Translation C0ntents | Site Homepage | download in epub | download in pdf | Sanskrit Dictionary


Śrīmad Bhāgavata Purāna
in Sanskrit Canto 10-3 (46-68)

Canto 1 | Canto 2 | Canto 3a | Canto 3b | Canto 4a | Canto 4b |
Canto 5 | Canto 6 | Canto 7 | Canto 8 | Canto 9 | Canto 10-1 |
Canto 10-2 | Canto 10-3 | Canto 10-4 | Canto 11 | Canto 12 |


Additional characters used: ā ī ū ṛ ṝ ḷ ṅ ñ ṇ ṭ ḍ ś ṣ ṁ ḥ

Verse code example 1: 01010011 = 01-01-001-1 or: Canto 01 - chapter 01, verse 001, line 1
Verse code example 2: 03020072 = 03-02-007-2 or: Canto 03 - chapter 02, verse 007, line 2



10460010 śrī-śuka uvāca
10460011 vṛṣṇīnāṁ pravaro mantrī kṛṣṇasya dayitaḥ sakhā
10460013 śiṣyo bṛhaspateḥ sākṣād uddhavo buddhi-sattamaḥ
10460021 tam āha bhagavān preṣṭhaṁ bhaktam ekāntinaṁ kvacit
10460023 gṛhītvā pāṇinā pāṇiṁ prapannārti-haro hariḥ
10460031 gacchoddhava vrajaṁ saumya pitror nau prītim āvaha
10460033 gopīnāṁ mad-viyogādhiṁ mat-sandeśair vimocaya
10460041 tā man-manaskā tṛṣṭ-prāṇā mad-arthe tyakta-daihikāḥ
10460043 mām eva dayitaṁ preṣṭham ātmānaṁ manasā gatāḥ
10460045 ye tyakta-loka-dharmāś ca mad-arthe tān bibharmy aham
10460051 mayi tāḥ preyasāṁ preṣṭhe dūra-sthe gokula-striyaḥ
10460053 smarantyo 'ṅga vimuhyanti virahautkaṇṭhya-vihvalāḥ
10460061 dhārayanty ati-kṛcchreṇa prāyaḥ prāṇān kathañcana
10460063 pratyāgamana-sandeśair ballavyo me mad-ātmikāḥ
10460070 śrī-śuka uvāca
10460071 ity ukta uddhavo rājan sandeśaṁ bhartur ādṛtaḥ
10460073 ādāya ratham āruhya prayayau nanda-gokulam
10460081 prāpto nanda-vrajaṁ śrīmān nimlocati vibhāvasau
10460083 channa-yānaḥ praviśatāṁ paśūnāṁ khura-reṇubhiḥ
10460091 vāsitārthe 'bhiyudhyadbhir nāditaṁ śuśmibhir vṛṣaiḥ
10460093 dhāvantībhiś ca vāsrābhir udho-bhāraiḥ sva-vatsakān
10460101 itas tato vilaṅghadbhir go-vatsair maṇḍitaṁ sitaiḥ
10460103 go-doha-śabdābhiravaṁ veṇūnāṁ niḥsvanena ca
10460111 gāyantībhiś ca karmāṇi śubhāni bala-kṛṣṇayoḥ
10460113 sv-alaṅkṛtābhir gopībhir gopaiś ca su-virājitam
10460121 agny-arkātithi-go-vipra-pitṛ-devārcanānvitaiḥ
10460123 dhūpa-dīpaiś ca mālyaiś ca gopāvāsair mano-ramam
10460131 sarvataḥ puṣpita-vanaṁ dvijāli-kula-nāditam
10460133 haṁsa-kāraṇḍavākīrṇaiḥ padma-ṣaṇḍaiś ca maṇḍitam
10460141 tam āgataṁ samāgamya kṛṣṇasyānucaraṁ priyam
10460143 nandaḥ prītaḥ pariṣvajya vāsudeva-dhiyārcayat
10460151 bhojitaṁ paramānnena saṁviṣṭaṁ kaśipau sukham
10460153 gata-śramaṁ paryapṛcchat pāda-saṁvāhanādibhiḥ
10460161 kaccid aṅga mahā-bhāga sakhā naḥ śūra-nandanaḥ
10460163 āste kuśaly apatyādyair yukto muktaḥ suhṛd-vrataḥ
10460171 diṣṭyā kaṁso hataḥ pāpaḥ sānugaḥ svena pāpmanā
10460173 sādhūnāṁ dharma-śīlānāṁ yadūnāṁ dveṣṭi yaḥ sadā
10460181 api smarati naḥ kṛṣṇo mātaraṁ suhṛdaḥ sakhīn
10460183 gopān vrajaṁ cātma-nāthaṁ gāvo vṛndāvanaṁ girim
10460191 apy āyāsyati govindaḥ sva-janān sakṛd īkṣitum
10460193 tarhi drakṣyāma tad-vaktraṁ su-nasaṁ su-smitekṣaṇam
10460201 dāvāgner vāta-varṣāc ca vṛṣa-sarpāc ca rakṣitāḥ
10460203 duratyayebhyo mṛtyubhyaḥ kṛṣṇena su-mahātmanā
10460211 smaratāṁ kṛṣṇa-vīryāṇi līlāpāṅga-nirīkṣitam
10460213 hasitaṁ bhāṣitaṁ cāṅga sarvā naḥ śithilāḥ kriyāḥ
10460221 saric-chaila-vanoddeśān mukunda-pada-bhūṣitān
10460223 ākrīḍān īkṣyamāṇānāṁ mano yāti tad-ātmatām
10460231 manye kṛṣṇaṁ ca rāmaṁ ca prāptāv iha surottamau
10460233 surāṇāṁ mahad-arthāya gargasya vacanaṁ yathā
10460241 kaṁsaṁ nāgāyuta-prāṇaṁ mallau gaja-patiṁ yathā
10460243 avadhiṣṭāṁ līlayaiva paśūn iva mṛgādhipaḥ
10460251 tāla-trayaṁ mahā-sāraṁ dhanur yaṣṭim ivebha-rāṭ
10460253 babhañjaikena hastena saptāham adadhād girim
10460261 pralambo dhenuko 'riṣṭas tṛṇāvarto bakādayaḥ
10460263 daityāḥ surāsura-jito hatā yeneha līlayā
10460270 śrī-śuka uvāca
10460271 iti saṁsmṛtya saṁsmṛtya nandaḥ kṛṣṇānurakta-dhīḥ
10460273 aty-utkaṇṭho 'bhavat tūṣṇīṁ prema-prasara-vihvalaḥ
10460281 yaśodā varṇyamānāni putrasya caritāni ca
10460283 śṛṇvanty aśrūṇy avāsrākṣīt sneha-snuta-payodharā
10460291 tayor itthaṁ bhagavati kṛṣṇe nanda-yaśodayoḥ
10460293 vīkṣyānurāgaṁ paramaṁ nandam āhoddhavo mudā
10460300 śrī-uddhava uvāca
10460301 yuvāṁ ślāghyatamau nūnaṁ dehinām iha māna-da
10460303 nārāyaṇe 'khila-gurau yat kṛtā matir īdṛśī
10460311 etau hi viśvasya ca bīja-yonī rāmo mukundaḥ puruṣaḥ pradhānam
10460313 anvīya bhūteṣu vilakṣaṇasya jñānasya ceśāta imau purāṇau
10460321 yasmin janaḥ prāṇa-viyoga-kāle kṣanaṁ samāveśya mano 'viśuddham
10460323 nirhṛtya karmāśayam āśu yāti parāṁ gatiṁ brahma-mayo 'rka-varṇaḥ
10460331 tasmin bhavantāv akhilātma-hetau nārāyaṇe kāraṇa-martya-mūrtau
10460333 bhāvaṁ vidhattāṁ nitarāṁ mahātman kiṁ vāvaśiṣṭaṁ yuvayoḥ su-kṛtyam
10460341 āgamiṣyaty adīrgheṇa kālena vrajam acyutaḥ
10460343 priyaṁ vidhāsyate pitror bhagavān sātvatāṁ patiḥ
10460351 hatvā kaṁsaṁ raṅga-madhye pratīpaṁ sarva-sātvatām
10460353 yad āha vaḥ samāgatya kṛṣṇaḥ satyaṁ karoti tat
10460361 mā khidyataṁ mahā-bhāgau drakṣyathaḥ kṛṣṇam antike
10460363 antar hṛdi sa bhūtānām āste jyotir ivaidhasi
10460371 na hy asyāsti priyaḥ kaścin nāpriyo vāsty amāninaḥ
10460373 nottamo nādhamo vāpi sa-mānasyāsamo 'pi vā
10460381 na mātā na pitā tasya na bhāryā na sutādayaḥ
10460383 nātmīyo na paraś cāpi na deho janma eva ca
10460391 na cāsya karma vā loke sad-asan-miśra-yoniṣu
10460393 krīḍārthaṁ so 'pi sādhūnāṁ paritrāṇāya kalpate
10460401 sattvaṁ rajas tama iti bhajate nirguṇo guṇān
10460403 krīḍann atīto 'pi guṇaiḥ sṛjaty avan hanty ajaḥ
10460411 yathā bhramarikā-dṛṣṭyā bhrāmyatīva mahīyate
10460413 citte kartari tatrātmā kartevāhaṁ-dhiyā smṛtaḥ
10460421 yuvayor eva naivāyam ātmajo bhagavān hariḥ
10460423 sarveṣām ātmajo hy ātmā pitā mātā sa īśvaraḥ
10460431 dṛṣṭaṁ śrutaṁ bhūta-bhavad-bhaviṣyat
10460432 sthāsnuś cariṣṇur mahad alpakaṁ ca
10460433 vinācyutād vastu tarāṁ na vācyaṁ
10460434 sa eva sarvaṁ paramātma-bhūtaḥ
10460441 evaṁ niśā sā bruvator vyatītā nandasya kṛṣṇānucarasya rājan
10460443 gopyaḥ samutthāya nirūpya dīpān vāstūn samabhyarcya daudhīny amanthun
10460451 tā dīpa-dīptair maṇibhir virejū rajjūr vikarṣad-bhuja-kaṅkaṇa-srajaḥ
10460453 calan-nitamba-stana-hāra-kuṇḍala-tviṣat-kapolāruṇa-kuṅkumānanāḥ
10460461 udgāyatīnām aravinda-locanaṁ vrajāṅganānāṁ divam aspṛśad dhvaniḥ
10460463 dadhnaś ca nirmanthana-śabda-miśrito nirasyate yena diśām amaṅgalam
10460471 bhagavaty udite sūrye nanda-dvāri vrajaukasaḥ
10460473 dṛṣṭvā rathaṁ śātakaumbhaṁ kasyāyam iti cābruvan
10460481 akrūra āgataḥ kiṁ vā yaḥ kaṁsasyārtha-sādhakaḥ
10460483 yena nīto madhu-purīṁ kṛṣṇaḥ kamala-locanaḥ
10460491 kiṁ sādhayiṣyaty asmābhir bhartuḥ prītasya niṣkṛtim
10460493 tataḥ strīṇāṁ vadantīnām uddhavo 'gāt kṛtāhnikaḥ
10470010 śrī-śuka uvāca
10470011 taṁ vīkṣya kṛṣānucaraṁ vraja-striyaḥ
10470012 pralamba-bāhuṁ nava-kañja-locanam
10470013 pītāmbaraṁ puṣkara-mālinaṁ lasan-
10470014 mukhāravindaṁ parimṛṣṭa-kuṇḍalam
10470021 su-vismitāḥ ko 'yam apīvya-darśanaḥ
10470022 kutaś ca kasyācyuta-veṣa-bhūṣaṇaḥ
10470023 iti sma sarvāḥ parivavrur utsukās
10470024 tam uttamaḥ-śloka-padāmbujāśrayam
10470031 taṁ praśrayeṇāvanatāḥ su-sat-kṛtaṁ sa-vrīḍa-hāsekṣaṇa-sūnṛtādibhiḥ
10470033 rahasy apṛcchann upaviṣṭam āsane vijñāya sandeśa-haraṁ ramā-pateḥ
10470041 jānīmas tvāṁ yadu-pateḥ pārṣadaṁ samupāgatam
10470043 bhartreha preṣitaḥ pitror bhavān priya-cikīrṣayā
10470051 anyathā go-vraje tasya smaraṇīyaṁ na cakṣmahe
10470053 snehānubandho bandhūnāṁ muner api su-dustyajaḥ
10470061 anyeṣv artha-kṛtā maitrī yāvad-artha-viḍambanam
10470063 pumbhiḥ strīṣu kṛtā yadvat sumanaḥsv iva ṣaṭpadaiḥ
10470071 niḥsvaṁ tyajanti gaṇikā akalpaṁ nṛpatiṁ prajāḥ
10470073 adhīta-vidyā ācāryam ṛtvijo datta-dakṣiṇam
10470081 khagā vīta-phalaṁ vṛkṣaṁ bhuktvā cātithayo gṛham
10470083 dagdhaṁ mṛgās tathāraṇyaṁ jārā bhuktvā ratāṁ striyam
10470091 iti gopyo hi govinde gata-vāk-kāya-mānasāḥ
10470093 kṛṣṇa-dūte samāyāte uddhave tyakta-laukikāḥ
10470101 gāyantyaḥ prīya-karmāṇi rudantyaś ca gata-hriyaḥ
10470103 tasya saṁsmṛtya saṁsmṛtya yāni kaiśora-bālyayoḥ
10470111 kācin madhukaraṁ dṛṣṭvā dhyāyantī kṛṣṇa-saṅgamam
10470113 priya-prasthāpitaṁ dūtaṁ kalpayitvedam abravīt
10470120 gopy uvāca
10470121 madhupa kitava-bandho mā spṛśaṅghriṁ sapatnyāḥ
10470122 kuca-vilulita-mālā-kuṅkuma-śmaśrubhir naḥ
10470123 vahatu madhu-patis tan-māninīnāṁ prasādaṁ
10470124 yadu-sadasi viḍambyaṁ yasya dūtas tvam īdṛk
10470131 sakṛd adhara-sudhāṁ svāṁ mohinīṁ pāyayitvā
10470132 sumanasa iva sadyas tatyaje 'smān bhavādṛk
10470133 paricarati kathaṁ tat-pāda-padmaṁ nu padmā
10470134 hy api bata hṛta-cetā hy uttamaḥ-śloka-jalpaiḥ
10470141 kim iha bahu ṣaḍ-aṅghre gāyasi tvaṁ yadūnām
10470142 adhipatim agṛhāṇām agrato naḥ purāṇam
10470143 vijaya-sakha-sakhīnāṁ gīyatāṁ tat-prasaṅgaḥ
10470144 kṣapita-kuca-rujas te kalpayantīṣṭam iṣṭāḥ
10470151 divi bhuvi ca rasāyāṁ kāḥ striyas tad-durāpāḥ
10470152 kapaṭa-rucira-hāsa-bhrū-vijṛmbhasya yāḥ syuḥ
10470153 caraṇa-raja upāste yasya bhūtir vayaṁ kā
10470154 api ca kṛpaṇa-pakṣe hy uttamaḥ-śloka-śabdaḥ
10470161 visṛja śirasi pādaṁ vedmy ahaṁ cātu-kārair
10470162 anunaya-viduṣas te 'bhyetya dautyair mukundāt
10470163 sva-kṛta iha viṣṛṣṭāpatya-paty-anya-lokā
10470164 vyasṛjad akṛta-cetāḥ kiṁ nu sandheyam asmin
10470171 mṛgayur iva kapīndraṁ vivyadhe lubdha-dharmā
10470172 striyam akṛta virūpāṁ strī-jitaḥ kāma-yānām
10470173 balim api balim attvāveṣṭayad dhvāṅkṣa-vad yas
10470174 tad alam asita-sakhyair dustyajas tat-kathārthaḥ
10470181 yad-anucarita-līlā-karṇa-pīyūṣa-vipruṭ-
10470182 sakṛd-adana-vidhūta-dvandva-dharmā vinaṣṭāḥ
10470183 sapadi gṛha-kuṭumbaṁ dīnam utsṛjya dīnā
10470184 bahava iha vihaṅgā bhikṣu-caryāṁ caranti
10470191 vayam ṛtam iva jihma-vyāhṛtaṁ śraddadhānāḥ
10470192 kulika-rutam ivājñāḥ kṛṣṇa-vadhvo hariṇyaḥ
10470193 dadṛśur asakṛd etat tan-nakha-sparśa-tīvra
10470194 smara-ruja upamantrin bhaṇyatām anya-vārtā
10470201 priya-sakha punar āgāḥ preyasā preṣitaḥ kiṁ
10470202 varaya kim anurundhe mānanīyo 'si me 'ṅga
10470203 nayasi katham ihāsmān dustyaja-dvandva-pārśvaṁ
10470204 satatam urasi saumya śrīr vadhūḥ sākam āste
10470211 api bata madhu-puryām ārya-putro 'dhunāste
10470212 smarati sa pitṛ-gehān saumya bandhūṁś ca gopān
10470213 kvacid api sa kathā naḥ kiṅkarīṇāṁ gṛṇīte
10470214 bhujam aguru-sugandhaṁ mūrdhny adhāsyat kadā nu
10470220 śrī-śuka uvāca
10470221 athoddhavo niśamyaivaṁ kṛṣṇa-darśana-lālasāḥ
10470223 sāntvayan priya-sandeśair gopīr idam abhāṣata
10470230 śrī-uddhava uvāca
10470231 aho yūyaṁ sma pūrṇārthā bhavatyo loka-pūjitāḥ
10470233 vāsudeve bhagavati yāsām ity arpitaṁ manaḥ
10470241 dāna-vrata-tapo-homa japa-svādhyāya-saṁyamaiḥ
10470243 śreyobhir vividhaiś cānyaiḥ kṛṣṇe bhaktir hi sādhyate
10470251 bhagavaty uttamaḥ-śloke bhavatībhir anuttamā
10470253 bhaktiḥ pravartitā diṣṭyā munīnām api durlabhā
10470261 diṣṭyā putrān patīn dehān sva-janān bhavanāni ca
10470263 hitvāvṛnīta yūyaṁ yat kṛṣṇākhyaṁ puruṣaṁ param
10470271 sarvātma-bhāvo 'dhikṛto bhavatīnām adhokṣaje
10470273 viraheṇa mahā-bhāgā mahān me 'nugrahaḥ kṛtaḥ
10470281 śrūyatāṁ priya-sandeśo bhavatīnāṁ sukhāvahaḥ
10470283 yam ādāyāgato bhadrā ahaṁ bhartū rahas-karaḥ
10470290 śrī-bhagavān uvāca
10470291 bhavatīnāṁ viyogo me na hi sarvātmanā kvacit
10470293 yathā bhūtāni bhūteṣu khaṁ vāyv-agnir jalaṁ mahī
10470295 tathāhaṁ ca manaḥ-prāṇa-bhūtendriya-guṇāśrayaḥ
10470301 ātmany evātmanātmānaṁ sṛje hanmy anupālaye
10470303 ātma-māyānubhāvena bhūtendriya-guṇātmanā
10470311 ātmā jñāna-mayaḥ śuddho vyatirikto 'guṇānvayaḥ
10470313 suṣupti-svapna-jāgradbhir māyā-vṛttibhir īyate
10470321 yenendriyārthān dhyāyeta mṛṣā svapna-vad utthitaḥ
10470323 tan nirundhyād indriyāṇi vinidraḥ pratyapadyata
10470331 etad-antaḥ samāmnāyo yogaḥ sāṅkhyaṁ manīṣiṇām
10470333 tyāgas tapo damaḥ satyaṁ samudrāntā ivāpagāḥ
10470341 yat tv ahaṁ bhavatīnāṁ vai dūre varte priyo dṛśām
10470343 manasaḥ sannikarṣārthaṁ mad-anudhyāna-kāmyayā
10470351 yathā dūra-care preṣṭhe mana āviśya vartate
10470353 strīṇāṁ ca na tathā cetaḥ sannikṛṣṭe 'kṣi-gocare
10470361 mayy āveśya manaḥ kṛtsnaṁ vimuktāśeṣa-vṛtti yat
10470363 anusmarantyo māṁ nityam acirān mām upaiṣyatha
10470371 yā mayā krīḍatā rātryāṁ vane 'smin vraja āsthitāḥ
10470373 alabdha-rāsāḥ kalyāṇyo māpur mad-vīrya-cintayā
10470380 śrī-śuka uvāca
10470381 evaṁ priyatamādiṣṭam ākarṇya vraja-yoṣitaḥ
10470383 tā ūcur uddhavaṁ prītās tat-sandeśāgata-smṛtīḥ
10470390 gopya ūcuḥ
10470391 diṣṭyāhito hataḥ kaṁso yadūnāṁ sānugo 'gha-kṛt
10470393 diṣṭyāptair labdha-sarvārthaiḥ kuśaly āste 'cyuto 'dhunā
10470401 kaccid gadāgrajaḥ saumya karoti pura-yoṣitām
10470403 prītiṁ naḥ snigdha-savrīḍa-hāsodārekṣaṇārcitaḥ
10470411 kathaṁ rati-viśeṣa-jñaḥ priyaś ca pura-yoṣitām
10470413 nānubadhyeta tad-vākyair vibhramaiś cānubhājitaḥ
10470421 api smarati naḥ sādho govindaḥ prastute kvacit
10470423 goṣṭhi-madhye pura-strīṇām grāmyāḥ svaira-kathāntare
10470431 tāḥ kiṁ niśāḥ smarati yāsu tadā priyābhir
10470432 vṛndāvane kumuda-kunda-śaśāṅka-ramye
10470433 reme kvaṇac-caraṇa-nūpura-rāsa-goṣṭhyām
10470434 asmābhir īḍita-manojña-kathaḥ kadācit
10470441 apy eṣyatīha dāśārhas taptāḥ sva-kṛtayā śucā
10470443 sañjīvayan nu no gātrair yathendro vanam ambudaiḥ
10470451 kasmāt kṛṣṇa ihāyāti prāpta-rājyo hatāhitaḥ
10470453 narendra-kanyā udvāhya prītaḥ sarva-suhṛd-vṛtaḥ
10470461 kim asmābhir vanaukobhir anyābhir vā mahātmanaḥ
10470463 śrī-pater āpta-kāmasya kriyetārthaḥ kṛtātmanaḥ
10470471 paraṁ saukhyaṁ hi nairāśyaṁ svairiṇy apy āha piṅgalā
10470473 taj jānatīnāṁ naḥ kṛṣṇe tathāpy āśā duratyayā
10470481 ka utsaheta santyaktum uttamaḥśloka-saṁvidam
10470483 anicchato 'pi yasya śrīr aṅgān na cyavate kvacit
10470491 saric-chaila-vanoddeśā gāvo veṇu-ravā ime
10470493 saṅkarṣaṇa-sahāyena kṛṣṇenācaritāḥ prabho
10470501 punaḥ punaḥ smārayanti nanda-gopa-sutaṁ bata
10470503 śrī-niketais tat-padakair vismartuṁ naiva śaknumaḥ
10470511 gatyā lalitayodāra-hāsa-līlāvalokanaiḥ
10470513 mādhvyā girā hṛta-dhiyaḥ kathaṁ taṁ vismarāma he
10470521 he nātha he ramā-nātha vraja-nāthārti-nāśana
10470523 magnam uddhara govinda gokulaṁ vṛjinārṇavāt
10470530 śrī-śuka uvāca
10470531 tatas tāḥ kṛṣṇa-sandeśair vyapeta-viraha-jvarāḥ
10470533 uddhavaṁ pūjayāṁ cakrur jñātvātmānam adhokṣajam
10470541 uvāsa katicin māsān gopīnāṁ vinudan śucaḥ
10470543 kṛṣṇa-līlā-kathāṁ gāyan ramayām āsa gokulam
10470551 yāvanty ahāni nandasya vraje 'vātsīt sa uddhavaḥ
10470553 vrajaukasāṁ kṣaṇa-prāyāṇy āsan kṛṣṇasya vārtayā
10470561 sarid-vana-giri-droṇīr vīkṣan kusumitān drumān
10470563 kṛṣṇaṁ saṁsmārayan reme hari-dāso vrajaukasām
10470571 dṛṣṭvaivam-ādi gopīnāṁ kṛṣṇāveśātma-viklavam
10470573 uddhavaḥ parama-prītas tā namasyann idaṁ jagau
10470581 etāḥ paraṁ tanu-bhṛto bhuvi gopa-vadhvo
10470582 govinda eva nikhilātmani rūḍha-bhāvāḥ
10470583 vāñchanti yad bhava-bhiyo munayo vayaṁ ca
10470584 kiṁ brahma-janmabhir ananta-kathā-rasasya
10470591 kvemāḥ striyo vana-carīr vyabhicāra-duṣṭāḥ
10470592 kṛṣṇe kva caiṣa paramātmani rūḍha-bhāvaḥ
10470593 nanv īśvaro 'nubhajato 'viduṣo 'pi sākṣāc
10470594 chreyas tanoty agada-rāja ivopayuktaḥ
10470601 nāyaṁ śriyo 'ṅga u nitānta-rateḥ prasādaḥ
10470602 svar-yoṣitāṁ nalina-gandha-rucāṁ kuto 'nyāḥ
10470603 rāsotsave 'sya bhuja-daṇḍa-gṛhīta-kaṇṭha-
10470604 labdhāśiṣāṁ ya udagād vraja-vallabhīnām
10470611 āsām aho caraṇa-reṇu-juṣām ahaṁ syāṁ
10470612 vṛndāvane kim api gulma-latauṣadhīnām
10470613 yā dustyajaṁ sva-janam ārya-pathaṁ ca hitvā
10470614 bhejur mukunda-padavīṁ śrutibhir vimṛgyām
10470621 yā vai śriyārcitam ajādibhir āpta-kāmair
10470622 yogeśvarair api yad ātmani rāsa-goṣṭhyām
10470623 kṛṣṇasya tad bhagavataḥ caraṇāravindaṁ
10470624 nyastaṁ staneṣu vijahuḥ parirabhya tāpam
10470631 vande nanda-vraja-strīṇāṁ pāda-reṇum abhīkṣṇaśaḥ
10470633 yāsāṁ hari-kathodgītaṁ punāti bhuvana-trayam
10470640 śrī-śuka uvāca
10470641 atha gopīr anujñāpya yaśodāṁ nandam eva ca
10470643 gopān āmantrya dāśārho yāsyann āruruhe ratham
10470651 taṁ nirgataṁ samāsādya nānopāyana-pāṇayaḥ
10470653 nandādayo 'nurāgeṇa prāvocann aśru-locanāḥ
10470661 manaso vṛttayo naḥ syuḥ kṛṣṇa pādāmbujāśrayāḥ
10470663 vāco 'bhidhāyinīr nāmnāṁ kāyas tat-prahvaṇādiṣu
10470671 karmabhir bhrāmyamāṇānāṁ yatra kvāpīśvarecchayā
10470673 maṅgalācaritair dānai ratir naḥ kṛṣṇa īśvare
10470681 evaṁ sabhājito gopaiḥ kṛṣṇa-bhaktyā narādhipa
10470683 uddhavaḥ punar āgacchan mathurāṁ kṛṣṇa-pālitām
10470691 kṛṣṇāya praṇipatyāha bhakty-udrekaṁ vrajaukasām
10470693 vasudevāya rāmāya rājñe copāyanāny adāt
10480010 śrī-śuka uvāca
10480011 atha vijñāya bhagavān sarvātmā sarva-darśanaḥ
10480013 sairandhryāḥ kāma-taptāyāḥ priyam icchan gṛhaṁ yayau
10480021 mahārhopaskarair āḍhyaṁ kāmopāyopabṛṁhitam
10480023 muktā-dāma-patākābhir vitāna-śayanāsanaiḥ
10480025 dhūpaiḥ surabhibhir dīpaiḥ srag-gandhair api maṇḍitam
10480031 gṛhaṁ tam āyāntam avekṣya sāsanāt sadyaḥ samutthāya hi jāta-sambhramā
10480033 yathopasaṅgamya sakhībhir acyutaṁ sabhājayām āsa sad-āsanādibhiḥ
10480041 tathoddhavaḥ sādhutayābhipūjito nyaṣīdad urvyām abhimṛśya cāsanam
10480043 kṛṣṇo 'pi tūrṇaṁ śayanaṁ mahā-dhanaṁ viveśa lokācaritāny anuvrataḥ
10480051 sā majjanālepa-dukūla-bhūṣaṇa srag-gandha-tāmbūla-sudhāsavādibhiḥ
10480053 prasādhitātmopasasāra mādhavaṁ sa-vrīḍa-līlotsmita-vibhramekṣitaiḥ
10480061 āhūya kāntāṁ nava-saṅgama-hriyā viśaṅkitāṁ kaṅkaṇa-bhūṣite kare
10480063 pragṛhya śayyām adhiveśya rāmayā reme 'nulepārpaṇa-puṇya-leśayā
10480071 sānaṅga-tapta-kucayor urasas tathākṣṇor
10480072 jighranty ananta-caraṇena rujo mṛjantī
10480073 dorbhyāṁ stanāntara-gataṁ parirabhya kāntam
10480074 ānanda-mūrtim ajahād ati-dīrgha-tāpam
10480081 saivaṁ kaivalya-nāthaṁ taṁ prāpya duṣprāpyam īśvaram
10480083 aṅga-rāgārpaṇenāho durbhagedam ayācata
10480091 sahoṣyatām iha preṣṭha dināni katicin mayā
10480093 ramasva notsahe tyaktuṁ saṅgaṁ te 'mburuhekṣaṇa
10480101 tasyai kāma-varaṁ dattvā mānayitvā ca māna-daḥ
10480103 sahoddhavena sarveśaḥ sva-dhāmāgamad ṛddhimat
10480111 durārdhyaṁ samārādhya viṣṇuṁ sarveśvareśvaram
10480113 yo vṛṇīte mano-grāhyam asattvāt kumanīṣy asau
10480121 akrūra-bhavanaṁ kṛṣṇaḥ saha-rāmoddhavaḥ prabhuḥ
10480123 kiñcic cikīrṣayan prāgād akrūra-prīya-kāmyayā
10480131 sa tān nara-vara-śreṣṭhān ārād vīkṣya sva-bāndhavān
10480133 pratyutthāya pramuditaḥ pariṣvajyābhinandya ca
10480141 nanāma kṛṣṇaṁ rāmaṁ ca sa tair apy abhivāditaḥ
10480143 pūjayām āsa vidhi-vat kṛtāsana-parigrahān
10480151 pādāvanejanīr āpo dhārayan śirasā nṛpa
10480153 arhaṇenāmbarair divyair gandha-srag-bhūṣaṇottamaiḥ
10480161 arcitvā śirasānamya pādāv aṅka-gatau mṛjan
10480163 praśrayāvanato 'krūraḥ kṛṣṇa-rāmāv abhāṣata
10480171 diṣṭyā pāpo hataḥ kaṁsaḥ sānugo vām idaṁ kulam
10480173 bhavadbhyām uddhṛtaṁ kṛcchrād durantāc ca samedhitam
10480181 yuvāṁ pradhāna-puruṣau jagad-dhetū jagan-mayau
10480183 bhavadbhyāṁ na vinā kiñcit param asti na cāparam
10480191 ātma-sṛṣṭam idaṁ viśvam anvāviśya sva-śaktibhiḥ
10480193 īyate bahudhā brahman śru ta-pratyakṣa-gocaram
10480201 yathā hi bhūteṣu carācareṣu mahy-ādayo yoniṣu bhānti nānā
10480203 evaṁ bhavān kevala ātma-yoniṣv ātmātma-tantro bahudhā vibhāti
10480211 sṛjasy atho lumpasi pāsi viśvaṁ rajas-tamaḥ-sattva-guṇaiḥ sva-śaktibhiḥ
10480213 na badhyase tad-guṇa-karmabhir vā jñānātmanas te kva ca bandha-hetuḥ
10480221 dehādy-upādher anirūpitatvād bhavo na sākṣān na bhidātmanaḥ syāt
10480223 ato na bandhas tava naiva mokṣaḥ syātām nikāmas tvayi no 'vivekaḥ
10480231 tvayodito 'yaṁ jagato hitāya yadā yadā veda-pathaḥ purāṇaḥ
10480233 bādhyeta pāṣaṇḍa-pathair asadbhis tadā bhavān sattva-guṇaṁ bibharti
10480241 sa tvam prabho 'dya vasudeva-gṛhe 'vatīrṇaḥ
10480242 svāṁśena bhāram apanetum ihāsi bhūmeḥ
10480243 akṣauhiṇī-śata-vadhena suretarāṁśa-
10480244 rājñām amuṣya ca kulasya yaśo vitanvan
10480251 adyeśa no vasatayaḥ khalu bhūri-bhāgā
10480252 yaḥ sarva-deva-pitṛ-bhūta-nṛ-deva-mūrtiḥ
10480253 yat-pāda-śauca-salilaṁ tri-jagat punāti
10480254 sa tvaṁ jagad-gurur adhokṣaja yāḥ praviṣṭaḥ
10480261 kaḥ paṇḍitas tvad aparaṁ śaraṇaṁ samīyād
10480262 bhakta-priyād ṛta-giraḥ suhṛdaḥ kṛta-jñāt
10480263 sarvān dadāti suhṛdo bhajato 'bhikāmān
10480264 ātmānam apy upacayāpacayau na yasya
10480271 diṣṭyā janārdana bhavān iha naḥ pratīto
10480272 yogeśvarair api durāpa-gatiḥ sureśaiḥ
10480273 chindhy āśu naḥ suta-kalatra-dhanāpta-geha-
10480274 dehādi-moha-raśanāṁ bhavadīya-māyām
10480281 ity arcitaḥ saṁstutaś ca bhaktena bhagavān hariḥ
10480283 akrūraṁ sa-smitaṁ prāha gīrbhiḥ sammohayann iva
10480290 śrī-bhagavān uvāca
10480291 tvaṁ no guruḥ pitṛvyaś ca ślāghyo bandhuś ca nityadā
10480293 vayaṁ tu rakṣyāḥ poṣyāś ca anukampyāḥ prajā hi vaḥ
10480301 bhavad-vidhā mahā-bhāgā niṣevyā arha-sattamāḥ
10480303 śreyas-kāmair nṛbhir nityaṁ devāḥ svārthā na sādhavaḥ
10480311 na hy am-mayāni tīrthāni na devā mṛc-chilā-mayāḥ
10480313 te punanty uru-kālena darśanād eva sādhavaḥ
10480321 sa bhavān suhṛdāṁ vai naḥ śreyān śreyaś-cikīrṣayā
10480323 jijñāsārthaṁ pāṇḍavānāṁ gacchasva tvaṁ gajāhvayam
10480331 pitary uparate bālāḥ saha mātrā su-duḥkhitāḥ
10480333 ānītāḥ sva-puraṁ rājñā vasanta iti śuśruma
10480341 teṣu rājāmbikā-putro bhrātṛ-putreṣu dīna-dhīḥ
10480343 samo na vartate nūnaṁ duṣputra-vaśa-go 'ndha-dṛk
10480351 gaccha jānīhi tad-vṛttam adhunā sādhv asādhu vā
10480353 vijñāya tad vidhāsyāmo yathā śaṁ suhṛdāṁ bhavet
10480361 ity akrūraṁ samādiśya bhagavān harir īśvaraḥ
10480363 saṅkarṣaṇoddhavābhyāṁ vai tataḥ sva-bhavanaṁ yayau
10490010 śrī-śuka uvāca
10490011 sa gatvā hāstinapuraṁ pauravendra-yaśo-'ṅkitam
10490013 dadarśa tatrāmbikeyaṁ sa-bhīṣmaṁ viduraṁ pṛthām
10490021 saha-putraṁ ca bāhlīkaṁ bhāradvājaṁ sa-gautamam
10490023 karnaṁ suyodhanaṁ drauṇiṁ pāṇḍavān suhṛdo 'parān
10490031 yathāvad upasaṅgamya bandhubhir gāndinī-sutaḥ
10490033 sampṛṣṭas taiḥ suhṛd-vārtāṁ svayaṁ cāpṛcchad avyayam
10490041 uvāsa katicin māsān rājño vṛtta-vivitsayā
10490043 duṣprajasyālpa-sārasya khala-cchandānuvartinaḥ
10490051 teja ojo balaṁ vīryaṁ praśrayādīṁś ca sad-guṇān
10490053 prajānurāgaṁ pārtheṣu na sahadbhiś cikīṛṣitam
10490061 kṛtaṁ ca dhārtarāṣṭrair yad gara-dānādy apeśalam
10490063 ācakhyau sarvam evāsmai pṛthā vidura eva ca
10490071 pṛthā tu bhrātaraṁ prāptam akrūram upasṛtya tam
10490073 uvāca janma-nilayaṁ smaranty aśru-kalekṣaṇā
10490081 api smaranti naḥ saumya pitarau bhrātaraś ca me
10490083 bhaginyau bhrātṛ-putrāś ca jāmayaḥ sakhya eva ca
10490091 bhrātreyo bhagavān kṛṣṇaḥ śaraṇyo bhakta-vatsalaḥ
10490093 paitṛ-ṣvasreyān smarati rāmaś cāmburuhekṣaṇaḥ
10490101 sapatna-madhye śocantīṁ vṛkānāṁ hariṇīm iva
10490103 sāntvayiṣyati māṁ vākyaiḥ pitṛ-hīnāṁś ca bālakān
10490111 kṛṣṇa kṛṣṇa mahā-yogin viśvātman viśva-bhāvana
10490113 prapannāṁ pāhi govinda śiśubhiś cāvasīdatīm
10490121 nānyat tava padāmbhojāt paśyāmi śaraṇaṁ nṛṇām
10490123 bibhyatāṁ mṛtyu-saṁsārād īsvarasyāpavargikāt
10490131 namaḥ kṛṣṇāya śuddhāya brahmaṇe paramātmane
10490133 yogeśvarāya yogāya tvām ahaṁ śaraṇaṁ gatā
10490140 śrī-śuka uvāca
10490141 ity anusmṛtya sva-janaṁ kṛṣṇaṁ ca jagad-īśvaram
10490143 prārudad duḥkhitā rājan bhavatāṁ prapitāmahī
10490151 sama-duḥkha-sukho 'krūro viduraś ca mahā-yaśāḥ
10490153 sāntvayām āsatuḥ kuntīṁ tat-putrotpatti-hetubhiḥ
10490161 yāsyan rājānam abhyetya viṣamaṁ putra-lālasam
10490163 avadat suhṛdāṁ madhye bandhubhiḥ sauhṛdoditam
10490170 akrūra uvāca
10490171 bho bho vaicitravīrya tvaṁ kurūṇāṁ kīrti-vardhana
10490173 bhrātary uparate pāṇḍāv adhunāsanam āsthitaḥ
10490181 dharmeṇa pālayann urvīṁ prajāḥ śīlena rañjayan
10490183 vartamānaḥ samaḥ sveṣu śreyaḥ kīrtim avāpsyasi
10490191 anyathā tv ācaraṁl loke garhito yāsyase tamaḥ
10490193 tasmāt samatve vartasva pāṇḍaveṣv ātmajeṣu ca
10490201 neha cātyanta-saṁvāsaḥ kasyacit kenacit saha
10490203 rājan svenāpi dehena kim u jāyātmajādibhiḥ
10490211 ekaḥ prasūyate jantur eka eva pralīyate
10490213 eko 'nubhuṅkte sukṛtam eka eva ca duṣkṛtam
10490221 adharmopacitaṁ vittaṁ haranty anye 'lpa-medhasaḥ
10490223 sambhojanīyāpadeśair jalānīva jalaukasaḥ
10490231 puṣṇāti yān adharmeṇa sva-buddhyā tam apaṇḍitam
10490233 te 'kṛtārthaṁ prahiṇvanti prāṇā rāyaḥ sutādayaḥ
10490241 svayaṁ kilbiṣam ādāya tais tyakto nārtha-kovidaḥ
10490243 asiddhārtho viśaty andhaṁ sva-dharma-vimukhas tamaḥ
10490251 tasmāl lokam imaṁ rājan svapna-māyā-manoratham
10490253 vīkṣyāyamyātmanātmānaṁ samaḥ śānto bhava prabho
10490260 dhṛtarāṣṭra uvāca
10490261 yathā vadati kalyāṇīṁ vācaṁ dāna-pate bhavān
10490263 tathānayā na tṛpyāmi martyaḥ prāpya yathāmṛtam
10490271 tathāpi sūnṛtā saumya hṛdi na sthīyate cale
10490273 putrānurāga-viṣame vidyut saudāmanī yathā
10490281 īśvarasya vidhiṁ ko nu vidhunoty anyathā pumān
10490283 bhūmer bhārāvatārāya yo 'vatīrṇo yadoḥ kule
10490291 yo durvimarśa-pathayā nija-māyayedaṁ
10490292 sṛṣṭvā guṇān vibhajate tad-anupraviṣṭaḥ
10490293 tasmai namo duravabodha-vihāra-tantra-
10490294 saṁsāra-cakra-gataye parameśvarāya
10490300 śrī-śuka uvāca
10490301 ity abhipretya nṛpater abhiprāyaṁ sa yādavaḥ
10490303 suhṛdbhiḥ samanujñātaḥ punar yadu-purīm agāt
10490311 śaśaṁsa rāma-kṛṣṇābhyāṁ dhṛtarāṣṭra-viceṣṭitam
10490313 pāṇdavān prati kauravya yad-arthaṁ preṣitaḥ svayam
10500010 śrī-śuka uvāca
10500011 astiḥ prāptiś ca kaṁsasya mahiṣyau bharatarṣabha
10500013 mṛte bhartari duḥkhārte īyatuḥ sma pitur gṛhān
10500021 pitre magadha-rājāya jarāsandhāya duḥkhite
10500023 vedayāṁ cakratuḥ sarvam ātma-vaidhavya-kāraṇam
10500031 sa tad apriyam ākarṇya śokāmarṣa-yuto nṛpa
10500033 ayādavīṁ mahīṁ kartuṁ cakre paramam udyamam
10500041 akṣauhiṇībhir viṁśatyā tisṛbhiś cāpi saṁvṛtaḥ
10500043 yadu-rājadhānīṁ mathurāṁ nyarudhat sarvato diśam
10500051 nirīkṣya tad-balaṁ kṛṣṇa udvelam iva sāgaram
10500053 sva-puraṁ tena saṁruddhaṁ sva-janaṁ ca bhayākulam
10500061 cintayām āsa bhagavān hariḥ kāraṇa-mānuṣaḥ
10500063 tad-deśa-kālānuguṇaṁ svāvatāra-prayojanam
10500071 haniṣyāmi balaṁ hy etad bhuvi bhāraṁ samāhitam
10500073 māgadhena samānītaṁ vaśyānāṁ sarva-bhūbhujām
10500081 akṣauhiṇībhiḥ saṅkhyātaṁ bhaṭāśva-ratha-kuñjaraiḥ
10500083 māgadhas tu na hantavyo bhūyaḥ kartā balodyamam
10500091 etad-artho 'vatāro 'yaṁ bhū-bhāra-haraṇāya me
10500093 saṁrakṣaṇāya sādhūnāṁ kṛto 'nyeṣāṁ vadhāya ca
10500101 anyo 'pi dharma-rakṣāyai dehaḥ saṁbhriyate mayā
10500103 virāmāyāpy adharmasya kāle prabhavataḥ kvacit
10500111 evaṁ dhyāyati govinda ākāśāt sūrya-varcasau
10500113 rathāv upasthitau sadyaḥ sa-sūtau sa-paricchadau
10500121 āyudhāni ca divyāni purāṇāni yadṛcchayā
10500123 dṛṣṭvā tāni hṛṣīkeśaḥ saṅkarṣaṇam athābravīt
10500131 paśyārya vyasanaṁ prāptaṁ yadūnāṁ tvāvatāṁ prabho
10500133 eṣa te ratha āyāto dayitāny āyudhāni ca
10500141 etad-arthaṁ hi nau janma sādhūnām īśa śarma-kṛt
10500143 trayo-viṁśaty-anīkākhyaṁ bhūmer bhāram apākuru
10500151 evaṁ sammantrya dāśārhau daṁśitau rathinau purāt
10500153 nirjagmatuḥ svāyudhāḍhyau balenālpīyasā vṛtau
10500161 śaṅkhaṁ dadhmau vinirgatya harir dāruka-sārathiḥ
10500163 tato 'bhūt para-sainyānāṁ hṛdi vitrāsa-vepathuḥ
10500171 tāv āha māgadho vīkṣya he kṛṣṇa puruṣādhama
10500173 na tvayā yoddhum icchāmi bālenaikena lajjayā
10500175 guptena hi tvayā manda na yotsye yāhi bandhu-han
10500181 tava rāma yadi śraddhā yudhyasva dhairyam udvaha
10500183 hitvā vā mac-charaiś chinnaṁ dehaṁ svar yāhi māṁ jahi
10500190 śrī-bhagavān uvāca
10500191 na vai śūrā vikatthante darśayanty eva pauruṣam
10500193 na gṛhṇīmo vaco rājann āturasya mumūrṣataḥ
10500200 śrī-śuka uvāca
10500201 jarā-sutas tāv abhisṛtya mādhavau mahā-balaughena balīyasāvṛnot
10500203 sa-sainya-yāna-dhvaja-vāji-sārathī sūryānalau vāyur ivābhra-reṇubhiḥ
10500211 suparṇa-tāla-dhvaja-cihitnau rathāv
10500212 alakṣayantyo hari-rāmayor mṛdhe
10500213 striyaḥ purāṭṭālaka-harmya-gopuraṁ
10500214 samāśritāḥ sammumuhuḥ śucārditaḥ
10500221 hariḥ parānīka-payomucāṁ muhuḥ śilīmukhāty-ulbaṇa-varṣa-pīḍitam
10500223 sva-sainyam ālokya surāsurārcitaṁ vyasphūrjayac chārṅga-śarāsanottamam
10500231 gṛhṇan niśaṅgād atha sandadhac charān
10500232 vikṛṣya muñcan śita-bāṇa-pūgān
10500233 nighnan rathān kuñjara-vāji-pattīn
10500234 nirantaraṁ yadvad alāta-cakram
10500241 nirbhinna-kumbhāḥ kariṇo nipetur anekaśo 'śvāḥ śara-vṛkṇa-kandharāḥ
10500243 rathā hatāśva-dhvaja-sūta-nāyakāḥ padāyataś chinna-bhujoru-kandharāḥ
10500251 sañchidyamāna-dvipadebha-vājinām aṅga-prasūtāḥ śataśo 'sṛg-āpagāḥ
10500253 bhujāhayaḥ pūruṣa-śīrṣa-kacchapā hata-dvipa-dvīpa-haya grahākulāḥ
10500261 karoru-mīnā nara-keśa-śaivalā dhanus-taraṅgāyudha-gulma-saṅkulāḥ
10500263 acchūrikāvarta-bhayānakā mahā-maṇi-pravekābharaṇāśma-śarkarāḥ
10500271 pravartitā bhīru-bhayāvahā mṛdhe manasvināṁ harṣa-karīḥ parasparam
10500273 vinighnatārīn muṣalena durmadān saṅkarṣaṇenāparīmeya-tejasā
10500281 balaṁ tad aṅgārṇava-durga-bhairavaṁ duranta-pāraṁ magadhendra-pālitam
10500283 kṣayaṁ praṇītaṁ vasudeva-putrayor vikrīḍitaṁ taj jagad-īśayoḥ param
10500291 sthity-udbhavāntaṁ bhuvana-trayasya yaḥ
10500292 samīhite 'nanta-guṇaḥ sva-līlayā
10500293 na tasya citraṁ para-pakṣa-nigrahas
10500294 tathāpi martyānuvidhasya varṇyate
10500301 jagrāha virathaṁ rāmo jarāsandhaṁ mahā-balam
10500303 hatānīkāvaśiṣṭāsuṁ siṁhaḥ siṁham ivaujasā
10500311 badhyamānaṁ hatārātiṁ pāśair vāruṇa-mānuṣaiḥ
10500313 vārayām āsa govindas tena kārya-cikīrṣayā
10500321 sā mukto loka-nāthābhyāṁ vrīḍito vīra-sammataḥ
10500323 tapase kṛta-saṅkalpo vāritaḥ pathi rājabhiḥ
10500331 vākyaiḥ pavitrārtha-padair nayanaiḥ prākṛtair api
10500333 sva-karma-bandha-prāpto 'yaṁ yadubhis te parābhavaḥ
10500341 hateṣu sarvānīkeṣu nṛpo bārhadrathas tadā
10500343 upekṣito bhagavatā magadhān durmanā yayau
10500351 mukundo 'py akṣata-balo nistīrṇāri-balārṇavaḥ
10500353 vikīryamāṇaḥ kusumais trīdaśair anumoditaḥ
10500361 māthurair upasaṅgamya vijvarair muditātmabhiḥ
10500363 upagīyamāna-vijayaḥ sūta-māgadha-vandibhiḥ
10500371 śaṅkha-dundubhayo nedur bherī-tūryāṇy anekaśaḥ
10500373 vīṇā-veṇu-mṛdaṅgāni puraṁ praviśati prabhau
10500381 sikta-mārgāṁ hṛṣṭa-janāṁ patākābhir abhyalaṅkṛtām
10500383 nirghuṣṭāṁ brahma-ghoṣeṇa kautukābaddha-toraṇām
10500391 nicīyamāno nārībhir mālya-dadhy-akṣatāṅkuraiḥ
10500393 nirīkṣyamāṇaḥ sa-snehaṁ prīty-utkalita-locanaiḥ
10500401 āyodhana-gataṁ vittam anantaṁ vīra-bhūṣaṇam
10500403 yadu-rājāya tat sarvam āhṛtaṁ prādiśat prabhuḥ
10500411 evaṁ saptadaśa-kṛtvas tāvaty akṣauhiṇī-balaḥ
10500413 yuyudhe māgadho rājā yadubhiḥ kṛṣṇa-pālitaiḥ
10500421 akṣiṇvaṁs tad-balaṁ sarvaṁ vṛṣṇayaḥ kṛṣṇa-tejasā
10500423 hateṣu sveṣv anīkeṣu tyakto 'gād aribhir nṛpaḥ
10500431 aṣṭādaśama saṅgrāma āgāmini tad-antarā
10500433 nārada-preṣito vīro yavanaḥ pratyadṛśyata
10500441 rurodha mathurām etya tisṛbhir mleccha-koṭibhiḥ
10500443 nṛ-loke cāpratidvandvo vṛṣṇīn śrutvātma-sammitān
10500451 taṁ dṛṣṭvācintayat kṛṣṇaḥ saṅkarṣaṇa sahāyavān
10500453 aho yadūnāṁ vṛjinaṁ prāptaṁ hy ubhayato mahat
10500461 yavano 'yaṁ nirundhe 'smān adya tāvan mahā-balaḥ
10500463 māgadho 'py adya vā śvo vā paraśvo vāgamiṣyati
10500471 āvayoḥ yudhyator asya yady āgantā jarā-sutaḥ
10500473 bandhūn haniṣyaty atha vā neṣyate sva-puraṁ balī
10500481 tasmād adya vidhāsyāmo durgaṁ dvipada-durgamam
10500483 tatra jñātīn samādhāya yavanaṁ ghātayāmahe
10500491 iti sammantrya bhagavān durgaṁ dvādaśa-yojanam
10500493 antaḥ-samudre nagaraṁ kṛtsnādbhutam acīkarat
10500501 dṛśyate yatra hi tvāṣṭraṁ vijñānaṁ śilpa-naipuṇam
10500503 rathyā-catvara-vīthībhir yathā-vāstu vinirmitam
10500511 sura-druma-latodyāna-vicitropavanānvitam
10500513 hema-śṛṅgair divi-spṛgbhiḥ sphaṭikāṭṭāla-gopuraiḥ
10500521 rājatārakuṭaiḥ koṣṭhair hema-kumbhair alaṅkṛtaiḥ
10500523 ratna-kūtair gṛhair hemair mahā-mārakata-sthalaiḥ
10500531 vāstoṣpatīnāṁ ca gṛhair vallabhībhiś ca nirmitam
10500533 cātur-varṇya-janākīrṇaṁ yadu-deva-gṛhollasat
10500541 sudharmāṁ pārijātaṁ ca mahendraḥ prāhiṇod dhareḥ
10500543 yatra cāvasthito martyo martya-dharmair na yujyate
10500551 śyāmaika-varṇān varuṇo hayān śuklān mano-javān
10500553 aṣṭau nidhi-patiḥ kośān loka-pālo nijodayān
10500561 yad yad bhagavatā dattam ādhipatyaṁ sva-siddhaye
10500563 sarvaṁ pratyarpayām āsur harau bhūmi-gate nṛpa
10500571 tatra yoga-prabhāvena nītvā sarva-janaṁ hariḥ
10500573 prajā-pālena rāmeṇa kṛṣṇaḥ samanumantritaḥ
10500575 nirjagāma pura-dvārāt padma-mālī nirāyudhaḥ
10510010 śrī-śuka uvāca
10510011 taṁ vilokya viniṣkrāntam ujjihānam ivoḍupam
10510013 darśanīyatamaṁ śyāmaṁ pīta-kauśeya-vāsasam
10510021 śrīvatsa-vakṣasaṁ bhrājat kaustubhāmukta-kandharam
10510023 pṛthu-dīrgha-catur-bāhuṁ nava-kañjāruṇekṣaṇam
10510031 nitya-pramuditaṁ śrīmat su-kapolaṁ śuci-smitam
10510033 mukhāravindaṁ bibhrāṇaṁ sphuran-makara-kuṇḍalam
10510041 vāsudevo hy ayam iti pumān śrīvatsa-lāñchanaḥ
10510043 catur-bhujo 'ravindākṣo vana-māly ati-sundaraḥ
10510051 lakṣaṇair nārada-proktair nānyo bhavitum arhati
10510053 nirāyudhaś calan padbhyāṁ yotsye 'nena nirāyudhaḥ
10510061 iti niścitya yavanaḥ prādravad taṁ parāṅ-mukham
10510063 anvadhāvaj jighṛkṣus taṁ durāpam api yoginām
10510071 hasta-prāptam ivātmānaṁ harīṇā sa pade pade
10510073 nīto darśayatā dūraṁ yavaneśo 'dri-kandaram
10510081 palāyanaṁ yadu-kule jātasya tava nocitam
10510083 iti kṣipann anugato nainaṁ prāpāhatāśubhaḥ
10510091 evaṁ kṣipto 'pi bhagavān prāviśad giri-kandaram
10510093 so 'pi praviṣṭas tatrānyaṁ śayānaṁ dadṛśe naram
10510101 nanv asau dūram ānīya śete mām iha sādhu-vat
10510103 iti matvācyutaṁ mūḍhas taṁ padā samatāḍayat
10510111 sa utthāya ciraṁ suptaḥ śanair unmīlya locane
10510113 diśo vilokayan pārśve tam adrākṣīd avasthitam
10510121 sa tāvat tasya ruṣṭasya dṛṣṭi-pātena bhārata
10510123 deha-jenāgninā dagdho bhasma-sād abhavat kṣaṇāt
10510130 śrī-rājovāca
10510131 ko nāma sa pumān brahman kasya kiṁ-vīrya eva ca
10510133 kasmād guhāṁ gataḥ śiṣye kiṁ-tejo yavanārdanaḥ
10510140 śrī-śuka uvāca
10510141 sa ikṣvāku-kule jāto māndhātṛ-tanayo mahān
10510143 mucukunda iti khyāto brahmaṇyaḥ satya-saṅgaraḥ
10510151 sa yācitaḥ sura-gaṇair indrādyair ātma-rakṣaṇe
10510153 asurebhyaḥ paritrastais tad-rakṣāṁ so 'karoc ciram
10510161 labdhvā guhaṁ te svaḥ-pālaṁ mucukundam athābruvan
10510163 rājan viramatāṁ kṛcchrād bhavān naḥ paripālanāt
10510171 nara-lokaṁ parityajya rājyaṁ nihata-kaṇṭakam
10510173 asmān pālayato vīra kāmās te sarva ujjhitāḥ
10510181 sutā mahiṣyo bhavato jñātayo 'mātya-mantrinaḥ
10510183 prajāś ca tulya-kālīnā nādhunā santi kālitāḥ
10510191 kālo balīyān balināṁ bhagavān īśvaro 'vyayaḥ
10510193 prajāḥ kālayate krīḍan paśu-pālo yathā paśūn
10510201 varaṁ vṛṇīṣva bhadraṁ te ṛte kaivalyam adya naḥ
10510203 eka eveśvaras tasya bhagavān viṣṇur avyayaḥ
10510211 evam uktaḥ sa vai devān abhivandya mahā-yaśāḥ
10510213 aśayiṣṭa guhā-viṣṭo nidrayā deva-dattayā
10510221 yavane bhasma-sān nīte bhagavān sātvatarṣabhaḥ
10510223 ātmānaṁ darśayām āsa mucukundāya dhīmate
10510231 tam ālokya ghana-śyāmaṁ pīta-kauśeya-vāsasam
10510233 śrīvatsa-vakṣasaṁ bhrājat kaustubhena virājitam
10510241 catur-bhujaṁ rocamānaṁ vaijayantyā ca mālayā
10510243 cāru-prasanna-vadanaṁ sphuran-makara-kuṇḍalam
10510251 prekṣaṇīyaṁ nṛ-lokasya sānurāga-smitekṣaṇam
10510253 apīvya-vayasaṁ matta-mṛgendrodāra-vikramam
10510261 paryapṛcchan mahā-buddhis tejasā tasya dharṣitaḥ
10510263 śaṅkitaḥ śanakai rājā durdharṣam iva tejasā
10510270 śrī-mucukunda uvāca
10510271 ko bhavān iha samprāpto vipine giri-gahvare
10510273 padbhyāṁ padma-palāśābhyāṁ vicarasy uru-kaṇṭake
10510281 kiṁ svit tejasvināṁ tejo bhagavān vā vibhāvasuḥ
10510283 sūryaḥ somo mahendro vā loka-pālo paro 'pi vā
10510291 manye tvāṁ deva-devānāṁ trayāṇāṁ puruṣarṣabham
10510293 yad bādhase guhā-dhvāntaṁ pradīpaḥ prabhayā yathā
10510301 śuśrūṣatām avyalīkam asmākaṁ nara-puṅgava
10510303 sva-janma karma gotraṁ vā kathyatāṁ yadi rocate
10510311 vayaṁ tu puruṣa-vyāghra aikṣvākāḥ kṣatra-bandhavaḥ
10510313 mucukunda iti prokto yauvanāśvātmajaḥ prabho
10510321 cira-prajāgara-śrānto nidrayāpahatendriyaḥ
10510323 śaye 'smin vijane kāmaṁ kenāpy utthāpito 'dhunā
10510331 so 'pi bhasmī-kṛto nūnam ātmīyenaiva pāpmanā
10510333 anantaraṁ bhavān śrīmāṁl lakṣito 'mitra-śāsanaḥ
10510341 tejasā te 'viṣahyeṇa bhūri draṣṭuṁ na śaknumaḥ
10510343 hataujasā mahā-bhāga mānanīyo 'si dehinām
10510351 evaṁ sambhāṣito rājñā bhagavān bhūta-bhāvanaḥ
10510353 pratyāha prahasan vāṇyā megha-nāda-gabhīrayā
10510360 śrī-bhagavān uvāca
10510361 janma-karmābhidhānāni santi me 'ṅga sahasraśaḥ
10510363 na śakyante 'nusaṅkhyātum anantatvān mayāpi hi
10510371 kvacid rajāṁsi vimame pārthivāny uru-janmabhiḥ
10510373 guṇa-karmābhidhānāni na me janmāni karhicit
10510381 kāla-trayopapannāni janma-karmāṇi me nṛpa
10510383 anukramanto naivāntaṁ gacchanti paramarṣayaḥ
10510391 tathāpy adyatanāny aṅga śṛnuṣva gadato mama
10510393 vijñāpito viriñcena purāhaṁ dharma-guptaye
10510401 bhūmer bhārāyamāṇānām asurāṇāṁ kṣayāya ca
10510403 avatīrṇo yadu-kule gṛha ānakadundubheḥ
10510405 vadanti vāsudeveti vasudeva-sutaṁ hi mām
10510411 kālanemir hataḥ kaṁsaḥ pralambādyāś ca sad-dviṣaḥ
10510413 ayaṁ ca yavano dagdho rājaṁs te tigma-cakṣuṣā
10510421 so 'haṁ tavānugrahārthaṁ guhām etām upāgataḥ
10510423 prārthitaḥ pracuraṁ pūrvaṁ tvayāhaṁ bhakta-vatsalaḥ
10510431 varān vṛṇīṣva rājarṣe sarvān kāmān dadāmi te
10510433 māṁ prasanno janaḥ kaścin na bhūyo 'rhati śocitum
10510440 śrī-śuka uvāca
10510441 ity uktas taṁ praṇamyāha mucukundo mudānvitaḥ
10510443 jñātvā nārāyaṇaṁ devaṁ garga-vākyam anusmaran
10510450 śrī-mucukunda uvāca
10510451 vimohito 'yaṁ jana īśa māyayā tvadīyayā tvāṁ na bhajaty anartha-dṛk
10510453 sukhāya duḥkha-prabhaveṣu sajjate gṛheṣu yoṣit puruṣaś ca vañcitaḥ
10510461 labdhvā jano durlabham atra mānuṣaṁ
10510462 kathañcid avyaṅgam ayatnato 'nagha
10510463 pādāravindaṁ na bhajaty asan-matir
10510464 gṛhāndha-kūpe patito yathā paśuḥ
10510471 mamaiṣa kālo 'jita niṣphalo gato rājya-śriyonnaddha-madasya bhū-pateḥ
10510473 martyātma-buddheḥ suta-dāra-kośa-bhūṣv āsajjamānasya duranta-cintayā
10510481 kalevare 'smin ghaṭa-kuḍya-sannibhe
10510482 nirūḍha-māno nara-deva ity aham
10510483 vṛto rathebhāśva-padāty-anīkapair
10510484 gāṁ paryaṭaṁs tvāgaṇayan su-durmadaḥ
10510491 pramattam uccair itikṛtya-cintayā pravṛddha-lobhaṁ viṣayeṣu lālasam
10510493 tvam apramattaḥ sahasābhipadyase kṣul-lelihāno 'hir ivākhum antakaḥ
10510501 purā rathair hema-pariṣkṛtaiś caran
10510502 mataṁ-gajair vā nara-deva-saṁjñitaḥ
10510503 sa eva kālena duratyayena te
10510504 kalevaro viṭ-kṛmi-bhasma-saṁjñitaḥ
10510511 nirjitya dik-cakram abhūta-vigraho varāsana-sthaḥ sama-rāja-vanditaḥ
10510513 gṛheṣu maithunya-sukheṣu yoṣitāṁ krīḍā-mṛgaḥ pūruṣa īśa nīyate
10510521 karoti karmāṇi tapaḥ-suniṣṭhito nivṛtta-bhogas tad-apekṣayādadat
10510523 punaś ca bhūyāsam ahaṁ sva-rāḍ iti pravṛddha-tarṣo na sukhāya kalpate
10510531 bhavāpavargo bhramato yadā bhavej janasya tarhy acyuta sat-samāgamaḥ
10510533 sat-saṅgamo yarhi tadaiva sad-gatau parāvareśe tvayi jāyate matiḥ
10510541 manye mamānugraha īśa te kṛto rājyānubandhāpagamo yadṛcchayā
10510543 yaḥ prārthyate sādhubhir eka-caryayā vanaṁ vivikṣadbhir akhaṇḍa-bhūmi-paiḥ
10510551 na kāmaye 'nyaṁ tava pāda-sevanād akiñcana-prārthyatamād varaṁ vibho
10510553 ārādhya kas tvāṁ hy apavarga-daṁ hare vṛṇīta āryo varam ātma-bandhanam
10510561 tasmād visṛjyāśiṣa īśa sarvato rajas-tamaḥ-sattva-guṇānubandhanāḥ
10510563 nirañjanaṁ nirguṇam advayaṁ paraṁ tvāṁ jñāpti-mātraṁ puruṣaṁ vrajāmy aham
10510571 ciram iha vṛjinārtas tapyamāno 'nutāpair
10510572 avitṛṣa-ṣaḍ-amitro 'labdha-śāntiḥ kathañcit
10510573 śaraṇa-da samupetas tvat-padābjaṁ parātman
10510574 abhayam ṛtam aśokaṁ pāhi māpannam īśa
10510580 śrī-bhagavān uvāca
10510581 sārvabhauma mahā-rāja matis te vimalorjitā
10510583 varaiḥ pralobhitasyāpi na kāmair vihatā yataḥ
10510591 pralobhito varair yat tvam apramādāya viddhi tat
10510593 na dhīr ekānta-bhaktānām āśīrbhir bhidyate kvacit
10510601 yuñjānānām abhaktānāṁ prāṇāyāmādibhir manaḥ
10510603 akṣīṇa-vāsanaṁ rājan dṛśyate punar utthitam
10510611 vicarasva mahīṁ kāmaṁ mayy āveśita-mānasaḥ
10510613 astv evaṁ nityadā tubhyaṁ bhaktir mayy anapāyinī
10510621 kṣātra-dharma-sthito jantūn nyavadhīr mṛgayādibhiḥ
10510623 samāhitas tat tapasā jahy aghaṁ mad-upāśritaḥ
10510631 janmany anantare rājan sarva-bhūta-suhṛttamaḥ
10510633 bhūtvā dvija-varas tvaṁ vai mām upaiṣyasi kevalam
10520010 śrī-śuka uvāca
10520011 itthaṁ so 'nagrahīto 'nga kṛṣṇenekṣvāku nandanaḥ
10520013 taṁ parikramya sannamya niścakrāma guhā-mukhāt
10520021 saṁvīkṣya kṣullakān martyān paśūn vīrud-vanaspatīn
10520023 matvā kali-yugaṁ prāptaṁ jagāma diśam uttarām
10520031 tapaḥ-śraddhā-yuto dhīro niḥsaṅgo mukta-saṁśayaḥ
10520033 samādhāya manaḥ kṛṣṇe prāviśad gandhamādanam
10520041 badary-āśramam āsādya nara-nārāyaṇālayam
10520043 sarva-dvandva-sahaḥ śāntas tapasārādhayad dharim
10520051 bhagavān punar āvrajya purīṁ yavana-veṣṭitām
10520053 hatvā mleccha-balaṁ ninye tadīyaṁ dvārakāṁ dhanam
10520061 nīyamāne dhane gobhir nṛbhiś cācyuta-coditaiḥ
10520063 ājagāma jarāsandhas trayo-viṁśaty-anīka-paḥ
10520071 vilokya vega-rabhasaṁ ripu-sainyasya mādhavau
10520073 manuṣya-ceṣṭām āpannau rājan dudruvatur drutam
10520081 vihāya vittaṁ pracuram abhītau bhīru-bhīta-vat
10520083 padbhyāṁ palāśābhyāṁ celatur bahu-yojanam
10520091 palāyamānau tau dṛṣṭvā māgadhaḥ prahasan balī
10520093 anvadhāvad rathānīkair īśayor apramāṇa-vit
10520101 pradrutya dūraṁ saṁśrāntau tuṅgam āruhatāṁ girim
10520103 pravarṣaṇākhyaṁ bhagavān nityadā yatra varṣati
10520111 girau nilīnāv ājñāya nādhigamya padaṁ nṛpa
10520113 dadāha girim edhobhiḥ samantād agnim utsṛjan
10520121 tata utpatya tarasā dahyamāna-taṭād ubhau
10520123 daśaika-yojanāt tuṅgān nipetatur adho bhuvi
10520131 alakṣyamāṇau ripuṇā sānugena yadūttamau
10520133 sva-puraṁ punar āyātau samudra-parikhāṁ nṛpa
10520141 so 'pi dagdhāv iti mṛṣā manvāno bala-keśavau
10520143 balam ākṛṣya su-mahan magadhān māgadho yayau
10520151 ānartādhipatiḥ śrīmān raivato raivatīṁ sutām
10520153 brahmaṇā coditaḥ prādād balāyeti puroditam
10520161 bhagavān api govinda upayeme kurūdvaha
10520163 vaidarbhīṁ bhīṣmaka-sutāṁ śriyo mātrāṁ svayaṁ-vare
10520171 pramathya tarasā rājñaḥ śālvādīṁś caidya-pakṣa-gān
10520173 paśyatāṁ sarva-lokānāṁ tārkṣya-putraḥ sudhām iva
10520180 śrī-rājovāca
10520181 bhagavān bhīṣmaka-sutāṁ rukmiṇīṁ rucirānanām
10520183 rākṣasena vidhānena upayema iti śrutam
10520191 bhagavan śrotum icchāmi kṛṣṇasyāmita-tejasaḥ
10520193 yathā māgadha-śālvādīn jitvā kanyām upāharat
10520201 brahman kṛṣṇa-kathāḥ puṇyā mādhvīr loka-malāpahāḥ
10520203 ko nu tṛpyeta śṛṇvānaḥ śruta-jño nitya-nūtanāḥ
10520210 śrī-bādarāyaṇir uvāca
10520211 rājāsīd bhīṣmako nāma vidarbhādhipatir mahān
10520213 tasya pancābhavan putrāḥ kanyaikā ca varānanā
10520221 rukmy agrajo rukmaratho rukmabāhur anantaraḥ
10520223 rukmakeśo rukmamālī rukmiṇy eṣā svasā satī
10520231 sopaśrutya mukundasya rūpa-vīrya-guṇa-śriyaḥ
10520233 gṛhāgatair gīyamānās taṁ mene sadṛśaṁ patim
10520241 tāṁ buddhi-lakṣaṇaudārya-rūpa-śīla-guṇāśrayām
10520243 kṛṣṇaś ca sadṛśīṁ bhāryāṁ samudvoḍhuṁ mano dadhe
10520251 bandhūnām icchatāṁ dātuṁ kṛṣṇāya bhaginīṁ nṛpa
10520253 tato nivārya kṛṣṇa-dviḍ rukmī caidyam amanyata
10520261 tad avetyāsitāpāṅgī vaidarbhī durmanā bhṛśam
10520263 vicintyāptaṁ dvijaṁ kañcit kṛṣṇāya prāhiṇod drutam
10520271 dvārakāṁ sa samabhyetya pratīhāraiḥ praveśitaḥ
10520273 apaśyad ādyaṁ puruṣam āsīnaṁ kāñcanāsane
10520281 dṛṣṭvā brahmaṇya-devas tam avaruhya nijāsanāt
10520283 upaveśyārhayāṁ cakre yathātmānaṁ divaukasaḥ
10520291 taṁ bhuktavantaṁ viśrāntam upagamya satāṁ gatiḥ
10520293 pāṇinābhimṛśan pādāv avyagras tam apṛcchata
10520301 kaccid dvija-vara-śreṣṭha dharmas te vṛddha-sammataḥ
10520303 vartate nāti-kṛcchreṇa santuṣṭa-manasaḥ sadā
10520311 santuṣṭo yarhi varteta brāhmaṇo yena kenacit
10520313 ahīyamānaḥ svad dharmāt sa hy asyākhila-kāma-dhuk
10520321 asantuṣṭo 'sakṛl lokān āpnoty api sureśvaraḥ
10520323 akiñcano 'pi santuṣṭaḥ śete sarvāṅga-vijvaraḥ
10520331 viprān sva-lābha-santuṣṭān sādhūn bhūta-suhṛttamān
10520333 nirahaṅkāriṇaḥ śāntān namasye śirasāsakṛt
10520341 kaccid vaḥ kuśalaṁ brahman rājato yasya hi prajāḥ
10520343 sukhaṁ vasanti viṣaye pālyamānāḥ sa me priyaḥ
10520351 yatas tvam āgato durgaṁ nistīryeha yad-icchayā
10520353 sarvaṁ no brūhy aguhyaṁ cet kiṁ kāryaṁ karavāma te
10520361 evaṁ sampṛṣṭa-sampraśno brāhmaṇaḥ parameṣṭhinā
10520363 līlā-gṛhīta-dehena tasmai sarvam avarṇayat
10520370 śrī-rukmiṇy uvāca
10520371 śrutvā guṇān bhuvana-sundara śṛṇvatāṁ te
10520372 nirviśya karṇa-vivarair harato 'ṅga-tāpam
10520373 rūpaṁ dṛśāṁ dṛśimatām akhilārtha-lābhaṁ
10520374 tvayy acyutāviśati cittam apatrapaṁ me
10520381 kā tvā mukunda mahatī kula-śīla-rūpa-
10520382 vidyā-vayo-draviṇa-dhāmabhir ātma-tulyam
10520383 dhīrā patiṁ kulavatī na vṛṇīta kanyā
10520384 kāle nṛ-siṁha nara-loka-mano-'bhirāmam
10520391 tan me bhavān khalu vṛtaḥ patir aṅga jāyām
10520392 ātmārpitaś ca bhavato 'tra vibho vidhehi
10520393 mā vīra-bhāgam abhimarśatu caidya ārād
10520394 gomāyu-van mṛga-pater balim ambujākṣa
10520401 pūrteṣṭa-datta-niyama-vrata-deva-vipra
10520402 gurv-arcanādibhir alaṁ bhagavān pareśaḥ
10520403 ārādhito yadi gadāgraja etya pāṇiṁ
10520404 gṛhṇātu me na damaghoṣa-sutādayo 'nye
10520411 śvo bhāvini tvam ajitodvahane vidarbhān
10520412 guptaḥ sametya pṛtanā-patibhiḥ parītaḥ
10520413 nirmathya caidya-magadhendra-balaṁ prasahya
10520414 māṁ rākṣasena vidhinodvaha vīrya-śulkām
10520421 antaḥ-purāntara-carīm anihatya bandhūn
10520422 tvām udvahe katham iti pravadāmy upāyam
10520423 pūrve-dyur asti mahatī kula-deva-yātrā
10520424 yasyāṁ bahir nava-vadhūr girijām upeyāt
10520431 yasyāṅghri-paṅkaja-rajaḥ-snapanaṁ mahānto
10520432 vāñchanty umā-patir ivātma-tamo-'pahatyai
10520433 yarhy ambujākṣa na labheya bhavat-prasādaṁ
10520434 jahyām asūn vrata-kṛśān śata-janmabhiḥ syāt
10520440 brāhmaṇa uvāca
10520441 ity ete guhya-sandeśā yadu-deva mayāhṛtāḥ
10520443 vimṛśya kartuṁ yac cātra kriyatāṁ tad anantaram
10530010 śrī-śuka uvāca
10530011 vaidarbhyāḥ sa tu sandeśaṁ niśamya yadu-nandanaḥ
10530013 pragṛhya pāṇinā pāṇiṁ prahasann idam abravīt
10530020 śrī-bhagavān uvāca
10530021 tathāham api tac-citto nidrāṁ ca na labhe niśi
10530023 vedāham rukmiṇā dveṣān mamodvāho nivāritaḥ
10530031 tām ānayiṣya unmathya rājanyāpasadān mṛdhe
10530033 mat-parām anavadyāṅgīm edhaso 'gni-śikhām iva
10530040 śrī-śuka uvāca
10530041 udvāharkṣaṁ ca vijñāya rukmiṇyā madhusūdanaḥ
10530043 rathaḥ saṁyujyatām āśu dārukety āha sārathim
10530051 sa cāśvaiḥ śaibya-sugrīva-meghapuṣpa-balāhakaiḥ
10530053 yuktaṁ ratham upānīya tasthau prāñjalir agrataḥ
10530061 āruhya syandanaṁ śaurir dvijam āropya tūrṇa-gaiḥ
10530063 ānartād eka-rātreṇa vidarbhān agamad dhayaiḥ
10530071 rājā sa kuṇḍina-patiḥ putra-sneha-vaśānugaḥ
10530073 śiśupālāya svāṁ kanyāṁ dāsyan karmāṇy akārayat
10530081 puraṁ sammṛṣṭa-saṁsikta-mārga-rathyā-catuṣpatham
10530083 citra-dhvaja-patākābhis toraṇaiḥ samalaṅkṛtam
10530091 srag-gandha-mālyābharaṇair virajo-'mbara-bhūṣitaiḥ
10530093 juṣṭaṁ strī-puruṣaiḥ śrīmad-gṛhair aguru-dhūpitaiḥ
10530101 pitṝn devān samabhyarcya viprāṁś ca vidhi-van nṛpa
10530103 bhojayitvā yathā-nyāyaṁ vācayām āsa maṅgalam
10530111 su-snātāṁ su-datīṁ kanyāṁ kṛta-kautuka-maṅgalām
10530113 āhatāṁśuka-yugmena bhūṣitāṁ bhūṣaṇottamaiḥ
10530121 cakruḥ sāma-rg-yajur-mantrair vadhvā rakṣāṁ dvijottamāḥ
10530123 purohito 'tharva-vid vai juhāva graha-śāntaye
10530131 hiraṇya-rūpya vāsāṁsi tilāṁś ca guḍa-miśritān
10530133 prādād dhenūś ca viprebhyo rājā vidhi-vidāṁ varaḥ
10530141 evaṁ cedi-patī rājā damaghoṣaḥ sutāya vai
10530143 kārayām āsa mantra-jñaiḥ sarvam abhyudayocitam
10530151 mada-cyudbhir gajānīkaiḥ syandanair hema-mālibhiḥ
10530153 patty-aśva-saṅkulaiḥ sainyaiḥ parītaḥ kuṇdīnaṁ yayau
10530161 taṁ vai vidarbhādhipatiḥ samabhyetyābhipūjya ca
10530163 niveśayām āsa mudā kalpitānya-niveśane
10530171 tatra śālvo jarāsandho dantavakro vidūrathaḥ
10530173 ājagmuś caidya-pakṣīyāḥ pauṇḍrakādyāḥ sahasraśaḥ
10530181 kṛṣṇa-rāma-dviṣo yattāḥ kanyāṁ caidyāya sādhitum
10530183 yady āgatya haret kṛṣno rāmādyair yadubhir vṛtaḥ
10530191 yotsyāmaḥ saṁhatās tena iti niścita-mānasāḥ
10530193 ājagmur bhū-bhujaḥ sarve samagra-bala-vāhanāḥ
10530201 śrutvaitad bhagavān rāmo vipakṣīya nṛpodyamam
10530203 kṛṣṇaṁ caikaṁ gataṁ hartuṁ kanyāṁ kalaha-śaṅkitaḥ
10530211 balena mahatā sārdhaṁ bhrātṛ-sneha-pariplutaḥ
10530213 tvaritaḥ kuṇḍinaṁ prāgād gajāśva-ratha-pattibhiḥ
10530221 bhīṣma-kanyā varārohā kāṅkṣanty āgamanaṁ hareḥ
10530223 pratyāpattim apaśyantī dvijasyācintayat tadā
10530231 aho tri-yāmāntarita udvāho me 'lpa-rādhasaḥ
10530233 nāgacchaty aravindākṣo nāhaṁ vedmy atra kāraṇam
10530235 so 'pi nāvartate 'dyāpi mat-sandeśa-haro dvijaḥ
10530241 api mayy anavadyātmā dṛṣṭvā kiñcij jugupsitam
10530243 mat-pāṇi-grahaṇe nūnaṁ nāyāti hi kṛtodyamaḥ
10530251 durbhagāyā na me dhātā nānukūlo maheśvaraḥ
10530253 devī vā vimukhī gaurī rudrāṇī girijā satī
10530261 evaṁ cintayatī bālā govinda-hṛta-mānasā
10530263 nyamīlayata kāla-jñā netre cāśru-kalākule
10530271 evaṁ vadhvāḥ pratīkṣantyā govindāgamanaṁ nṛpa
10530273 vāma ūrur bhujo netram asphuran priya-bhāṣiṇaḥ
10530281 atha kṛṣṇa-vinirdiṣṭaḥ sa eva dvija-sattamaḥ
10530283 antaḥpura-carīṁ devīṁ rāja-putrīm dadarśa ha
10530291 sā taṁ prahṛṣṭa-vadanam avyagrātma-gatiṁ satī
10530293 ālakṣya lakṣaṇābhijñā samapṛcchac chuci-smitā
10530301 tasyā āvedayat prāptaṁ śaśaṁsa yadu-nandanam
10530303 uktaṁ ca satya-vacanam ātmopanayanaṁ prati
10530311 tam āgataṁ samājñāya vaidarbhī hṛṣṭa-mānasā
10530313 na paśyantī brāhmaṇāya priyam anyan nanāma sā
10530321 prāptau śrutvā sva-duhitur udvāha-prekṣaṇotsukau
10530323 abhyayāt tūrya-ghoṣeṇa rāma-kṛṣṇau samarhaṇaiḥ
10530331 madhu-parkam upānīya vāsāṁsi virajāṁsi saḥ
10530333 upāyanāny abhīṣṭāni vidhi-vat samapūjayat
10530341 tayor niveśanaṁ śrīmad upākalpya mahā-matiḥ
10530343 sa-sainyayoḥ sānugayor ātithyaṁ vidadhe yathā
10530351 evaṁ rājñāṁ sametānāṁ yathā-vīryaṁ yathā-vayaḥ
10530353 yathā-balaṁ yathā-vittaṁ sarvaiḥ kāmaiḥ samarhayat
10530361 kṛṣṇam āgatam ākarṇya vidarbha-pura-vāsinaḥ
10530363 āgatya netrāñjalibhiḥ papus tan-mukha-paṅkajam
10530371 asyaiva bhāryā bhavituṁ rukmiṇy arhati nāparā
10530373 asāv apy anavadyātmā bhaiṣmyāḥ samucitaḥ patiḥ
10530381 kiñcit su-caritaṁ yan nas tena tuṣṭas tri-loka-kṛt
10530383 anugṛhṇātu gṛhṇātu vaidarbhyāḥ pāṇim acyutaḥ
10530391 evaṁ prema-kalā-baddhā vadanti sma puraukasaḥ
10530393 kanyā cāntaḥ-purāt prāgād bhaṭair guptāmbikālayam
10530401 padbhyāṁ viniryayau draṣṭuṁ bhavānyāḥ pāda-pallavam
10530403 sā cānudhyāyatī samyaṅ mukunda-caraṇāmbujam
10530411 yata-vāṅ mātṛbhiḥ sārdhaṁ sakhībhiḥ parivāritā
10530413 guptā rāja-bhaṭaiḥ śūraiḥ sannaddhair udyatāyudhaiḥ
10530415 mṛḍaṅga-śaṅkha-paṇavās tūrya-bheryaś ca jaghnire
10530421 nānopahāra balibhir vāramukhyāḥ sahasraśaḥ
10530423 srag-gandha-vastrābharaṇair dvija-patnyaḥ sv-alaṅkṛtāḥ
10530431 gāyantyaś ca stuvantaś ca gāyakā vādya-vādakāḥ
10530433 parivārya vadhūṁ jagmuḥ sūta-māgadha-vandinaḥ
10530441 āsādya devī-sadanaṁ dhauta-pāda-karāmbujā
10530443 upaspṛśya śuciḥ śāntā praviveśāmbikāntikam
10530451 tāṁ vai pravayaso bālāṁ vidhi-jñā vipra-yoṣitaḥ
10530453 bhavānīṁ vandayāṁ cakrur bhava-patnīṁ bhavānvitām
10530461 namasye tvāmbike 'bhīkṣṇaṁ sva-santāna-yutāṁ śivām
10530463 bhūyāt patir me bhagavān kṛṣṇas tad anumodatām
10530471 adbhir gandhākṣatair dhūpair vāsaḥ-sraṅ-mālya bhūṣaṇaiḥ
10530473 nānopahāra-balibhiḥ pradīpāvalibhiḥ pṛthak
10530481 vipra-striyaḥ patimatīs tathā taiḥ samapūjayat
10530483 lavaṇāpūpa-tāmbūla-kaṇṭha-sūtra-phalekṣubhiḥ
10530491 tasyai striyas tāḥ pradaduḥ śeṣāṁ yuyujur āśiṣaḥ
10530493 tābhyo devyai namaś cakre śeṣāṁ ca jagṛhe vadhūḥ
10530501 muni-vratam atha tyaktvā niścakrāmāmbikā-gṛhāt
10530503 pragṛhya pāṇinā bhṛtyāṁ ratna-mudropaśobhinā
10530511 tāṁ deva-māyām iva dhīra-mohinīṁ su-madhyamāṁ kuṇḍala-maṇḍitānanām
10530513 śyāmāṁ nitambārpita-ratna-mekhalāṁ vyañjat-stanīṁ kuntala-śaṅkitekṣaṇām
10530521 śuci-smitāṁ bimba-phalādhara-dyuti-śoṇāyamāna-dvija-kunda-kuḍmalām
10530523 padā calantīṁ kala-haṁsa-gāminīṁ siñjat-kalā-nūpura-dhāma-śobhinā
10530531 vilokya vīrā mumuhuḥ samāgatā yaśasvinas tat-kṛta-hṛc-chayārditāḥ
10530533 yāṁ vīkṣya te nṛpatayas tad udāra-hāsa-vrīdāvaloka-hṛta-cetasa ujjhitāstrāḥ
10530541 petuḥ kṣitau gaja-rathāśva-gatā vimūḍhā yātrā-cchalena haraye 'rpayatīṁ sva-śobhām
10530543 saivaṁ śanaiś calayatī cala-padma-kośau prāptiṁ tadā bhagavataḥ prasamīkṣamāṇā
10530551 utsārya vāma-karajair alakān apaṅgaiḥ prāptān hriyaikṣata nṛpān dadṛśe 'cyutaṁ ca
10530553 tāṁ rāja-kanyāṁ ratham ārurakṣatīṁ jahāra kṛṣṇo dviṣatāṁ samīkṣatām
10530561 rathaṁ samāropya suparṇa-lakṣaṇaṁ rājanya-cakraṁ paribhūya mādhavaḥ
10530563 tato yayau rāma-purogamaḥ śanaiḥ śṛgāla-madhyād iva bhāga-hṛd dhariḥ
10530571 taṁ māninaḥ svābhibhavaṁ yaśaḥ-kṣayaṁ
10530572 pare jarāsandha-mukhā na sehire
10530573 aho dhig asmān yaśa ātta-dhanvanāṁ
10530574 gopair hṛtaṁ keśariṇāṁ mṛgair iva
10540010 śrī-śuka uvāca
10540011 iti sarve su-saṁrabdhā vāhān āruhya daṁśitāḥ
10540013 svaiḥ svair balaiḥ parikrāntā anvīyur dhṛta-kārmukāḥ
10540021 tān āpatata ālokya yādavānīka-yūthapāḥ
10540023 tasthus tat-sammukhā rājan visphūrjya sva-dhanūṁṣi te
10540031 aśva-pṛṣṭhe gaja-skandhe rathopasthe 'stra kovidāḥ
10540033 mumucuḥ śara-varṣāṇi meghā adriṣv apo yathā
10540041 patyur balaṁ śarāsāraiś channaṁ vīkṣya su-madhyamā
10540043 sa-vrīḍm aikṣat tad-vaktraṁ bhaya-vihvala-locanā
10540051 prahasya bhagavān āha mā sma bhair vāma-locane
10540053 vinaṅkṣyaty adhunaivaitat tāvakaiḥ śātravaṁ balam
10540061 teṣāṁ tad-vikramaṁ vīrā gada-saṅkarṣanādayaḥ
10540063 amṛṣyamāṇā nārācair jaghnur haya-gajān rathān
10540071 petuḥ śirāṁsi rathinām aśvināṁ gajināṁ bhuvi
10540073 sa-kuṇḍala-kirīṭāni soṣṇīṣāṇi ca koṭiśaḥ
10540081 hastāḥ sāsi-gadeṣv-āsāḥ karabhā ūravo 'ṅghrayaḥ
10540083 aśvāśvatara-nāgoṣṭra-khara-martya-śirāṁsi ca
10540091 hanyamāna-balānīkā vṛṣṇibhir jaya-kāṅkṣibhiḥ
10540093 rājāno vimukhā jagmur jarāsandha-puraḥ-sarāḥ
10540101 śiśupālaṁ samabhyetya hṛta-dāram ivāturam
10540103 naṣṭa-tviṣaṁ gatotsāhaṁ śuṣyad-vadanam abruvan
10540111 bho bhoḥ puruṣa-śārdūla daurmanasyam idaṁ tyaja
10540113 na priyāpriyayo rājan niṣṭhā dehiṣu dṛśyate
10540121 yathā dāru-mayī yoṣit nṛtyate kuhakecchayā
10540123 evam īśvara-tantro 'yam īhate sukha-duḥkhayoḥ
10540131 śaureḥ sapta-daśāhaṁ vai saṁyugāni parājitaḥ
10540133 trayo-viṁśatibhiḥ sainyair jigye ekam ahaṁ param
10540141 tathāpy ahaṁ na śocāmi na prahṛṣyāmi karhicit
10540143 kālena daiva-yuktena jānan vidrāvitaṁ jagat
10540151 adhunāpi vayaṁ sarve vīra-yūthapa-yūthapāḥ
10540153 parājitāḥ phalgu-tantrair yadubhiḥ kṛṣṇa-pālitaiḥ
10540161 ripavo jigyur adhunā kāla ātmānusāriṇi
10540163 tadā vayaṁ vijeṣyāmo yadā kālaḥ pradakṣiṇaḥ
10540170 śrī-śuka uvāca
10540171 evaṁ prabodhito mitraiś caidyo 'gāt sānugaḥ puram
10540173 hata-śeṣāḥ punas te 'pi yayuḥ svaṁ svaṁ puraṁ nṛpāḥ
10540181 rukmī tu rākṣasodvāhaṁ kṛṣṇa-dviḍ asahan svasuḥ
10540183 pṛṣṭhato 'nvagamat kṛṣṇam akṣauhiṇyā vṛto balī
10540191 rukmy amarṣī su-saṁrabdhaḥ śṛṇvatāṁ sarva-bhūbhujām
10540193 pratijajñe mahā-bāhur daṁśitaḥ sa-śarāsanaḥ
10540201 ahatvā samare kṛṣṇam apratyūhya ca rukmiṇīm
10540203 kuṇḍinaṁ na pravekṣyāmi satyam etad bravīmi vaḥ
10540211 ity uktvā ratham āruhya sārathiṁ prāha satvaraḥ
10540213 codayāśvān yataḥ kṛṣṇaḥ tasya me saṁyugaṁ bhavet
10540221 adyāhaṁ niśitair bāṇair gopālasya su-durmateḥ
10540223 neṣye vīrya-madaṁ yena svasā me prasabhaṁ hṛtā
10540231 vikatthamānaḥ kumatir īśvarasyāpramāṇa-vit
10540233 rathenaikena govindaṁ tiṣṭha tiṣṭhety athāhvayat
10540241 dhanur vikṛṣya su-dṛḍhaṁ jaghne kṛṣṇaṁ tribhiḥ śaraiḥ
10540243 āha cātra kṣaṇaṁ tiṣṭha yadūnāṁ kula-pāṁsana
10540251 yatra yāsi svasāraṁ me muṣitvā dhvāṅkṣa-vad dhaviḥ
10540253 hariṣye 'dya madaṁ manda māyinaḥ kūṭa-yodhinaḥ
10540261 yāvan na me hato bāṇaiḥ śayīthā muñca dārīkām
10540263 smayan kṛṣṇo dhanuś chittvā ṣaḍbhir vivyādha rukmiṇam
10540271 aṣṭabhiś caturo vāhān dvābhyāṁ sūtaṁ dhvajaṁ tribhiḥ
10540273 sa cānyad dhanur ādhāya kṛṣṇaṁ vivyādha pañcabhiḥ
10540281 tais tāditaḥ śaraughais tu ciccheda dhanur acyutaḥ
10540283 punar anyad upādatta tad apy acchinad avyayaḥ
10540291 parighaṁ paṭṭiśaṁ śūlaṁ carmāsī śakti-tomarau
10540293 yad yad āyudham ādatta tat sarvaṁ so 'cchinad dhariḥ
10540301 tato rathād avaplutya khaḍga-pāṇir jighāṁsayā
10540303 kṛṣṇam abhyadravat kruddhaḥ pataṅga iva pāvakam
10540311 tasya cāpatataḥ khaḍgaṁ tilaśaś carma ceṣubhiḥ
10540313 chittvāsim ādade tigmaṁ rukmiṇaṁ hantum udyataḥ
10540321 dṛṣṭvā bhrātṛ-vadhodyogaṁ rukmiṇī bhaya-vihvalā
10540323 patitvā pādayor bhartur uvāca karuṇaṁ satī
10540330 śrī-rukmiṇy uvāca
10540331 yogeśvarāprameyātman deva-deva jagat-pate
10540333 hantuṁ nārhasi kalyāṇa bhrātaraṁ me mahā-bhuja
10540340 śrī-śuka uvāca
10540341 tayā paritrāsa-vikampitāṅgayā śucāvaśuṣyan-mukha-ruddha-kaṇṭhayā
10540343 kātarya-visraṁsita-hema-mālayā gṛhīta-pādaḥ karuṇo nyavartata
10540351 cailena baddhvā tam asādhu-kārīṇaṁ sa-śmaśru-keśaṁ pravapan vyarūpayat
10540353 tāvan mamarduḥ para-sainyam adbhutaṁ yadu-pravīrā nalinīṁ yathā gajāḥ
10540361 kṛṣṇāntikam upavrajya dadṛśus tatra rukmiṇam
10540363 tathā-bhūtaṁ hata-prāyaṁ dṛṣṭvā saṅkarṣaṇo vibhuḥ
10540365 vimucya baddhaṁ karuṇo bhagavān kṛṣṇam abravīt
10540371 asādhv idaṁ tvayā kṛṣṇa kṛtam asmaj-jugupsitam
10540373 vapanaṁ śmaśru-keśānāṁ vairūpyaṁ suhṛdo vadhaḥ
10540381 maivāsmān sādhvy asūyethā bhrātur vairūpya-cintayā
10540383 sukha-duḥkha-do na cānyo 'sti yataḥ sva-kṛta-bhuk pumān
10540391 bandhur vadhārha-doṣo 'pi na bandhor vadham arhati
10540393 tyājyaḥ svenaiva doṣeṇa hataḥ kiṁ hanyate punaḥ
10540401 kṣatriyāṇām ayaṁ dharmaḥ prajāpati-vinirmitaḥ
10540403 bhrātāpi bhrātaraṁ hanyād yena ghoratamas tataḥ
10540411 rājyasya bhūmer vittasya striyo mānasya tejasaḥ
10540413 mānino 'nyasya vā hetoḥ śrī-madāndhāḥ kṣipanti hi
10540421 taveyaṁ viṣamā buddhiḥ sarva-bhūteṣu durhṛdām
10540423 yan manyase sadābhadraṁ suhṛdāṁ bhadram ajña-vat
10540431 ātma-moho nṛṇām eva kalpate deva-māyayā
10540433 suhṛd durhṛd udāsīna iti dehātma-māninām
10540441 eka eva paro hy ātmā sarveṣām api dehinām
10540443 nāneva gṛhyate mūḍhair yathā jyotir yathā nabhaḥ
10540451 deha ādy-antavān eṣa dravya-prāṇa-guṇātmakaḥ
10540453 ātmany avidyayā kḷptaḥ saṁsārayati dehinam
10540461 nātmano 'nyena saṁyogo viyogaś casataḥ sati
10540463 tad-dhetutvāt tat-prasiddher dṛg-rūpābhyāṁ yathā raveḥ
10540471 janmādayas tu dehasya vikriyā nātmanaḥ kvacit
10540473 kalānām iva naivendor mṛtir hy asya kuhūr iva
10540481 yathā śayāna ātmānaṁ viṣayān phalam eva ca
10540483 anubhuṅkte 'py asaty arthe tathāpnoty abudho bhavam
10540491 tasmād ajñāna-jaṁ śokam ātma-śoṣa-vimohanam
10540493 tattva-jñānena nirhṛtya sva-sthā bhava śuci-smite
10540500 śrī-śuka uvāca
10540501 evaṁ bhagavatā tanvī rāmeṇa pratibodhitā
10540503 vaimanasyaṁ parityajya mano buddhyā samādadhe
10540511 prāṇāvaśeṣa utsṛṣṭo dviḍbhir hata-bala-prabhaḥ
10540513 smaran virūpa-karaṇaṁ vitathātma-manorathaḥ
10540515 cakre bhojakaṭaṁ nāma nivāsāya mahat puram
10540521 ahatvā durmatiṁ kṛṣṇam apratyūhya yavīyasīm
10540523 kuṇḍinaṁ na pravekṣyāmīty uktvā tatrāvasad ruṣā
10540531 bhagavān bhīṣmaka-sutām evaṁ nirjitya bhūmi-pān
10540533 puram ānīya vidhi-vad upayeme kurūdvaha
10540541 tadā mahotsavo nṝṇāṁ yadu-puryāṁ gṛhe gṛhe
10540543 abhūd ananya-bhāvānāṁ kṛṣṇe yadu-patau nṛpa
10540551 narā nāryaś ca muditāḥ pramṛṣṭa-maṇi-kuṇḍalāḥ
10540553 pāribarham upājahrur varayoś citra-vāsasoḥ
10540561 sā vṛṣṇi-pury uttambhitendra-ketubhir
10540562 vicitra-mālyāmbara-ratna-toraṇaiḥ
10540563 babhau prati-dvāry upakḷpta-maṅgalair
10540564 āpūrṇa-kumbhāguru-dhūpa-dīpakaiḥ
10540571 sikta-mārgā mada-cyudbhir āhūta-preṣṭha-bhūbhujām
10540573 gajair dvāḥsu parāmṛṣṭa-rambhā-pūgopaśobhitā
10540581 kuru-sṛñjaya-kaikeya-vidarbha-yadu-kuntayaḥ
10540583 mitho mumudire tasmin sambhramāt paridhāvatām
10540591 rukmiṇyā haraṇaṁ śrutvā gīyamānaṁ tatas tataḥ
10540593 rājāno rāja-kanyāś ca babhūvur bhṛśa-vismitāḥ
10540601 dvārakāyām abhūd rājan mahā-modaḥ puraukasām
10540603 rukmiṇyā ramayopetaṁ dṛṣṭvā kṛṣṇaṁ śriyaḥ patim
10550010 śrī-śuka uvāca
10550011 kāmas tu vāsudevāṁśo dagdhaḥ prāg rudra-manyunā
10550013 dehopapattaye bhūyas tam eva pratyapadyata
10550021 sa eva jāto vaidarbhyāṁ kṛṣṇa-vīrya-samudbhavaḥ
10550023 pradyumna iti vikhyātaḥ sarvato 'navamaḥ pituḥ
10550031 taṁ śambaraḥ kāma-rūpī hṛtvā tokam anirdaśam
10550033 sa viditvātmanaḥ śatruṁ prāsyodanvaty agād gṛham
10550041 taṁ nirjagāra balavān mīnaḥ so 'py aparaiḥ saha
10550043 vṛto jālena mahatā gṛhīto matsya-jīvibhiḥ
10550051 taṁ śambarāya kaivartā upājahrur upāyanam
10550053 sūdā mahānasaṁ nītvā-vadyan sudhitinādbhutam
10550061 dṛṣṭvā tad-udare bālam māyāvatyai nyavedayan
10550063 nārado 'kathayat sarvaṁ tasyāḥ śaṅkita-cetasaḥ
10550065 bālasya tattvam utpattiṁ matsyodara-niveśanam
10550071 sā ca kāmasya vai patnī ratir nāma yaśasvinī
10550073 patyur nirdagdha-dehasya dehotpattim pratīkṣatī
10550081 nirūpitā śambareṇa sā sūdaudana-sādhane
10550083 kāmadevaṁ śiśuṁ buddhvā cakre snehaṁ tadārbhake
10550091 nāti-dīrgheṇa kālena sa kārṣṇi rūḍha-yauvanaḥ
10550093 janayām āsa nārīṇāṁ vīkṣantīnāṁ ca vibhramam
10550101 sā tam patiṁ padma-dalāyatekṣaṇaṁ pralamba-bāhuṁ nara-loka-sundaram
10550103 sa-vrīḍa-hāsottabhita-bhruvekṣatī prītyopatasthe ratir aṅga saurataiḥ
10550111 tām aha bhagavān kārṣṇir mātas te matir anyathā
10550113 mātṛ-bhāvam atikramya vartase kāminī yathā
10550120 ratir uvāca
10550121 bhavān nārāyaṇa-sutaḥ śambareṇa hṛto gṛhāt
10550123 ahaṁ te 'dhikṛtā patnī ratiḥ kāmo bhavān prabho
10550131 eṣa tvānirdaśaṁ sindhāv akṣipac chambaro 'suraḥ
10550133 matsyo 'grasīt tad-udarād itaḥ prāpto bhavān prabho
10550141 tam imaṁ jahi durdharṣaṁ durjayaṁ śatrum ātmanaḥ
10550143 māyā-śata-vidaṁ taṁ ca māyābhir mohanādibhiḥ
10550151 parīśocati te mātā kurarīva gata-prajā
10550153 putra-snehākulā dīnā vivatsā gaur ivāturā
10550161 prabhāṣyaivaṁ dadau vidyāṁ pradyumnāya mahātmane
10550163 māyāvatī mahā-māyāṁ sarva-māyā-vināśinīm
10550171 sa ca śambaram abhyetya saṁyugāya samāhvayat
10550173 aviṣahyais tam ākṣepaiḥ kṣipan sañjanayan kalim
10550181 so 'dhikṣipto durvācobhiḥ padāhata ivoragaḥ
10550183 niścakrāma gadā-pāṇir amarṣāt tāmra-locanaḥ
10550191 gadām āvidhya tarasā pradyumnāya mahātmane
10550193 prakṣipya vyanadan nādaṁ vajra-niṣpeṣa-niṣṭhuram
10550201 tām āpatantīṁ bhagavān pradyumno gadayā gadām
10550203 apāsya śatrave kruddhaḥ prāhiṇot sva-gadāṁ nṛpa
10550211 sa ca māyāṁ samāśritya daiteyīṁ maya-darśitam
10550213 mumuce 'stra-mayaṁ varṣaṁ kārṣṇau vaihāyaso 'suraḥ
10550221 bādhyamāno 'stra-varṣeṇa raukmiṇeyo mahā-rathaḥ
10550223 sattvātmikāṁ mahā-vidyāṁ sarva-māyopamardinīm
10550231 tato gauhyaka-gāndharva-paiśācoraga-rākṣasīḥ
10550233 prāyuṅkta śataśo daityaḥ kārṣṇir vyadhamayat sa tāḥ
10550241 niśātam asim udyamya sa-kirīṭaṁ sa-kuṇḍalam
10550243 śambarasya śiraḥ kāyāt tāmra-śmaśrv ojasāharat
10550251 ākīryamāṇo divi-jaiḥ stuvadbhiḥ kusumotkaraiḥ
10550253 bhāryayāmbara-cāriṇyā puraṁ nīto vihāyasā
10550261 antaḥ-pura-varaṁ rājan lalanā-śata-saṅkulam
10550263 viveśa patnyā gaganād vidyuteva balāhakaḥ
10550271 taṁ dṛṣṭvā jalada-śyāmaṁ pīta-kauśeya-vāsasam
10550273 pralamba-bāhuṁ tāmrākṣaṁ su-smitaṁ rucirānanam
10550281 sv-alaṅkṛta-mukhāmbhojaṁ nīla-vakrālakālibhiḥ
10550283 kṛṣṇaṁ matvā striyo hrītā nililyus tatra tatra ha
10550291 avadhārya śanair īṣad vailakṣaṇyena yoṣitaḥ
10550293 upajagmuḥ pramuditāḥ sa-strī ratnaṁ su-vismitāḥ
10550301 atha tatrāsitāpāṅgī vaidarbhī valgu-bhāṣiṇī
10550303 asmarat sva-sutaṁ naṣṭaṁ sneha-snuta-payodharā
10550311 ko nv ayam nara-vaidūryaḥ kasya vā kamalekṣaṇaḥ
10550313 dhṛtaḥ kayā vā jaṭhare keyaṁ labdhā tv anena vā
10550321 mama cāpy ātmajo naṣṭo nīto yaḥ sūtikā-gṛhāt
10550323 etat-tulya-vayo-rūpo yadi jīvati kutracit
10550331 kathaṁ tv anena samprāptaṁ sārūpyaṁ śārṅga-dhanvanaḥ
10550333 ākṛtyāvayavair gatyā svara-hāsāvalokanaiḥ
10550341 sa eva vā bhaven nūnaṁ yo me garbhe dhṛto 'rbhakaḥ
10550343 amuṣmin prītir adhikā vāmaḥ sphurati me bhujaḥ
10550351 evaṁ mīmāṁsamaṇāyāṁ vaidarbhyāṁ devakī-sutaḥ
10550353 devaky-ānakadundubhyām uttamaḥ-śloka āgamat
10550361 vijñātārtho 'pi bhagavāṁs tūṣṇīm āsa janārdanaḥ
10550363 nārado 'kathayat sarvaṁ śambarāharaṇādikam
10550371 tac chrutvā mahad āścaryaṁ kṛṣṇāntaḥ-pura-yoṣitaḥ
10550373 abhyanandan bahūn abdān naṣṭaṁ mṛtam ivāgatam
10550381 devakī vasudevaś ca kṛṣṇa-rāmau tathā striyaḥ
10550383 dampatī tau pariṣvajya rukmiṇī ca yayur mudam
10550391 naṣṭaṁ pradyumnam āyātam ākarṇya dvārakaukasaḥ
10550393 aho mṛta ivāyāto bālo diṣṭyeti hābruvan
10550401 yaṁ vai muhuḥ pitṛ-sarūpa-nijeśa-bhāvās
10550402 tan-mātaro yad abhajan raha-rūḍha-bhāvāḥ
10550403 citraṁ na tat khalu ramāspada-bimba-bimbe
10550404 kāme smare 'kṣa-viṣaye kim utānya-nāryaḥ
10560010 śrī-śuka uvāca
10560011 satrājitaḥ sva-tanayāṁ kṛṣṇāya kṛta-kilbiṣaḥ
10560013 syamantakena maṇinā svayam udyamya dattavān
10560020 śrī-rājovāca
10560021 satrājitaḥ kim akarod brahman kṛṣṇasya kilbiṣaḥ
10560023 syamantakaḥ kutas tasya kasmād dattā sutā hareḥ
10560030 śrī-śuka uvāca
10560031 āsīt satrājitaḥ sūryo bhaktasya paramaḥ sakhā
10560033 prītas tasmai maṇiṁ prādāt sa ca tuṣṭaḥ syamantakam
10560041 sa taṁ bibhran maṇiṁ kaṇṭhe bhrājamāno yathā raviḥ
10560043 praviṣṭo dvārakāṁ rājan tejasā nopalakṣitaḥ
10560051 taṁ vilokya janā dūrāt tejasā muṣṭa-dṛṣṭayaḥ
10560053 dīvyate 'kṣair bhagavate śaśaṁsuḥ sūrya-śaṅkitāḥ
10560061 nārāyaṇa namas te 'stu śaṅkha-cakra-gadā-dhara
10560063 dāmodarāravindākṣa govinda yadu-nandana
10560071 eṣa āyāti savitā tvāṁ didṛkṣur jagat-pate
10560073 muṣṇan gabhasti-cakreṇa nṛṇāṁ cakṣūṁṣi tigma-guḥ
10560081 nanv anvicchanti te mārgaṁ trī-lokyāṁ vibudharṣabhāḥ
10560083 jñātvādya gūḍhaṁ yaduṣu draṣṭuṁ tvāṁ yāty ajaḥ prabho
10560090 śrī-śuka uvāca
10560091 niśamya bāla-vacanaṁ prahasyāmbuja-locanaḥ
10560093 prāha nāsau ravir devaḥ satrājin maṇinā jvalan
10560101 satrājit sva-gṛhaṁ śrīmat kṛta-kautuka-maṅgalam
10560103 praviśya deva-sadane maṇiṁ viprair nyaveśayat
10560111 dine dine svarṇa-bhārān aṣṭau sa sṛjati prabho
10560113 durbhikṣa-māry-ariṣṭāni sarpādhi-vyādhayo 'śubhāḥ
10560115 na santi māyinas tatra yatrāste 'bhyarcito maṇiḥ
10560121 sa yācito maṇiṁ kvāpi yadu-rājāya śauriṇā
10560123 naivārtha-kāmukaḥ prādād yācñā-bhaṅgam atarkayan
10560131 tam ekadā maṇiṁ kaṇṭhe pratimucya mahā-prabham
10560133 praseno hayam āruhya mṛgāyāṁ vyacarad vane
10560141 prasenaṁ sa-hayaṁ hatvā maṇim ācchidya keśarī
10560143 giriṁ viśan jāmbavatā nihato maṇim icchatā
10560151 so 'pi cakre kumārasya maṇiṁ krīḍanakaṁ bile
10560153 apaśyan bhrātaraṁ bhrātā satrājit paryatapyata
10560161 prāyaḥ kṛṣṇena nihato maṇi-grīvo vanaṁ gataḥ
10560163 bhrātā mameti tac chrutvā karṇe karṇe 'japan janāḥ
10560171 bhagavāṁs tad upaśrutya duryaśo liptam ātmani
10560173 mārṣṭuṁ prasena-padavīm anvapadyata nāgaraiḥ
10560181 hataṁ prasenaṁ aśvaṁ ca vīkṣya keśariṇā vane
10560183 taṁ cādri-pṛṣṭhe nihatam ṛkṣeṇa dadṛśur janāḥ
10560191 ṛkṣa-rāja-bilaṁ bhīmam andhena tamasāvṛtam
10560193 eko viveśa bhagavān avasthāpya bahiḥ prajāḥ
10560201 tatra dṛṣṭvā maṇi-preṣṭhaṁ bāla-krīḍanakaṁ kṛtam
10560203 hartuṁ kṛta-matis tasminn avatasthe 'rbhakāntike
10560211 tam apūrvaṁ naraṁ dṛṣṭvā dhātrī cukrośa bhīta-vat
10560213 tac chrutvābhyadravat kruddho jāmbavān balināṁ varaḥ
10560221 sa vai bhagavatā tena yuyudhe svāmīnātmanaḥ
10560223 puruṣam prākṛtaṁ matvā kupito nānubhāva-vit
10560231 dvandva-yuddhaṁ su-tumulam ubhayor vijigīṣatoḥ
10560233 āyudhāśma-drumair dorbhiḥ kravyārthe śyenayor iva
10560241 āsīt tad aṣṭā-vimśāham itaretara-muṣṭibhiḥ
10560243 vajra-niṣpeṣa-paruṣair aviśramam ahar-niśam
10560251 kṛṣṇa-muṣṭi-viniṣpāta niṣpiṣṭāṅgoru bandhanaḥ
10560253 kṣīṇa-sattvaḥ svinna-gātras tam āhātīva vismitaḥ
10560261 jāne tvāṁ saṛva-bhūtānāṁ prāṇa ojaḥ saho balam
10560263 viṣṇuṁ purāṇa-puruṣaṁ prabhaviṣṇum adhīśvaram
10560271 tvaṁ hi viśva-sṛjām sraṣṭā sṛṣṭānām api yac ca sat
10560273 kālaḥ kalayatām īśaḥ para ātmā tathātmanām
10560281 yasyeṣad-utkalita-roṣa-kaṭākṣa-mokṣair
10560282 vartmādiśat kṣubhita-nakra-timiṅgalo 'bdhiḥ
10560283 setuḥ kṛtaḥ sva-yaśa ujjvalitā ca laṅkā
10560284 rakṣaḥ-śirāṁsi bhuvi petur iṣu-kṣatāni
10560291 iti vijñāta-viijñānam ṛkṣa-rājānam acyutaḥ
10560293 vyājahāra mahā-rāja bhagavān devakī-sutaḥ
10560301 abhimṛśyāravindākṣaḥ pāṇinā śaṁ-kareṇa tam
10560303 kṛpayā parayā bhaktaṁ megha-gambhīrayā girā
10560311 maṇi-hetor iha prāptā vayam ṛkṣa-pate bilam
10560313 mithyābhiśāpaṁ pramṛjann ātmano maṇināmunā
10560321 ity uktaḥ svāṁ duhitaraṁ kanyāṁ jāmbavatīṁ mudā
10560323 arhaṇārtham sa maṇinā kṛṣṇāyopajahāra ha
10560331 adṛṣṭvā nirgamaṁ śaureḥ praviṣṭasya bilaṁ janāḥ
10560333 pratīkṣya dvādaśāhāni duḥkhitāḥ sva-puraṁ yayuḥ
10560341 niśamya devakī devī rakmiṇy ānakadundubhiḥ
10560343 suhṛdo jñātayo 'śocan bilāt kṛṣṇam anirgatam
10560351 satrājitaṁ śapantas te duḥkhitā dvārakaukasaḥ
10560353 upatasthuś candrabhāgāṁ durgāṁ kṛṣṇopalabdhaye
10560361 teṣāṁ tu devy-upasthānāt pratyādiṣṭāśiṣā sa ca
10560363 prādurbabhūva siddhārthaḥ sa-dāro harṣayan hariḥ
10560371 upalabhya hṛṣīkeśaṁ mṛtaṁ punar ivāgatam
10560373 saha patnyā maṇi-grīvaṁ sarve jāta-mahotsavāḥ
10560381 satrājitaṁ samāhūya sabhāyāṁ rāja-sannidhau
10560383 prāptiṁ cākhyāya bhagavān maṇiṁ tasmai nyavedayat
10560391 sa cāti-vrīḍito ratnaṁ gṛhītvāvāṅ-mukhas tataḥ
10560393 anutapyamāno bhavanam agamat svena pāpmanā
10560401 so 'nudhyāyaṁs tad evāghaṁ balavad-vigrahākulaḥ
10560403 kathaṁ mṛjāmy ātma-rajaḥ prasīded vācyutaḥ katham
10560411 kim kṛtvā sādhu mahyaṁ syān na śaped vā jano yathā
10560413 adīrgha-darśanaṁ kṣudraṁ mūḍhaṁ draviṇa-lolupam
10560421 dāsye duhitaraṁ tasmai strī-ratnaṁ ratnam eva ca
10560423 upāyo 'yaṁ samīcīnas tasya śāntir na cānyathā
10560431 evaṁ vyavasito buddhyā satrājit sva-sutāṁ śubhām
10560433 maṇiṁ ca svayam udyamya kṛṣṇāyopajahāra ha
10560441 tāṁ satyabhāmāṁ bhagavān upayeme yathā-vidhi
10560443 bahubhir yācitāṁ śīla-rūpaudārya-guṇānvitām
10560451 bhagavān āha na maṇiṁ pratīcchāmo vayaṁ nṛpa
10560453 tavāstāṁ deva-bhaktasya vayaṁ ca phala-bhāginaḥ
10570010 śrī-bādarāyaṇir uvāca
10570011 vijñātārtho 'pi govindo dagdhān ākarṇya pāṇḍavān
10570013 kuntīṁ ca kulya-karaṇe saha-rāmo yayau kurūn
10570021 bhīṣmaṁ kṛpaṁ sa viduraṁ gāndhārīṁ droṇam eva ca
10570023 tulya-duḥkhau ca saṅgamya hā kaṣṭam iti hocatuḥ
10570031 labdhvaitad antaraṁ rājan śatadhanvānam ūcatuḥ
10570033 akrūra-kṛtavarmāṇau maniḥ kasmān na gṛhyate
10570041 yo 'smabhyaṁ sampratiśrutya kanyā-ratnaṁ vigarhya naḥ
10570043 kṛṣṇāyādān na satrājit kasmād bhrātaram anviyāt
10570051 evaṁ bhinna-matis tābhyāṁ satrājitam asattamaḥ
10570053 śayānam avadhīl lobhāt sa pāpaḥ kṣīṇa jīvitaḥ
10570061 strīṇāṁ vikrośamānānāṁ krandantīnām anātha-vat
10570063 hatvā paśūn saunika-van maṇim ādāya jagmivān
10570071 satyabhāmā ca pitaraṁ hataṁ vīkṣya śucārpitā
10570073 vyalapat tāta tāteti hā hatāsmīti muhyatī
10570081 taila-droṇyāṁ mṛtaṁ prāsya jagāma gajasāhvayam
10570083 kṛṣṇāya viditārthāya taptācakhyau pitur vadham
10570091 tad ākarṇyeśvarau rājann anusṛtya nṛ-lokatām
10570093 aho naḥ paramaṁ kaṣṭam ity asrākṣau vilepatuḥ
10570101 āgatya bhagavāṁs tasmāt sa-bhāryaḥ sāgrajaḥ puram
10570103 śatadhanvānam ārebhe hantuṁ hartuṁ maṇiṁ tataḥ
10570111 so 'pi kṛtodyamaṁ jñātvā bhītaḥ prāṇa-parīpsayā
10570113 sāhāyye kṛtavarmāṇam ayācata sa cābravīt
10570121 nāham īsvarayoḥ kuryāṁ helanaṁ rāma-kṛṣṇayoḥ
10570123 ko nu kṣemāya kalpeta tayor vṛjinam ācaran
10570131 kaṁsaḥ sahānugo 'pīto yad-dveṣāt tyājitaḥ śriyā
10570133 jarāsandhaḥ saptadaśa-saṁyugād viratho gataḥ
10570141 pratyākhyātaḥ sa cākrūraṁ pārṣṇi-grāham ayācata
10570143 so 'py āha ko virudhyeta vidvān īśvarayor balam
10570151 ya idaṁ līlayā viśvaṁ sṛjaty avati hanti ca
10570153 ceṣṭāṁ viśva-sṛjo yasya na vidur mohitājayā
10570161 yaḥ sapta-hāyanaḥ śailam utpāṭyaikena pāṇinā
10570163 dadhāra līlayā bāla ucchilīndhram ivārbhakaḥ
10570171 namas tasmai bhagavate kṛṣṇāyādbhuta-karmaṇe
10570173 anantāyādi-bhūtāya kūṭa-sthāyātmane namaḥ
10570181 pratyākhyātaḥ sa tenāpi śatadhanvā mahā-maṇim
10570183 tasmin nyasyāśvam āruhya śata-yojana-gaṁ yayau
10570191 garuḍa-dhvajam āruhya rathaṁ rāma-janārdanau
10570193 anvayātāṁ mahā-vegair aśvai rājan guru-druham
10570201 mithilāyām upavane visṛjya patitaṁ hayam
10570203 padbhyām adhāvat santrastaḥ kṛṣṇo 'py anvadravad ruṣā
10570211 padāter bhagavāṁs tasya padātis tigma-neminā
10570213 cakreṇa śira utkṛtya vāsasor vyacinon maṇim
10570221 alabdha-maṇir āgatya kṛṣṇa āhāgrajāntikam
10570223 vṛthā hataḥ śatadhanur maṇis tatra na vidyate
10570231 tata āha balo nūnaṁ sa maṇiḥ śatadhanvanā
10570233 kasmiṁścit puruṣe nyastas tam anveṣa puraṁ vraja
10570241 ahaṁ vaideham icchāmi draṣṭuṁ priyatamaṁ mama
10570243 ity uktvā mithilāṁ rājan viveśa yada-nandanaḥ
10570251 taṁ dṛṣṭvā sahasotthāya maithilaḥ prīta-mānasaḥ
10570253 arhayāṁ āsa vidhi-vad arhaṇīyaṁ samarhaṇaiḥ
10570261 uvāsa tasyāṁ katicin mithilāyāṁ samā vibhuḥ
10570263 mānitaḥ prīti-yuktena janakena mahātmanā
10570265 tato 'śikṣad gadāṁ kāle dhārtarāṣṭraḥ suyodhanaḥ
10570271 keśavo dvārakām etya nidhanaṁ śatadhanvanaḥ
10570273 aprāptiṁ ca maṇeḥ prāha priyāyāḥ priya-kṛd vibhuḥ
10570281 tataḥ sa kārayām āsa kriyā bandhor hatasya vai
10570283 sākaṁ suhṛdbhir bhagavān yā yāḥ syuḥ sāmparāyikīḥ
10570291 akrūraḥ kṛtavarmā ca śrutvā śatadhanor vadham
10570293 vyūṣatur bhaya-vitrastau dvārakāyāḥ prayojakau
10570301 akrūre proṣite 'riṣṭāny āsan vai dvārakaukasām
10570303 śārīrā mānasās tāpā muhur daivika-bhautikāḥ
10570311 ity aṅgopadiśanty eke vismṛtya prāg udāhṛtam
10570313 muni-vāsa-nivāse kiṁ ghaṭetāriṣṭa-darśanam
10570321 deve 'varṣati kāśīśaḥ śvaphalkāyāgatāya vai
10570323 sva-sutāṁ gāṇdinīṁ prādāt tato 'varṣat sma kāśiṣu
10570331 tat-sutas tat-prabhāvo 'sāv akrūro yatra yatra ha
10570333 devo 'bhivarṣate tatra nopatāpā na mārīkāḥ
10570341 iti vṛddha-vacaḥ śrutvā naitāvad iha kāraṇam
10570343 iti matvā samānāyya prāhākrūraṁ janārdanaḥ
10570351 pūjayitvābhibhāṣyainaṁ kathayitvā priyāḥ kathāḥ
10570353 vijñatākhila-citta jñaḥ smayamāna uvāca ha
10570361 nanu dāna-pate nyastas tvayy āste śatadhanvanā
10570363 syamantako maniḥ śrīmān viditaḥ pūrvam eva naḥ
10570371 satrājito 'napatyatvād gṛhṇīyur duhituḥ sutāḥ
10570373 dāyaṁ ninīyāpaḥ piṇḍān vimucyarṇaṁ ca śeṣitam
10570381 tathāpi durdharas tv anyais tvayy āstāṁ su-vrate maṇiḥ
10570383 kintu mām agrajaḥ samyaṅ na pratyeti maṇiṁ prati
10570391 darśayasva mahā-bhāga bandhūnāṁ śāntim āvaha
10570393 avyucchinnā makhās te 'dya vartante rukma-vedayaḥ
10570401 evaṁ sāmabhir ālabdhaḥ śvaphalka-tanayo maṇim
10570403 ādāya vāsasācchannaḥ dadau sūrya-sama-prabham
10570411 syamantakaṁ darśayitvā jñātibhyo raja ātmanaḥ
10570413 vimṛjya maṇinā bhūyas tasmai pratyarpayat prabhuḥ
10570421 yas tv etad bhagavata īśvarasya viṣṇor
10570422 vīryāḍhyaṁ vṛjina-haraṁ su-maṅgalaṁ ca
10570423 ākhyānaṁ paṭhati śṛṇoty anusmared vā
10570424 duṣkīrtiṁ duritam apohya yāti śāntim
10580010 śrī-śuka uvāca
10580011 ekadā pāṇḍavān draṣṭuṁ pratītān puruṣottamaḥ
10580013 indraprasthaṁ gataḥ śṛīmān yuyudhānādibhir vṛtaḥ
10580021 dṛṣṭvā tam āgataṁ pārthā mukundam akhileśvaram
10580023 uttasthur yugapad vīrāḥ prāṇā mukhyam ivāgatam
10580031 pariṣvajyācyutaṁ vīrā aṅga-saṅga-hatainasaḥ
10580033 sānurāga-smitaṁ vaktraṁ vīkṣya tasya mudaṁ yayuḥ
10580041 yudhiṣṭhirasya bhīmasya kṛtvā pādābhivandanam
10580043 phālgunaṁ parirabhyātha yamābhyāṁ cābhivanditaḥ
10580051 paramāsana āsīnaṁ kṛṣṇā kṛṣṇam aninditā
10580053 navoḍhā vrīḍitā kiñcic chanair etyābhyavandata
10580061 tathaiva sātyakiḥ pārthaiḥ pūjitaś cābhivanditaḥ
10580063 niṣasādāsane 'nye ca pūjitāḥ paryupāsata
10580071 pṛthām samāgatya kṛtābhivādanas tayāti-hārdārdra-dṛśābhirambhitaḥ
10580073 āpṛṣṭavāṁs tāṁ kuśalaṁ saha-snuṣāṁ pitṛ-ṣvasāram paripṛṣṭa-bāndhavaḥ
10580081 tam āha prema-vaiklavya-ruddha-kaṇṭhāśru-locanā
10580083 smarantī tān bahūn kleśān kleśāpāyātma-darśanam
10580091 tadaiva kuśalaṁ no 'bhūt sa-nāthās te kṛtā vayam
10580093 jñatīn naḥ smaratā kṛṣṇa bhrātā me preṣitas tvayā
10580101 na te 'sti sva-para-bhrāntir viśvasya suhṛd-ātmanaḥ
10580103 tathāpi smaratāṁ śaśvat kleśān haṁsi hṛdi sthitaḥ
10580110 yudhiṣṭhira uvāca
10580111 kiṁ na ācaritaṁ śreyo na vedāham adhīśvara
10580113 yogeśvarāṇāṁ durdarśo yan no dṛṣṭaḥ ku-medhasām
10580121 iti vai vārṣikān māsān rājñā so 'bhyarthitaḥ sukham
10580123 janayan nayanānandam indraprasthaukasāṁ vibhuḥ
10580131 ekadā ratham āruhya vijayo vānara-dhvajam
10580133 gāṇḍīvaṁ dhanur ādāya tūṇau cākṣaya-sāyakau
10580141 sākaṁ kṛṣṇena sannaddho vihartuṁ vipinaṁ mahat
10580143 bahu-vyāla-mṛgākīrṇaṁ prāviśat para-vīra-hā
10580151 tatrāvidhyac charair vyāghrān śūkarān mahiṣān rurūn
10580153 śarabhān gavayān khaḍgān hariṇān śaśa-śallakān
10580161 tān ninyuḥ kiṅkarā rājñe medhyān parvaṇy upāgate
10580163 tṛṭ-parītaḥ pariśrānto bibhatsur yamunām agāt
10580171 tatropaspṛśya viśadaṁ pītvā vāri mahā-rathau
10580173 kṛṣṇau dadṛśatuḥ kanyāṁ carantīṁ cāru-darśanām
10580181 tām āsādya varārohāṁ su-dvijāṁ rucirānanām
10580183 papraccha preṣitaḥ sakhyā phālgunaḥ pramadottamām
10580191 kā tvaṁ kasyāsi su-śroṇi kuto vā kiṁ cikīrṣasi
10580193 manye tvāṁ patim icchantīṁ sarvaṁ kathaya śobhane
10580200 śrī-kālindy uvāca
10580201 ahaṁ devasya savitur duhitā patim icchatī
10580203 viṣṇuṁ vareṇyaṁ vara-daṁ tapaḥ paramam āsthitaḥ
10580211 nānyaṁ patiṁ vṛṇe vīra tam ṛte śrī-niketanam
10580213 tuṣyatāṁ me sa bhagavān mukundo 'nātha-saṁśrayaḥ
10580221 kālindīti samākhyātā vasāmi yamunā-jale
10580223 nirmite bhavane pitrā yāvad acyuta-darśanam
10580231 tathāvadad guḍākeśo vāsudevāya so 'pi tām
10580233 ratham āropya tad-vidvān dharma-rājam upāgamat
10580241 yadaiva kṛṣṇaḥ sandiṣṭaḥ pārthānāṁ paramādbutam
10580243 kārayām āsa nagaraṁ vicitraṁ viśvakarmaṇā
10580251 bhagavāṁs tatra nivasan svānāṁ priya-cikīrṣayā
10580253 agnaye khāṇḍavaṁ dātum arjunasyāsa sārathiḥ
10580261 so 'gnis tuṣṭo dhanur adād dhayān śvetān rathaṁ nṛpa
10580263 arjunāyākṣayau tūṇau varma cābhedyam astribhiḥ
10580271 mayaś ca mocito vahneḥ sabhāṁ sakhya upāharat
10580273 yasmin duryodhanasyāsīj jala-sthala-dṛśi-bhramaḥ
10580281 sa tena samanujñātaḥ suhṛdbhiś cānumoditaḥ
10580283 āyayau dvārakāṁ bhūyaḥ sātyaki-pramakhair vṛtaḥ
10580291 athopayeme kālindīṁ su-puṇya-rtv-ṛkṣa ūrjite
10580293 vitanvan paramānandaṁ svānāṁ parama-maṅgalaḥ
10580301 vindyānuvindyāv āvantyau duryodhana-vaśānugau
10580303 svayaṁ-vare sva-bhaginīṁ kṛṣṇe saktāṁ nyaṣedhatām
10580311 rājādhidevyās tanayāṁ mitravindāṁ pitṛ-ṣvasuḥ
10580313 prasahya hṛtavān kṛṣṇo rājan rājñāṁ prapaśyatām
10580321 nagnajin nāma kauśalya āsīd rājāti-dhārmikaḥ
10580323 tasya satyābhavat kanyā devī nāgnajitī nṛpa
10580331 na tāṁ śekur nṛpā voḍhum ajitvā sapta-go-vṛṣān
10580333 tīkṣṇa-śṛṅgān su-durdharṣān vīrya-gandhāsahān khalān
10580341 tāṁ śrutvā vṛṣa-jil-labhyāṁ bhagavān sātvatāṁ patiḥ
10580343 jagāma kauśalya-puraṁ sainyena mahatā vṛtaḥ
10580351 sa kośala-patiḥ prītaḥ pratyutthānāsanādibhiḥ
10580353 arhaṇenāpi guruṇā pūjayan pratinanditaḥ
10580361 varaṁ vilokyābhimataṁ samāgataṁ narendra-kanyā cakame ramā-patim
10580363 bhūyād ayaṁ me patir āśiṣo 'nalaḥ karotu satyā yadi me dhṛto vrataḥ
10580371 yat-pāda-paṅkaja-rajaḥ śirasā bibharti
10580372 śṛīr abya-jaḥ sa-giriśaḥ saha loka-pālaiḥ
10580373 līlā-tanuḥ sva-kṛta-setu-parīpsayā yaḥ
10580374 kāle 'dadhat sa bhagavān mama kena tuṣyet
10580381 arcitaṁ punar ity āha nārāyaṇa jagat-pate
10580383 ātmānandena pūrṇasya karavāṇi kim alpakaḥ
10580390 śrī-śuka uvāca
10580391 tam āha bhagavān hṛṣṭaḥ kṛtāsana-parigrahaḥ
10580393 megha-gambhīrayā vācā sa-smitaṁ kuru-nandana
10580400 śrī-bhagavān uvāca
10580401 narendra yācñā kavibhir vigarhitā rājanya-bandhor nija-dharma-vartinaḥ
10580403 tathāpi yāce tava sauhṛdecchayā kanyāṁ tvadīyāṁ na hi śulka-dā vayam
10580410 śrī-rājovāca
10580411 ko 'nyas te 'bhyadhiko nātha kanyā-vara ihepsitaḥ
10580413 guṇaika-dhāmno yasyāṅge śrīr vasaty anapāyinī
10580421 kintv asmābhiḥ kṛtaḥ pūrvaṁ samayaḥ sātvatarṣabha
10580423 puṁsāṁ vīrya-parīkṣārthaṁ kanyā-vara-parīpsayā
10580431 saptaite go-vṛṣā vīra durdāntā duravagrahāḥ
10580433 etair bhagnāḥ su-bahavo bhinna-gātrā nṛpātmajāḥ
10580441 yad ime nigṛhītāḥ syus tvayaiva yadu-nandana
10580443 varo bhavān abhimato duhitur me śriyaḥ-pate
10580451 evaṁ samayam ākarṇya baddhvā parikaraṁ prabhuḥ
10580453 ātmānaṁ saptadhā kṛtvā nyagṛhṇāl līlayaiva tān
10580461 baddhvā tān dāmabhiḥ śaurir bhagna-darpān hataujasaḥ
10580463 vyakarsal līlayā baddhān bālo dāru-mayān yathā
10580471 tataḥ prītaḥ sutāṁ rājā dadau kṛṣṇāya vismitaḥ
10580473 tāṁ pratyagṛhṇād bhagavān vidhi-vat sadṛśīṁ prabhuḥ
10580481 rāja-patnyaś ca duhituḥ kṛṣṇaṁ labdhvā priyaṁ patim
10580483 lebhire paramānandaṁ jātaś ca paramotsavaḥ
10580491 śaṅkha-bhery-ānakā nedur gīta-vādya-dvijāśiṣaḥ
10580493 narā nāryaḥ pramuditāḥ suvāsaḥ-srag-alaṅkṛtāḥ
10580501 daśa-dhenu-sahasrāṇi pāribarham adād vibhuḥ
10580503 yuvatīnāṁ tri-sāhasraṁ niṣka-grīva-suvāsasam
10580511 nava-nāga-sahasrāṇi nāgāc chata-guṇān rathān
10580513 rathāc chata-guṇān aśvān aśvāc chata-guṇān narān
10580521 dampatī ratham āropya mahatyā senayā vṛtau
10580523 sneha-praklinna-hṛdayo yāpayām āsa kośalaḥ
10580531 śrutvaitad rurudhur bhūpā nayantaṁ pathi kanyakām
10580533 bhagna-vīryāḥ su-durmarṣā yadubhir go-vṛṣaiḥ purā
10580541 tān asyataḥ śara-vrātān bandhu-priya-kṛd arjunaḥ
10580543 gāṇḍīvī kālayām āsa siṁhaḥ kṣudra-mṛgān iva
10580551 pāribarham upāgṛhya dvārakām etya satyayā
10580553 reme yadūnām ṛṣabho bhagavān devakī-sutaḥ
10580561 śrutakīrteḥ sutāṁ bhadrāṁ upayeme pitṛ-ṣvasuḥ
10580563 kaikeyīṁ bhrātṛbhir dattāṁ kṛṣṇaḥ santardanādibhiḥ
10580571 sutāṁ ca madrādhipater lakṣmaṇāṁ lakṣaṇair yatām
10580573 svayaṁ-vare jahāraikaḥ sa suparṇaḥ sudhām iva
10580581 anyāś caivaṁ-vidhā bhāryāḥ kṛṣṇasyāsan sahasraśaḥ
10580583 bhaumaṁ hatvā tan-nirodhād āhṛtāś cāru-darśanāḥ
10590011 śrī-rājovāca yathā hato bhagavatā bhaumo yene ca tāḥ striyaḥ
10590013 niruddhā etad ācakṣva vikramaṁ śārṅga-dhanvanaḥ
10590020 śrī-śuka uvāca
10590021 indreṇa hṛta-chatreṇa hṛta-kuṇḍala-bandhunā
10590023 hṛtāmarādri-sthānena jñāpito bhauma-ceṣṭitam
10590031 sa-bhāryo garuḍārūḍhaḥ prāg-jyotiṣa-puraṁ yayau
10590033 giri-durgaiḥ śastra-durgair jalāgny-anila-durgamam
10590035 mura-pāśāyutair ghorair dṛḍhaiḥ sarvata āvṛtam
10590041 gadayā nirbibhedādrīn śastra-durgāṇi sāyakaiḥ
10590043 cakreṇāgniṁ jalaṁ vāyuṁ mura-pāśāṁs tathāsinā
10590051 śaṅkha-nādena yantrāṇi hṛdayāni manasvinām
10590053 prākāraṁ gadayā gurvyā nirbibheda gadādharaḥ
10590061 pāñcajanya-dhvaniṁ śrutvā yugāntaśani-bhīṣaṇam
10590063 muraḥ śayāna uttasthau daityaḥ pañca-śirā jalāt
10590071 tri-śūlam udyamya su-durnirīkṣaṇo yugānta-sūryānala-rocir ulbaṇaḥ
10590073 grasaṁs tri-lokīm iva pañcabhir mukhair abhyadravat tārkṣya-sutaṁ yathoragaḥ
10590081 āvidhya śūlaṁ tarasā garutmate nirasya vaktrair vyanadat sa pañcabhiḥ
10590083 sa rodasī sarva-diśo 'mbaraṁ mahān āpūrayann aṇḍa-kaṭāham āvṛṇot
10590091 tadāpatad vai tri-śikhaṁ garutmate hariḥ śarābhyām abhinat tridhojasā
10590093 mukheṣu taṁ cāpi śarair atāḍayat tasmai gadāṁ so 'pi ruṣā vyamuñcata
10590101 tām āpatantīṁ gadayā gadāṁ mṛdhe gadāgrajo nirbibhide sahasradhā
10590103 udyamya bāhūn abhidhāvato 'jitaḥ śirāṁsi cakreṇa jahāra līlayā
10590111 vyasuḥ papātāmbhasi kṛtta-śīrṣo nikṛtta-śṛṅgo 'drir ivendra-tejasā
10590113 tasyātmajāḥ sapta pitur vadhāturāḥ pratikriyāmarṣa-juṣaḥ samudyatāḥ
10590121 tāmro 'ntarikṣaḥ śravaṇo vibhāvasur
10590122 vasur nabhasvān aruṇaś ca saptamaḥ
10590123 pīṭhaṁ puraskṛtya camū-patiṁ mṛdhe
10590124 bhauma-prayuktā niragan dhṛtāyudhāḥ
10590131 prāyuñjatāsādya śarān asīn gadāḥ śakty-ṛṣṭi-śūlāny ajite ruṣolbaṇāḥ
10590133 tac-chastra-kūṭaṁ bhagavān sva-mārgaṇair amogha-vīryas tilaśaś cakarta ha
10590141 tān pīṭha-mukhyān anayad yama-kṣayaṁ
10590142 nikṛtta-śīrṣoru-bhujāṅghri-varmaṇaḥ
10590143 svānīka-pān acyuta-cakra-sāyakais
10590144 tathā nirastān narako dharā-sutaḥ
10590145 nirīkṣya durmarṣaṇa āsravan-madair
10590146 gajaiḥ payodhi-prabhavair nirākramāt
10590151 dṛṣṭvā sa-bhāryaṁ garuḍopari sthitaṁ
10590152 sūryopariṣṭāt sa-taḍid ghanaṁ yathā
10590153 kṛṣṇaṁ sa tasmai vyasṛjac chata-ghnīṁ
10590154 yodhāś ca sarve yugapac ca vivyadhuḥ
10590161 tad bhauma-sainyaṁ bhagavān gadāgrajo
10590162 vicitra-vājair niśitaiḥ śilīmukhaiḥ
10590163 nikṛtta-bāhūru-śirodhra-vigrahaṁ
10590164 cakāra tarhy eva hatāśva-kuñjaram
10590171 yāni yodhaiḥ prayuktāni śastrāstrāṇi kurūdvaha
10590173 haris tāny acchinat tīkṣṇaiḥ śarair ekaikaśas trībhiḥ
10590181 uhyamānaḥ suparṇena pakṣābhyāṁ nighnatā gajān
10590183 gurutmatā hanyamānās tuṇḍa-pakṣa-nakher gajāḥ
10590191 puram evāviśann ārtā narako yudhy ayudhyata
10590201 dṛṣṭvā vidrāvitaṁ sainyaṁ garuḍenārditaṁ svakaṁ
10590203 taṁ bhaumaḥ prāharac chaktyā vajraḥ pratihato yataḥ
10590205 nākampata tayā viddho mālāhata iva dvipaḥ
10590211 śūlaṁ bhaumo 'cyutaṁ hantum ādade vitathodyamaḥ
10590213 tad-visargāt pūrvam eva narakasya śiro hariḥ
10590215 apāharad gaja-sthasya cakreṇa kṣura-neminā
10590221 sa-kuṇḍalaṁ cāru-kirīṭa-bhūṣaṇaṁ babhau pṛthivyāṁ patitam samujjvalam
10590223 ha heti sādhv ity ṛṣayaḥ sureśvarā mālyair mukundaṁ vikiranta īdire
10590231 tataś ca bhūḥ kṛṣṇam upetya kuṇḍale
10590232 pratapta-jāmbūnada-ratna-bhāsvare
10590233 sa-vaijayantyā vana-mālayārpayat
10590234 prācetasaṁ chatram atho mahā-maṇim
10590241 astauṣīd atha viśveśaṁ devī deva-varārcitam
10590243 prāñjaliḥ praṇatā rājan bhakti-pravaṇayā dhiyā
10590250 bhūmir uvāca
10590251 namas te deva-deveśa śaṅkha-cakra-gadā-dhara
10590253 bhaktecchopātta-rūpāya paramātman namo 'stu te
10590261 namaḥ paṅkaja-nābhāya namaḥ paṅkaja-māline
10590263 namaḥ paṅkaja-netrāya namas tepaṅkajāṅghraye
10590271 namo bhagavate tubhyaṁ vāsudevāya viṣṇave
10590273 puruṣāyādi-bījāya pūrṇa-bodhāya te namaḥ
10590281 ajāya janayitre 'sya brahmaṇe 'nanta-śaktaye
10590283 parāvarātman bhūtātman paramātman namo 'stu te
10590291 tvaṁ vai sisṛkṣur aja utkaṭaṁ prabho
10590292 tamo nirodhāya bibharṣy asaṁvṛtaḥ
10590293 sthānāya sattvaṁ jagato jagat-pate
10590294 kālaḥ pradhānaṁ puruṣo bhavān paraḥ
10590301 ahaṁ payo jyotir athānilo nabho mātrāṇi devā mana indriyāṇi
10590303 kartā mahān ity akhilaṁ carācaraṁ tvayy advitīye bhagavan ayaṁ bhramaḥ
10590311 tasyātmajo 'yaṁ tava pāda-paṅkajaṁ bhītaḥ prapannārti-haropasāditaḥ
10590313 tat pālayainaṁ kuru hasta-paṅkajaṁ śirasy amuṣyākhila-kalmaṣāpaham
10590320 śrī-śuka uvāca
10590321 iti bhūmy-arthito vāgbhir bhagavān bhakti-namrayā
10590323 dattvābhayaṁ bhauma-gṛham prāviśat sakalarddhimat
10590331 tatra rājanya-kanyānāṁ ṣaṭ-sahasrādhikāyutam
10590333 bhaumāhṛtānāṁ vikramya rājabhyo dadṛśe hariḥ
10590341 tam praviṣṭaṁ striyo vīkṣya nara-varyaṁ vimohitāḥ
10590343 manasā vavrire 'bhīṣṭaṁ patiṁ daivopasāditam
10590351 bhūyāt patir ayaṁ mahyaṁ dhātā tad anumodatām
10590353 iti sarvāḥ pṛthak kṛṣṇe bhāvena hṛdayaṁ dadhuḥ
10590361 tāḥ prāhiṇod dvāravatīṁ su-mṛṣṭa-virajo-'mbarāḥ
10590363 nara-yānair mahā-kośān rathāśvān draviṇaṁ mahāt
10590371 airāvata-kulebhāṁś ca catur-dantāṁs tarasvinaḥ
10590373 pāṇḍurāṁś ca catuḥ-ṣaṣṭiṁ prerayām āsa keśavaḥ
10590381 gatvā surendra-bhavanaṁ dattvādityai ca kuṇḍale
10590383 pūjitas tridaśendreṇa mahendryāṇyā ca sa-priyaḥ
10590391 codito bhāryayotpāṭya pārījātaṁ garutmati
10590393 āropya sendrān vibudhān nirjityopānayat puram
10590401 sthāpitaḥ satyabhāmāyā gṛhodyānopaśobhanaḥ
10590403 anvagur bhramarāḥ svargāt tad-gandhāsava-lampaṭāḥ
10590411 yayāca ānamya kirīṭa-koṭibhiḥ pādau spṛśann acyutam artha-sādhanam
10590413 siddhārtha etena vigṛhyate mahān aho surāṇāṁ ca tamo dhig āḍhyatām
10590421 atho muhūrta ekasmin nānāgāreṣu tāḥ striyaḥ
10590423 yathopayeme bhagavān tāvad-rūpa-dharo 'vyayaḥ
10590431 gṛheṣu tāsām anapāyy atarka-kṛn nirasta-sāmyātiśayeṣv avasthitaḥ
10590433 reme ramābhir nija-kāma-sampluto yathetaro gārhaka-medhikāṁś caran
10590441 itthaṁ ramā-patim avāpya patiṁ striyas tā
10590442 brahmādayo 'pi na viduḥ padavīṁ yadīyām
10590443 bhejur mudāviratam edhitayānurāga
10590444 hāsāvaloka-nava-saṅgama-jalpa-lajjāḥ
10590451 pratyudgamāsana-varārhaṇa-pada-śauca-
10590452 tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥ
10590453 keśa-prasāra-śayana-snapanopahāryaiḥ
10590454 dāsī-śatā api vibhor vidadhuḥ sma dāsyam
10600010 śrī-bādarāyaṇir uvāca
10600011 karhicit sukham āsīnaṁ sva-talpa-sthaṁ jagad-gurum
10600013 patiṁ paryacarad bhaiṣmī vyajanena sakhī-janaiḥ
10600021 yas tv etal līlayā viśvaṁ sṛjaty atty avatīśvaraḥ
10600023 sa hi jātaḥ sva-setūnāṁ gopīthāya yaduṣv ajaḥ
10600031 tasmin antar-gṛhe bhrājan-muktā-dāma-vilambinā
10600033 virājite vitānena dīpair maṇi-mayair api
10600041 mallikā-dāmabhiḥ puṣpair dvirepha-kula-nādite
10600043 jāla-randhra-praviṣṭaiś ca gobhiś candramaso 'malaiḥ
10600051 pārijāta-vanāmoda-vāyunodyāna-śālinā
10600053 dhūpair aguru-jai rājan jāla-randhra-vinirgataiḥ
10600061 payaḥ-phena-nibhe śubhre paryaṅke kaśipūttame
10600063 upatasthe sukhāsīnaṁ jagatām īśvaraṁ patim
10600071 vāla-vyajanam ādāya ratna-daṇḍaṁ sakhī-karāt
10600073 tena vījayatī devī upāsāṁ cakra īśvaram
10600081 sopācyutaṁ kvaṇayatī maṇi-nūpurābhyāṁ
10600082 reje 'ṅgulīya-valaya-vyajanāgra-hastā
10600083 vastrānta-gūḍha-kuca-kuṅkuma-śoṇa-hāra-
10600084 bhāsā nitamba-dhṛtayā ca parārdhya-kāñcyā
10600091 tāṁ rūpiṇīṁ śrīyam ananya-gatiṁ nirīkṣya
10600092 yā līlayā dhṛta-tanor anurūpa-rūpā
10600093 prītaḥ smayann alaka-kuṇḍala-niṣka-kaṇṭha-
10600094 vaktrollasat-smita-sudhāṁ harir ābabhāṣe
10600100 śrī-bhagavān uvāca
10600101 rāja-putrīpsitā bhūpair loka-pāla-vibhūtibhiḥ
10600103 mahānubhāvaiḥ śrīmadbhī rūpaudārya-balorjitaiḥ
10600111 tān prāptān arthino hitvā caidyādīn smara-durmadān
10600113 dattā bhrātrā sva-pitrā ca kasmān no vavṛṣe 'samān
10600121 rājabhyo bibhyataḥ su-bhru samudraṁ śaraṇaṁ gatān
10600123 balavadbhiḥ kṛta-dveṣān prāyas tyakta-nṛpāsanān
10600131 aspaṣṭa-vartmanām puṁsām aloka-patham īyuṣām
10600133 āsthitāḥ padavīṁ su-bhru prāyaḥ sīdanti yoṣitaḥ
10600141 niṣkiñcanā vayaṁ śaśvan niṣkiñcana-jana-priyāḥ
10600143 tasmā tprāyeṇa na hy āḍhyā māṁ bhajanti su-madhyame
10600151 yayor ātma-samaṁ vittaṁ janmaiśvaryākṛtir bhavaḥ
10600153 tayor vivāho maitrī ca nottamādhamayoḥ kvacit
10600161 vaidarbhy etad avijñāya tvayādīrgha-samīkṣayā
10600163 vṛtā vayaṁ guṇair hīnā bhikṣubhiḥ ślāghitā mudhā
10600171 athātmano 'nurūpaṁ vai bhajasva kṣatriyarṣabham
10600173 yena tvam āśiṣaḥ satyā ihāmutra ca lapsyase
10600181 caidya-śālva-jarāsandha dantavakrādayo nṛpāḥ
10600183 mama dviṣanti vāmoru rukmī cāpi tavāgrajaḥ
10600191 teṣāṁ vīrya-madāndhānāṁ dṛptānāṁ smaya-nuttaye
10600193 ānitāsi mayā bhadre tejopaharatāsatām
10600201 udāsīnā vayaṁ nūnaṁ na stry-apatyārtha-kāmukāḥ
10600203 ātma-labdhyāsmahe pūrṇā gehayor jyotir-akriyāḥ
10600210 śrī-śuka uvāca
10600211 etāvad uktvā bhagavān ātmānaṁ vallabhām iva
10600213 manyamānām aviśleṣāt tad-darpa-ghna upāramat
10600221 iti trilokeśa-pates tadātmanaḥ priyasya devy aśruta-pūrvam apriyam
10600223 āśrutya bhītā hṛdi jāta-vepathuś cintāṁ durantāṁ rudatī jagāma ha
10600231 padā su-jātena nakhāruṇa-śrīyā bhuvaṁ likhanty aśrubhir añjanāsitaiḥ
10600233 āsiñcatī kuṅkuma-rūṣitau stanau tasthāv adho-mukhy ati-duḥkha-ruddha-vāk
10600241 tasyāḥ su-duḥkha-bhaya-śoka-vinaṣṭa-buddher
10600242 hastāc chlathad-valayato vyajanaṁ papāta
10600243 dehaś ca viklava-dhiyaḥ sahasaiva muhyan
10600244 rambheva vāyu-vihato pravikīrya keśān
10600251 tad dṛṣṭvā bhagavān kṛṣṇaḥ priyāyāḥ prema-bandhanam
10600253 hāsya-prauḍhim ajānantyāḥ karuṇaḥ so 'nvakampata
10600261 paryaṅkād avaruhyāśu tām utthāpya catur-bhujaḥ
10600263 keśān samuhya tad-vaktraṁ prāmṛjat padma-pāṇinā
10600271 pramṛjyāśru-kale netre stanau copahatau śucā
10600273 āśliṣya bāhunā rājan ananya-viṣayāṁ satīm
10600281 sāntvayām āsa sāntva-jñaḥ kṛpayā kṛpaṇāṁ prabhuḥ
10600283 hāsya-prauḍhi-bhramac-cittām atad-arhāṁ satāṁ gatiḥ
10600290 śrī-bhagavān uvāca
10600291 mā mā vaidarbhy asūyethā jāne tvāṁ mat-parāyaṇām
10600293 tvad-vacaḥ śrotu-kāmena kṣvelyācaritam aṅgane
10600301 mukhaṁ ca prema-saṁrambha-sphuritādharam īkṣitum
10600303 kaṭā-kṣepāruṇāpāṅgaṁ sundara-bhru-kuṭī-taṭam
10600311 ayaṁ hi paramo lābho gṛheṣu gṛha-medhinām
10600313 yan narmair īyate yāmaḥ priyayā bhīru bhāmini
10600320 śrī-śuka uvāca
10600321 saivaṁ bhagavatā rājan vaidarbhī parisāntvitā
10600323 jñātvā tat-parihāsoktiṁ priya-tyāga-bhayaṁ jahau
10600331 babhāṣa ṛṣabhaṁ puṁsāṁ vīkṣantī bhagavan-mukham
10600333 sa-vrīḍa-hāsa-rucira-snigdhāpāṅgena bhārata
10600340 śrī-rukmiṇy uvāca
10600341 nanv evam etad aravinda-vilocanāha yad vai bhavān bhagavato 'sadṛśī vibhūmnaḥ
10600343 kva sve mahimny abhirato bhagavāṁs try-adhīśaḥ kvāhaṁ guṇa-prakṛtir ajña-gṛhīta-pādā
10600351 satyaṁ bhayād iva guṇebhya urukramāntaḥ
10600352 śete samudra upalambhana-mātra ātmā
10600353 nityaṁ kad-indriya-gaṇaiḥ kṛta-vigrahas tvaṁ
10600354 tvat-sevakair nṛpa-padaṁ vidhutaṁ tamo 'ndham
10600361 tvat-pāda-padma-makaranda-juṣāṁ munīnāṁ
10600362 vartmāsphuṭaṁ nr-paśubhir nanu durvibhāvyam
10600363 yasmād alaukikam ivehitam īśvarasya
10600364 bhūmaṁs tavehitam atho anu ye bhavantam
10600371 niṣkiñcano nanu bhavān na yato 'sti kiñcid
10600372 yasmai baliṁ bali-bhujo 'pi haranty ajādyāḥ
10600373 na tvā vidanty asu-tṛpo 'ntakam āḍhyatāndhāḥ
10600374 preṣṭho bhavān bali-bhujām api te 'pi tubhyam
10600381 tvaṁ vai samasta-puruṣārtha-mayaḥ phalātmā
10600382 yad-vāñchayā su-matayo visṛjanti kṛtsnam
10600383 teṣāṁ vibho samucito bhavataḥ samājaḥ
10600384 puṁsaḥ striyāś ca ratayoḥ sukha-duḥkhinor na
10600391 tvaṁ nyasta-daṇḍa-munibhir gaditānubhāva
10600392 ātmātma-daś ca jagatām iti me vṛto 'si
10600393 hitvā bhavad-bhruva udīrita-kāla-vega-
10600394 dhvastāśiṣo 'bja-bhava-nāka-patīn kuto 'nye
10600401 jāḍyaṁ vacas tava gadāgraja yas tu bhūpān
10600402 vidrāvya śārṅga-ninadena jahartha māṁ tvam
10600403 siṁho yathā sva-balim īśa paśūn sva-bhāgaṁ
10600404 tebhyo bhayād yad udadhiṁ śaraṇaṁ prapannaḥ
10600411 yad-vāñchayā nṛpa-śikhāmaṇayo 'nga-vainya-
10600412 jāyanta-nāhuṣa-gayādaya aikya-patyam
10600413 rājyaṁ visṛjya viviśur vanam ambujākṣa
10600414 sīdanti te 'nupadavīṁ ta ihāsthitāḥ kim
10600421 kānyaṁ śrayeta tava pāda-saroja-gandham
10600422 āghrāya san-mukharitaṁ janatāpavargam
10600423 lakṣmy-ālayaṁ tv avigaṇayya guṇālayasya
10600424 martyā sadoru-bhayam artha-viviita-dṛṣṭiḥ
10600431 taṁ tvānurūpam abhajaṁ jagatām adhīśam
10600432 ātmānam atra ca paratra ca kāma-pūram
10600433 syān me tavāṅghrir araṇaṁ sṛtibhir bhramantyā
10600434 yo vai bhajantam upayāty anṛtāpavargaḥ
10600441 tasyāḥ syur acyuta nṛpā bhavatopadiṣṭāḥ
10600442 strīṇāṁ gṛheṣu khara-go-śva-viḍāla-bhṛtyāḥ
10600443 yat-karṇa-mūlam an-karṣaṇa nopayāyād
10600444 yuṣmat-kathā mṛḍa-viriñca-sabhāsu gītā
10600451 tvak-śmaśru-roma-nakha-keśa-pinaddham antar
10600452 māṁsāsthi-rakta-kṛmi-viṭ-kapha-pitta-vātam
10600453 jīvac-chavaṁ bhajati kānta-matir vimūḍhā
10600454 yā te padābja-makarandam ajighratī strī
10600461 astv ambujākṣa mama te caraṇānurāga
10600462 ātman ratasya mayi cānatirikta-dṛṣṭeḥ
10600463 yarhy asya vṛddhaya upātta-rajo-'ti-mātro
10600464 mām īkṣase tad u ha naḥ paramānukampā
10600471 naivālīkam ahaṁ manye vacas te madhusūdana
10600473 ambāyā eva hi prāyaḥ kanyāyāḥ syād ratiḥ kvacit
10600481 vyūḍhāyāś cāpi puṁścalyā mano 'bhyeti navaṁ navam
10600483 budho 'satīṁ na bibhṛyāt tāṁ bibhrad ubhaya-cyutaḥ
10600490 śrī-bhagavān uvāca
10600491 sādhvy etac-chrotu-kāmais tvaṁ rāja-putrī pralambhitā
10600493 mayoditaṁ yad anvāttha sarvaṁ tat satyam eva hi
10600501 yān yān kāmayase kāmān mayy akāmāya bhāmini
10600503 santi hy ekānta-bhaktāyās tava kalyāṇi nityada
10600511 upalabdhaṁ pati-prema pāti-vratyaṁ ca te 'naghe
10600513 yad vākyaiś cālyamānāyā na dhīr mayy apakarṣitā
10600521 ye māṁ bhajanti dāmpatye tapasā vrata-caryayā
10600523 kāmātmāno 'pavargeśaṁ mohitā mama māyayā
10600531 māṁ prāpya māniny apavarga-sampadaṁ
10600532 vāñchanti ye sampada eva tat-patim
10600533 te manda-bhāgā niraye 'pi ye nṛṇāṁ
10600534 mātrātmakatvāt nirayaḥ su-saṅgamaḥ
10600541 diṣṭyā gṛheśvary asakṛn mayi tvayā kṛtānuvṛttir bhava-mocanī khalaiḥ
10600543 su-duṣkarāsau sutarāṁ durāśiṣo hy asuṁ-bharāyā nikṛtiṁ juṣaḥ striyāḥ
10600551 na tvādṛśīm praṇayinīṁ gṛhiṇīṁ gṛheṣu
10600552 paśyāmi mānini yayā sva-vivāha-kāle
10600553 prāptān nṛpān na vigaṇayya raho-haro me
10600554 prasthāpito dvija upaśruta-sat-kathasya
10600561 bhrātur virūpa-karaṇaṁ yudhi nirjitasya
10600562 prodvāha-parvaṇi ca tad-vadham akṣa-goṣṭhyām
10600563 duḥkhaṁ samuttham asaho 'smad-ayoga-bhītyā
10600564 naivābravīḥ kim api tena vayaṁ jitās te
10600571 dūtas tvayātma-labhane su-vivikta-mantraḥ
10600572 prasthāpito mayi cirāyati śūnyam etat
10600573 matvā jihāsa idaṁ aṅgam ananya-yogyaṁ
10600574 tiṣṭheta tat tvayi vayaṁ pratinandayāmaḥ
10600580 śrī-śuka uvāca
10600581 evaṁ saurata-saṁlāpair bhagavān jagad-īśvaraḥ
10600583 sva-rato ramayā reme nara-lokaṁ viḍambayan
10600591 tathānyāsām api vibhur gṛhesu gṛhavān iva
10600593 āsthito gṛha-medhīyān dharmān loka-gurur hariḥ
10610010 śrī-śuka uvāca
10610011 ekaikaśas tāḥ kṛṣṇasya putrān daśa-daśābaāḥ
10610013 ajījanann anavamān pituḥ sarvātma-sampadā
10610021 gṛhād anapagaṁ vīkṣya rāja-putryo 'cyutaṁ sthitam
10610023 preṣṭhaṁ nyamaṁsata svaṁ svaṁ na tat-tattva-vidaḥ striyaḥ
10610031 cārv-abja-kośa-vadanāyata-bāhu-netra-
10610032 sa-prema-hāsa-rasa-vīkṣita-valgu-jalpaiḥ
10610033 sammohitā bhagavato na mano vijetuṁ
10610034 svair vibhramaiḥ samaśakan vanitā vibhūmnaḥ
10610041 smāyāvaloka-lava-darśita-bhāva-hāri
10610042 bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥ
10610043 patnyas tu śoḍaśa-sahasram anaṅga-bāṇair
10610044 yasyendriyaṁ vimathitum karaṇair na śekuḥ
10610051 itthaṁ ramā-patim avāpya patiṁ striyas tā
10610052 brahmādayo 'pi na viduḥ padavīṁ yadīyām
10610053 bhejur mudāviratam edhitayānurāga-
10610054 hāsāvaloka-nava-saṅgama-lālasādyam
10610061 pratyudgamāsana-varārhaṇa-pāda-śauca-
10610062 tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥ
10610063 keśa-prasāra-śayana-snapanopahāryaiḥ
10610064 dāsī-śatā api vibhor vidadhuḥ sma dāsyam
10610071 tāsāṁ yā daśa-putrāṇāṁ kṛṣṇa-strīṇāṁ puroditāḥ
10610073 aṣṭau mahiṣyas tat-putrān pradyumnādīn gṛṇāmi te
10610081 cārudeṣṇaḥ sudeṣṇaś ca cārudehaś ca vīryavān
10610083 sucāruś cāruguptaś ca bhadracārus tathāparaḥ
10610091 cārucandro vicāruś ca cāruś ca daśamo hareḥ
10610093 pradyumna-pramukhā jātā rukmiṇyāṁ nāvamāḥ pituḥ
10610101 bhānuḥ subhānuḥ svarbhānuḥ prabhānur bhānumāṁs tathā
10610103 candrabhānur bṛhadbhānur atibhānus tathāṣṭamaḥ
10610111 śrībhānuḥ pratibhānuś ca satyabhāmātmajā daśa
10610113 sāmbaḥ sumitraḥ purujic chatajic ca sahasrajit
10610121 viyayaś citraketuś ca vasumān draviḍaḥ kratuḥ
10610123 jāmbavatyāḥ sutā hy ete sāmbādyāḥ pitṛ-sammatāḥ
10610131 vīraś candro 'śvasenaś ca citragur vegavān vṛṣaḥ
10610133 āmaḥ śaṅkur vasuḥ śrīmān kuntir nāgnajiteḥ sutāḥ
10610141 śrutaḥ kavir vṛṣo vīraḥ subāhur bhadra ekalaḥ
10610143 śāntir darśaḥ pūrṇamāsaḥ kālindyāḥ somako 'varaḥ
10610151 praghoṣo gātravān siṁho balaḥ prabala ūrdhagaḥ
10610153 mādryāḥ putrā mahāśaktiḥ saha ojo 'parājitaḥ
10610161 vṛko harṣo 'nilo gṛdhro vardhanonnāda eva ca
10610163 mahāṁsaḥ pāvano vahnir mitravindātmajāḥ kṣudhiḥ
10610171 saṅgrāmajid bṛhatsenaḥ śūraḥ praharaṇo 'rijit
10610173 jayaḥ subhadro bhadrāyā vāma āyuś ca satyakaḥ
10610181 dīptimāṁs tāmrataptādyā rohiṇyās tanayā hareḥ
10610183 pradyamnāc cāniruddho 'bhūd rukmavatyāṁ mahā-balaḥ
10610185 putryāṁ tu rukmiṇo rājan nāmnā bhojakaṭe pure
10610191 eteṣāṁ putra-pautrāś ca babhūvuḥ koṭiśo nṛpa
10610193 mātaraḥ kṛṣṇa-jātīnāṁ sahasrāṇi ca ṣoḍaśa
10610200 śrī-rājovāca
10610201 kathaṁ rukmy arī-putrāya prādād duhitaraṁ yudhi
10610203 kṛṣṇena paribhūtas taṁ hantuṁ randhraṁ pratīkṣate
10610205 etad ākhyāhi me vidvan dviṣor vaivāhikaṁ mithaḥ
10610211 anāgatam atītaṁ ca vartamānam atīndriyam
10610213 viprakṛṣṭaṁ vyavahitaṁ samyak paśyanti yoginaḥ
10610220 śrī-śuka uvāca
10610221 vṛtaḥ svayaṁ-vare sākṣād anaṇgo 'ṇga-yutas tayā
10610223 rājñaḥ sametān nirjitya jahāraika-ratho yudhi
10610231 yady apy anusmaran vairaṁ rukmī kṛṣṇāvamānitaḥ
10610233 vyatarad bhāgineyāya sutāṁ kurvan svasuḥ priyam
10610241 rukmiṇyās tanayāṁ rājan kṛtavarma-suto balī
10610243 upayeme viśālākṣīṁ kanyāṁ cārumatīṁ kila
10610251 dauhitrāyāniruddhāya pautrīṁ rukmy ādadād dhareḥ
10610253 rocanāṁ baddha-vairo 'pi svasuḥ priya-cikīrṣayā
10610255 jānann adharmaṁ tad yaunaṁ sneha-pāśānubandhanaḥ
10610261 tasminn abhyudaye rājan rukmiṇī rāma-keśavau
10610263 puraṁ bhojakaṭaṁ jagmuḥ sāmba-pradyumnakādayaḥ
10610271 tasmin nivṛtta udvāhe kāliṅga-pramukhā nṛpāḥ
10610273 dṛptās te rukmiṇaṁ procur balam akṣair vinirjaya
10610281 anakṣa-jño hy ayaṁ rājann api tad-vyasanaṁ mahat
10610283 ity ukto balam āhūya tenākṣair rukmy adīvyata
10610291 śataṁ sahasram ayutaṁ rāmas tatrādade paṇam
10610293 taṁ tu rukmy ajayat tatra kāliṅgaḥ prāhasad balam
10610295 dantān sandarśayann uccair nāmṛṣyat tad dhalāyudhaḥ
10610301 tato lakṣaṁ rukmy agṛhṇād glahaṁ tatrājayad balaḥ
10610303 jitavān aham ity āha rukmī kaitavam āśritaḥ
10610311 manyunā kṣubhitaḥ śrīmān samudra iva parvaṇi
10610313 jātyāruṇākṣo 'ti-ruṣā nyarbudaṁ glaham ādade
10610321 taṁ cāpi jitavān rāmo dharmeṇa chalam āśritaḥ
10610323 rukmī jitaṁ mayātreme vadantu prāśnikā iti
10610331 tadābravīn nabho-vāṇī balenaiva jito glahaḥ
10610333 dharmato vacanenaiva rukmī vadati vai mṛṣā
10610341 tām anādṛtya vaidarbho duṣṭa-rājanya-coditaḥ
10610343 saṅkarṣaṇaṁ parihasan babhāṣe kāla-coditaḥ
10610351 naivākṣa-kovidā yūyaṁ gopālā vana-gocarāḥ
10610353 akṣair dīvyanti rājāno bāṇaiś ca na bhavādṛśāḥ
10610361 rukmiṇaivam adhikṣipto rājabhiś copahāsitaḥ
10610363 kruddhaḥ parigham udyamya jaghne taṁ nṛmṇa-saṁsadi
10610371 kaliṅga-rājaṁ tarasā gṛhītvā daśame pade
10610373 dantān apātayat kruddho yo 'hasad vivṛtair dvijaiḥ
10610381 anye nirbhinna-bāhūru-śiraso rudhirokṣitāḥ
10610383 rājāno dudravar bhītā balena paṅghārditāḥ
10610391 nihate rukmiṇi śyāle nābravīt sādhv asādhu vā
10610393 rakmiṇī-balayo rājan sneha-bhaṅga-bhayād dhariḥ
10610401 tato 'niruddhaṁ saha sūryayā varaṁ rathaṁ samāropya yayuḥ kuśasthalīm
10610403 rāmādayo bhojakaṭād daśārhāḥ siddhākhilārthā madhusūdanāśrayāḥ
10620010 śrī-rājovāca
10620011 bāṇasya tanayām ūṣām upayeme yadūttamaḥ
10620013 tatra yuddham abhūd ghoraṁ hari-śaṅkarayor mahat
10620015 etat sarvaṁ mahā-yogin samākhyātuṁ tvam arhasi
10620020 śrī-śuka uvāca
10620021 bāṇaḥ putra-śata-jyeṣṭho baler āsīn mahātmanaḥ
10620023 yena vāmana-rūpāya haraye 'dāyi medinī
10620025 tasyaurasaḥ suto bānaḥ śiva-bhakti-rataḥ sadā
10620021 mānyo vadānyo dhīmāṁś ca satya-sandho dṛḍha-vrataḥ
10620023 śoṇitākhye pure ramye sa rājyam akarot purā
10620025 tasya śambhoḥ prasādena kiṅkarā iva te 'marāḥ
10620021 sahasra-bāhur vādyena tāṇdave 'toṣayan mṛḍam
10620031 bhagavān sarva-bhūteśaḥ śaraṇyo bhakta-vatsalaḥ
10620033 vareṇa chandayām āsa sa taṁ vavre purādhipam
10620041 sa ekadāha giriśaṁ pārśva-sthaṁ vīrya-durmadaḥ
10620043 kirīṭenārka-varṇena saṁspṛśaṁs tat-padāmbujam
10620051 namasye tvāṁ mahā-deva lokānāṁ gurum īśvaram
10620053 puṁsām apūrṇa-kāmānāṁ kāma-pūrāmarāṅghripam
10620061 doḥ-sahasraṁ tvayā dattaṁ paraṁ bhārāya me 'bhavat
10620063 tri-lokyāṁ pratiyoddhāraṁ na labhe tvad ṛte samam
10620071 kaṇḍūtyā nibhṛtair dorbhir yuyutsur dig-gajān aham
10620073 ādyāyāṁ cūrṇayann adrīn bhītās te 'pi pradudruvuḥ
10620081 tac chrutvā bhagavān kruddhaḥ ketus te bhajyate yadā
10620083 tvad-darpa-ghnaṁ bhaven mūḍha saṁyugaṁ mat-samena te
10620091 ity uktaḥ kumatir hṛṣṭaḥ sva-gṛhaṁ prāviśan nṛpa
10620093 pratīkṣan giriśādeśaṁ sva-vīrya-naśanam kudhīḥ
10620101 tasyoṣā nāma duhitā svapne prādyumninā ratim
10620103 kanyālabhata kāntena prāg adṛṣṭa-śrutena sā
10620111 sā tatra tam apaśyantī kvāsi kānteti vādinī
10620113 sakhīnāṁ madhya uttasthau vihvalā vrīḍitā bhṛśam
10620121 bāṇasya mantrī kumbhāṇḍaś citralekhā ca tat-sutā
10620123 sakhy apṛcchat sakhīm ūṣāṁ kautūhala-samanvitā
10620131 kaṁ tvaṁ mṛgayase su-bhru kīdṛśas te manorathaḥ
10620133 hasta-grāhaṁ na te 'dyāpi rāja-putry upalakṣaye
10620141 dṛṣṭaḥ kaścin naraḥ svapne śyāmaḥ kamala-locanaḥ
10620143 pīta-vāsā bṛhad-bāhur yoṣitāṁ hṛdayaṁ-gamaḥ
10620151 tam ahaṁ mṛgaye kāntaṁ pāyayitvādharaṁ madhu
10620153 kvāpi yātaḥ spṛhayatīṁ kṣiptvā māṁ vṛjinārṇave
10620160 citralekhovāca
10620161 vyasanaṁ te 'pakarṣāmi tri-lokyāṁ yadi bhāvyate
10620163 tam āneṣye varaṁ yas te mano-hartā tam ādiśa
10620171 ity uktvā deva-gandharva siddha-cāraṇa-pannagān
10620173 daitya-vidyādharān yakṣān manujāṁś ca yathālikhat
10620181 manujeṣu ca sā vṛṣnīn śūram ānakadundubhim
10620183 vyalikhad rāma-kṛṣṇau ca pradyumnaṁ vīkṣya lajjitā
10620191 aniruddhaṁ vilikhitaṁ vīkṣyoṣāvāṅ-mukhī hriyā
10620193 so 'sāv asāv iti prāha smayamānā mahī-pate
10620201 citralekhā tam ājñāya pautraṁ kṛṣṇasya yoginī
10620203 yayau vihāyasā rājan dvārakāṁ kṛṣṇa-pālitām
10620211 tatra suptaṁ su-paryaṅke prādyumniṁ yogam āsthitā
10620213 gṛhītvā śoṇita-puraṁ sakhyai priyam adarśayat
10620221 sā ca taṁ sundara-varaṁ vilokya muditānanā
10620223 duṣprekṣye sva-gṛhe pumbhī reme prādyumninā samam
10620231 parārdhya-vāsaḥ-srag-gandha-dhūpa-dīpāsanādibhiḥ
10620233 pāna-bhojana-bhakṣyaiś ca vākyaiḥ śuśrūṣaṇārcitaḥ
10620241 gūḍhaḥ kanyā-pure śaśvat-pravṛddha-snehayā tayā
10620243 nāhar-gaṇān sa bubudhe ūṣayāpahṛtendriyaḥ
10620251 tāṁ tathā yadu-vīreṇa bhujyamānāṁ hata-vratām
10620253 hetubhir lakṣayāṁ cakrur āpṛītāṁ duravacchadaiḥ
10620261 bhaṭā āvedayāṁ cakrū rājaṁs te duhitur vayam
10620263 viceṣṭitaṁ lakṣayāma kanyāyāḥ kula-dūṣaṇam
10620271 anapāyibhir asmābhir guptāyāś ca gṛhe prabho
10620273 kanyāyā dūṣaṇaṁ pumbhir duṣprekṣyāyā na vidmahe
10620281 tataḥ pravyathito bāṇo duhituḥ śruta-dūṣaṇaḥ
10620283 tvaritaḥ kanyakāgāraṁ prāpto 'drākṣīd yadūdvaham
10620291 kāmātmajaṁ taṁ bhuvanaika-sundaraṁ śyāmaṁ piśaṅgāmbaram ambujekṣaṇam
10620293 bṛhad-bhujaṁ kuṇḍala-kuntala-tviṣā smitāvalokena ca maṇḍitānanam
10620301 dīvyantam akṣaiḥ priyayābhinṛmṇayā tad-aṅga-saṅga-stana-kuṅkuma-srajam
10620303 bāhvor dadhānaṁ madhu-mallikāśritāṁ tasyāgra āsīnam avekṣya vismitaḥ
10620311 sa taṁ praviṣṭaṁ vṛtam ātatāyibhir bhaṭair anīkair avalokya mādhavaḥ
10620313 udyamya maurvaṁ parighaṁ vyavasthito yathāntako daṇḍa-dharo jighāṁsayā
10620321 jighṛkṣayā tān paritaḥ prasarpataḥ śuno yathā śūkara-yūthapo 'hanat
10620323 te hanyamānā bhavanād vinirgatā nirbhinna-mūrdhoru-bhujāḥ pradudruvuḥ
10620331 taṁ nāga-pāśair bali-nandano balī ghnantaṁ sva-sainyaṁ kupito babandha ha
10620333 ūṣā bhṛśaṁ śoka-viṣāda-vihvalā baddhaṁ niśamyāśru-kalākṣy arautsīt
10630010 śṛī-śuka uvāca
10630011 apaśyatāṁ cāniruddhaṁ tad-bandhūnāṁ ca bhārata
10630013 catvāro vārṣikā māsā vyatīyur anuśocatām
10630021 nāradāt tad upākarṇya vārtāṁ baddhasya karma ca
10630023 prayayuḥ śoṇita-puraṁ vṛṣṇayaḥ kṛṣṇa-daivatāḥ
10630031 pradyumno yuyudhānaś ca gadaḥ sāmbo 'tha sāraṇaḥ
10630033 nandopananda-bhadrādyā rāma-kṛṣṇānuvartinaḥ
10630041 akṣauhiṇībhir dvādaśabhiḥ sametāḥ sarvato diśam
10630043 rurudhur bāṇa-nagaraṁ samantāt sātvatarṣabhāḥ
10630051 bhajyamāna-purodyāna-prākārāṭṭāla-gopuram
10630053 prekṣamāṇo ruṣāviṣṭas tulya-sainyo 'bhiniryayau
10630061 bāṇārthe bhagavān rudraḥ sa-sutaḥ pramathair vṛtaḥ
10630063 āruhya nandi-vṛṣabhaṁ yuyudhe rāma-kṛṣṇayoḥ
10630071 āsīt su-tumulaṁ yuddham adbhutaṁ roma-harṣaṇam
10630073 kṛṣṇa-śaṅkarayo rājan pradyumna-guhayor api
10630081 kumbhāṇḍa-kūpakarṇābhyāṁ balena saha saṁyugaḥ
10630083 sāmbasya bāṇa-putreṇa bāṇena saha sātyakeḥ
10630091 brahmādayaḥ surādhīśā munayaḥ siddha-cāraṇāḥ
10630093 gandharvāpsaraso yakṣā vimānair draṣṭum āgaman
10630101 śaṅkarānucarān śaurir bhūta-pramatha-guhyakān
10630103 ḍākinīr yātudhānāṁś ca vetālān sa-vināyakān
10630111 preta-mātṛ-piśācāṁś ca kuṣmāṇḍān brahma-rākṣasān
10630113 drāvayām āsa tīkṣṇāgraiḥ śaraiḥ śārṅga-dhanuś-cyutaiḥ
10630121 pṛthag-vidhāni prāyuṅkta piṇāky astrāṇi śārṅgiṇe
10630123 praty-astraiḥ śamayām āsa śārṅga-pāṇir avismitaḥ
10630131 brahmāstrasya ca brahmāstraṁ vāyavyasya ca pārvatam
10630133 āgneyasya ca pārjanyaṁ naijaṁ pāśupatasya ca
10630141 mohayitvā tu giriśaṁ jṛmbhaṇāstreṇa jṛmbhitam
10630143 bāṇasya pṛtanāṁ śaurir jaghānāsi-gadeṣubhiḥ
10630151 skandaḥ pradyumna-bāṇaughair ardyamānaḥ samantataḥ
10630153 asṛg vimuñcan gātrebhyaḥ śikhināpakramad raṇāt
10630161 kumbhāṇḍa-kūpakarṇaś ca petatur muṣalārditau
10630163 dudruvus tad-anīkani hata-nāthāni sarvataḥ
10630171 viśīryamāṇam sva-balaṁ dṛṣṭvā bāṇo 'ty-amarṣitaḥ
10630173 kṛṣṇam abhyadravat saṅkhye rathī hitvaiva sātyakim
10630181 dhanūṁṣy ākṛṣya yugapad bāṇaḥ pañca-śatāni vai
10630183 ekaikasmin śarau dvau dvau sandadhe raṇa-durmadaḥ
10630191 tāni ciccheda bhagavān dhanūṁsi yugapad dhariḥ
10630193 sārathiṁ ratham aśvāṁś ca hatvā śaṅkham apūrayat
10630201 tan-mātā koṭarā nāma nagnā makta-śiroruhā
10630203 puro 'vatasthe kṛṣṇasya putra-prāṇa-rirakṣayā
10630211 tatas tiryaṅ-mukho nagnām anirīkṣan gadāgrajaḥ
10630213 bāṇaś ca tāvad virathaś chinna-dhanvāviśat puram
10630221 vidrāvite bhūta-gaṇe jvaras tu trī-śirās trī-pāt
10630223 abhyadhāvata dāśārhaṁ dahann iva diśo daśa
10630231 atha nārāyaṇaḥ devaḥ taṁ dṛṣṭvā vyasṛjaj jvaram
10630233 māheśvaro vaiṣṇavaś ca yuyudhāte jvarāv ubhau
10630241 māheśvaraḥ samākrandan vaiṣṇavena balārditaḥ
10630243 alabdhvābhayam anyatra bhīto māheśvaro jvaraḥ
10630245 śaraṇārthī hṛṣīkeśaṁ tuṣṭāva prayatāñjaliḥ
10630250 jvara uvāca
10630251 namāmi tvānanta-śaktiṁ pareśam sarvātmānaṁ kevalaṁ jñapti-mātram
10630253 viśvotpatti-sthāna-saṁrodha-hetuṁ yat tad brahma brahma-liṅgam praśāntam
10630261 kālo daivaṁ karma jīvaḥ svabhāvo dravyaṁ kṣetraṁ prāṇa ātmā vikāraḥ
10630263 tat-saṅghāto bīja-roha-pravāhas tvan-māyaiṣā tan-niṣedhaṁ prapadye
10630271 nānā-bhāvair līlayaivopapannair devān sādhūn loka-setūn bibharṣi
10630273 haṁsy unmārgān hiṁsayā vartamānān janmaitat te bhāra-hārāya bhūmeḥ
10630281 tapto 'ham te tejasā duḥsahena śāntogreṇāty-ulbaṇena jvareṇa
10630283 tāvat tāpo dehināṁ te 'nghri-mūlaṁ no severan yāvad āśānubaddhāḥ
10630290 śrī-bhagavān uvāca
10630291 tri-śiras te prasanno 'smi vyetu te maj-jvarād bhayam
10630293 yo nau smarati saṁvādaṁ tasya tvan na bhaved bhayam
10630301 ity ukto 'cyutam ānamya gato māheśvaro jvaraḥ
10630303 bāṇas tu ratham ārūḍhaḥ prāgād yotsyan janārdanam
10630311 tato bāhu-sahasreṇa nānāyudha-dharo 'suraḥ
10630313 mumoca parama-kruddho bāṇāṁś cakrāyudhe nṛpa
10630321 tasyāsyato 'strāṇy asakṛc cakreṇa kṣura-neminā
10630323 ciccheda bhagavān bāhūn śākhā iva vanaspateḥ
10630331 bāhuṣu chidyamāneṣu bāṇasya bhagavān bhavaḥ
10630333 bhaktānakampy upavrajya cakrāyudham abhāṣata
10630340 śrī-rudra uvāca
10630341 tvaṁ hi brahma paraṁ jyotir gūḍhaṁ brahmaṇi vāṅ-maye
10630343 yaṁ paśyanty amalātmāna ākāśam iva kevalam
10630351 nābhir nabho 'gnir mukham ambu reto
10630352 dyauḥ śīrṣam āśāḥ śrutir aṅghrir urvī
10630353 candro mano yasya dṛg arka ātmā
10630354 ahaṁ samudro jaṭharaṁ bhujendraḥ
10630361 romāṇi yasyauṣadhayo 'mbu-vāhāḥ
10630362 keśā viriñco dhiṣaṇā visargaḥ
10630363 prajā-patir hṛdayaṁ yasya dharmaḥ
10630364 sa vai bhavān puruṣo loka-kalpaḥ
10630371 tavāvatāro 'yam akuṇṭha-dhāman dharmasya guptyai jagato hitāya
10630373 vayaṁ ca sarve bhavatānubhāvitā vibhāvayāmo bhuvanāni sapta
10630381 tvam eka ādyaḥ puruṣo 'dvitīyas turyaḥ sva-dṛg dhetur ahetur īśaḥ
10630383 pratīyase 'thāpi yathā-vikāraṁ sva-māyayā sarva-guṇa-prasiddhyai
10630391 yathaiva sūryaḥ pihitaś chāyayā svayā
10630392 chāyāṁ ca rūpāṇi ca sañcakāsti
10630393 evaṁ guṇenāpihito guṇāṁs tvam
10630394 ātma-pradīpo guṇinaś ca bhūman
10630401 yan-māyā-mohita-dhiyaḥ putra-dāra-gṛhādiṣu
10630403 unmajjanti nimajjanti prasaktā vṛjinārṇave
10630411 deva-dattam imaṁ labdhvā nṛ-lokam ajitendriyaḥ
10630413 yo nādriyeta tvat-pādau sa śocyo hy ātma-vañcakaḥ
10630421 yas tvāṁ visṛjate martya ātmānaṁ priyam īśvaram
10630423 viparyayendriyārthārthaṁ viṣam atty amṛtaṁ tyajan
10630431 ahaṁ brahmātha vibudhā munayaś cāmalāśayāḥ
10630433 sarvātmanā prapannās tvām ātmānaṁ preṣṭham īśvaram
10630441 taṁ tvā jagat-sthity-udayānta-hetuṁ
10630442 samaṁ prasāntaṁ suhṛd-ātma-daivam
10630443 ananyam ekaṁ jagad-ātma-ketaṁ
10630444 bhavāpavargāya bhajāma devam
10630451 ayaṁ mameṣṭo dayito 'nuvartī mayābhayaṁ dattam amuṣya deva
10630453 sampādyatāṁ tad bhavataḥ prasādo yathā hi te daitya-patau prasādaḥ
10630460 śrī-bhagavān uvāca
10630461 yad āttha bhagavaṁs tvaṁ naḥ karavāma priyaṁ tava
10630463 bhavato yad vyavasitaṁ tan me sādhv anumoditam
10630471 avadhyo 'yaṁ mamāpy eṣa vairocani-suto 'suraḥ
10630473 prahrādāya varo datto na vadhyo me tavānvayaḥ
10630481 darpopaśamanāyāsya pravṛkṇā bāhavo mayā
10630483 sūditaṁ ca balaṁ bhūri yac ca bhārāyitaṁ bhuvaḥ
10630491 catvāro 'sya bhujāḥ śiṣṭā bhaviṣyaty ajarāmaraḥ
10630493 pārṣada-mukhyo bhavato na kutaścid-bhayo 'suraḥ
10630501 iti labdhvābhayaṁ kṛṣṇaṁ praṇamya śirasāsuraḥ
10630503 prādyumniṁ ratham āropya sa-vadhvo samupānayat
10630511 akṣauhiṇyā parivṛtaṁ su-vāsaḥ-samalaṅkṛtam
10630513 sa-patnīkaṁ puras-kṛtya yayau rudrānumoditaḥ
10630521 sva-rājadhānīṁ samalaṅkṛtāṁ dhvajaiḥ
10630522 sa-toraṇair ukṣita-mārga-catvarām
10630523 viveśa śaṅkhānaka-dundubhi-svanair
10630524 abhyudyataḥ paura-suhṛd-dvijātibhiḥ
10630531 ya evaṁ kṛṣṇa-vijayaṁ śaṅkareṇa ca saṁyugam
10630533 saṁsmaret prātar utthāya na tasya syāt parājayaḥ
10640010 śrī-bādarāyaṇir uvāca
10640011 ekadopavanaṁ rājan jagmur yadu-kumārakāḥ
10640013 vihartuṁ sāmba-pradyumna cāru-bhānu-gadādayaḥ
10640021 krīḍitvā su-ciraṁ tatra vicinvantaḥ pipāsitāḥ
10640023 jalaṁ nirudake kūpe dadṛśuḥ sattvam adbhutam
10640031 kṛkalāsaṁ giri-nibhaṁ vīkṣya vismita-mānasāḥ
10640033 tasya coddharaṇe yatnaṁ cakrus te kṛpayānvitāḥ
10640041 carma-jais tāntavaiḥ pāśair baddhvā patitam arbhakāḥ
10640043 nāśaknuran samuddhartuṁ kṛṣṇāyācakhyur utsukāḥ
10640051 tatrāgatyāravindākṣo bhagavān viśva-bhāvanaḥ
10640053 vīkṣyojjahāra vāmena taṁ kareṇa sa līlayā
10640061 sa uttamaḥ-śloka-karābhimṛṣṭo vihāya sadyaḥ kṛkalāsa-rūpam
10640063 santapta-cāmīkara-cāru-varṇaḥ svargy adbhutālaṅkaraṇāmbara-srak
10640071 papraccha vidvān api tan-nidānaṁ janeṣu vikhyāpayituṁ mukundaḥ
10640073 kas tvaṁ mahā-bhāga vareṇya-rūpo devottamaṁ tvāṁ gaṇayāmi nūnam
10640081 daśām imāṁ vā katamena karmaṇā samprāpito 'sy atad-arhaḥ su-bhadra
10640083 ātmānam ākhyāhi vivitsatāṁ no yan manyase naḥ kṣamam atra vaktum
10640090 śrī-śuka uvāca
10640091 iti sma rājā sampṛṣṭaḥ kṛṣṇenānanta-mūrtinā
10640093 mādhavaṁ praṇipatyāha kirīṭenārka-varcasā
10640100 nṛga uvāca
10640101 nṛgo nāma narendro 'ham ikṣvāku-tanayaḥ prabho
10640103 dāniṣv ākhyāyamāneṣu yadi te karṇam aspṛśam
10640111 kiṁ nu te 'viditaṁ nātha sarva-bhūtātma-sākṣiṇaḥ
10640113 kālenāvyāhata-dṛśo vakṣye 'thāpi tavājñayā
10640121 yāvatyaḥ sikatā bhūmer yāvatyo divi tārakāḥ
10640123 yāvatyo varṣa-dhārāś ca tāvatīr adadaṁ sma gāḥ
10640131 payasvinīs taruṇīḥ śīla-rūpa-guṇopapannāḥ kapilā hema-sṛṅgīḥ
10640133 nyāyārjitā rūpya-khurāḥ sa-vatsā dukūla-mālābharaṇā dadāv aham
10640141 sv-alaṅkṛtebhyo guṇa-śīlavadbhyaḥ sīdat-kuṭumbebhya ṛta-vratebhyaḥ
10640143 tapaḥ-śruta-brahma-vadānya-sadbhyaḥ prādāṁ yuvabhyo dvija-puṅgavebhyaḥ
10640151 go-bhū-hiraṇyāyatanāśva-hastinaḥ kanyāḥ sa-dāsīs tila-rūpya-śayyāḥ
10640153 vāsāṁsi ratnāni paricchadān rathān iṣṭaṁ ca yajñaiś caritaṁ ca pūrtam
10640161 kasyacid dvija-mukhyasya bhraṣṭā gaur mama go-dhane
10640163 sampṛktāviduṣā sā ca mayā dattā dvijātaye
10640171 tāṁ nīyamānāṁ tat-svāmī dṛṣṭrovāca mameti tam
10640173 mameti parigrāhy āha nṛgo me dattavān iti
10640181 viprau vivadamānau mām ūcatuḥ svārtha-sādhakau
10640183 bhavān dātāpaharteti tac chrutvā me 'bhavad bhramaḥ
10640191 anunītāv ubhau viprau dharma-kṛcchra-gatena vai
10640193 gavāṁ lakṣaṁ prakṛṣṭānāṁ dāsyāmy eṣā pradīyatām
10640201 bhavantāv anugṛhṇītāṁ kiṅkarasyāvijānataḥ
10640203 samuddharataṁ māṁ kṛcchrāt patantaṁ niraye 'śucau
10640211 nāhaṁ pratīcche vai rājann ity uktvā svāmy apākramat
10640213 nānyad gavām apy ayutam icchāmīty aparo yayau
10640221 etasminn antare yāmair dūtair nīto yama-kṣayam
10640223 yamena pṛṣṭas tatrāhaṁ deva-deva jagat-pate
10640231 pūrvaṁ tvam aśubhaṁ bhuṅkṣa utāho nṛpate śubham
10640233 nāntaṁ dānasya dharmasya paśye lokasya bhāsvataḥ
10640241 pūrvaṁ devāśubhaṁ bhuñja iti prāha pateti saḥ
10640243 tāvad adrākṣam ātmānaṁ kṛkalāsaṁ patan prabho
10640251 brahmaṇyasya vadānyasya tava dāsasya keśava
10640253 smṛtir nādyāpi vidhvastā bhavat-sandarśanārthinaḥ
10640261 sa tvaṁ kathaṁ mama vibho 'kṣi-pathaḥ parātmā
10640262 yogeśvaraḥ śruti-dṛśāmala-hṛd-vibhāvyaḥ
10640263 sākṣād adhokṣaja uru-vyasanāndha-buddheḥ
10640264 syān me 'nudṛśya iha yasya bhavāpavargaḥ
10640271 deva-deva jagan-nātha govinda puruṣottama
10640273 nārāyaṇa hṛṣīkeśa puṇya-ślokācyutāvyaya
10640281 anujānīhi māṁ kṛṣṇa yāntaṁ deva-gatiṁ prabho
10640283 yatra kvāpi sataś ceto bhūyān me tvat-padāspadam
10640291 namas te sarva-bhāvāya brahmaṇe 'nanta-śaktaye
10640293 kṛṣṇāya vāsudevāya yogānāṁ pataye namaḥ
10640301 ity uktvā taṁ parikramya pādau spṛṣṭvā sva-maulinā
10640303 anujñāto vimānāgryam āruhat paśyatāṁ nṛṇām
10640311 kṛṣṇaḥ parijanaṁ prāha bhagavān devakī-sutaḥ
10640313 brahmaṇya-devo dharmātmā rājanyān anuśikṣayan
10640321 durjaraṁ bata brahma-svaṁ bhuktam agner manāg api
10640323 tejīyaso 'pi kim uta rājñāṁ īśvara-māninām
10640331 nāhaṁ hālāhalaṁ manye viṣaṁ yasya pratikriyā
10640333 brahma-svaṁ hi viṣaṁ proktaṁ nāsya pratividhir bhuvi
10640341 hinasti viṣam attāraṁ vahnir adbhiḥ praśāmyati
10640343 kulaṁ sa-mūlaṁ dahati brahma-svāraṇi-pāvakaḥ
10640351 brahma-svaṁ duranujñātaṁ bhuktaṁ hanti tri-pūruṣam
10640353 prasahya tu balād bhuktaṁ daśa pūrvān daśāparān
10640361 rājāno rāja-lakṣmyāndhā nātma-pātaṁ vicakṣate
10640363 nirayaṁ ye 'bhimanyante brahma-svaṁ sādhu bāliśāḥ
10640371 gṛhṇanti yāvataḥ pāṁśūn krandatām aśru-bindavaḥ
10640373 viprāṇāṁ hṛta-vṛttīnām vadānyānāṁ kuṭumbinām
10640381 rājāno rāja-kulyāś ca tāvato 'bdān niraṅkuśāḥ
10640383 kumbhī-pākeṣu pacyante brahma-dāyāpahāriṇaḥ
10640391 sva-dattāṁ para-dattāṁ vā brahma-vṛttiṁ harec ca yaḥ
10640393 ṣaṣṭi-varṣa-sahasrāṇi viṣṭhāyāṁ jāyate kṛmiḥ
10640401 na me brahma-dhanaṁ bhūyād yad gṛdhvālpāyuṣo narāḥ
10640403 parājitāś cyutā rājyād bhavanty udvejino 'hayaḥ
10640411 vipraṁ kṛtāgasam api naiva druhyata māmakāḥ
10640413 ghnantaṁ bahu śapantaṁ vā namas-kuruta nityaśaḥ
10640421 yathāhaṁ praṇame viprān anukālaṁ samāhitaḥ
10640423 tathā namata yūyaṁ ca yo 'nyathā me sa daṇḍa-bhāk
10640431 brāhmaṇārtho hy apahṛto hartāraṁ pātayaty adhaḥ
10640433 ajānantam api hy enaṁ nṛgaṁ brāhmaṇa-gaur iva
10640441 evaṁ viśrāvya bhagavān mukundo dvārakaukasaḥ
10640443 pāvanaḥ sarva-lokānāṁ viveśa nija-mandiram
10650010 śrī-śuka uvāca
10650011 balabhadraḥ kuru-śreṣṭha bhagavān ratham āsthitaḥ
10650013 suhṛd-didṛkṣur utkaṇṭhaḥ prayayau nanda-gokulam
10650021 pariṣvaktaś cirotkaṇṭhair gopair gopībhir eva ca
10650023 rāmo 'bhivādya pitarāv āśīrbhir abhinanditaḥ
10650031 ciraṁ naḥ pāhi dāśārha sānujo jagad-īśvaraḥ
10650033 ity āropyāṅkam āliṅgya netraiḥ siṣicatur jalaiḥ
10650041 gopa-vṛddhāṁś ca vidhi-vad yaviṣṭhair abhivanditaḥ
10650043 yathā-vayo yathā-sakhyaṁ yathā-sambandham ātmanaḥ
10650051 samupetyātha gopālān hāsya-hasta-grahādibhiḥ
10650053 viśrāntam sukham āsīnaṁ papracchuḥ paryupāgatāḥ
10650061 pṛṣṭāś cānāmayaṁ sveṣu prema-gadgadayā girā
10650063 kṛṣṇe kamala-patrākṣe sannyastākhila-rādhasaḥ
10650071 kaccin no bāndhavā rāma sarve kuśalam āsate
10650073 kaccit smaratha no rāma yūyaṁ dāra-sutānvitāḥ
10650081 diṣṭyā kaṁso hataḥ pāpo diṣṭyā muktāḥ suhṛj-janāḥ
10650083 nihatya nirjitya ripūn diṣṭyā durgaṁ samāśrītāḥ
10650091 gopyo hasantyaḥ papracchū rāma-sandarśanādṛtāḥ
10650093 kaccid āste sukhaṁ kṛṣṇaḥ pura-strī-jana-vallabhaḥ
10650101 kaccit smarati vā bandhūn pitaraṁ mātaraṁ ca saḥ
10650103 apy asau mātaraṁ draṣṭuṁ sakṛd apy āgamiṣyati
10650105 api vā smarate 'smākam anusevāṁ mahā-bhujaḥ
10650111 mātaraṁ pitaraṁ bhrātṝn patīn putrān svasṝn api
10650113 yad-arthe jahima dāśārha dustyajān sva-janān prabho
10650121 tā naḥ sadyaḥ parityajya gataḥ sañchinna-sauhṛdaḥ
10650123 kathaṁ nu tādṛśaṁ strībhir na śraddhīyeta bhāṣitam
10650131 kathaṁ nu gṛhṇanty anavasthitātmano
10650132 vacaḥ kṛta-ghnasya budhāḥ pura-striyaḥ
10650133 gṛhṇanti vai citra-kathasya sundara-
10650134 smitāvalokocchvasita-smarāturāḥ
10650141 kiṁ nas tat-kathayā gopyaḥ kathāḥ kathayatāparāḥ
10650143 yāty asmābhir vinā kālo yadi tasya tathaiva naḥ
10650151 iti prahasitaṁ śaurer jalpitaṁ cāru-vīkṣitam
10650153 gatiṁ prema-pariṣvaṅgaṁ smarantyo ruruduḥ striyaḥ
10650161 saṅkarṣaṇas tāḥ kṛṣṇasya sandeśair hṛdayaṁ-gamaiḥ
10650163 sāntvayām āsa bhagavān nānānunaya-kovidaḥ
10650171 dvau māsau tatra cāvātsīn madhuṁ mādhavaṁ eva ca
10650173 rāmaḥ kṣapāsu bhagavān gopīnāṁ ratim āvahan
10650181 pūrṇa-candra-kalā-mṛṣṭe kaumudī-gandha-vāyunā
10650183 yamunopavane reme sevite strī-gaṇair vṛtaḥ
10650191 varuṇa-preṣitā devī vāruṇī vṛkṣa-koṭarāt
10650193 patantī tad vanaṁ sarvaṁ sva-gandhenādhyavāsayat
10650201 taṁ gandhaṁ madhu-dhārāyā vāyunopahṛtaṁ balaḥ
10650203 āghrāyopagatas tatra lalanābhiḥ samaṁ papau
10650211 upagīyamāno gandharvair vanitā-śobhi-maṇḍale
10650213 reme kareṇu-yūtheśo māhendra iva vāraṇaḥ
10650221 nedur dundubhayo vyomni vavṛṣuḥ kusumair mudā
10650223 gandharvā munayo rāmaṁ tad-vīryair īḍire tadā
10650231 upagīyamāna-carito vanitābhir halāyudha
10650233 vaneṣu vyacarat kṣīvo mada-vihvala-locanaḥ
10650241 sragvy eka-kuṇḍalo matto vaijayantyā ca mālayā
10650243 bibhrat smita-mukhāmbhojaṁ sveda-prāleya-bhūṣitam
10650251 sa ājuhāva yamunāṁ jala-krīḍārtham īśvaraḥ
10650253 nijaṁ vākyam anādṛtya matta ity āpagāṁ balaḥ
10650251 anāgatāṁ halāgreṇa kupito vicakarṣa ha
10650261 pāpe tvaṁ mām avajñāya yan nāyāsi mayāhutā
10650263 neṣye tvāṁ lāṅgalāgreṇa śatadhā kāma-cāriṇīm
10650271 evaṁ nirbhartsitā bhītā yamunā yadu-nandanam
10650273 uvāca cakitā vācaṁ patitā pādayor nṛpa
10650281 rāma rāma mahā-bāho na jāne tava vikramam
10650283 yasyaikāṁśena vidhṛtā jagatī jagataḥ pate
10650291 paraṁ bhāvaṁ bhagavato bhagavan mām ajānatīm
10650293 moktum arhasi viśvātman prapannāṁ bhakta-vatsala
10650301 tato vyamuñcad yamunāṁ yācito bhagavān balaḥ
10650303 vijagāha jalaṁ strībhiḥ kareṇubhir ivebha-rāṭ
10650311 kāmaṁ vihṛtya salilād uttīrṇāyāsītāmbare
10650313 bhūṣaṇāni mahārhāṇi dadau kāntiḥ śubhāṁ srajam
10650321 vasitvā vāsasī nīle mālāṁ āmucya kāñcanīm
10650323 reye sv-alaṅkṛto lipto māhendra iva vāraṇaḥ
10650331 adyāpi dṛśyate rājan yamunākṛṣṭa-vartmanā
10650333 balasyānanta-vīryasya vīryaṁ sūcayatīva hi
10650341 evaṁ sarvā niśā yātā ekeva ramato vraje
10650343 rāmasyākṣipta-cittasya mādhuryair vraja-yoṣitām
10660010 śrī-śuka uvāca
10660011 nanda-vrajaṁ gate rāme karūṣādhipatir nṛpa
10660013 vāsudevo 'ham ity ajño dūtaṁ kṛṣṇāya prāhiṇot
10660021 tvaṁ vāsudevo bhagavān avatīṛno jagat-patiḥ
10660023 iti prastobhito bālair mena ātmānam acyutam
10660031 dūtaṁ ca prāhiṇon mandaḥ kṛṣṇāyāvyakta-vartmane
10660033 dvārakāyāṁ yathā bālo nṛpo bāla-kṛto 'budhaḥ
10660041 dūtas tu dvārakām etya sabhāyām āsthitaṁ prabhum
10660043 kṛṣṇaṁ kamala-patrākṣaṁ rāja-sandeśam abravīt
10660051 vāsudevo 'vatīrno 'ham eka eva na cāparaḥ
10660053 bhūtānām anukampārthaṁ tvaṁ tu mithyābhidhāṁ tyaja
10660061 yāni tvam asmac-cihnāni mauḍhyād bibharṣi sātvata
10660063 tyaktvaihi māṁ tvaṁ śaraṇaṁ no ced dehi mamāhavam
10660070 śrī-śuka uvāca
10660071 katthanaṁ tad upākarṇya pauṇḍrakasyālpa-medhasaḥ
10660073 ugrasenādayaḥ sabhyā uccakair jahasus tadā
10660081 uvāca dūtaṁ bhagavān parihāsa-kathām anu
10660083 utsrakṣye mūḍha cihnāni yais tvam evaṁ vikatthase
10660091 mukhaṁ tad apidhāyājña kaṅka-gṛdhra-vaṭair vṛtaḥ
10660093 śayiṣyase hatas tatra bhavitā śaraṇaṁ śunām
10660101 iti dūtas tam ākṣepaṁ svāmine sarvam āharat
10660103 kṛṣṇo 'pi ratham āsthāya kāśīm upajagāma ha
10660111 pauṇḍrako 'pi tad-udyogam upalabhya mahā-rathaḥ
10660113 akṣauhiṇībhyāṁ saṁyukto niścakrāma purād drutam
10660121 tasya kāśī-patir mitraṁ pārṣṇi-grāho 'nvayān nṛpa
10660123 akṣauhiṇībhis tisṛbhir apaśyat pauṇḍrakaṁ hariḥ
10660131 śaṅkhāry-asi-gadā-śārṅga-śrīvatsādy-upalakṣitam
10660133 bibhrāṇaṁ kaustubha-maṇiṁ vana-mālā-vibhūṣitam
10660141 kauśeya-vāsasī pīte vasānaṁ garuḍa-dhvajam
10660143 amūlya-mauly-ābharaṇaṁ sphuran-makara-kuṇḍalam
10660151 dṛṣṭvā tam ātmanas tulyaṁ veṣaṁ kṛtrimam āsthitam
10660153 yathā naṭaṁ raṅga-gataṁ vijahāsa bhṛśaṁ harīḥ
10660161 śulair gadābhiḥ parighaiḥ śakty-ṛṣṭi-prāsa-tomaraiḥ
10660163 asibhiḥ paṭṭiśair bāṇaiḥ prāharann arayo harim
10660171 kṛṣṇas tu tat pauṇḍraka-kāśirājayor
10660172 balaṁ gaja-syandana-vāji-patti-mat
10660173 gadāsi-cakreṣubhir ārdayad bhṛśaṁ
10660174 yathā yugānte huta-bhuk pṛthak prajāḥ
10660181 āyodhanaṁ tad ratha-vāji-kuñjara-dvipat-kharoṣṭrair ariṇāvakhaṇḍitaiḥ
10660183 babhau citaṁ moda-vahaṁ manasvinām ākrīḍanaṁ bhūta-pater ivolbaṇam
10660191 athāha pauṇḍrakaṁ śaurir bho bho pauṇḍraka yad bhavān
10660193 dūta-vākyena mām āha tāny astraṇy utsṛjāmi te
10660201 tyājayiṣye 'bhidhānaṁ me yat tvayājña mṛṣā dhṛtam
10660203 vrajāmi śaranaṁ te 'dya yadi necchāmi saṁyugam
10660211 iti kṣiptvā śitair bāṇair virathī-kṛtya pauṇḍrakam
10660213 śiro 'vṛścad rathāṅgena vajreṇendro yathā gireḥ
10660221 tathā kāśī-pateḥ kāyāc chira utkṛtya patribhiḥ
10660223 nyapātayat kāśī-puryāṁ padma-kośam ivānilaḥ
10660231 evaṁ matsariṇam hatvā pauṇḍrakaṁ sa-sakhaṁ hariḥ
10660233 dvārakām āviśat siddhair gīyamāna-kathāmṛtaḥ
10660241 sa nityaṁ bhagavad-dhyāna-pradhvastākhila-bandhanaḥ
10660243 bibhrāṇaś ca hare rājan svarūpaṁ tan-mayo 'bhavat
10660251 śiraḥ patitam ālokya rāja-dvāre sa-kuṇḍalam
10660253 kim idaṁ kasya vā vaktram iti saṁśiśire janāḥ
10660261 rājñaḥ kāśī-pater jñātvā mahiṣyaḥ putra-bāndhavāḥ
10660263 paurāś ca hā hatā rājan nātha nātheti prārudan
10660271 sudakṣiṇas tasya sutaḥ kṛtvā saṁsthā-vidhiṁ pateḥ
10660273 nihatya pitṛ-hantāraṁ yāsyāmy apacitiṁ pituḥ
10660281 ity ātmanābhisandhāya sopādhyāyo maheśvaram
10660283 su-dakṣiṇo 'rcayām āsa parameṇa samādhinā
10660291 prīto 'vimukte bhagavāṁs tasmai varam adād vibhuḥ
10660293 pitṛ-hantṛ-vadhopāyaṁ sa vavre varam īpsitam
10660301 dakṣiṇāgniṁ paricara brāhmaṇaiḥ samam ṛtvijam
10660303 abhicāra-vidhānena sa cāgniḥ pramathair vṛtaḥ
10660311 sādhayiṣyati saṅkalpam abrahmaṇye prayojitaḥ
10660313 ity ādiṣṭas tathā cakre kṛṣṇāyābhicaran vratī
10660321 tato 'gnir utthitaḥ kuṇḍān mūrtimān ati-bhīṣaṇaḥ
10660323 tapta-tāmra-śikhā-śmaśrur aṅgārodgāri-locanaḥ
10660331 daṁṣṭrogra-bhru-kuṭī-daṇḍa-kaṭhorāsyaḥ sva-jihvayā
10660333 ālihan sṛkvaṇī nagno vidhunvaṁs tri-śikhaṁ jvalat
10660341 padbhyāṁ tāla-pramāṇābhyāṁ kampayann avanī-talam
10660343 so 'bhyadhāvad vṛto bhūtair dvārakāṁ pradahan diśaḥ
10660351 tam ābhicāra-dahanam āyāntaṁ dvārakaukasaḥ
10660353 vilokya tatrasuḥ sarve vana-dāhe mṛgā yathā
10660361 akṣaiḥ sabhāyāṁ krīḍantaṁ bhagavantaṁ bhayāturāḥ
10660363 trāhi trāhi tri-lokeśa vahneḥ pradahataḥ puram
10660371 śrutvā taj jana-vaiklavyaṁ dṛṣṭvā svānāṁ ca sādhvasam
10660373 śaraṇyaḥ samprahasyāha mā bhaiṣṭety avitāsmy aham
10660381 sarvasyāntar-bahiḥ-sākṣī kṛtyāṁ māheśvarīṁ vibhuḥ
10660383 vijñāya tad-vighātārthaṁ pārśva-sthaṁ cakram ādiśat
10660391 tat sūrya-koṭi-pratimaṁ sudarśanaṁ jājvalyamānaṁ pralayānala-prabham
10660393 sva-tejasā khaṁ kakubho 'tha rodasī cakraṁ mukundāstraṁ athāgnim ārdayat
10660401 kṛtyānalaḥ pratihataḥ sa rathānga-pāṇer
10660402 astraujasā sa nṛpa bhagna-mukho nivṛttaḥ
10660403 vārāṇasīṁ parisametya sudakṣiṇaṁ taṁ
10660404 sartvig-janaṁ samadahat sva-kṛto 'bhicāraḥ
10660411 cakraṁ ca viṣṇos tad-anupraviṣṭaṁ vārānasīṁ sāṭṭa-sabhālayāpaṇām
10660413 sa-gopurāṭṭālaka-koṣṭha-saṅkulāṁ sa-kośa-hasty-aśva-rathānna-śālinīm
10660421 dagdhvā vārāṇasīṁ sarvāṁ viṣṇoś cakraṁ sudarśanam
10660423 bhūyaḥ pārśvam upātiṣṭhat kṛṣṇasyākliṣṭa-karmaṇaḥ
10660431 ya enaṁ śrāvayen martya uttamaḥ-śloka-vikramam
10660433 samāhito vā śṛṇuyāt sarva-pāpaiḥ pramucyate
10670010 śrī-rājovāca
10670011 bhuyo 'haṁ śrotum icchāmi rāmasyādbhuta-karmaṇaḥ
10670013 anantasyāprameyasya yad anyat kṛtavān prabhuḥ
10670020 śrī-śuka uvāca
10670021 narakasya sakhā kaścid dvivido nāma vānaraḥ
10670023 sugrīva-sacivaḥ so 'tha bhrātā maindasya vīryavān
10670031 sakhyuḥ so 'pacitiṁ kurvan vānaro rāṣṭra-viplavam
10670033 pura-grāmākarān ghoṣān adahad vahnim utsṛjan
10670041 kvacit sa śailān utpāṭya tair deśān samacūrṇayat
10670043 ānartān sutarām eva yatrāste mitra-hā hariḥ
10670051 kvacit samudra-madhya-stho dorbhyām utkṣipya taj-jalam
10670053 deśān nāgāyuta-prāṇo velā-kūle nyamajjayat
10670061 āśramān ṛṣi-mukhyānāṁ kṛtvā bhagna-vanaspatīn
10670063 adūṣayac chakṛn-mūtrair agnīn vaitānikān khalaḥ
10670071 puruṣān yoṣito dṛptaḥ kṣmābhṛd-dronī-guhāsu saḥ
10670073 nikṣipya cāpyadhāc chailaiḥ peśaṣkārīva kīṭakam
10670081 evaṁ deśān viprakurvan dūṣayaṁś ca kula-striyaḥ
10670083 śrutvā su-lalitaṁ gītaṁ giriṁ raivatakaṁ yayau
10670091 tatrāpaśyad yadu-patiṁ rāmaṁ puṣkara-mālinam
10670093 sudarśanīya-sarvāṅgaṁ lalanā-yūtha-madhya-gam
10670101 gāyantaṁ vāruṇīṁ pītvā mada-vihvala-locanam
10670103 vibhrājamānaṁ vapuṣā prabhinnam iva vāraṇam
10670111 duṣṭaḥ śākhā-mṛgaḥ śākhām ārūḍhaḥ kampayan drumān
10670113 cakre kilakilā-śabdam ātmānaṁ sampradarśayan
10670121 tasya dhārṣṭyaṁ kaper vīkṣya taruṇyo jāti-cāpalāḥ
10670123 hāsya-priyā vijahasur baladeva-parigrahāḥ
10670131 tā helayām āsa kapir bhrū-kṣepair sammukhādibhiḥ
10670133 darśayan sva-gudaṁ tāsāṁ rāmasya ca nirīkṣitaḥ
10670141 taṁ grāvṇā prāharat kruddho balaḥ praharatāṁ varaḥ
10670143 sa vañcayitvā grāvāṇaṁ madirā-kalaśaṁ kapiḥ
10670151 gṛhītvā helayām āsa dhūrtas taṁ kopayan hasan
10670153 nirbhidya kalaśaṁ duṣṭo vāsāṁsy āsphālayad balam
10670155 kadarthī-kṛtya balavān vipracakre madoddhataḥ
10670161 taṁ tasyāvinayaṁ dṛṣṭvā deśāṁś ca tad-upadrutān
10670163 kruddho muṣalam ādatta halaṁ cāri-jighāṁsayā
10670171 dvivido 'pi mahā-vīryaḥ śālam udyamya pāṇinā
10670173 abhyetya tarasā tena balaṁ mūrdhany atāḍayat
10670181 taṁ tu saṅkarṣaṇo mūrdhni patantam acalo yathā
10670183 pratijagrāha balavān sunandenāhanac ca tam
10670191 mūṣalāhata-mastiṣko vireje rakta-dhārayā
10670193 girir yathā gairikayā prahāraṁ nānucintayan
10670201 punar anyaṁ samutkṣipya kṛtvā niṣpatram ojasā
10670203 tenāhanat su-saṅkruddhas taṁ balaḥ śatadhācchinat
10670211 tato 'nyena ruṣā jaghne taṁ cāpi śatadhācchinat
10670221 evaṁ yudhyan bhagavatā bhagne bhagne punaḥ punaḥ
10670223 ākṛṣya sarvato vṛkṣān nirvṛkṣam akarod vanam
10670231 tato 'muñcac chilā-varṣaṁ balasyopary amarṣitaḥ
10670233 tat sarvaṁ cūrṇayāṁ āsa līlayā muṣalāyudhaḥ
10670241 sa bāhū tāla-saṅkāśau muṣṭī-kṛtya kapīśvaraḥ
10670243 āsādya rohiṇī-putraṁ tābhyāṁ vakṣasy arūrujat
10670251 yādavendro 'pi taṁ dorbhyāṁ tyaktvā muṣala-lāṅgale
10670253 jatrāv abhyardayat kruddhaḥ so 'patad rudhiraṁ vaman
10670261 cakampe tena patatā sa-ṭaṅkaḥ sa-vanaspatiḥ
10670263 parvataḥ kuru-śārdūla vāyunā naur ivāmbhasi
10670271 jaya-śabdo namaḥ-śabdaḥ sādhu sādhv iti cāmbare
10670273 sura-siddha-munīndrāṇām āsīt kusuma-varṣiṇām
10670281 evaṁ nihatya dvividaṁ jagad-vyatikarāvaham
10670283 saṁstūyamāno bhagavān janaiḥ sva-puram āviśat
10680010 śrī-śuka uvāca
10680011 duryodhana-sutāṁ rājan lakṣmaṇāṁ samitiṁ-jayaḥ
10680013 svayaṁvara-sthām aharat sāmbo jāmbavatī-sutaḥ
10680021 kauravāḥ kupitā ūcur durvinīto 'yam arbhakaḥ
10680023 kadarthī-kṛtya naḥ kanyām akāmām aharad balāt
10680031 badhnītemaṁ durvinītaṁ kiṁ kariṣyanti vṛṣṇayaḥ
10680033 ye 'smat-prasādopacitāṁ dattāṁ no bhuñjate mahīm
10680041 nigṛhītaṁ sutaṁ śrutvā yady eṣyantīha vṛṣṇayaḥ
10680043 bhagna-darpāḥ śamaṁ yānti prāṇā iva su-saṁyatāḥ
10680051 iti karṇaḥ śalo bhūrir yajñaketuḥ suyodhanaḥ
10680053 sāmbam ārebhire yoddhuṁ kuru-vṛddhānumoditāḥ
10680061 dṛṣṭvānudhāvataḥ sāmbo dhārtarāṣṭrān mahā-rathaḥ
10680063 pragṛhya ruciraṁ cāpaṁ tasthau siṁha ivaikalaḥ
10680071 taṁ te jighṛkṣavaḥ kruddhās tiṣṭha tiṣṭheti bhāṣiṇaḥ
10680073 āsādya dhanvino bāṇaiḥ karṇāgraṇyaḥ samākiran
10680081 so 'paviddhaḥ kuru-śreṣṭha kurubhir yadu-nandanaḥ
10680083 nāmṛṣyat tad acintyārbhaḥ siṁha kṣudra-mṛgair iva
10680091 visphūrjya ruciraṁ cāpaṁ sarvān vivyādha sāyakaiḥ
10680093 karṇādīn ṣaḍ rathān vīras tāvadbhir yugapat pṛthak
10680101 caturbhiś caturo vāhān ekaikena ca sārathīn
10680103 rathinaś ca maheṣvāsāṁs tasya tat te 'bhyapūjayan
10680111 taṁ tu te virathaṁ cakruś catvāraś caturo hayān
10680113 ekas tu sārathiṁ jaghne cicchedaṇyaḥ śarāsanam
10680121 taṁ baddhvā virathī-kṛtya kṛcchreṇa kuravo yudhi
10680123 kumāraṁ svasya kanyāṁ ca sva-puraṁ jayino 'viśan
10680131 tac chrutvā nāradoktena rājan sañjāta-manyavaḥ
10680133 kurūn praty udyamaṁ cakrur ugrasena-pracoditāḥ
10680141 sāntvayitvā tu tān rāmaḥ sannaddhān vṛṣṇi-puṅgavān
10680143 naicchat kurūṇāṁ vṛṣṇīnāṁ kaliṁ kali-malāpahaḥ
10680151 jagāma hāstina-puraṁ rathenāditya-varcasā
10680153 brāhmaṇaiḥ kula-vṛddhaiś ca vṛtaś candra iva grahaiḥ
10680161 gatvā gajāhvayaṁ rāmo bāhyopavanam āsthitaḥ
10680163 uddhavaṁ preṣayām āsa dhṛtarāṣṭraṁ bubhutsayā
10680171 so 'bhivandyāmbikā-putraṁ bhīṣmaṁ droṇaṁ ca bāhlikam
10680173 duryodhanaṁ ca vidhi-vad rāmam āgataṁ abravīt
10680181 te 'ti-prītās tam ākarṇya prāptaṁ rāmaṁ suhṛt-tamam
10680183 tam arcayitvābhiyayuḥ sarve maṅgala-pāṇayaḥ
10680191 taṁ saṅgamya yathā-nyāyaṁ gām arghyaṁ ca nyavedayan
10680193 teṣāṁ ye tat-prabhāva-jñāḥ praṇemuḥ śirasā balam
10680201 bandhūn kuśalinaḥ śrutvā pṛṣṭvā śivam anāmayam
10680203 parasparam atho rāmo babhāṣe 'viklavaṁ vacaḥ
10680211 ugrasenaḥ kṣiteśeśo yad va ājñāpayat prabhuḥ
10680213 tad avyagra-dhiyaḥ śrutvā kurudhvam avilambitam
10680221 yad yūyaṁ bahavas tv ekaṁ jitvādharmeṇa dhārmikam
10680223 abadhnītātha tan mṛṣye bandhūnām aikya-kāmyayā
10680231 vīrya-śaurya-balonnaddham ātma-śakti-samaṁ vacaḥ
10680233 kuravo baladevasya niśamyocuḥ prakopitāḥ
10680241 aho mahac citram idaṁ kāla-gatyā duratyayā
10680243 ārurukṣaty upānad vai śiro mukuṭa-sevitam
10680251 ete yaunena sambaddhāḥ saha-śayyāsanāśanāḥ
10680253 vṛṣṇayas tulyatāṁ nītā asmad-datta-nṛpāsanāḥ
10680261 cāmara-vyajane śaṅkham ātapatraṁ ca pāṇḍuram
10680263 kirīṭam āsanaṁ śayyāṁ bhuñjate 'smad-upekṣayā
10680271 alaṁ yadūnāṁ naradeva-lāñchanair dātuḥ pratīpaiḥ phaṇinām ivāmṛtam
10680273 ye 'smat-prasādopacitā hi yādavā ājñāpayanty adya gata-trapā bata
10680281 katham indro 'pi kurubhir bhīṣma-droṇārjunādibhiḥ
10680283 adattam avarundhīta siṁha-grastam ivoraṇaḥ
10680290 śrī-bādarāyaṇir uvāca
10680291 janma-bandhu-śrīyonnaddha-madās te bharatarṣabha
10680293 āśrāvya rāmaṁ durvācyam asabhyāḥ puram āviśan
10680301 dṛṣṭvā kurūnāṁ dauḥśīlyaṁ śrutvāvācyāni cācyutaḥ
10680303 avocat kopa-saṁrabdho duṣprekṣyaḥ prahasan muhuḥ
10680311 nūnaṁ nānā-madonnaddhāḥ śāntiṁ necchanty asādhavaḥ
10680313 teṣāṁ hi praśamo daṇḍaḥ paśūnāṁ laguḍo yathā
10680321 aho yadūn su-saṁrabdhān kṛṣṇaṁ ca kupitaṁ śanaiḥ
10680323 sāntvayitvāham eteṣāṁ śamam icchann ihāgataḥ
10680331 ta ime manda-matayaḥ kalahābhiratāḥ khalāḥ
10680333 taṁ mām avajñāya muhur durbhāṣān mānino 'bruvan
10680341 nograsenaḥ kila vibhur bhoja-vṛṣṇy-andhakeśvaraḥ
10680343 śakrādayo loka-pālā yasyādeśānuvartinaḥ
10680351 sudharmākramyate yena pārijāto 'marāṅghripaḥ
10680353 ānīya bhujyate so 'sau na kilādhyāsanārhaṇaḥ
10680361 yasya pāda-yugaṁ sākṣāc chrīr upāste 'khileśvarī
10680363 sa nārhati kila śrīśo naradeva-paricchadān
10680371 yasyāṅghri-paṅkaja-rajo 'khila-loka-pālair
10680372 mauly-uttamair dhṛtam upāsita-tīrtha-tīrtham
10680373 brahmā bhavo 'ham api yasya kalāḥ kalāyāḥ
10680374 śrīś codvahema ciram asya nṛpāsanaṁ kva
10680381 bhuñjate kurubhir dattaṁ bhū-khaṇḍaṁ vṛṣṇayaḥ kila
10680383 upānahaḥ kila vayaṁ svayaṁ tu kuravaḥ śiraḥ
10680391 aho aiśvarya-mattānāṁ mattānām iva māninām
10680393 asambaddhā giṛo rukṣāḥ kaḥ sahetānuśāsītā
10680401 adya niṣkauravaṁ pṛthvīṁ kariṣyāmīty amarṣitaḥ
10680403 gṛhītvā halam uttasthau dahann iva jagat-trayam
10680411 lāṅgalāgreṇa nagaram udvidārya gajāhvayam
10680413 vicakarṣa sa gaṅgāyāṁ prahariṣyann amarṣitaḥ
10680421 jala-yānam ivāghūrṇaṁ gaṅgāyāṁ nagaraṁ patat
10680423 ākṛṣyamāṇam ālokya kauravāḥ jāta-sambhramāḥ
10680431 tam eva śaraṇaṁ jagmuḥ sa-kuṭumbā jijīviṣavaḥ
10680433 sa-lakṣmaṇaṁ puras-kṛtya sāmbaṁ prāñjalayaḥ prabhum
10680441 rāma rāmākhilādhāra prabhāvaṁ na vidāma te
10680443 mūḍhānāṁ naḥ ku-buddhīnāṁ kṣantum arhasy atikramam
10680451 sthity-utpatty-apyayānāṁ tvam eko hetur nirāśrayaḥ
10680453 lokān krīḍanakān īśa krīḍatas te vadanti hi
10680461 tvam eva mūrdhnīdam ananta līlayā bhū-maṇḍalaṁ bibharṣi sahasra-mūrdhan
10680463 ante ca yaḥ svātma-niruddha-viśvaḥ śeṣe 'dvitīyaḥ pariśiṣyamāṇaḥ
10680471 kopas te 'khila-śikṣārthaṁ na dveṣān na ca matsarāt
10680473 bibhrato bhagavan sattvaṁ sthiti-pālana-tatparaḥ
10680481 namas te sarva-bhūtātman sarva-śakti-dharāvyaya
10680483 viśva-karman namas te 'stu tvāṁ vayaṁ śaraṇaṁ gatāḥ
10680490 śrī-śuka uvāca
10680491 evaṁ prapannaiḥ saṁvignair vepamānāyanair balaḥ
10680493 prasāditaḥ su-prasanno mā bhaiṣṭety abhayaṁ dadau
10680501 duryodhanaḥ pāribarhaṁ kuñjarān ṣaṣṭi-hāyanān
10680503 dadau ca dvādaśa-śatāny ayutāni turaṅgamān
10680511 rathānāṁ ṣaṭ-sahasrāṇi raukmāṇāṁ sūrya-varcasām
10680513 dāsīnāṁ niṣka-kaṇṭhīnāṁ sahasraṁ duhitṛ-vatsalaḥ
10680521 pratigṛhya tu tat sarvaṁ bhagavān sātvatarṣabhaḥ
10680523 sa-sutaḥ sa-snuṣaḥ prāyāt suhṛdbhir abhinanditaḥ
10680531 tataḥ praviṣṭaḥ sva-puraṁ halāyudhaḥ
10680532 sametya bandhūn anurakta-cetasaḥ
10680533 śaśaṁsa sarvaṁ yadu-puṅgavānāṁ
10680534 madhye sabhāyāṁ kuruṣu sva-ceṣṭitam
10680541 adyāpi ca puraṁ hy etat sūcayad rāma-vikramam
10680543 samunnataṁ dakṣiṇato gaṅgāyām anudṛśyate


contentsb.