210141 prāyo batāmba vihagā munayo vane 'smin
10210142 kṛṣṇekṣitaṁ tad-uditaṁ kala-veṇu-gītam
10210143 āruhya ye druma-bhujān rucira-pravālān
10210144 śṛṇvanti mīlita-dṛśo vigatānya-vācaḥ
10210151 nadyas tadā tad upadhārya mukunda-gītam
10210152 āvarta-lakṣita-manobhava-bhagna-vegāḥ
10210153 āliṅgana-sthagitam ūrmi-bhujair murārer
10210154 gṛhṇanti pāda-yugalaṁ kamalopahārāḥ
10210161 dṛṣṭvātape vraja-paśūn saha rāma-gopaiḥ
10210162 sañcārayantam anu veṇum udīrayantam
10210163 prema-pravṛddha uditaḥ kusumāvalībhiḥ
10210164 sakhyur vyadhāt sva-vapuṣāmbuda ātapatram
10210171 pūrṇāḥ pulindya urugāya-padābja-rāga
10210172 śrī-kuṅkumena dayitā-stana-maṇḍitena
10210173 tad-darśana-smara-rujas tṛṇa-rūṣitena
10210174 limpantya ānana-kuceṣu jahus tad-ādhim
10210181 hantāyam adrir abalā hari-dāsa-varyo
10210182 yad rāma-kṛṣṇa-caraṇa-sparaśa-pramodaḥ
10210183 mānaṁ tanoti saha-go-gaṇayos tayor yat
10210184 pānīya-sūyavasa-kandara-kandamūlaiḥ
10210191 gā gopakair anu-vanaṁ nayator udāra
10210192 veṇu-svanaiḥ kala-padais tanu-bhṛtsu sakhyaḥ
10210193 aspandanaṁ gati-matāṁ pulakas taruṇāṁ
10210194 niryoga-pāśa-kṛta-lakṣaṇayor vicitram
10210201 evaṁ-vidhā bhagavato yā vṛndāvana-cāriṇaḥ
10210203 varṇayantyo mitho gopyaḥ krīḍās tan-mayatāṁ yayuḥ
10220010 śrī-śuka uvāca
10220011 hemante prathame māsi nanda-vraja-kamārikāḥ
10220013 cerur haviṣyaṁ bhuñjānāḥ kātyāyany-arcana-vratam
10220021 āplutyāmbhasi kālindyā jalānte codite 'ruṇe
10220023 kṛtvā pratikṛtiṁ devīm ānarcur nṛpa saikatīm
10220031 gandhair mālyaiḥ surabhibhir balibhir dhūpa-dīpakaiḥ
10220033 uccāvacaiś copahāraiḥ pravāla-phala-taṇḍulaiḥ
10220041 kātyāyani mahā-māye mahā-yoginy adhīśvari
10220043 nanda-gopa-sutaṁ devi patiṁ me kuru te namaḥ
10220045 iti mantraṁ japantyas tāḥ pūjāṁ cakruḥ kamārikāḥ
10220051 evaṁ māsaṁ vrataṁ ceruḥ kumāryaḥ kṛṣṇa-cetasaḥ
10220053 bhadrakālīṁ samānarcur bhūyān nanda-sutaḥ patiḥ
10220061 ūṣasy utthāya gotraiḥ svair anyonyābaddha-bāhavaḥ
10220063 kṛṣṇam uccair jagur yāntyaḥ kālindyāṁ snātum anvaham
10220071 nadyāḥ kadācid āgatya tīre nikṣipya pūrva-vat
10220073 vāsāṁsi kṛṣṇaṁ gāyantyo vijahruḥ salile mudā
10220081 bhagavāṁs tad abhipretya kṛṣno yogeśvareśvaraḥ
10220083 vayasyair āvṛtas tatra gatas tat-karma-siddhaye
10220091 tāsāṁ vāsāṁsy upādāya nīpam āruhya satvaraḥ
10220093 hasadbhiḥ prahasan bālaiḥ parihāsam uvāca ha
10220101 atrāgatyābalāḥ kāmaṁ svaṁ svaṁ vāsaḥ pragṛhyatām
10220103 satyaṁ bravāṇi no narma yad yūyaṁ vrata-karśitāḥ
10220111 na mayodita-pūrvaṁ vā anṛtaṁ tad ime viduḥ
10220113 ekaikaśaḥ pratīcchadhvaṁ sahaiveti su-madhyamāḥ
10220121 tasya tat kṣvelitaṁ dṛṣṭvā gopyaḥ prema-pariplutāḥ
10220123 vrīḍitāḥ prekṣya cānyonyaṁ jāta-hāsā na niryayuḥ
10220131 evaṁ bruvati govinde narmaṇākṣipta-cetasaḥ
10220133 ā-kaṇṭha-magnāḥ śītode vepamānās tam abruvan
10220141 mānayaṁ bhoḥ kṛthās tvāṁ tu nanda-gopa-sutaṁ priyam
10220143 jānīmo 'ṅga vraja-ślāghyaṁ dehi vāsāṁsi vepitāḥ
10220151 śyāmasundara te dāsyaḥ karavāma tavoditam
10220153 dehi vāsāṁsi dharma-jña no ced rājñe bruvāma he
10220160 śrī-bhagavān uvāca
10220161 bhavatyo yadi me dāsyo mayoktaṁ vā kariṣyatha
10220163 atrāgatya sva-vāsāṁsi pratīcchata śuci-smitāḥ
10220165 no cen nāhaṁ pradāsye kiṁ kruddho rājā kariṣyati
10220171 tato jalāśayāt sarvā dārikāḥ śīta-vepitāḥ
10220173 pāṇibhyāṁ yonim ācchādya protteruḥ śīta-karśitāḥ
10220181 bhagavān āhatā vīkṣya śuddha-bhāva-prasāditaḥ
10220183 skandhe nidhāya vāsāṁsi prītaḥ provāca sa-smitam
10220191 yūyaṁ vivastrā yad apo dhṛta-vratā vyagāhataitat tad u deva-helanam
10220193 baddhvāñjaliṁ mūrdhny apanuttaye 'ṁhasaḥ kṛtvā namo 'dho-vasanaṁ pragṛhyatām
10220201 ity acyutenābhihitaṁ vrajābalā matvā vivastrāplavanaṁ vrata-cyutim
10220203 tat-pūrti-kāmās tad-aśeṣa-karmaṇāṁ sākṣāt-kṛtaṁ nemur avadya-mṛg yataḥ
10220211 tās tathāvanatā dṛṣṭvā bhagavān devakī-sutaḥ
10220213 vāsāṁsi tābhyaḥ prāyacchat karuṇas tena toṣitaḥ
10220221 dṛḍhaṁ pralabdhās trapayā ca hāpitāḥ
10220222 prastobhitāḥ krīḍana-vac ca kāritāḥ
10220223 vastrāṇi caivāpahṛtāny athāpy amuṁ
10220224 tā nābhyasūyan priya-saṅga-nirvṛtāḥ
10220231 paridhāya sva-vāsāṁsi preṣṭha-saṅgama-sajjitāḥ
10220233 gṛhīta-cittā no celus tasmin lajjāyitekṣaṇāḥ
10220241 tāsāṁ vijñāya bhagavān sva-pāda-sparśa-kāmyayā
10220243 dhṛta-vratānāṁ saṅkalpam āha dāmodaro 'balāḥ
10220251 saṅkalpo viditaḥ sādhvyo bhavatīnāṁ mad-arcanam
10220253 mayānumoditaḥ so 'sau satyo bhavitum arhati
10220261 na mayy āveśita-dhiyāṁ kāmaḥ kāmāya kalpate
10220263 bharjitā kvathitā dhānāḥ prāyo bījāya neśate
10220271 yātābalā vrajaṁ siddhā mayemā raṁsyathā kṣapāḥ
10220273 yad uddiśya vratam idaṁ cerur āryārcanaṁ satīḥ
10220280 śrī-śuka uvāca
10220281 ity ādiṣṭā bhagavatā labdha-kāmāḥ kumārikāḥ
10220283 dhyāyantyas tat-padāmbhojam kṛcchrān nirviviśur vrajam
10220291 atha gopaiḥ parivṛto bhagavān devakī-sutaḥ
10220293 vṛndāvanād gato dūraṁ cārayan gāḥ sahāgrajaḥ
10220301 nidaghārkātape tigme chāyābhiḥ svābhir ātmanaḥ
10220303 ātapatrāyitān vīkṣya drumān āha vrajaukasaḥ
10220311 he stoka-kṛṣṇa he aṁśo śrīdāman subalārjuna
10220313 viśāla vṛṣabhaujasvin devaprastha varūthapa
10220321 paśyataitān mahā-bhāgān parārthaikānta-jīvitān
10220323 vāta-varṣātapa-himān sahanto vārayanti naḥ
10220331 aho eṣāṁ varaṁ janma sarva-prāṇy-upajīvanam
10220333 su-janasyeva yeṣāṁ vai vimukhā yānti nārthinaḥ
10220341 patra-puṣpa-phala-cchāyā-mūla-valkala-dārubhiḥ
10220343 gandha-niryāsa-bhasmāsthi-tokmaiḥ kāmān vitanvate
10220351 etāvaj janma-sāphalyaṁ dehinām iha dehiṣu
10220353 prāṇair arthair dhiyā vācā śreya-ācaraṇaṁ sadā
10220361 iti pravāla-stabaka-phala-puṣpa-dalotkaraiḥ
10220363 tarūṇāṁ namra-śākhānāṁ madhyato yamunāṁ gataḥ
10220371 tatra gāḥ pāyayitvāpaḥ su-mṛṣṭāḥ śītalāḥ śivāḥ
10220373 tato nṛpa svayaṁ gopāḥ kāmaṁ svādu papur jalam
10220381 tasyā upavane kāmaṁ cārayantaḥ paśūn nṛpa
10220383 kṛṣṇa-rāmāv upāgamya kṣudh-ārtā idam abravan
10230010 śrī-gopa ūcuḥ
10230011 rāma rāma mahā-bāho kṛṣṇa duṣṭa-nibarhaṇa
10230013 eṣā vai bādhate kṣun nas tac-chāntiṁ kartum arhathaḥ
10230020 śrī-śuka uvāca
10230021 iti vijñāpito gopair bhagavān devakī-sutaḥ
10230023 bhaktāyā vipra-bhāryāyāḥ prasīdann idam abravīt
10230031 prayāta deva-yajanaṁ brāhmaṇā brahma-vādinaḥ
10230033 satram āṅgirasaṁ nāma hy āsate svarga-kāmyayā
10230041 tatra gatvaudanaṁ gopā yācatāsmad-visarjitāḥ
10230043 kīrtayanto bhagavata āryasya mama cābhidhām
10230051 ity ādiṣṭā bhagavatā gatvā yācanta te tathā
10230053 kṛtāñjali-puṭā viprān daṇḍa-vat patitā bhuvi
10230061 he bhūmi-devāḥ śṛṇuta kṛṣṇasyādeśa-kāriṇaḥ
10230063 prāptāñ jānīta bhadraṁ vo gopān no rāma-coditān
10230071 gāś cārayantāv avidūra odanaṁ rāmācyutau vo laṣato bubhukṣitau
10230073 tayor dvijā odanam arthinor yadi śraddhā ca vo yacchata dharma-vittamāḥ
10230081 dīkṣāyāḥ paśu-saṁsthāyāḥ sautrāmaṇyāś ca sattamāḥ
10230083 anyatra dīkṣitasyāpi nānnam aśnan hi duṣyati
10230091 iti te bhagavad-yācñāṁ śṛṇvanto 'pi na śuśruvuḥ
10230093 kṣudrāśā bhūri-karmāṇo bāliśā vṛddha-māninaḥ
10230101 deśaḥ kālaḥ pṛthag dravyaṁ mantra-tantrartvijo 'gnayaḥ
10230103 devatā yajamānaś ca kratur dharmaś ca yan-mayaḥ
10230111 taṁ brahma paramaṁ sākṣād bhagavantam adhokṣajam
10230113 manuṣya-dṛṣṭyā duṣprajñā martyātmāno na menire
10230121 na te yad om iti procur na neti ca parantapa
10230123 gopā nirāśāḥ pratyetya tathocuḥ kṛṣṇa-rāmayoḥ
10230131 tad upākarṇya bhagavān prahasya jagad-īśvaraḥ
10230133 vyājahāra punar gopān darśayan laukikīṁ gatim
10230141 māṁ jñāpayata patnībhyaḥ sa-saṅkarṣaṇam āgatam
10230143 dāsyanti kāmam annaṁ vaḥ snigdhā mayy uṣitā dhiyā
10230151 gatvātha patnī-śālāyāṁ dṛṣṭvāsīnāḥ sv-alaṅkṛtāḥ
10230153 natvā dvija-satīr gopāḥ praśritā idam abruvan
10230161 namo vo vipra-patnībhyo nibodhata vacāṁsi naḥ
10230163 ito 'vidūre caratā kṛṣṇeneheṣitā vayam
10230171 gāś cārayan sa gopālaiḥ sa-rāmo dūram āgataḥ
10230173 bubhukṣitasya tasyānnaṁ sānugasya pradīyatām
10230181 śrutvācyutam upāyātaṁ nityaṁ tad-darśanotsukāḥ
10230183 tat-kathākṣipta-manaso babhūvur jāta-sambhramāḥ
10230191 catur-vidhaṁ bahu-guṇam annam ādāya bhājanaiḥ
10230193 abhisasruḥ priyaṁ sarvāḥ samudram iva nimnagāḥ
10230201 niṣidhyamānāḥ patibhir bhrātṛbhir bandhubhiḥ sutaiḥ
10230203 bhagavaty uttama-śloke dīrgha-śruta-dhṛtāśayāḥ
10230211 yamunopavane 'śoka nava-pallava-maṇḍite
10230213 vicarantaṁ vṛtaṁ gopaiḥ sāgrajaṁ dadṛśuḥ striyaḥ
10230221 śyāmaṁ hiraṇya-paridhiṁ vanamālya-barha-
10230222 dhātu-pravāla-naṭa-veṣam anavratāṁse
10230223 vinyasta-hastam itareṇa dhunānam abjaṁ
10230224 karṇotpalālaka-kapola-mukhābja-hāsam
10230231 prāyaḥ-śruta-priyatamodaya-karṇa-pūrair
10230232 yasmin nimagna-manasas tam athākṣi-randraiḥ
10230233 antaḥ praveśya su-ciraṁ parirabhya tāpaṁ
10230234 prājñaṁ yathābhimatayo vijahur narendra
10230241 tās tathā tyakta-sarvāśāḥ prāptā ātma-didṛkṣayā
10230243 vijñāyākhila-dṛg-draṣṭā prāha prahasitānanaḥ
10230251 svāgataṁ vo mahā-bhāgā āsyatāṁ karavāma kim
10230253 yan no didṛkṣayā prāptā upapannam idaṁ hi vaḥ
10230261 nanv addhā mayi kurvanti kuśalāḥ svārtha-darśinaḥ
10230263 ahaituky avyavahitāṁ bhaktim ātma-priye yathā
10230271 prāṇa-buddhi-manaḥ-svātma dārāpatya-dhanādayaḥ
10230273 yat-samparkāt priyā āsaṁs tataḥ ko nv aparaḥ priyaḥ
10230281 tad yāta deva-yajanaṁ patayo vo dvijātayaḥ
10230283 sva-satraṁ pārayiṣyanti yuṣmābhir gṛha-medhinaḥ
10230290 śrī-patnya ūcuḥ
10230291 maivaṁ vibho 'rhati bhavān gadituṁ nr-śaṁsaṁ
10230292 satyaṁ kuruṣva nigamaṁ tava pada-mūlam
10230293 prāptā vayaṁ tulasi-dāma padāvasṛṣṭaṁ
10230294 keśair nivoḍhum atilaṅghya samasta-bandhūn
10230301 gṛhṇanti no na patayaḥ pitarau sutā vā
10230302 na bhrātṛ-bandhu-suhṛdaḥ kuta eva cānye
10230303 tasmād bhavat-prapadayoḥ patitātmanāṁ no
10230304 nānyā bhaved gatir arindama tad vidhehi
10230310 śrī-bhagavān uvāca
10230311 patayo nābhyasūyeran pitṛ-bhrātṛ-sutādayaḥ
10230313 lokāś ca vo mayopetā devā apy anumanvate
10230321 na prītaye 'nurāgāya hy aṅga-saṅgo nṛṇām iha
10230323 tan mano mayi yuñjānā acirān mām avāpsyatha
10230331 śravaṇād darśanād dhyānān mayi bhāvo 'nukīrtanāt
10230333 na tathā sannikarṣeṇa pratiyāta tato gṛhān
10230340 śrī-śuka uvāca
10230341 ity uktā dvija-patnyas tā yajña-vāṭaṁ punar gatāḥ
10230343 te cānasūyavas tābhiḥ strībhiḥ satram apārayan
10230351 tatraikā vidhṛtā bhartrā bhagavantaṁ yathā-śrutam
10230353 hṛḍopaguhya vijahau dehaṁ karmānubandhanam
10230361 bhagavān api govindas tenaivānnena gopakān
10230363 catur-vidhenāśayitvā svayaṁ ca bubhuje prabhuḥ
10230371 evaṁ līlā-nara-vapur nr-lokam anuśīlayan
10230373 reme go-gopa-gopīnāṁ ramayan rūpa-vāk-kṛtaiḥ
10230381 athānusmṛtya viprās te anvatapyan kṛtāgasaḥ
10230383 yad viśveśvarayor yācñām ahanma nṛ-viḍambayoḥ
10230391 dṛṣṭvā strīṇāṁ bhagavati kṛṣṇe bhaktim alaukikīm
10230393 ātmānaṁ ca tayā hīnam anutaptā vyagarhayan
10230401 dhig janma nas tri-vṛd yat tad dhig vrataṁ dhig bahu-jñatām
10230403 dhik kulaṁ dhik kriyā-dākṣyaṁ vimukhā ye tv adhokṣaje
10230411 nūnaṁ bhagavato māyā yoginām api mohinī
10230413 yad vayaṁ guravo nṛṇāṁ svārthe muhyāmahe dvijāḥ
10230421 aho paśyata nārīṇām api kṛṣṇe jagad-gurau
10230423 duranta-bhāvaṁ yo 'vidhyan mṛtyu-pāśān gṛhābhidhān
10230431 nāsāṁ dvijāti-saṁskāro na nivāso gurāv api
10230433 na tapo nātma-mīmāṁsā na śaucaṁ na kriyāḥ śubhāḥ
10230441 tathāpi hy uttamaḥ-śloke kṛṣṇe yogeśvareśvare
10230443 bhaktir dṛḍhā na cāsmākaṁ saṁskārādimatām api
10230451 nanu svārtha-vimūḍhānāṁ pramattānāṁ gṛhehayā
10230453 aho naḥ smārayām āsa gopa-vākyaiḥ satāṁ gatiḥ
10230461 anyathā pūrṇa-kāmasya kaivalyādy-aśiṣāṁ pateḥ
10230463 īśitavyaiḥ kim asmābhir īśasyaitad viḍambanam
10230471 hitvānyān bhajate yaṁ śrīḥ pāda-sparśāśayāsakṛt
10230473 svātma-doṣāpavargeṇa tad-yācñā jana-mohinī
10230481 deśaḥ kālaḥ pṛthag dravyaṁ mantra-tantrartvijo 'gnayaḥ
10230483 devatā yajamānaś ca kratur dharmaś ca yan-mayaḥ
10230491 sa eva bhagavān sākṣād viṣṇur yogeśvareśvaraḥ
10230493 jāto yaduṣv ity āśṛṇma hy api mūḍhā na vidmahe
10230501 tasmai namo bhagavate kṛṣṇāyākuṇṭha-medhase
10230503 yan-māyā-mohita-dhiyo bhramāmaḥ karma-vartmasu
10230511 sa vai na ādyaḥ puruṣaḥ sva-māyā-mohitātmanām
10230513 avijñatānubhāvānāṁ kṣantum arhaty atikramam
10230521 iti svāgham anusmṛtya kṛṣṇe te kṛta-helanāḥ
10230523 didṛkṣavo vrajam atha kaṁsād bhītā na cācalan


contentsb.