Translation C0ntents | Site Homepage | download in epub | download in pdf | Sanskrit Dictionary


Śrīmad Bhāgavata Purāna
in Sanskrit Canto 3a (1-19)

Canto 1 | Canto 2 | Canto 3a | Canto 3b | Canto 4a | Canto 4b |
Canto 5 | Canto 6 | Canto 7 | Canto 8 | Canto 9 | Canto 10-1 |
Canto 10-2 | Canto 10-3 | Canto 10-4 | Canto 11 | Canto 12 |


Additional characters used: ā ī ū ṛ ṝ ḷ ṅ ñ ṇ ṭ ḍ ś ṣ ṁ ḥ

Verse code example 1: 01010011 = 01-01-001-1 or: Canto 01 - chapter 01, verse 001, line 1
Verse code example 2: 03020072 = 03-02-007-2 or: Canto 03 - chapter 02, verse 007, line 2



03010010 śrī-śuka uvāca
03010011 evam etat purā pṛṣṭo maitreyo bhagavān kila
03010012 kṣattrā vanaṁ praviṣṭena tyaktvā sva-gṛham ṛddhimat
03010021 yad vā ayaṁ mantra-kṛd vo bhagavān akhileśvaraḥ
03010022 pauravendra-gṛhaṁ hitvā praviveśātmasāt kṛtam
03010030 rājovāca
03010031 kutra kṣattur bhagavatā maitreyeṇāsa saṅgamaḥ
03010032 kadā vā saha-saṁvāda etad varṇaya naḥ prabho
03010041 na hy alpārthodayas tasya vidurasyāmalātmanaḥ
03010042 tasmin varīyasi praśnaḥ sādhu-vādopabṛṁhitaḥ
03010050 sūta uvāca
03010051 sa evam ṛṣi-varyo 'yaṁ pṛṣṭo rājñā parīkṣitā
03010052 praty āha taṁ subahu-vit prītātmā śrūyatām iti
03010060 śrī-śuka uvāca
03010061 yadā tu rājā sva-sutān asādhūn puṣṇan na dharmeṇa vinaṣṭa-dṛṣṭiḥ
03010062 bhrātur yaviṣṭhasya sutān vibandhūn praveśya lākṣā-bhavane dadāha
03010071 yadā sabhāyāṁ kuru-deva-devyāḥ keśābhimarśaṁ suta-karma garhyam
03010072 na vārayām āsa nṛpaḥ snuṣāyāḥ svāsrair harantyāḥ kuca-kuṅkumāni
03010081 dyūte tv adharmeṇa jitasya sādhoḥ satyāvalambasya vanaṁ gatasya
03010082 na yācato 'dāt samayena dāyaṁ tamo-juṣāṇo yad ajāta-śatroḥ
03010091 yadā ca pārtha-prahitaḥ sabhāyāṁ jagad-gurur yāni jagāda kṛṣṇaḥ
03010092 na tāni puṁsām amṛtāyanāni rājoru mene kṣata-puṇya-leśaḥ
03010101 yadopahūto bhavanaṁ praviṣṭo mantrāya pṛṣṭaḥ kila pūrvajena
03010102 athāha tan mantra-dṛśāṁ varīyān yan mantriṇo vaidurikaṁ vadanti
03010111 ajāta-śatroḥ pratiyaccha dāyaṁ titikṣato durviṣahaṁ tavāgaḥ
03010112 sahānujo yatra vṛkodarāhiḥ śvasan ruṣā yat tvam alaṁ bibheṣi
03010121 pārthāṁs tu devo bhagavān mukundo gṛhītavān sakṣiti-deva-devaḥ
03010122 āste sva-puryāṁ yadu-deva-devo vinirjitāśeṣa-nṛdeva-devaḥ
03010131 sa eṣa doṣaḥ puruṣa-dviḍ āste gṛhān praviṣṭo yam apatya-matyā
03010132 puṣṇāsi kṛṣṇād vimukho gata-śrīs tyajāśv aśaivaṁ kula-kauśalāya
03010141 ity ūcivāṁs tatra suyodhanena pravṛddha-kopa-sphuritādhareṇa
03010142 asat-kṛtaḥ sat-spṛhaṇīya-śīlaḥ kṣattā sakarṇānuja-saubalena
03010151 ka enam atropajuhāva jihmaṁ dāsyāḥ sutaṁ yad-balinaiva puṣṭaḥ
03010152 tasmin pratīpaḥ parakṛtya āste nirvāsyatām āśu purāc chvasānaḥ
03010161 svayaṁ dhanur dvāri nidhāya māyāṁ bhrātuḥ puro marmasu tāḍito 'pi
03010162 sa ittham atyulbaṇa-karṇa-bāṇair gata-vyatho 'yād uru mānayānaḥ
03010171 sa nirgataḥ kaurava-puṇya-labdho gajāhvayāt tīrtha-padaḥ padāni
03010172 anvākramat puṇya-cikīrṣayorvyām adhiṣṭhito yāni sahasra-mūrtiḥ
03010181 pureṣu puṇyopavanādri-kuñjeṣv apaṅka-toyeṣu sarit-saraḥsu
03010182 ananta-liṅgaiḥ samalaṅkṛteṣu cacāra tīrthāyataneṣv ananyaḥ
03010191 gāṁ paryaṭan medhya-vivikta-vṛttiḥ sadāpluto 'dhaḥ śayano 'vadhūtaḥ
03010192 alakṣitaḥ svair avadhūta-veṣo vratāni cere hari-toṣaṇāni
03010201 itthaṁ vrajan bhāratam eva varṣaṁ kālena yāvad gatavān prabhāsam
03010202 tāvac chaśāsa kṣitim eka cakrāml ekātapatrām ajitena pārthaḥ
03010211 tatrātha śuśrāva suhṛd-vinaṣṭiṁ vanaṁ yathā veṇuja-vahni-saṁśrayam
03010212 saṁspardhayā dagdham athānuśocan sarasvatīṁ pratyag iyāya tūṣṇīm
03010221 tasyāṁ tritasyośanaso manoś ca pṛthor athāgner asitasya vāyoḥ
03010222 tīrthaṁ sudāsasya gavāṁ guhasya yac chrāddhadevasya sa āsiṣeve
03010231 anyāni ceha dvija-deva-devaiḥ kṛtāni nānāyatanāni viṣṇoḥ
03010232 pratyaṅga-mukhyāṅkita-mandirāṇi yad-darśanāt kṛṣṇam anusmaranti
03010241 tatas tv ativrajya surāṣṭram ṛddhaṁ sauvīra-matsyān kurujāṅgalāṁś ca
03010242 kālena tāvad yamunām upetya tatroddhavaṁ bhāgavataṁ dadarśa
03010251 sa vāsudevānucaraṁ praśāntaṁ bṛhaspateḥ prāk tanayaṁ pratītam
03010252 āliṅgya gāḍhaṁ praṇayena bhadraṁ svānām apṛcchad bhagavat-prajānām
03010261 kaccit purāṇau puruṣau svanābhya-pādmānuvṛttyeha kilāvatīrṇau
03010262 āsāta urvyāḥ kuśalaṁ vidhāya kṛta-kṣaṇau kuśalaṁ śūra-gehe
03010271 kaccit kurūṇāṁ paramaḥ suhṛn no bhāmaḥ sa āste sukham aṅga śauriḥ
03010272 yo vai svas-ṇāṁ pitṛvad dadāti varān vadānyo vara-tarpaṇena
03010281 kaccid varūthādhipatir yadūnāṁ pradyumna āste sukham aṅga vīraḥ
03010282 yaṁ rukmiṇī bhagavato 'bhilebhe ārādhya viprān smaram ādi-sarge
03010291 kaccit sukhaṁ sātvata-vṛṣṇi-bhoja-dāśārhakāṇām adhipaḥ sa āste
03010292 yam abhyaṣiñcac chata-patra-netro nṛpāsanāśāṁ parihṛtya dūrāt
03010301 kaccid dhareḥ saumya sutaḥ sadṛkṣa āste 'graṇī rathināṁ sādhu sāmbaḥ
03010302 asūta yaṁ jāmbavatī vratāḍhyā devaṁ guhaṁ yo 'mbikayā dhṛto 'gre
03010311 kṣemaṁ sa kaccid yuyudhāna āste yaḥ phālgunāl labdha-dhanū-rahasyaḥ
03010312 lebhe 'ñjasādhokṣaja-sevayaiva gatiṁ tadīyāṁ yatibhir durāpām
03010321 kaccid budhaḥ svasty anamīva āste śvaphalka-putro bhagavat-prapannaḥ
03010322 yaḥ kṛṣṇa-pādāṅkita-mārga-pāṁsuṣv aceṣṭata prema-vibhinna-dhairyaḥ
03010331 kaccic chivaṁ devaka-bhoja-putryā viṣṇu-prajāyā iva deva-mātuḥ
03010332 yā vai sva-garbheṇa dadhāra devaṁ trayī yathā yajña-vitānam artham
03010341 apisvid āste bhagavān sukhaṁ vo yaḥ sātvatāṁ kāma-dugho 'niruddhaḥ
03010342 yam āmananti sma hi śabda-yoniṁ mano-mayaṁ sattva-turīya-tattvam
03010351 apisvid anye ca nijātma-daivam ananya-vṛttyā samanuvratā ye
03010352 hṛdīka-satyātmaja-cārudeṣṇa-gadādayaḥ svasti caranti saumya
03010361 api sva-dorbhyāṁ vijayācyutābhyāṁ dharmeṇa dharmaḥ paripāti setum
03010362 duryodhano 'tapyata yat-sabhāyāṁ sāmrājya-lakṣmyā vijayānuvṛttyā
03010371 kiṁ vā kṛtāgheṣv agham atyamarṣī bhīmo 'hivad dīrghatamaṁ vyamuñcat
03010372 yasyāṅghri-pātaṁ raṇa-bhūr na sehe mārgaṁ gadāyāś carato vicitram
03010381 kaccid yaśodhā ratha-yūthapānāṁ gāṇḍīva-dhanvoparatārir āste
03010382 alakṣito yac-chara-kūṭa-gūḍho māyā-kirāto giriśas tutoṣa
03010391 yamāv utasvit tanayau pṛthāyāḥ pārthair vṛtau pakṣmabhir akṣiṇīva
03010392 remāta uddāya mṛdhe sva-rikthaṁ parāt suparṇāv iva vajri-vaktrāt
03010401 aho pṛthāpi dhriyate 'rbhakārthe rājarṣi-varyeṇa vināpi tena
03010402 yas tv eka-vīro 'dhiratho vijigye dhanur dvitīyaḥ kakubhaś catasraḥ
03010411 saumyānuśoce tam adhaḥ-patantaṁ bhrātre paretāya vidudruhe yaḥ
03010412 niryāpito yena suhṛt sva-puryā ahaṁ sva-putrān samanuvratena
03010421 so 'haṁ harer martya-viḍambanena dṛśo nṛṇāṁ cālayato vidhātuḥ
03010422 nānyopalakṣyaḥ padavīṁ prasādāc carāmi paśyan gata-vismayo 'tra
03010431 nūnaṁ nṛpāṇāṁ tri-madotpathānāṁ mahīṁ muhuś cālayatāṁ camūbhiḥ
03010432 vadhāt prapannārti-jihīrṣayeśo 'py upaikṣatāghaṁ bhagavān kurūṇām
03010441 ajasya janmotpatha-nāśanāya karmāṇy akartur grahaṇāya puṁsām
03010442 nanv anyathā ko 'rhati deha-yogaṁ paro guṇānām uta karma-tantram
03010451 tasya prapannākhila-lokapānām avasthitānām anuśāsane sve
03010452 arthāya jātasya yaduṣv ajasya vārtāṁ sakhe kīrtaya tīrtha-kīrteḥ
03020010 śrī-śuka uvāca
03020011 iti bhāgavataḥ pṛṣṭaḥ kṣattrā vārtāṁ priyāśrayām
03020012 prativaktuṁ na cotseha autkaṇṭhyāt smāriteśvaraḥ
03020021 yaḥ pañca-hāyano mātrā prātar-āśāya yācitaḥ
03020022 tan naicchad racayan yasya saparyāṁ bāla-līlayā
03020031 sa kathaṁ sevayā tasya kālena jarasaṁ gataḥ
03020032 pṛṣṭo vārtāṁ pratibrūyād bhartuḥ pādāv anusmaran
03020041 sa muhūrtam abhūt tūṣṇīṁ kṛṣṇāṅghri-sudhayā bhṛśam
03020042 tīvreṇa bhakti-yogena nimagnaḥ sādhu nirvṛtaḥ
03020051 pulakodbhinna-sarvāṅgo muñcan mīlad-dṛśā śucaḥ
03020052 pūrṇārtho lakṣitas tena sneha-prasara-samplutaḥ
03020061 śanakair bhagaval-lokān nṛlokaṁ punar āgataḥ
03020062 vimṛjya netre viduraṁ prītyāhoddhava utsmayan
03020070 uddhava uvāca
03020071 kṛṣṇa-dyumaṇi nimloce gīrṇeṣv ajagareṇa ha
03020072 kiṁ nu naḥ kuśalaṁ brūyāṁ gata-śrīṣu gṛheṣv aham
03020081 durbhago bata loko 'yaṁ yadavo nitarām api
03020082 ye saṁvasanto na vidur hariṁ mīnā ivoḍupam
03020091 iṅgita-jñāḥ puru-prauḍhā ekārāmāś ca sātvatāḥ
03020092 sātvatām ṛṣabhaṁ sarve bhūtāvāsam amaṁsata
03020101 devasya māyayā spṛṣṭā ye cānyad asad-āśritāḥ
03020102 bhrāmyate dhīr na tad-vākyair ātmany uptātmano harau
03020111 pradarśyātapta-tapasām avitṛpta-dṛśāṁ nṛṇām
03020112 ādāyāntar adhād yas tu sva-bimbaṁ loka-locanam
03020121 yan martya-līlaupayikaṁ sva-yoga-māyā-balaṁ darśayatā gṛhītam
03020122 vismāpanaṁ svasya ca saubhagarddheḥ paraṁ padaṁ bhūṣaṇa-bhūṣaṇāṅgam
03020131 yad dharma-sūnor bata rājasūye nirīkṣya dṛk-svastyayanaṁ tri-lokaḥ
03020132 kārtsnyena cādyeha gataṁ vidhātur arvāk-sṛtau kauśalam ity amanyata
03020141 yasyānurāga-pluta-hāsa-rāsa-līlāvaloka-pratilabdha-mānāḥ
03020142 vraja-striyo dṛgbhir anupravṛtta-dhiyo 'vatasthuḥ kila kṛtya-śeṣāḥ
03020151 sva-śānta-rūpeṣv itaraiḥ sva-rūpair abhyardyamāneṣv anukampitātmā
03020152 parāvareśo mahad-aṁśa-yukto hy ajo 'pi jāto bhagavān yathāgniḥ
03020161 māṁ khedayaty etad ajasya janma-viḍambanaṁ yad vasudeva-gehe
03020162 vraje ca vāso 'ri-bhayād iva svayaṁ purād vyavātsīd yad-ananta-vīryaḥ
03020171 dunoti cetaḥ smarato mamaitad yad āha pādāv abhivandya pitroḥ
03020172 tātāmba kaṁsād uru-śaṅkitānāṁ prasīdataṁ no 'kṛta-niṣkṛtīnām
03020181 ko vā amuṣyāṅghri-saroja-reṇuṁ vismartum īśīta pumān vijighran
03020182 yo visphurad-bhrū-viṭapena bhūmer bhāraṁ kṛtāntena tiraścakāra
03020191 dṛṣṭā bhavadbhir nanu rājasūye caidyasya kṛṣṇaṁ dviṣato 'pi siddhiḥ
03020192 yāṁ yoginaḥ saṁspṛhayanti samyag yogena kas tad-virahaṁ saheta
03020201 tathaiva cānye nara-loka-vīrā ya āhave kṛṣṇa-mukhāravindam
03020202 netraiḥ pibanto nayanābhirāmaṁ pārthāstra-pūtaḥ padam āpur asya
03020211 svayaṁ tv asāmyātiśayas tryadhīśaḥ svārājya-lakṣmy-āpta-samasta-kāmaḥ
03020212 baliṁ haradbhiś cira-loka-pālaiḥ kirīṭa-koṭy-eḍita-pāda-pīṭhaḥ
03020221 tat tasya kaiṅkaryam alaṁ bhṛtān no viglāpayaty aṅga yad ugrasenam
03020222 tiṣṭhan niṣaṇṇaṁ parameṣṭhi-dhiṣṇye nyabodhayad deva nidhārayeti
03020231 aho bakī yaṁ stana-kāla-kūṭaṁ jighāṁsayāpāyayad apy asādhvī
03020232 lebhe gatiṁ dhātry-ucitāṁ tato 'nyaṁ kaṁ vā dayāluṁ śaraṇaṁ vrajema
03020241 manye 'surān bhāgavatāṁs tryadhīśe saṁrambha-mārgābhiniviṣṭa-cittān
03020242 ye saṁyuge 'cakṣata tārkṣya-putram aṁse sunābhāyudham āpatantam
03020251 vasudevasya devakyāṁ jāto bhojendra-bandhane
03020252 cikīrṣur bhagavān asyāḥ śam ajenābhiyācitaḥ
03020261 tato nanda-vrajam itaḥ pitrā kaṁsād vibibhyatā
03020262 ekādaśa samās tatra gūḍhārciḥ sa-balo 'vasat
03020271 parīto vatsapair vatsāṁś cārayan vyaharad vibhuḥ
03020272 yamunopavane kūjad-dvija-saṅkulitāṅghripe
03020281 kaumārīṁ darśayaṁś ceṣṭāṁ prekṣaṇīyāṁ vrajaukasām
03020282 rudann iva hasan mugdha-bāla-siṁhāvalokanaḥ
03020291 sa eva go-dhanaṁ lakṣmyā niketaṁ sita-go-vṛṣam
03020292 cārayann anugān gopān raṇad-veṇur arīramat
03020301 prayuktān bhoja-rājena māyinaḥ kāma-rūpiṇaḥ
03020302 līlayā vyanudat tāṁs tān bālaḥ krīḍanakān iva
03020311 vipannān viṣa-pānena nigṛhya bhujagādhipam
03020312 utthāpyāpāyayad gāvas tat toyaṁ prakṛti-sthitam
03020321 ayājayad go-savena gopa-rājaṁ dvijottamaiḥ
03020322 vittasya coru-bhārasya cikīrṣan sad-vyayaṁ vibhuḥ
03020331 varṣatīndre vrajaḥ kopād bhagnamāne 'tivihvalaḥ
03020332 gotra-līlātapatreṇa trāto bhadrānugṛhṇatā
03020341 śarac-chaśi-karair mṛṣṭaṁ mānayan rajanī-mukham
03020342 gāyan kala-padaṁ reme strīṇāṁ maṇḍala-maṇḍanaḥ
03030010 uddhava uvāca
03030011 tataḥ sa āgatya puraṁ sva-pitroś cikīrṣayā śaṁ baladeva-saṁyutaḥ
03030012 nipātya tuṅgād ripu-yūtha-nāthaṁ hataṁ vyakarṣad vyasum ojasorvyām
03030021 sāndīpaneḥ sakṛt proktaṁ brahmādhītya sa-vistaram
03030022 tasmai prādād varaṁ putraṁ mṛtaṁ pañca-janodarāt
03030031 samāhutā bhīṣmaka-kanyayā ye śriyaḥ savarṇena bubhūṣayaiṣām
03030032 gāndharva-vṛttyā miṣatāṁ sva-bhāgaṁ jahre padaṁ mūrdhni dadhat suparṇaḥ
03030041 kakudmino 'viddha-naso damitvā svayaṁvare nāgnajitīm uvāha
03030042 tad-bhagnamānān api gṛdhyato 'jñāñ jaghne 'kṣataḥ śastra-bhṛtaḥ sva-śastraiḥ
03030051 priyaṁ prabhur grāmya iva priyāyā vidhitsur ārcchad dyutaruṁ yad-arthe
03030052 vajry ādravat taṁ sa-gaṇo ruṣāndhaḥ krīḍā-mṛgo nūnam ayaṁ vadhūnām
03030061 sutaṁ mṛdhe khaṁ vapuṣā grasantaṁ dṛṣṭvā sunābhonmathitaṁ dharitryā
03030062 āmantritas tat-tanayāya śeṣaṁ dattvā tad-antaḥ-puram āviveśa
03030071 tatrāhṛtās tā nara-deva-kanyāḥ kujena dṛṣṭvā harim ārta-bandhum
03030072 utthāya sadyo jagṛhuḥ praharṣa-vrīḍānurāga-prahitāvalokaiḥ
03030081 āsāṁ muhūrta ekasmin nānāgāreṣu yoṣitām
03030082 sa-vidhaṁ jagṛhe pāṇīn anurūpaḥ sva-māyayā
03030091 tāsv apatyāny ajanayad ātma-tulyāni sarvataḥ
03030092 ekaikasyāṁ daśa daśa prakṛter vibubhūṣayā
03030101 kāla-māgadha-śālvādīn anīkai rundhataḥ puram
03030102 ajīghanat svayaṁ divyaṁ sva-puṁsāṁ teja ādiśat
03030111 śambaraṁ dvividaṁ bāṇaṁ muraṁ balvalam eva ca
03030112 anyāṁś ca dantavakrādīn avadhīt kāṁś ca ghātayat
03030121 atha te bhrātṛ-putrāṇāṁ pakṣayoḥ patitān nṛpān
03030122 cacāla bhūḥ kurukṣetraṁ yeṣām āpatatāṁ balaiḥ
03030131 sa karṇa-duḥśāsana-saubalānāṁ kumantra-pākena hata-śriyāyuṣam
03030132 suyodhanaṁ sānucaraṁ śayānaṁ bhagnorum ūrvyāṁ na nananda paśyan
03030141 kiyān bhuvo 'yaṁ kṣapitoru-bhāro yad droṇa-bhīṣmārjuna-bhīma-mūlaiḥ
03030142 aṣṭādaśākṣauhiṇiko mad-aṁśair āste balaṁ durviṣahaṁ yadūnām
03030151 mitho yadaiṣāṁ bhavitā vivādo madhv-āmadātāmra-vilocanānām
03030152 naiṣāṁ vadhopāya iyān ato 'nyo mayy udyate 'ntardadhate svayaṁ sma
03030161 evaṁ sañcintya bhagavān sva-rājye sthāpya dharmajam
03030162 nandayām āsa suhṛdaḥ sādhūnāṁ vartma darśayan
03030171 uttarāyāṁ dhṛtaḥ pūror vaṁśaḥ sādhv-abhimanyunā
03030172 sa vai drauṇy-astra-sampluṣṭaḥ punar bhagavatā dhṛtaḥ
03030181 ayājayad dharma-sutam aśvamedhais tribhir vibhuḥ
03030182 so 'pi kṣmām anujai rakṣan reme kṛṣṇam anuvrataḥ
03030191 bhagavān api viśvātmā loka-veda-pathānugaḥ
03030192 kāmān siṣeve dvārvatyām asaktaḥ sāṅkhyam āsthitaḥ
03030201 snigdha-smitāvalokena vācā pīyūṣa-kalpayā
03030202 caritreṇānavadyena śrī-niketena cātmanā
03030211 imaṁ lokam amuṁ caiva ramayan sutarāṁ yadūn
03030212 reme kṣaṇadayā datta-kṣaṇa-strī-kṣaṇa-sauhṛdaḥ
03030221 tasyaivaṁ ramamāṇasya saṁvatsara-gaṇān bahūn
03030222 gṛhamedheṣu yogeṣu virāgaḥ samajāyata
03030231 daivādhīneṣu kāmeṣu daivādhīnaḥ svayaṁ pumān
03030232 ko viśrambheta yogena yogeśvaram anuvrataḥ
03030241 puryāṁ kadācit krīḍadbhir yadu-bhoja-kumārakaiḥ
03030242 kopitā munayaḥ śepur bhagavan-mata-kovidāḥ
03030251 tataḥ katipayair māsair vṛṣṇi-bhojāndhakādayaḥ
03030252 yayuḥ prabhāsaṁ saṁhṛṣṭā rathair deva-vimohitāḥ
03030261 tatra snātvā pit-n devān ṛṣīṁś caiva tad-ambhasā
03030262 tarpayitvātha viprebhyo gāvo bahu-guṇā daduḥ
03030271 hiraṇyaṁ rajataṁ śayyāṁ vāsāṁsy ajina-kambalān
03030272 yānaṁ rathān ibhān kanyā dharāṁ vṛtti-karīm api
03030281 annaṁ coru-rasaṁ tebhyo dattvā bhagavad-arpaṇam
03030282 go-viprārthāsavaḥ śūrāḥ praṇemur bhuvi mūrdhabhiḥ
03040010 uddhava uvāca
03040011 atha te tad-anujñātā bhuktvā pītvā ca vāruṇīm
03040012 tayā vibhraṁśita-jñānā duruktair marma paspṛśuḥ
03040021 teṣāṁ maireya-doṣeṇa viṣamīkṛta-cetasām
03040022 nimlocati ravāv āsīd veṇūnām iva mardanam
03040031 bhagavān svātma-māyāyā gatiṁ tām avalokya saḥ
03040031 sarasvatīm upaspṛśya vṛkṣa-mūlam upāviśat
03040041 ahaṁ cokto bhagavatā prapannārti-hareṇa ha
03040042 badarīṁ tvaṁ prayāhīti sva-kulaṁ sañjihīrṣuṇā
03040051 tathāpi tad-abhipretaṁ jānann aham arindama
03040052 pṛṣṭhato 'nvagamaṁ bhartuḥ pāda-viśleṣaṇākṣamaḥ
03040061 adrākṣam ekam āsīnaṁ vicinvan dayitaṁ patim
03040062 śrī-niketaṁ sarasvatyāṁ kṛta-ketam aketanam
03040071 śyāmāvadātaṁ virajaṁ praśāntāruṇa-locanam
03040072 dorbhiś caturbhir viditaṁ pīta-kauśāmbareṇa ca
03040081 vāma ūrāv adhiśritya dakṣiṇāṅghri-saroruham
03040082 apāśritārbhakāśvattham akṛśaṁ tyakta-pippalam
03040091 tasmin mahā-bhāgavato dvaipāyana-suhṛt-sakhā
03040092 lokān anucaran siddha āsasāda yadṛcchayā
03040101 tasyānuraktasya muner mukundaḥ pramoda-bhāvānata-kandharasya
03040102 āśṛṇvato mām anurāga-hāsa-samīkṣayā viśramayann uvāca
03040110 śrī-bhagavān uvāca
03040111 vedāham antar manasīpsitaṁ te dadāmi yat tad duravāpam anyaiḥ
03040112 satre purā viśva-sṛjāṁ vasūnāṁ mat-siddhi-kāmena vaso tvayeṣṭaḥ
03040121 sa eṣa sādho caramo bhavānām āsāditas te mad-anugraho yat
03040122 yan māṁ nṛlokān raha utsṛjantaṁ diṣṭyā dadṛśvān viśadānuvṛttyā
03040131 purā mayā proktam ajāya nābhye padme niṣaṇṇāya mamādi-sarge
03040132 jñānaṁ paraṁ man-mahimāvabhāsaṁ yat sūrayo bhāgavataṁ vadanti
03040141 ity ādṛtoktaḥ paramasya puṁsaḥ pratikṣaṇānugraha-bhājano 'ham
03040142 snehottha-romā skhalitākṣaras taṁ muñcañ chucaḥ prāñjalir ābabhāṣe
03040151 ko nv īśa te pāda-saroja-bhājāṁ sudurlabho 'rtheṣu caturṣv apīha
03040152 tathāpi nāhaṁ pravṛṇomi bhūman bhavat-padāmbhoja-niṣevaṇotsukaḥ
03040161 karmāṇy anīhasya bhavo 'bhavasya te durgāśrayo 'thāri-bhayāt palāyanam
03040162 kālātmano yat pramadā-yutāśramaḥ svātman-rateḥ khidyati dhīr vidām iha
03040171 mantreṣu māṁ vā upahūya yat tvam akuṇṭhitākhaṇḍa-sadātma-bodhaḥ
03040172 pṛccheḥ prabho mugdha ivāpramattas tan no mano mohayatīva deva
03040181 jñānaṁ paraṁ svātma-rahaḥ-prakāśaṁ provāca kasmai bhagavān samagram
03040182 api kṣamaṁ no grahaṇāya bhartar vadāñjasā yad vṛjinaṁ tarema
03040191 ity āvedita-hārdāya mahyaṁ sa bhagavān paraḥ
03040192 ādideśāravindākṣa ātmanaḥ paramāṁ sthitim
03040201 sa evam ārādhita-pāda-tīrthād adhīta-tattvātma-vibodha-mārgaḥ
03040202 praṇamya pādau parivṛtya devam ihāgato 'haṁ virahāturātmā
03040211 so 'haṁ tad-darśanāhlāda-viyogārti-yutaḥ prabho
03040212 gamiṣye dayitaṁ tasya badaryāśrama-maṇḍalam
03040221 yatra nārāyaṇo devo naraś ca bhagavān ṛṣiḥ
03040222 mṛdu tīvraṁ tapo dīrghaṁ tepāte loka-bhāvanau
03040230 śrī-śuka uvāca
03040231 ity uddhavād upākarṇya suhṛdāṁ duḥsahaṁ vadham
03040232 jñānenāśamayat kṣattā śokam utpatitaṁ budhaḥ
03040241 sa taṁ mahā-bhāgavataṁ vrajantaṁ kauravarṣabhaḥ
03040242 viśrambhād abhyadhattedaṁ mukhyaṁ kṛṣṇa-parigrahe
03040250 vidura uvāca
03040251 jñānaṁ paraṁ svātma-rahaḥ-prakāśaṁ yad āha yogeśvara īśvaras te
03040252 vaktuṁ bhavān no 'rhati yad dhi viṣṇor bhṛtyāḥ sva-bhṛtyārtha-kṛtaś caranti
03040260 uddhava uvāca
03040261 nanu te tattva-saṁrādhya ṛṣiḥ kauṣāravo 'ntike
03040262 sākṣād bhagavatādiṣṭo martya-lokaṁ jihāsatā
03040270 śrī-śuka uvāca
03040271 iti saha vidureṇa viśva-mūrter guṇa-kathayā sudhayā plāvitorutāpaḥ
03040272 kṣaṇam iva puline yamasvasus tāṁ samuṣita aupagavir niśāṁ tato 'gāt
03040280 rājovāca
03040281 nidhanam upagateṣu vṛṣṇi-bhojeṣv adhiratha-yūthapa-yūthapeṣu mukhyaḥ
03040282 sa tu katham avaśiṣṭa uddhavo yad dharir api tatyaja ākṛtiṁ tryadhīśaḥ
03040290 śrī-śuka uvāca
03040291 brahma-śāpāpadeśena kālenāmogha-vāñchitaḥ
03040292 saṁhṛtya sva-kulaṁ sphītaṁ tyakṣyan deham acintayat
03040301 asmāl lokād uparate mayi jñānaṁ mad-āśrayam
03040302 arhaty uddhava evāddhā sampraty ātmavatāṁ varaḥ
03040311 noddhavo 'ṇv api man-nyūno yad guṇair nārditaḥ prabhuḥ
03040312 ato mad-vayunaṁ lokaṁ grāhayann iha tiṣṭhatu
03040321 evaṁ tri-loka-guruṇā sandiṣṭaḥ śabda-yoninā
03040322 badaryāśramam āsādya harim īje samādhinā
03040331 viduro 'py uddhavāc chrutvā kṛṣṇasya paramātmanaḥ
03040332 krīḍayopātta-dehasya karmāṇi ślāghitāni ca
03040341 deha-nyāsaṁ ca tasyaivaṁ dhīrāṇāṁ dhairya-vardhanam
03040342 anyeṣāṁ duṣkarataraṁ paśūnāṁ viklavātmanām
03040351 ātmānaṁ ca kuru-śreṣṭha kṛṣṇena manasekṣitam
03040352 dhyāyan gate bhāgavate ruroda prema-vihvalaḥ
03040361 kālindyāḥ katibhiḥ siddha ahobhir bharatarṣabha
03040362 prāpadyata svaḥ-saritaṁ yatra mitrā-suto muniḥ
03050010 śrī-śuka uvāca
03050011 dvāri dyu-nadyā ṛṣabhaḥ kurūṇāṁ maitreyam āsīnam agādha-bodham
03050012 kṣattopasṛtyācyuta-bhāva-siddhaḥ papraccha sauśīlya-guṇābhitṛptaḥ
03050020 vidura uvāca
03050021 sukhāya karmāṇi karoti loko na taiḥ sukhaṁ vānyad-upāramaṁ vā
03050022 vindeta bhūyas tata eva duḥkhaṁ yad atra yuktaṁ bhagavān vaden naḥ
03050031 janasya kṛṣṇād vimukhasya daivād adharma-śīlasya suduḥkhitasya
03050032 anugrahāyeha caranti nūnaṁ bhūtāni bhavyāni janārdanasya
03050041 tat sādhu-varyādiśa vartma śaṁ naḥ saṁrādhito bhagavān yena puṁsām
03050042 hṛdi sthito yacchati bhakti-pūte jñānaṁ sa-tattvādhigamaṁ purāṇam
03050051 karoti karmāṇi kṛtāvatāro yāny ātma-tantro bhagavāṁs tryadhīśaḥ
03050052 yathā sasarjāgra idaṁ nirīhaḥ saṁsthāpya vṛttiṁ jagato vidhatte
03050061 yathā punaḥ sve kha idaṁ niveśya śete guhāyāṁ sa nivṛtta-vṛttiḥ
03050062 yogeśvarādhīśvara eka etad anupraviṣṭo bahudhā yathāsīt
03050071 krīḍan vidhatte dvija-go-surāṇāṁ kṣemāya karmāṇy avatāra-bhedaiḥ
03050072 mano na tṛpyaty api śṛṇvatāṁ naḥ suśloka-mauleś caritāmṛtāni
03050081 yais tattva-bhedair adhiloka-nātho lokān alokān saha lokapālān
03050082 acīkḷpad yatra hi sarva-sattva-nikāya-bhedo 'dhikṛtaḥ pratītaḥ
03050091 yena prajānām uta ātma-karma-rūpābhidhānāṁ ca bhidāṁ vyadhatta
03050092 nārāyaṇo viśvasṛg ātma-yonir etac ca no varṇaya vipra-varya
03050101 parāvareṣāṁ bhagavan vratāni śrutāni me vyāsa-mukhād abhīkṣṇam
03050102 atṛpnuma kṣulla-sukhāvahānāṁ teṣām ṛte kṛṣṇa-kathāmṛtaughāt
03050111 kas tṛpnuyāt tīrtha-pado 'bhidhānāt satreṣu vaḥ sūribhir īḍyamānāt
03050112 yaḥ karṇa-nāḍīṁ puruṣasya yāto bhava-pradāṁ geha-ratiṁ chinatti
03050121 munir vivakṣur bhagavad-guṇānāṁ sakhāpi te bhāratam āha kṛṣṇaḥ
03050122 yasmin nṛṇāṁ grāmya-sukhānuvādair matir gṛhītā nu hareḥ kathāyām
03050131 sā śraddadhānasya vivardhamānā viraktim anyatra karoti puṁsaḥ
03050132 hareḥ padānusmṛti-nirvṛtasya samasta-duḥkhāpyayam āśu dhatte
03050141 tāñ chocya-śocyān avido 'nuśoce hareḥ kathāyāṁ vimukhān aghena
03050142 kṣiṇoti devo 'nimiṣas tu yeṣām āyur vṛthā-vāda-gati-smṛtīnām
03050151 tad asya kauṣārava śarma-dātur hareḥ kathām eva kathāsu sāram
03050152 uddhṛtya puṣpebhya ivārta-bandho śivāya naḥ kīrtaya tīrtha-kīrteḥ
03050161 sa viśva-janma-sthiti-saṁyamārthe kṛtāvatāraḥ pragṛhīta-śaktiḥ
03050162 cakāra karmāṇy atipūruṣāṇi yānīśvaraḥ kīrtaya tāni mahyam
03050170 śrī-śuka uvāca
03050171 sa evaṁ bhagavān pṛṣṭaḥ kṣattrā kauṣāravo muniḥ
03050172 puṁsāṁ niḥśreyasārthena tam āha bahu-mānayan
03050180 maitreya uvāca
03050181 sādhu pṛṣṭaṁ tvayā sādho lokān sādhv anugṛhṇatā
03050182 kīrtiṁ vitanvatā loke ātmano 'dhokṣajātmanaḥ
03050191 naitac citraṁ tvayi kṣattar bādarāyaṇa-vīryaje
03050192 gṛhīto 'nanya-bhāvena yat tvayā harir īśvaraḥ
03050201 māṇḍavya-śāpād bhagavān prajā-saṁyamano yamaḥ
03050202 bhrātuḥ kṣetre bhujiṣyāyāṁ jātaḥ satyavatī-sutāt
03050211 bhavān bhagavato nityaṁ sammataḥ sānugasya ha
03050212 yasya jñānopadeśāya mādiśad bhagavān vrajan
03050221 atha te bhagaval-līlā yoga-māyorubṛṁhitāḥ
03050222 viśva-sthity-udbhavāntārthā varṇayāmy anupūrvaśaḥ
03050231 bhagavān eka āsedam agra ātmātmanāṁ vibhuḥ
03050232 ātmecchānugatāv ātmā nānā-maty-upalakṣaṇaḥ
03050241 sa vā eṣa tadā draṣṭā nāpaśyad dṛśyam ekarāṭ
03050242 mene 'santam ivātmānaṁ supta-śaktir asupta-dṛk
03050251 sā vā etasya saṁdraṣṭuḥ śaktiḥ sad-asad-ātmikā
03050252 māyā nāma mahā-bhāga yayedaṁ nirmame vibhuḥ
03050261 kāla-vṛttyā tu māyāyāṁ guṇa-mayyām adhokṣajaḥ
03050262 puruṣeṇātma-bhūtena vīryam ādhatta vīryavān
03050271 tato 'bhavan mahat-tattvam avyaktāt kāla-coditāt
03050272 vijñānātmātma-deha-sthaṁ viśvaṁ vyañjaṁs tamo-nudaḥ
03050281 so 'py aṁśa-guṇa-kālātmā bhagavad-dṛṣṭi-gocaraḥ
03050282 ātmānaṁ vyakarod ātmā viśvasyāsya sisṛkṣayā
03050291 mahat-tattvād vikurvāṇād ahaṁ-tattvaṁ vyajāyata
03050292 kārya-kāraṇa-kartrātmā bhūtendriya-mano-mayaḥ
03050301 vaikārikas taijasaś ca tāmasaś cety ahaṁ tridhā
03050302 ahaṁ-tattvād vikurvāṇān mano vaikārikād abhūt
03050303 vaikārikāś ca ye devā arthābhivyañjanaṁ yataḥ
03050311 taijasānīndriyāṇy eva jñāna-karma-mayāni ca
03050312 tāmaso bhūta-sūkṣmādir yataḥ khaṁ liṅgam ātmanaḥ
03050321 kāla-māyāṁśa-yogena bhagavad-vīkṣitaṁ nabhaḥ
03050322 nabhaso 'nusṛtaṁ sparśaṁ vikurvan nirmame 'nilam
03050331 anilo 'pi vikurvāṇo nabhasoru-balānvitaḥ
03050332 sasarja rūpa-tanmātraṁ jyotir lokasya locanam
03050341 anilenānvitaṁ jyotir vikurvat paravīkṣitam
03050342 ādhattāmbho rasa-mayaṁ kāla-māyāṁśa-yogataḥ
03050351 jyotiṣāmbho 'nusaṁsṛṣṭaṁ vikurvad brahma-vīkṣitam
03050352 mahīṁ gandha-guṇām ādhāt kāla-māyāṁśa-yogataḥ
03050361 bhūtānāṁ nabha-ādīnāṁ yad yad bhavyāvarāvaram
03050362 teṣāṁ parānusaṁsargād yathā saṅkhyaṁ guṇān viduḥ
03050371 ete devāḥ kalā viṣṇoḥ kāla-māyāṁśa-liṅginaḥ
03050372 nānātvāt sva-kriyānīśāḥ procuḥ prāñjalayo vibhum
03050380 devā ūcuḥ
03050381 namāma te deva padāravindaṁ prapanna-tāpopaśamātapatram
03050382 yan-mūla-ketā yatayo 'ñjasoru-saṁsāra-duḥkhaṁ bahir utkṣipanti
03050391 dhātar yad asmin bhava īśa jīvās tāpa-trayeṇābhihatā na śarma
03050392 ātman labhante bhagavaṁs tavāṅghri-cchāyāṁ sa-vidyām ata āśrayema
03050401 mārganti yat te mukha-padma-nīḍaiś chandaḥ-suparṇair ṛṣayo vivikte
03050402 yasyāgha-marṣoda-sarid-varāyāḥ padaṁ padaṁ tīrtha-padaḥ prapannāḥ
03050411 yac chraddhayā śrutavatyā ca bhaktyā sammṛjyamāne hṛdaye 'vadhāya
03050412 jñānena vairāgya-balena dhīrā vrajema tat te 'ṅghri-saroja-pīṭham
03050421 viśvasya janma-sthiti-saṁyamārthe kṛtāvatārasya padāmbujaṁ te
03050422 vrajema sarve śaraṇaṁ yad īśa smṛtaṁ prayacchaty abhayaṁ sva-puṁsām
03050431 yat sānubandhe 'sati deha-gehe mamāham ity ūḍha-durāgrahāṇām
03050432 puṁsāṁ sudūraṁ vasato 'pi puryāṁ bhajema tat te bhagavan padābjam
03050441 tān vai hy asad-vṛttibhir akṣibhir ye parāhṛtāntar-manasaḥ pareśa
03050442 atho na paśyanty urugāya nūnaṁ ye te padanyāsa-vilāsa-lakṣyāḥ
03050451 pānena te deva kathā-sudhāyāḥ pravṛddha-bhaktyā viśadāśayā ye
03050452 vairāgya-sāraṁ pratilabhya bodhaṁ yathāñjasānvīyur akuṇṭha-dhiṣṇyam
03050461 tathāpare cātma-samādhi-yoga-balena jitvā prakṛtiṁ baliṣṭhām
03050462 tvām eva dhīrāḥ puruṣaṁ viśanti teṣāṁ śramaḥ syān na tu sevayā te
03050471 tat te vayaṁ loka-sisṛkṣayādya tvayānusṛṣṭās tribhir ātmabhiḥ sma
03050472 sarve viyuktāḥ sva-vihāra-tantraṁ na śaknumas tat pratihartave te
03050481 yāvad baliṁ te 'ja harāma kāle yathā vayaṁ cānnam adāma yatra
03050482 yathobhayeṣāṁ ta ime hi lokā baliṁ haranto 'nnam adanty anūhāḥ
03050491 tvaṁ naḥ surāṇām asi sānvayānāṁ kūṭa-stha ādyaḥ puruṣaḥ purāṇaḥ
03050492 tvaṁ deva śaktyāṁ guṇa-karma-yonau retas tv ajāyāṁ kavim ādadhe 'jaḥ
03050501 tato vayaṁ mat-pramukhā yad-arthe babhūvimātman karavāma kiṁ te
03050502 tvaṁ naḥ sva-cakṣuḥ paridehi śaktyā deva kriyārthe yad-anugrahāṇām
03060010 ṛṣir uvāca
03060011 iti tāsāṁ sva-śaktīnāṁ satīnām asametya saḥ
03060012 prasupta-loka-tantrāṇāṁ niśāmya gatim īśvaraḥ
03060021 kāla-sañjñāṁ tadā devīṁ bibhrac-chaktim urukramaḥ
03060022 trayoviṁśati tattvānāṁ gaṇaṁ yugapad āviśat
03060031 so 'nupraviṣṭo bhagavāṁś ceṣṭārūpeṇa taṁ gaṇam
03060032 bhinnaṁ saṁyojayām āsa suptaṁ karma prabodhayan
03060041 prabuddha-karma daivena trayoviṁśatiko gaṇaḥ
03060042 prerito 'janayat svābhir mātrābhir adhipūruṣam
03060051 pareṇa viśatā svasmin mātrayā viśva-sṛg-gaṇaḥ
03060052 cukṣobhānyonyam āsādya yasmin lokāś carācarāḥ
03060061 hiraṇmayaḥ sa puruṣaḥ sahasra-parivatsarān
03060062 āṇḍa-kośa uvāsāpsu sarva-sattvopabṛṁhitaḥ
03060071 sa vai viśva-sṛjāṁ garbho deva-karmātma-śaktimān
03060072 vibabhājātmanātmānam ekadhā daśadhā tridhā
03060081 eṣa hy aśeṣa-sattvānām ātmāṁśaḥ paramātmanaḥ
03060082 ādyo 'vatāro yatrāsau bhūta-grāmo vibhāvyate
03060091 sādhyātmaḥ sādhidaivaś ca sādhibhūta iti tridhā
03060092 virāṭ prāṇo daśa-vidha ekadhā hṛdayena ca
03060101 smaran viśva-sṛjām īśo vijñāpitam adhokṣajaḥ
03060102 virājam atapat svena tejasaiṣāṁ vivṛttaye
03060111 atha tasyābhitaptasya katidhāyatanāni ha
03060112 nirabhidyanta devānāṁ tāni me gadataḥ śṛṇu
03060121 tasyāgnir āsyaṁ nirbhinnaṁ loka-pālo 'viśat padam
03060122 vācā svāṁśena vaktavyaṁ yayāsau pratipadyate
03060131 nirbhinnaṁ tālu varuṇo loka-pālo 'viśad dhareḥ
03060132 jihvayāṁśena ca rasaṁ yayāsau pratipadyate
03060141 nirbhinne aśvinau nāse viṣṇor āviśatāṁ padam
03060142 ghrāṇenāṁśena gandhasya pratipattir yato bhavet
03060151 nirbhinne akṣiṇī tvaṣṭā loka-pālo 'viśad vibhoḥ
03060152 cakṣuṣāṁśena rūpāṇāṁ pratipattir yato bhavet
03060161 nirbhinnāny asya carmāṇi loka-pālo 'nilo 'viśat
03060162 prāṇenāṁśena saṁsparśaṁ yenāsau pratipadyate
03060171 karṇāv asya vinirbhinnau dhiṣṇyaṁ svaṁ viviśur diśaḥ
03060172 śrotreṇāṁśena śabdasya siddhiṁ yena prapadyate
03060181 tvacam asya vinirbhinnāṁ viviśur dhiṣṇyam oṣadhīḥ
03060182 aṁśena romabhiḥ kaṇḍūṁ yair asau pratipadyate
03060191 meḍhraṁ tasya vinirbhinnaṁ sva-dhiṣṇyaṁ ka upāviśat
03060192 retasāṁśena yenāsāv ānandaṁ pratipadyate
03060201 gudaṁ puṁso vinirbhinnaṁ mitro lokeśa āviśat
03060202 pāyunāṁśena yenāsau visargaṁ pratipadyate
03060211 hastāv asya vinirbhinnāv indraḥ svar-patir āviśat
03060212 vārtayāṁśena puruṣo yayā vṛttiṁ prapadyate
03060221 pādāv asya vinirbhinnau lokeśo viṣṇur āviśat
03060222 gatyā svāṁśena puruṣo yayā prāpyaṁ prapadyate
03060231 buddhiṁ cāsya vinirbhinnāṁ vāg-īśo dhiṣṇyam āviśat
03060232 bodhenāṁśena boddhavyam pratipattir yato bhavet
03060241 hṛdayaṁ cāsya nirbhinnaṁ candramā dhiṣṇyam āviśat
03060242 manasāṁśena yenāsau vikriyāṁ pratipadyate
03060251 ātmānaṁ cāsya nirbhinnam abhimāno 'viśat padam
03060252 karmaṇāṁśena yenāsau kartavyaṁ pratipadyate
03060261 sattvaṁ cāsya vinirbhinnaṁ mahān dhiṣṇyam upāviśat
03060262 cittenāṁśena yenāsau vijñānaṁ pratipadyate
03060271 śīrṣṇo 'sya dyaur dharā padbhyāṁ khaṁ nābher udapadyata
03060272 guṇānāṁ vṛttayo yeṣu pratīyante surādayaḥ
03060281 ātyantikena sattvena divaṁ devāḥ prapedire
03060282 dharāṁ rajaḥ-svabhāvena paṇayo ye ca tān anu
03060291 tārtīyena svabhāvena bhagavan-nābhim āśritāḥ
03060292 ubhayor antaraṁ vyoma ye rudra-pārṣadāṁ gaṇāḥ
03060301 mukhato 'vartata brahma puruṣasya kurūdvaha
03060302 yas tūnmukhatvād varṇānāṁ mukhyo 'bhūd brāhmaṇo guruḥ
03060311 bāhubhyo 'vartata kṣatraṁ kṣatriyas tad anuvrataḥ
03060312 yo jātas trāyate varṇān pauruṣaḥ kaṇṭaka-kṣatāt
03060321 viśo 'vartanta tasyorvor loka-vṛttikarīr vibhoḥ
03060322 vaiśyas tad-udbhavo vārtāṁ nṛṇāṁ yaḥ samavartayat
03060331 padbhyāṁ bhagavato jajñe śuśrūṣā dharma-siddhaye
03060332 tasyāṁ jātaḥ purā śūdro yad-vṛttyā tuṣyate hariḥ
03060341 ete varṇāḥ sva-dharmeṇa yajanti sva-guruṁ harim
03060342 śraddhayātma-viśuddhy-arthaṁ yaj-jātāḥ saha vṛttibhiḥ
03060351 etat kṣattar bhagavato daiva-karmātma-rūpiṇaḥ
03060352 kaḥ śraddadhyād upākartuṁ yogamāyā-balodayam
03060361 tathāpi kīrtayāmy aṅga yathā-mati yathā-śrutam
03060362 kīrtiṁ hareḥ svāṁ sat-kartuṁ giram anyābhidhāsatīm
03060371 ekānta-lābhaṁ vacaso nu puṁsāṁ suśloka-mauler guṇa-vādam āhuḥ
03060372 śruteś ca vidvadbhir upākṛtāyāṁ kathā-sudhāyām upasamprayogam
03060381 ātmano 'vasito vatsa mahimā kavinādinā
03060382 saṁvatsara-sahasrānte dhiyā yoga-vipakkayā
03060391 ato bhagavato māyā māyinām api mohinī
03060392 yat svayaṁ cātma-vartmātmā na veda kim utāpare
03060401 yato 'prāpya nyavartanta vācaś ca manasā saha
03060402 ahaṁ cānya ime devās tasmai bhagavate namaḥ
03070010 śrī-śuka uvāca
03070011 evaṁ bruvāṇaṁ maitreyaṁ dvaipāyana-suto budhaḥ
03070012 prīṇayann iva bhāratyā viduraḥ pratyabhāṣata
03070020 vidura uvāca
03070021 brahman kathaṁ bhagavataś cin-mātrasyāvikāriṇaḥ
03070022 līlayā cāpi yujyeran nirguṇasya guṇāḥ kriyāḥ
03070031 krīḍāyām udyamo 'rbhasya kāmaś cikrīḍiṣānyataḥ
03070032 svatas-tṛptasya ca kathaṁ nivṛttasya sadānyataḥ
03070041 asrākṣīd bhagavān viśvaṁ guṇa-mayyātma-māyayā
03070042 tayā saṁsthāpayaty etad bhūyaḥ pratyapidhāsyati
03070051 deśataḥ kālato yo 'sāv avasthātaḥ svato 'nyataḥ
03070052 aviluptāvabodhātmā sa yujyetājayā katham
03070061 bhagavān eka evaiṣa sarva-kṣetreṣv avasthitaḥ
03070062 amuṣya durbhagatvaṁ vā kleśo vā karmabhiḥ kutaḥ
03070071 etasmin me mano vidvan khidyate 'jñāna-saṅkaṭe
03070072 tan naḥ parāṇuda vibho kaśmalaṁ mānasaṁ mahat
03070080 śrī-śuka uvāca
03070081 sa itthaṁ coditaḥ kṣattrā tattva-jijñāsunā muniḥ
03070082 pratyāha bhagavac-cittaḥ smayann iva gata-smayaḥ
03070090 maitreya uvāca
03070091 seyaṁ bhagavato māyā yan nayena virudhyate
03070092 īśvarasya vimuktasya kārpaṇyam uta bandhanam
03070101 yad arthena vināmuṣya puṁsa ātma-viparyayaḥ
03070102 pratīyata upadraṣṭuḥ sva-śiraś chedanādikaḥ
03070111 yathā jale candramasaḥ kampādis tat-kṛto guṇaḥ
03070112 dṛśyate 'sann api draṣṭur ātmano 'nātmano guṇaḥ
03070121 sa vai nivṛtti-dharmeṇa vāsudevānukampayā
03070122 bhagavad-bhakti-yogena tirodhatte śanair iha
03070131 yadendriyoparāmo 'tha draṣṭrātmani pare harau
03070132 vilīyante tadā kleśāḥ saṁsuptasyeva kṛtsnaśaḥ
03070141 aśeṣa-saṅkleśa-śamaṁ vidhatte guṇānuvāda-śravaṇaṁ murāreḥ
03070142 kiṁ vā punas tac-caraṇāravinda-parāga-sevā-ratir ātma-labdhā
03070150 vidura uvāca
03070151 sañchinnaḥ saṁśayo mahyaṁ tava sūktāsinā vibho
03070152 ubhayatrāpi bhagavan mano me sampradhāvati
03070161 sādhv etad vyāhṛtaṁ vidvan nātma-māyāyanaṁ hareḥ
03070162 ābhāty apārthaṁ nirmūlaṁ viśva-mūlaṁ na yad bahiḥ
03070171 yaś ca mūḍhatamo loke yaś ca buddheḥ paraṁ gataḥ
03070172 tāv ubhau sukham edhete kliśyaty antarito janaḥ
03070181 arthābhāvaṁ viniścitya pratītasyāpi nātmanaḥ
03070182 tāṁ cāpi yuṣmac-caraṇa-sevayāhaṁ parāṇude
03070191 yat-sevayā bhagavataḥ kūṭa-sthasya madhu-dviṣaḥ
03070192 rati-rāso bhavet tīvraḥ pādayor vyasanārdanaḥ
03070201 durāpā hy alpa-tapasaḥ sevā vaikuṇṭha-vartmasu
03070202 yatropagīyate nityaṁ deva-devo janārdanaḥ
03070211 sṛṣṭvāgre mahad-ādīni sa-vikārāṇy anukramāt
03070212 tebhyo virājam uddhṛtya tam anu prāviśad vibhuḥ
03070221 yam āhur ādyaṁ puruṣaṁ sahasrāṅghry-ūru-bāhukam
03070222 yatra viśva ime lokāḥ sa-vikāśaṁ ta āsate
03070231 yasmin daśa-vidhaḥ prāṇaḥ sendriyārthendriyas tri-vṛt
03070232 tvayerito yato varṇās tad-vibhūtīr vadasva naḥ
03070241 yatra putraiś ca pautraiś ca naptṛbhiḥ saha gotrajaiḥ
03070242 prajā vicitrākṛtaya āsan yābhir idaṁ tatam
03070251 prajāpatīnāṁ sa patiś cakḷpe kān prajāpatīn
03070252 sargāṁś caivānusargāṁś ca manūn manvantarādhipān
03070261 eteṣām api vedāṁś ca vaṁśānucaritāni ca
03070262 upary adhaś ca ye lokā bhūmer mitrātmajāsate
03070271 teṣāṁ saṁsthāṁ pramāṇaṁ ca bhūr-lokasya ca varṇaya
03070272 tiryaṅ-mānuṣa-devānāṁ sarīsṛpa-patattriṇām
03070273 vada naḥ sarga-saṁvyūhaṁ gārbha-sveda-dvijodbhidām
03070281 guṇāvatārair viśvasya sarga-sthity-apyayāśrayam
03070282 sṛjataḥ śrīnivāsasya vyācakṣvodāra-vikramam
03070291 varṇāśrama-vibhāgāṁś ca rūpa-śīla-svabhāvataḥ
03070292 ṛṣīṇāṁ janma-karmāṇi vedasya ca vikarṣaṇam
03070301 yajñasya ca vitānāni yogasya ca pathaḥ prabho
03070302 naiṣkarmyasya ca sāṅkhyasya tantraṁ vā bhagavat-smṛtam
03070311 pāṣaṇḍa-patha-vaiṣamyaṁ pratiloma-niveśanam
03070312 jīvasya gatayo yāś ca yāvatīr guṇa-karmajāḥ
03070321 dharmārtha-kāma-mokṣāṇāṁ nimittāny avirodhataḥ
03070322 vārtāyā daṇḍa-nīteś ca śrutasya ca vidhiṁ pṛthak
03070331 śrāddhasya ca vidhiṁ brahman pit-ṇāṁ sargam eva ca
03070332 graha-nakṣatra-tārāṇāṁ kālāvayava-saṁsthitim
03070341 dānasya tapaso vāpi yac ceṣṭā-pūrtayoḥ phalam
03070342 pravāsa-sthasya yo dharmo yaś ca puṁsa utāpadi
03070351 yena vā bhagavāṁs tuṣyed dharma-yonir janārdanaḥ
03070352 samprasīdati vā yeṣām etad ākhyāhi me 'nagha
03070361 anuvratānāṁ śiṣyāṇāṁ putrāṇāṁ ca dvijottama
03070362 anāpṛṣṭam api brūyur guravo dīna-vatsalāḥ
03070371 tattvānāṁ bhagavaṁs teṣāṁ katidhā pratisaṅkramaḥ
03070372 tatremaṁ ka upāsīran ka u svid anuśerate
03070381 puruṣasya ca saṁsthānaṁ svarūpaṁ vā parasya ca
03070382 jñānaṁ ca naigamaṁ yat tad guru-śiṣya-prayojanam
03070391 nimittāni ca tasyeha proktāny anagha-sūribhiḥ
03070392 svato jñānaṁ kutaḥ puṁsāṁ bhaktir vairāgyam eva vā
03070401 etān me pṛcchataḥ praśnān hareḥ karma-vivitsayā
03070402 brūhi me 'jñasya mitratvād ajayā naṣṭa-cakṣuṣaḥ
03070411 sarve vedāś ca yajñāś ca tapo dānāni cānagha
03070412 jīvābhaya-pradānasya na kurvīran kalām api
03070420 śrī-śuka uvāca
03070421 sa ittham āpṛṣṭa-purāṇa-kalpaḥ kuru-pradhānena muni-pradhānaḥ
03070422 pravṛddha-harṣo bhagavat-kathāyāṁ sañcoditas taṁ prahasann ivāha
03080010 maitreya uvāca
03080011 sat-sevanīyo bata pūru-vaṁśo yal loka-pālo bhagavat-pradhānaḥ
03080012 babhūvithehājita-kīrti-mālāṁ pade pade nūtanayasy abhīkṣṇam
03080021 so 'haṁ nṛṇāṁ kṣulla-sukhāya duḥkhaṁ mahad gatānāṁ viramāya tasya
03080022 pravartaye bhāgavataṁ purāṇaṁ yad āha sākṣād bhagavān ṛṣibhyaḥ
03080031 āsīnam urvyāṁ bhagavantam ādyaṁ saṅkarṣaṇaṁ devam akuṇṭha-sattvam
03080032 vivitsavas tattvam ataḥ parasya kumāra-mukhyā munayo 'nvapṛcchan
03080041 svam eva dhiṣṇyaṁ bahu mānayantaṁ yad vāsudevābhidham āmananti
03080042 pratyag-dhṛtākṣāmbuja-kośam īṣad unmīlayantaṁ vibudhodayāya
03080051 svardhuny-udārdraiḥ sva-jaṭā-kalāpair upaspṛśantaś caraṇopadhānam
03080052 padmaṁ yad arcanty ahi-rāja-kanyāḥ sa-prema nānā-balibhir varārthāḥ
03080061 muhur gṛṇanto vacasānurāga-skhalat-padenāsya kṛtāni taj-jñāḥ
03080062 kirīṭa-sāhasra-maṇi-praveka-pradyotitoddāma-phaṇā-sahasram
03080071 proktaṁ kilaitad bhagavattamena nivṛtti-dharmābhiratāya tena
03080072 sanat-kumārāya sa cāha pṛṣṭaḥ sāṅkhyāyanāyāṅga dhṛta-vratāya
03080081 sāṅkhyāyanaḥ pāramahaṁsya-mukhyo vivakṣamāṇo bhagavad-vibhūtīḥ
03080082 jagāda so 'smad-gurave 'nvitāya parāśarāyātha bṛhaspateś ca
03080091 provāca mahyaṁ sa dayālur ukto muniḥ pulastyena purāṇam ādyam
03080092 so 'haṁ tavaitat kathayāmi vatsa śraddhālave nityam anuvratāya
03080101 udāplutaṁ viśvam idaṁ tadāsīd yan nidrayāmīlita-dṛṅ nyamīlayat
03080102 ahīndra-talpe 'dhiśayāna ekaḥ kṛta-kṣaṇaḥ svātma-ratau nirīhaḥ
03080111 so 'ntaḥ śarīre 'rpita-bhūta-sūkṣmaḥ kālātmikāṁ śaktim udīrayāṇaḥ
03080112 uvāsa tasmin salile pade sve yathānalo dāruṇi ruddha-vīryaḥ
03080121 catur-yugānāṁ ca sahasram apsu svapan svayodīritayā sva-śaktyā
03080122 kālākhyayāsādita-karma-tantro lokān apītān dadṛśe sva-dehe
03080131 tasyārtha-sūkṣmābhiniviṣṭa-dṛṣṭer antar-gato 'rtho rajasā tanīyān
03080132 guṇena kālānugatena viddhaḥ sūṣyaṁs tadābhidyata nābhi-deśāt
03080141 sa padma-kośaḥ sahasodatiṣṭhat kālena karma-pratibodhanena
03080142 sva-rociṣā tat salilaṁ viśālaṁ vidyotayann arka ivātma-yoniḥ
03080151 tal loka-padmaṁ sa u eva viṣṇuḥ prāvīviśat sarva-guṇāvabhāsam
03080152 tasmin svayaṁ vedamayo vidhātā svayambhuvaṁ yaṁ sma vadanti so 'bhūt
03080161 tasyāṁ sa cāmbho-ruha-karṇikāyām avasthito lokam apaśyamānaḥ
03080162 parikraman vyomni vivṛtta-netraś catvāri lebhe 'nudiśaṁ mukhāni
03080171 tasmād yugānta-śvasanāvaghūrṇa-jalormi-cakrāt salilād virūḍham
03080172 upāśritaḥ kañjam u loka-tattvaṁ nātmānam addhāvidad ādi-devaḥ
03080181 ka eṣa yo 'sāv aham abja-pṛṣṭha etat kuto vābjam ananyad apsu
03080182 asti hy adhastād iha kiñcanaitad adhiṣṭhitaṁ yatra satā nu bhāvyam
03080191 sa ittham udvīkṣya tad-abja-nāla-nāḍībhir antar-jalam āviveśa
03080192 nārvāg-gatas tat-khara-nāla-nāla-nābhiṁ vicinvaṁs tad avindatājaḥ
03080201 tamasy apāre vidurātma-sargaṁ vicinvato 'bhūt sumahāṁs tri-ṇemiḥ
03080202 yo deha-bhājāṁ bhayam īrayāṇaḥ parikṣiṇoty āyur ajasya hetiḥ
03080211 tato nivṛtto 'pratilabdha-kāmaḥ sva-dhiṣṇyam āsādya punaḥ sa devaḥ
03080212 śanair jita-śvāsa-nivṛtta-citto nyaṣīdad ārūḍha-samādhi-yogaḥ
03080221 kālena so 'jaḥ puruṣāyuṣābhi-pravṛtta-yogena virūḍha-bodhaḥ
03080222 svayaṁ tad antar-hṛdaye 'vabhātam apaśyatāpaśyata yan na pūrvam
03080231 mṛṇāla-gaurāyata-śeṣa-bhoga-paryaṅka ekaṁ puruṣaṁ śayānam
03080232 phaṇātapatrāyuta-mūrdha-ratna-dyubhir hata-dhvānta-yugānta-toye
03080241 prekṣāṁ kṣipantaṁ haritopalādreḥ sandhyābhra-nīver uru-rukma-mūrdhnaḥ
03080242 ratnodadhārauṣadhi-saumanasya vana-srajo veṇu-bhujāṅghripāṅghreḥ
03080251 āyāmato vistarataḥ sva-māna-dehena loka-traya-saṅgraheṇa
03080252 vicitra-divyābharaṇāṁśukānāṁ kṛta-śriyāpāśrita-veṣa-deham
03080261 puṁsāṁ sva-kāmāya vivikta-mārgair abhyarcatāṁ kāma-dughāṅghri-padmam
03080262 pradarśayantaṁ kṛpayā nakhendu-mayūkha-bhinnāṅguli-cāru-patram
03080271 mukhena lokārti-hara-smitena parisphurat-kuṇḍala-maṇḍitena
03080272 śoṇāyitenādhara-bimba-bhāsā pratyarhayantaṁ sunasena subhrvā
03080281 kadamba-kiñjalka-piśaṅga-vāsasā svalaṅkṛtaṁ mekhalayā nitambe
03080282 hāreṇa cānanta-dhanena vatsa śrīvatsa-vakṣaḥ-sthala-vallabhena
03080291 parārdhya-keyūra-maṇi-praveka-paryasta-dordaṇḍa-sahasra-śākham
03080292 avyakta-mūlaṁ bhuvanāṅghripendram ahīndra-bhogair adhivīta-valśam
03080301 carācarauko bhagavan-mahīdhram ahīndra-bandhuṁ salilopagūḍham
03080302 kirīṭa-sāhasra-hiraṇya-śṛṅgam āvirbhavat kaustubha-ratna-garbham
03080311 nivītam āmnāya-madhu-vrata-śriyā sva-kīrti-mayyā vana-mālayā harim
03080312 sūryendu-vāyv-agny-agamaṁ tri-dhāmabhiḥ parikramat-prādhanikair durāsadam
03080321 tarhy eva tan-nābhi-saraḥ-sarojam ātmānam ambhaḥ śvasanaṁ viyac ca
03080322 dadarśa devo jagato vidhātā nātaḥ paraṁ loka-visarga-dṛṣṭiḥ
03080331 sa karma-bījaṁ rajasoparaktaḥ prajāḥ sisṛkṣann iyad eva dṛṣṭvā
03080332 astaud visargābhimukhas tam īḍyam avyakta-vartmany abhiveśitātmā
03090010 brahmovāca
03090011 jñāto 'si me 'dya sucirān nanu deha-bhājāṁ
03090012 na jñāyate bhagavato gatir ity avadyam
03090013 nānyat tvad asti bhagavann api tan na śuddhaṁ
03090014 māyā-guṇa-vyatikarād yad urur vibhāsi
03090021 rūpaṁ yad etad avabodha-rasodayena
03090022 śaśvan-nivṛtta-tamasaḥ sad-anugrahāya
03090023 ādau gṛhītam avatāra-śataika-bījaṁ
03090024 yan-nābhi-padma-bhavanād aham āvirāsam
03090031 nātaḥ paraṁ parama yad bhavataḥ svarūpam
03090032 ānanda-mātram avikalpam aviddha-varcaḥ
03090033 paśyāmi viśva-sṛjam ekam aviśvam ātman
03090034 bhūtendriyātmaka-madas ta upāśrito 'smi
03090041 tad vā idaṁ bhuvana-maṅgala maṅgalāya
03090042 dhyāne sma no darśitaṁ ta upāsakānām
03090043 tasmai namo bhagavate 'nuvidhema tubhyaṁ
03090044 yo 'nādṛto naraka-bhāgbhir asat-prasaṅgaiḥ
03090051 ye tu tvadīya-caraṇāmbuja-kośa-gandhaṁ
03090052 jighranti karṇa-vivaraiḥ śruti-vāta-nītam
03090053 bhaktyā gṛhīta-caraṇaḥ parayā ca teṣāṁ
03090054 nāpaiṣi nātha hṛdayāmburuhāt sva-puṁsām
03090061 tāvad bhayaṁ draviṇa-deha-suhṛn-nimittaṁ
03090062 śokaḥ spṛhā paribhavo vipulaś ca lobhaḥ
03090063 tāvan mamety asad-avagraha ārti-mūlaṁ
03090064 yāvan na te 'ṅghrim abhayaṁ pravṛṇīta lokaḥ
03090071 daivena te hata-dhiyo bhavataḥ prasaṅgāt
03090072 sarvāśubhopaśamanād vimukhendriyā ye
03090073 kurvanti kāma-sukha-leśa-lavāya dīnā
03090074 lobhābhibhūta-manaso 'kuśalāni śaśvat
03090081 kṣut-tṛṭ-tridhātubhir imā muhur ardyamānāḥ
03090082 śītoṣṇa-vāta-varaṣair itaretarāc ca
03090083 kāmāgninācyuta-ruṣā ca sudurbhareṇa
03090084 sampaśyato mana urukrama sīdate me
03090091 yāvat pṛthaktvam idam ātmana indriyārtha-
03090092 māyā-balaṁ bhagavato jana īśa paśyet
03090093 tāvan na saṁsṛtir asau pratisaṅkrameta
03090094 vyarthāpi duḥkha-nivahaṁ vahatī kriyārthā
03090101 ahny āpṛtārta-karaṇā niśi niḥśayānā
03090102 nānā-manoratha-dhiyā kṣaṇa-bhagna-nidrāḥ
03090103 daivāhatārtha-racanā ṛṣayo 'pi deva
03090104 yuṣmat-prasaṅga-vimukhā iha saṁsaranti
03090111 tvaṁ bhakti-yoga-paribhāvita-hṛt-saroja
03090112 āsse śrutekṣita-patho nanu nātha puṁsām
03090113 yad-yad-dhiyā ta urugāya vibhāvayanti
03090114 tat-tad-vapuḥ praṇayase sad-anugrahāya
03090121 nātiprasīdati tathopacitopacārair
03090122 ārādhitaḥ sura-gaṇair hṛdi baddha-kāmaiḥ
03090123 yat sarva-bhūta-dayayāsad-alabhyayaiko
03090124 nānā-janeṣv avahitaḥ suhṛd antar-ātmā
03090131 puṁsām ato vividha-karmabhir adhvarādyair
03090132 dānena cogra-tapasā paricaryayā ca
03090133 ārādhanaṁ bhagavatas tava sat-kriyārtho
03090134 dharmo 'rpitaḥ karhicid mriyate na yatra
03090141 śaśvat svarūpa-mahasaiva nipīta-bheda-
03090142 mohāya bodha-dhiṣaṇāya namaḥ parasmai
03090143 viśvodbhava-sthiti-layeṣu nimitta-līlā-
03090144 rāsāya te nama idaṁ cakṛmeśvarāya
03090151 yasyāvatāra-guṇa-karma-viḍambanāni
03090152 nāmāni ye 'su-vigame vivaśā gṛṇanti
03090153 te 'naika-janma-śamalaṁ sahasaiva hitvā
03090154 saṁyānty apāvṛtāmṛtaṁ tam ajaṁ prapadye
03090161 yo vā ahaṁ ca giriśaś ca vibhuḥ svayaṁ ca
03090162 sthity-udbhava-pralaya-hetava ātma-mūlam
03090163 bhittvā tri-pād vavṛdha eka uru-prarohas
03090164 tasmai namo bhagavate bhuvana-drumāya
03090171 loko vikarma-nirataḥ kuśale pramattaḥ
03090172 karmaṇy ayaṁ tvad-udite bhavad-arcane sve
03090173 yas tāvad asya balavān iha jīvitāśāṁ
03090174 sadyaś chinatty animiṣāya namo 'stu tasmai
03090181 yasmād bibhemy aham api dviparārdha-dhiṣṇyam
03090182 adhyāsitaḥ sakala-loka-namaskṛtaṁ yat
03090183 tepe tapo bahu-savo 'varurutsamānas
03090184 tasmai namo bhagavate 'dhimakhāya tubhyam
03090191 tiryaṅ-manuṣya-vibudhādiṣu jīva-yoniṣv
03090192 ātmecchayātma-kṛta-setu-parīpsayā yaḥ
03090193 reme nirasta-viṣayo 'py avaruddha-dehas
03090194 tasmai namo bhagavate puruṣottamāya
03090201 yo 'vidyayānupahato 'pi daśārdha-vṛttyā
03090202 nidrām uvāha jaṭharī-kṛta-loka-yātraḥ
03090203 antar-jale 'hi-kaśipu-sparśānukūlāṁ
03090204 bhīmormi-mālini janasya sukhaṁ vivṛṇvan
03090211 yan-nābhi-padma-bhavanād aham āsam īḍya
03090212 loka-trayopakaraṇo yad-anugraheṇa
03090213 tasmai namas ta udara-stha-bhavāya yoga-
03090214 nidrāvasāna-vikasan-nalinekṣaṇāya
03090221 so 'yaṁ samasta-jagatāṁ suhṛd eka ātmā
03090222 sattvena yan mṛḍayate bhagavān bhagena
03090223 tenaiva me dṛśam anuspṛśatād yathāhaṁ
03090224 srakṣyāmi pūrvavad idaṁ praṇata-priyo 'sau
03090231 eṣa prapanna-varado ramayātma-śaktyā
03090232 yad yat kariṣyati gṛhīta-guṇāvatāraḥ
03090233 tasmin sva-vikramam idaṁ sṛjato 'pi ceto
03090234 yuñjīta karma-śamalaṁ ca yathā vijahyām
03090241 nābhi-hradād iha sato 'mbhasi yasya puṁso
03090242 vijñāna-śaktir aham āsam ananta-śakteḥ
03090243 rūpaṁ vicitram idam asya vivṛṇvato me
03090244 mā rīriṣīṣṭa nigamasya girāṁ visargaḥ
03090251 so 'sāv adabhra-karuṇo bhagavān vivṛddha-
03090252 prema-smitena nayanāmburuhaṁ vijṛmbhan
03090253 utthāya viśva-vijayāya ca no viṣādaṁ
03090254 mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ
03090260 maitreya uvāca
03090261 sva-sambhavaṁ niśāmyaivaṁ tapo-vidyā-samādhibhiḥ
03090262 yāvan mano-vacaḥ stutvā virarāma sa khinnavat
03090271 athābhipretam anvīkṣya brahmaṇo madhusūdanaḥ
03090272 viṣaṇṇa-cetasaṁ tena kalpa-vyatikarāmbhasā
03090281 loka-saṁsthāna-vijñāna ātmanaḥ parikhidyataḥ
03090282 tam āhāgādhayā vācā kaśmalaṁ śamayann iva
03090290 śrī-bhagavān uvāca
03090291 mā veda-garbha gās tandrīṁ sarga udyamam āvaha
03090292 tan mayāpāditaṁ hy agre yan māṁ prārthayate bhavān
03090301 bhūyas tvaṁ tapa ātiṣṭha vidyāṁ caiva mad-āśrayām
03090302 tābhyām antar-hṛdi brahman lokān drakṣyasy apāvṛtān
03090311 tata ātmani loke ca bhakti-yuktaḥ samāhitaḥ
03090312 draṣṭāsi māṁ tataṁ brahman mayi lokāṁs tvam ātmanaḥ
03090321 yadā tu sarva-bhūteṣu dāruṣv agnim iva sthitam
03090322 praticakṣīta māṁ loko jahyāt tarhy eva kaśmalam
03090331 yadā rahitam ātmānaṁ bhūtendriya-guṇāśayaiḥ
03090332 svarūpeṇa mayopetaṁ paśyan svārājyam ṛcchati
03090341 nānā-karma-vitānena prajā bahvīḥ sisṛkṣataḥ
03090342 nātmāvasīdaty asmiṁs te varṣīyān mad-anugrahaḥ
03090351 ṛṣim ādyaṁ na badhnāti pāpīyāṁs tvāṁ rajo-guṇaḥ
03090352 yan mano mayi nirbaddhaṁ prajāḥ saṁsṛjato 'pi te
03090361 jñāto 'haṁ bhavatā tv adya durvijñeyo 'pi dehinām
03090362 yan māṁ tvaṁ manyase 'yuktaṁ bhūtendriya-guṇātmabhiḥ
03090371 tubhyaṁ mad-vicikitsāyām ātmā me darśito 'bahiḥ
03090372 nālena salile mūlaṁ puṣkarasya vicinvataḥ
03090381 yac cakarthāṅga mat-stotraṁ mat-kathābhyudayāṅkitam
03090382 yad vā tapasi te niṣṭhā sa eṣa mad-anugrahaḥ
03090391 prīto 'ham astu bhadraṁ te lokānāṁ vijayecchayā
03090392 yad astauṣīr guṇamayaṁ nirguṇaṁ mānuvarṇayan
03090401 ya etena pumān nityaṁ stutvā stotreṇa māṁ bhajet
03090402 tasyāśu samprasīdeyaṁ sarva-kāma-vareśvaraḥ
03090411 pūrtena tapasā yajñair dānair yoga-samādhinā
03090412 rāddhaṁ niḥśreyasaṁ puṁsāṁ mat-prītis tattvavin-matam
03090421 aham ātmātmanāṁ dhātaḥ preṣṭhaḥ san preyasām api
03090422 ato mayi ratiṁ kuryād dehādir yat-kṛte priyaḥ
03090431 sarva-veda-mayenedam ātmanātmātma-yoninā
03090432 prajāḥ sṛja yathā-pūrvaṁ yāś ca mayy anuśerate
03090440 maitreya uvāca
03090441 tasmā evaṁ jagat-sraṣṭre pradhāna-puruṣeśvaraḥ
03090442 vyajyedaṁ svena rūpeṇa kañja-nābhas tirodadhe
03100010 vidura uvāca
03100011 antarhite bhagavati brahmā loka-pitāmahaḥ
03100012 prajāḥ sasarja katidhā daihikīr mānasīr vibhuḥ
03100021 ye ca me bhagavan pṛṣṭās tvayy arthā bahuvittama
03100022 tān vadasvānupūrvyeṇa chindhi naḥ sarva-saṁśayān
03100030 sūta uvāca
03100031 evaṁ sañcoditas tena kṣattrā kauṣāravir muniḥ
03100032 prītaḥ pratyāha tān praśnān hṛdi-sthān atha bhārgava
03100040 maitreya uvāca
03100041 viriñco 'pi tathā cakre divyaṁ varṣa-śataṁ tapaḥ
03100042 ātmany ātmānam āveśya yathāha bhagavān ajaḥ
03100051 tad vilokyābja-sambhūto vāyunā yad-adhiṣṭhitaḥ
03100052 padmam ambhaś ca tat-kāla-kṛta-vīryeṇa kampitam
03100061 tapasā hy edhamānena vidyayā cātma-saṁsthayā
03100062 vivṛddha-vijñāna-balo nyapād vāyuṁ sahāmbhasā
03100071 tad vilokya viyad-vyāpi puṣkaraṁ yad-adhiṣṭhitam
03100072 anena lokān prāg-līnān kalpitāsmīty acintayat
03100081 padma-kośaṁ tadāviśya bhagavat-karma-coditaḥ
03100082 ekaṁ vyabhāṅkṣīd urudhā tridhā bhāvyaṁ dvi-saptadhā
03100091 etāvāñ jīva-lokasya saṁsthā-bhedaḥ samāhṛtaḥ
03100092 dharmasya hy animittasya vipākaḥ parameṣṭhy asau
03100100 vidura uvāca
03100101 yathāttha bahu-rūpasya harer adbhuta-karmaṇaḥ
03100102 kālākhyaṁ lakṣaṇaṁ brahman yathā varṇaya naḥ prabho
03100110 maitreya uvāca
03100111 guṇa-vyatikarākāro nirviśeṣo 'pratiṣṭhitaḥ
03100112 puruṣas tad-upādānam ātmānaṁ līlayāsṛjat
03100121 viśvaṁ vai brahma-tan-mātraṁ saṁsthitaṁ viṣṇu-māyayā
03100122 īśvareṇa paricchinnaṁ kālenāvyakta-mūrtinā
03100131 yathedānīṁ tathāgre ca paścād apy etad īdṛśam
03100132 sargo nava-vidhas tasya prākṛto vaikṛtas tu yaḥ
03100141 kāla-dravya-guṇair asya tri-vidhaḥ pratisaṅkramaḥ
03100142 ādyas tu mahataḥ sargo guṇa-vaiṣamyam ātmanaḥ
03100151 dvitīyas tv ahamo yatra dravya-jñāna-kriyodayaḥ
03100152 bhūta-sargas tṛtīyas tu tan-mātro dravya-śaktimān
03100161 caturtha aindriyaḥ sargo yas tu jñāna-kriyātmakaḥ
03100162 vaikāriko deva-sargaḥ pañcamo yan-mayaṁ manaḥ
03100171 ṣaṣṭhas tu tamasaḥ sargo yas tv abuddhi-kṛtaḥ prabhoḥ
03100172 ṣaḍ ime prākṛtāḥ sargā vaikṛtān api me śṛṇu
03100181 rajo-bhājo bhagavato līleyaṁ hari-medhasaḥ
03100182 saptamo mukhya-sargas tu ṣaḍ-vidhas tasthuṣāṁ ca yaḥ
03100191 vanaspaty-oṣadhi-latā-tvaksārā vīrudho drumāḥ
03100192 utsrotasas tamaḥ-prāyā antaḥ-sparśā viśeṣiṇaḥ
03100201 tiraścām aṣṭamaḥ sargaḥ so 'ṣṭāviṁśad-vidho mataḥ
03100202 avido bhūri-tamaso ghrāṇa-jñā hṛdy avedinaḥ
03100211 gaur ajo mahiṣaḥ kṛṣṇaḥ sūkaro gavayo ruruḥ
03100212 dvi-śaphāḥ paśavaś ceme avir uṣṭraś ca sattama
03100221 kharo 'śvo 'śvataro gauraḥ śarabhaś camarī tathā
03100222 ete caika-śaphāḥ kṣattaḥ śṛṇu pañca-nakhān paśūn
03100231 śvā sṛgālo vṛko vyāghro mārjāraḥ śaśa-śallakau
03100232 siṁhaḥ kapir gajaḥ kūrmo godhā ca makarādayaḥ
03100241 kaṅka-gṛdhra-baka-śyena-bhāsa-bhallūka-barhiṇaḥ
03100242 haṁsa-sārasa-cakrāhva-kākolūkādayaḥ khagāḥ
03100251 arvāk-srotas tu navamaḥ kṣattar eka-vidho nṛṇām
03100252 rajo 'dhikāḥ karma-parā duḥkhe ca sukha-māninaḥ
03100261 vaikṛtās traya evaite deva-sargaś ca sattama
03100262 vaikārikas tu yaḥ proktaḥ kaumāras tūbhayātmakaḥ
03100271 deva-sargaś cāṣṭa-vidho vibudhāḥ pitaro 'surāḥ
03100272 gandharvāpsarasaḥ siddhā yakṣa-rakṣāṁsi cāraṇāḥ
03100281 bhūta-preta-piśācāś ca vidyādhrāḥ kinnarādayaḥ
03100282 daśaite vidurākhyātāḥ sargās te viśva-sṛk-kṛtāḥ
03100291 ataḥ paraṁ pravakṣyāmi vaṁśān manvantarāṇi ca
03100292 evaṁ rajaḥ-plutaḥ sraṣṭā kalpādiṣv ātmabhūr hariḥ
03100293 sṛjaty amogha-saṅkalpa ātmaivātmānam ātmanā
03110010 maitreya uvāca
03110011 caramaḥ sad-viśeṣāṇām aneko 'saṁyutaḥ sadā
03110012 paramāṇuḥ sa vijñeyo nṛṇām aikya-bhramo yataḥ
03110021 sata eva padārthasya svarūpāvasthitasya yat
03110022 kaivalyaṁ parama-mahān aviśeṣo nirantaraḥ
03110031 evaṁ kālo 'py anumitaḥ saukṣmye sthaulye ca sattama
03110032 saṁsthāna-bhuktyā bhagavān avyakto vyakta-bhug vibhuḥ
03110041 sa kālaḥ paramāṇur vai yo bhuṅkte paramāṇutām
03110042 sato 'viśeṣa-bhug yas tu sa kālaḥ paramo mahān
03110051 aṇur dvau paramāṇū syāt trasareṇus trayaḥ smṛtaḥ
03110052 jālārka-raśmy-avagataḥ kham evānupatann agāt
03110061 trasareṇu-trikaṁ bhuṅkte yaḥ kālaḥ sa truṭiḥ smṛtaḥ
03110062 śata-bhāgas tu vedhaḥ syāt tais tribhis tu lavaḥ smṛtaḥ
03110071 nimeṣas tri-lavo jñeya āmnātas te trayaḥ kṣaṇaḥ
03110072 kṣaṇān pañca viduḥ kāṣṭhāṁ laghu tā daśa pañca ca
03110081 laghūni vai samāmnātā daśa pañca ca nāḍikā
03110082 te dve muhūrtaḥ praharaḥ ṣaḍ yāmaḥ sapta vā nṛṇām
03110091 dvādaśārdha-palonmānaṁ caturbhiś catur-aṅgulaiḥ
03110092 svarṇa-māṣaiḥ kṛta-cchidraṁ yāvat prastha-jala-plutam
03110101 yāmāś catvāraś catvāro martyānām ahanī ubhe
03110102 pakṣaḥ pañca-daśāhāni śuklaḥ kṛṣṇaś ca mānada
03110111 tayoḥ samuccayo māsaḥ pitṝṇāṁ tad ahar-niśam
03110112 dvau tāv ṛtuḥ ṣaḍ ayanaṁ dakṣiṇaṁ cottaraṁ divi
03110121 ayane cāhanī prāhur vatsaro dvādaśa smṛtaḥ
03110122 saṁvatsara-śataṁ n-ṇāṁ paramāyur nirūpitam
03110131 graharkṣa-tārā-cakra-sthaḥ paramāṇv-ādinā jagat
03110132 saṁvatsarāvasānena paryety animiṣo vibhuḥ
03110141 saṁvatsaraḥ parivatsara iḍā-vatsara eva ca
03110142 anuvatsaro vatsaraś ca viduraivaṁ prabhāṣyate
03110151 yaḥ sṛjya-śaktim urudhocchvasayan sva-śaktyā
03110152 puṁso 'bhramāya divi dhāvati bhūta-bhedaḥ
03110153 kālākhyayā guṇamayaṁ kratubhir vitanvaṁs
03110154 tasmai baliṁ harata vatsara-pañcakāya
03110160 vidura uvāca
03110161 pitṛ-deva-manuṣyāṇām āyuḥ param idaṁ smṛtam
03110162 pareṣāṁ gatim ācakṣva ye syuḥ kalpād bahir vidaḥ
03110171 bhagavān veda kālasya gatiṁ bhagavato nanu
03110172 viśvaṁ vicakṣate dhīrā yoga-rāddhena cakṣuṣā
03110180 maitreya uvāca
03110181 kṛtaṁ tretā dvāparaṁ ca kaliś ceti catur-yugam
03110182 divyair dvādaśabhir varṣaiḥ sāvadhānaṁ nirūpitam
03110191 catvāri trīṇi dve caikaṁ kṛtādiṣu yathā-kramam
03110192 saṅkhyātāni sahasrāṇi dvi-guṇāni śatāni ca
03110201 sandhyā-sandhyāṁśayor antar yaḥ kālaḥ śata-saṅkhyayoḥ
03110202 tam evāhur yugaṁ taj-jñā yatra dharmo vidhīyate
03110211 dharmaś catuṣ-pān manujān kṛte samanuvartate
03110212 sa evānyeṣv adharmeṇa vyeti pādena vardhatā
03110221 tri-lokyā yuga-sāhasraṁ bahir ābrahmaṇo dinam
03110222 tāvaty eva niśā tāta yan nimīlati viśva-sṛk
03110231 niśāvasāna ārabdho loka-kalpo 'nuvartate
03110232 yāvad dinaṁ bhagavato manūn bhuñjaṁś catur-daśa
03110241 svaṁ svaṁ kālaṁ manur bhuṅkte sādhikāṁ hy eka-saptatim
03110242 manvantareṣu manavas tad-vaṁśyā ṛṣayaḥ surāḥ
03110243 bhavanti caiva yugapat sureśāś cānu ye ca tān
03110251 eṣa dainan-dinaḥ sargo brāhmas trailokya-vartanaḥ
03110252 tiryaṅ-nṛ-pitṛ-devānāṁ sambhavo yatra karmabhiḥ
03110261 manvantareṣu bhagavān bibhrat sattvaṁ sva-mūrtibhiḥ
03110262 manv-ādibhir idaṁ viśvam avaty udita-pauruṣaḥ
03110271 tamo-mātrām upādāya pratisaṁruddha-vikramaḥ
03110272 kālenānugatāśeṣa āste tūṣṇīṁ dinātyaye
03110281 tam evānv api dhīyante lokā bhūr-ādayas trayaḥ
03110282 niśāyām anuvṛttāyāṁ nirmukta-śaśi-bhāskaram
03110291 tri-lokyāṁ dahyamānāyāṁ śaktyā saṅkarṣaṇāgninā
03110292 yānty ūṣmaṇā maharlokāj janaṁ bhṛgv-ādayo 'rditāḥ
03110301 tāvat tri-bhuvanaṁ sadyaḥ kalpāntaidhita-sindhavaḥ
03110302 plāvayanty utkaṭāṭopa-caṇḍa-vāteritormayaḥ
03110311 antaḥ sa tasmin salila āste 'nantāsano hariḥ
03110312 yoga-nidrā-nimīlākṣaḥ stūyamāno janālayaiḥ
03110321 evaṁ-vidhair aho-rātraiḥ kāla-gatyopalakṣitaiḥ
03110322 apakṣitam ivāsyāpi paramāyur vayaḥ-śatam
03110331 yad ardham āyuṣas tasya parārdham abhidhīyate
03110332 pūrvaḥ parārdho 'pakrānto hy aparo 'dya pravartate
03110341 pūrvasyādau parārdhasya brāhmo nāma mahān abhūt
03110342 kalpo yatrābhavad brahmā śabda-brahmeti yaṁ viduḥ
03110351 tasyaiva cānte kalpo 'bhūd yaṁ pādmam abhicakṣate
03110352 yad dharer nābhi-sarasa āsīl loka-saroruham
03110361 ayaṁ tu kathitaḥ kalpo dvitīyasyāpi bhārata
03110362 vārāha iti vikhyāto yatrāsīc chūkaro hariḥ
03110371 kālo 'yaṁ dvi-parārdhākhyo nimeṣa upacaryate
03110372 avyākṛtasyānantasya hy anāder jagad-ātmanaḥ
03110381 kālo 'yaṁ paramāṇv-ādir dvi-parārdhānta īśvaraḥ
03110382 naiveśituṁ prabhur bhūmna īśvaro dhāma-māninām
03110391 vikāraiḥ sahito yuktair viśeṣādibhir āvṛtaḥ
03110392 āṇḍakośo bahir ayaṁ pañcāśat-koṭi-vistṛtaḥ
03110401 daśottarādhikair yatra praviṣṭaḥ paramāṇuvat
03110402 lakṣyate 'ntar-gatāś cānye koṭiśo hy aṇḍa-rāśayaḥ
03110411 tad āhur akṣaraṁ brahma sarva-kāraṇa-kāraṇam
03110412 viṣṇor dhāma paraṁ sākṣāt puruṣasya mahātmanaḥ
03120010 maitreya uvāca
03120011 iti te varṇitaḥ kṣattaḥ kālākhyaḥ paramātmanaḥ
03120012 mahimā veda-garbho 'tha yathāsrākṣīn nibodha me
03120021 sasarjāgre 'ndha-tāmisram atha tāmisram ādi-kṛt
03120022 mahāmohaṁ ca mohaṁ ca tamaś cājñāna-vṛttayaḥ
03120031 dṛṣṭvā pāpīyasīṁ sṛṣṭiṁ nātmānaṁ bahv amanyata
03120032 bhagavad-dhyāna-pūtena manasānyāṁ tato 'sṛjat
03120041 sanakaṁ ca sanandaṁ ca sanātanam athātmabhūḥ
03120042 sanat-kumāraṁ ca munīn niṣkriyān ūrdhva-retasaḥ
03120051 tān babhāṣe svabhūḥ putrān prajāḥ sṛjata putrakāḥ
03120052 tan naicchan mokṣa-dharmāṇo vāsudeva-parāyaṇāḥ
03120061 so 'vadhyātaḥ sutair evaṁ pratyākhyātānuśāsanaiḥ
03120062 krodhaṁ durviṣahaṁ jātaṁ niyantum upacakrame
03120071 dhiyā nigṛhyamāṇo 'pi bhruvor madhyāt prajāpateḥ
03120072 sadyo 'jāyata tan-manyuḥ kumāro nīla-lohitaḥ
03120081 sa vai ruroda devānāṁ pūrvajo bhagavān bhavaḥ
03120082 nāmāni kuru me dhātaḥ sthānāni ca jagad-guro
03120091 iti tasya vacaḥ pādmo bhagavān paripālayan
03120092 abhyadhād bhadrayā vācā mā rodīs tat karomi te
03120101 yad arodīḥ sura-śreṣṭha sodvega iva bālakaḥ
03120102 tatas tvām abhidhāsyanti nāmnā rudra iti prajāḥ
03120111 hṛd indriyāṇy asur vyoma vāyur agnir jalaṁ mahī
03120112 sūryaś candras tapaś caiva sthānāny agre kṛtāni te
03120121 manyur manur mahinaso mahāñ chiva ṛtadhvajaḥ
03120122 ugraretā bhavaḥ kālo vāmadevo dhṛtavrataḥ
03120131 dhīr dhṛti-rasalomā ca niyut sarpir ilāmbikā
03120132 irāvatī svadhā dīkṣā rudrāṇyo rudra te striyaḥ
03120141 gṛhāṇaitāni nāmāni sthānāni ca sa-yoṣaṇaḥ
03120142 ebhiḥ sṛja prajā bahvīḥ prajānām asi yat patiḥ
03120151 ity ādiṣṭaḥ sva-guruṇā bhagavān nīla-lohitaḥ
03120152 sattvākṛti-svabhāvena sasarjātma-samāḥ prajāḥ
03120161 rudrāṇāṁ rudra-sṛṣṭānāṁ samantād grasatāṁ jagat
03120162 niśāmyāsaṅkhyaśo yūthān prajāpatir aśaṅkata
03120171 alaṁ prajābhiḥ sṛṣṭābhir īdṛśībhiḥ surottama
03120172 mayā saha dahantībhir diśaś cakṣurbhir ulbaṇaiḥ
03120181 tapa ātiṣṭha bhadraṁ te sarva-bhūta-sukhāvaham
03120182 tapasaiva yathā pūrvaṁ sraṣṭā viśvam idaṁ bhavān
03120191 tapasaiva paraṁ jyotir bhagavantam adhokṣajam
03120192 sarva-bhūta-guhāvāsam añjasā vindate pumān
03120200 maitreya uvāca
03120201 evam ātmabhuvādiṣṭaḥ parikramya girāṁ patim
03120202 bāḍham ity amum āmantrya viveśa tapase vanam
03120211 athābhidhyāyataḥ sargaṁ daśa putrāḥ prajajñire
03120212 bhagavac-chakti-yuktasya loka-santāna-hetavaḥ
03120221 marīcir atry-aṅgirasau pulastyaḥ pulahaḥ kratuḥ
03120222 bhṛgur vasiṣṭho dakṣaś ca daśamas tatra nāradaḥ
03120231 utsaṅgān nārado jajñe dakṣo 'ṅguṣṭhāt svayambhuvaḥ
03120232 prāṇād vasiṣṭhaḥ sañjāto bhṛgus tvaci karāt kratuḥ
03120241 pulaho nābhito jajñe pulastyaḥ karṇayor ṛṣiḥ
03120242 aṅgirā mukhato 'kṣṇo 'trir marīcir manaso 'bhavat
03120251 dharmaḥ stanād dakṣiṇato yatra nārāyaṇaḥ svayam
03120252 adharmaḥ pṛṣṭhato yasmān mṛtyur loka-bhayaṅkaraḥ
03120261 hṛdi kāmo bhruvaḥ krodho lobhaś cādhara-dacchadāt
03120262 āsyād vāk sindhavo meḍhrān nirṛtiḥ pāyor aghāśrayaḥ
03120271 chāyāyāḥ kardamo jajñe devahūtyāḥ patiḥ prabhuḥ
03120272 manaso dehataś cedaṁ jajñe viśva-kṛto jagat
03120281 vācaṁ duhitaraṁ tanvīṁ svayambhūr haratīṁ manaḥ
03120282 akāmāṁ cakame kṣattaḥ sa-kāma iti naḥ śrutam
03120291 tam adharme kṛta-matiṁ vilokya pitaraṁ sutāḥ
03120292 marīci-mukhyā munayo viśrambhāt pratyabodhayan
03120301 naitat pūrvaiḥ kṛtaṁ tvad ye na kariṣyanti cāpare
03120302 yas tvaṁ duhitaraṁ gaccher anigṛhyāṅgajaṁ prabhuḥ
03120311 tejīyasām api hy etan na suślokyaṁ jagad-guro
03120312 yad-vṛttam anutiṣṭhan vai lokaḥ kṣemāya kalpate
03120321 tasmai namo bhagavate ya idaṁ svena rociṣā
03120322 ātma-sthaṁ vyañjayām āsa sa dharmaṁ pātum arhati
03120331 sa itthaṁ gṛṇataḥ putrān puro dṛṣṭvā prajāpatīn
03120332 prajāpati-patis tanvaṁ tatyāja vrīḍitas tadā
03120333 tāṁ diśo jagṛhur ghorāṁ nīhāraṁ yad vidus tamaḥ
03120341 kadācid dhyāyataḥ sraṣṭur vedā āsaṁś catur-mukhāt
03120342 kathaṁ srakṣyāmy ahaṁ lokān samavetān yathā purā
03120351 cātur-hotraṁ karma-tantram upaveda-nayaiḥ saha
03120352 dharmasya pādāś catvāras tathaivāśrama-vṛttayaḥ
03120360 vidura uvāca
03120361 sa vai viśva-sṛjām īśo vedādīn mukhato 'sṛjat
03120362 yad yad yenāsṛjad devas tan me brūhi tapo-dhana
03120370 maitreya uvāca
03120371 ṛg-yajuḥ-sāmātharvākhyān vedān pūrvādibhir mukhaiḥ
03120372 śāstram ijyāṁ stuti-stomaṁ prāyaścittaṁ vyadhāt kramāt
03120381 āyur-vedaṁ dhanur-vedaṁ gāndharvaṁ vedam ātmanaḥ
03120382 sthāpatyaṁ cāsṛjad vedaṁ kramāt pūrvādibhir mukhaiḥ
03120391 itihāsa-purāṇāni pañcamaṁ vedam īśvaraḥ
03120392 sarvebhya eva vaktrebhyaḥ sasṛje sarva-darśanaḥ
03120401 ṣoḍaśy-ukthau pūrva-vaktrāt purīṣy-agniṣṭutāv atha
03120402 āptoryāmātirātrau ca vājapeyaṁ sagosavam
03120411 vidyā dānaṁ tapaḥ satyaṁ dharmasyeti padāni ca
03120412 āśramāṁś ca yathā-saṅkhyam asṛjat saha vṛttibhiḥ
03120421 sāvitraṁ prājāpatyaṁ ca brāhmaṁ cātha bṛhat tathā
03120422 vārtā sañcaya-śālīna-śiloñcha iti vai gṛhe
03120431 vaikhānasā vālakhilyau-dumbarāḥ phenapā vane
03120432 nyāse kuṭīcakaḥ pūrvaṁ bahvodo haṁsa-niṣkriyau
03120441 ānvīkṣikī trayī vārtā daṇḍa-nītis tathaiva ca
03120442 evaṁ vyāhṛtayaś cāsan praṇavo hy asya dahrataḥ
03120451 tasyoṣṇig āsīl lomabhyo gāyatrī ca tvaco vibhoḥ
03120452 triṣṭum māṁsāt snuto 'nuṣṭub jagaty asthnaḥ prajāpateḥ
03120461 majjāyāḥ paṅktir utpannā bṛhatī prāṇato 'bhavat
03120462 sparśas tasyābhavaj jīvaḥ svaro deha udāhṛta
03120471 ūṣmāṇam indriyāṇy āhur antaḥ-sthā balam ātmanaḥ
03120472 svarāḥ sapta vihāreṇa bhavanti sma prajāpateḥ
03120481 śabda-brahmātmanas tasya vyaktāvyaktātmanaḥ paraḥ
03120482 brahmāvabhāti vitato nānā-śakty-upabṛṁhitaḥ
03120491 tato 'parām upādāya sa sargāya mano dadhe
03120492 ṛṣīṇāṁ bhūri-vīryāṇām api sargam avistṛtam
03120501 jñātvā tad dhṛdaye bhūyaś cintayām āsa kaurava
03120502 aho adbhutam etan me vyāpṛtasyāpi nityadā
03120511 na hy edhante prajā nūnaṁ daivam atra vighātakam
03120512 evaṁ yukta-kṛtas tasya daivaṁ cāvekṣatas tadā
03120521 kasya rūpam abhūd dvedhā yat kāyam abhicakṣate
03120522 tābhyāṁ rūpa-vibhāgābhyāṁ mithunaṁ samapadyata
03120531 yas tu tatra pumān so 'bhūn manuḥ svāyambhuvaḥ svarāṭ
03120532 strī yāsīc chatarūpākhyā mahiṣy asya mahātmanaḥ
03120541 tadā mithuna-dharmeṇa prajā hy edhām babhūvire
03120542 sa cāpi śatarūpāyāṁ pañcāpatyāny ajījanat
03120551 priyavratottānapādau tisraḥ kanyāś ca bhārata
03120552 ākūtir devahūtiś ca prasūtir iti sattama
03120561 ākūtiṁ rucaye prādāt kardamāya tu madhyamām
03120562 dakṣāyādāt prasūtiṁ ca yata āpūritaṁ jagat
03130010 śrī-śuka uvāca
03130011 niśamya vācaṁ vadato muneḥ puṇyatamāṁ nṛpa
03130012 bhūyaḥ papraccha kauravyo vāsudeva-kathādṛtaḥ
03130020 vidura uvāca
03130021 sa vai svāyambhuvaḥ samrāṭ priyaḥ putraḥ svayambhuvaḥ
03130022 pratilabhya priyāṁ patnīṁ kiṁ cakāra tato mune
03130031 caritaṁ tasya rājarṣer ādi-rājasya sattama
03130032 brūhi me śraddadhānāya viṣvaksenāśrayo hy asau
03130041 śrutasya puṁsāṁ sucira-śramasya nanv añjasā sūribhir īḍito 'rthaḥ
03130042 tat-tad-guṇānuśravaṇaṁ mukunda-pādāravindaṁ hṛdayeṣu yeṣām
03130050 śrī-śuka uvāca
03130051 iti bruvāṇaṁ viduraṁ vinītaṁ sahasra-śīrṣṇaś caraṇopadhānam
03130052 prahṛṣṭa-romā bhagavat-kathāyāṁ praṇīyamāno munir abhyacaṣṭa
03130060 maitreya uvāca
03130061 yadā sva-bhāryayā sārdhaṁ jātaḥ svāyambhuvo manuḥ
03130062 prāñjaliḥ praṇataś cedaṁ veda-garbham abhāṣata
03130071 tvam ekaḥ sarva-bhūtānāṁ janma-kṛd vṛttidaḥ pitā
03130072 tathāpi naḥ prajānāṁ te śuśrūṣā kena vā bhavet
03130081 tad vidhehi namas tubhyaṁ karmasv īḍyātma-śaktiṣu
03130082 yat kṛtveha yaśo viṣvag amutra ca bhaved gatiḥ
03130090 brahmovāca
03130091 prītas tubhyam ahaṁ tāta svasti stād vāṁ kṣitīśvara
03130092 yan nirvyalīkena hṛdā śādhi mety ātmanārpitam
03130101 etāvaty ātmajair vīra kāryā hy apacitir gurau
03130102 śaktyāpramattair gṛhyeta sādaraṁ gata-matsaraiḥ
03130111 sa tvam asyām apatyāni sadṛśāny ātmano guṇaiḥ
03130112 utpādya śāsa dharmeṇa gāṁ yajñaiḥ puruṣaṁ yaja
03130121 paraṁ śuśrūṣaṇaṁ mahyaṁ syāt prajā-rakṣayā nṛpa
03130122 bhagavāṁs te prajā-bhartur hṛṣīkeśo 'nutuṣyati
03130131 yeṣāṁ na tuṣṭo bhagavān yajña-liṅgo janārdanaḥ
03130132 teṣāṁ śramo hy apārthāya yad ātmā nādṛtaḥ svayam
03130140 manur uvāca
03130141 ādeśe 'haṁ bhagavato varteyāmīva-sūdana
03130142 sthānaṁ tv ihānujānīhi prajānāṁ mama ca prabho
03130151 yad okaḥ sarva-bhūtānāṁ mahī magnā mahāmbhasi
03130152 asyā uddharaṇe yatno deva devyā vidhīyatām
03130160 maitreya uvāca
03130161 parameṣṭhī tv apāṁ madhye tathā sannām avekṣya gām
03130162 katham enāṁ samunneṣya iti dadhyau dhiyā ciram
03130171 sṛjato me kṣitir vārbhiḥ plāvyamānā rasāṁ gatā
03130172 athātra kim anuṣṭheyam asmābhiḥ sarga-yojitaiḥ
03130173 yasyāhaṁ hṛdayād āsaṁ sa īśo vidadhātu me
03130181 ity abhidhyāyato nāsā-vivarāt sahasānagha
03130182 varāha-toko niragād aṅguṣṭha-parimāṇakaḥ
03130191 tasyābhipaśyataḥ kha-sthaḥ kṣaṇena kila bhārata
03130192 gaja-mātraḥ pravavṛdhe tad adbhutam abhūn mahat
03130201 marīci-pramukhair vipraiḥ kumārair manunā saha
03130202 dṛṣṭvā tat saukaraṁ rūpaṁ tarkayām āsa citradhā
03130211 kim etat sūkara-vyājaṁ sattvaṁ divyam avasthitam
03130212 aho batāścaryam idaṁ nāsāyā me viniḥsṛtam
03130221 dṛṣṭo 'ṅguṣṭha-śiro-mātraḥ kṣaṇād gaṇḍa-śilā-samaḥ
03130222 api svid bhagavān eṣa yajño me khedayan manaḥ
03130231 iti mīmāṁsatas tasya brahmaṇaḥ saha sūnubhiḥ
03130232 bhagavān yajña-puruṣo jagarjāgendra-sannibhaḥ
03130241 brahmāṇaṁ harṣayām āsa haris tāṁś ca dvijottamān
03130242 sva-garjitena kakubhaḥ pratisvanayatā vibhuḥ
03130251 niśamya te ghargharitaṁ sva-kheda-kṣayiṣṇu māyāmaya-sūkarasya
03130252 janas-tapaḥ-satya-nivāsinas te tribhiḥ pavitrair munayo 'gṛṇan sma
03130261 teṣāṁ satāṁ veda-vitāna-mūrtir brahmāvadhāryātma-guṇānuvādam
03130262 vinadya bhūyo vibudhodayāya gajendra-līlo jalam āviveśa
03130271 utkṣipta-vālaḥ kha-caraḥ kaṭhoraḥ saṭā vidhunvan khara-romaśa-tvak
03130272 khurāhatābhraḥ sita-daṁṣṭra īkṣā-jyotir babhāse bhagavān mahīdhraḥ
03130281 ghrāṇena pṛthvyāḥ padavīṁ vijighran kroḍāpadeśaḥ svayam adhvarāṅgaḥ
03130282 karāla-daṁṣṭro 'py akarāla-dṛgbhyām udvīkṣya viprān gṛṇato 'viśat kam
03130291 sa vajra-kūṭāṅga-nipāta-vega-viśīrṇa-kukṣiḥ stanayann udanvān
03130292 utsṛṣṭa-dīrghormi-bhujair ivārtaś cukrośa yajñeśvara pāhi meti
03130301 khuraiḥ kṣuraprair darayaṁs tad āpa utpāra-pāraṁ tri-parū rasāyām
03130302 dadarśa gāṁ tatra suṣupsur agre yāṁ jīva-dhānīṁ svayam abhyadhatta
03130311 pātāla-mūleśvara-bhoga-saṁhatau vinyasya pādau pṛthivīṁ ca bibhrataḥ
03130312 yasyopamāno na babhūva so 'cyuto mamāstu māṅgalya-vivṛddhaye hariḥ
03130321 sva-daṁṣṭrayoddhṛtya mahīṁ nimagnāṁ sa utthitaḥ saṁruruce rasāyāḥ
03130322 tatrāpi daityaṁ gadayāpatantaṁ sunābha-sandīpita-tīvra-manyuḥ
03130331 jaghāna rundhānam asahya-vikramaṁ sa līlayebhaṁ mṛgarāḍ ivāmbhasi
03130332 tad-rakta-paṅkāṅkita-gaṇḍa-tuṇḍo yathā gajendro jagatīṁ vibhindan
03130341 tamāla-nīlaṁ sita-danta-koṭyā kṣmām utkṣipantaṁ gaja-līlayāṅga
03130342 prajñāya baddhāñjalayo 'nuvākair viriñci-mukhyā upatasthur īśam
03130350 ṛṣaya ūcuḥ
03130351 jitaṁ jitaṁ te 'jita yajña-bhāvana trayīṁ tanuṁ svāṁ paridhunvate namaḥ
03130352 yad-roma-garteṣu nililyur addhayas tasmai namaḥ kāraṇa-sūkarāya te
03130361 rūpaṁ tavaitan nanu duṣkṛtātmanāṁ durdarśanaṁ deva yad adhvarātmakam
03130362 chandāṁsi yasya tvaci barhi-romasv ājyaṁ dṛśi tv aṅghriṣu cātur-hotram
03130371 srak tuṇḍa āsīt sruva īśa nāsayor iḍodare camasāḥ karṇa-randhre
03130372 prāśitram āsye grasane grahās tu te yac carvaṇaṁ te bhagavann agni-hotram
03130381 dīkṣānujanmopasadaḥ śirodharaṁ tvaṁ prāyaṇīyodayanīya-daṁṣṭraḥ
03130382 jihvā pravargyas tava śīrṣakaṁ kratoḥ satyāvasathyaṁ citayo 'savo hi te
03130391 somas tu retaḥ savanāny avasthitiḥ saṁsthā-vibhedās tava deva dhātavaḥ
03130392 satrāṇi sarvāṇi śarīra-sandhis tvaṁ sarva-yajña-kratur iṣṭi-bandhanaḥ
03130401 namo namas te 'khila-mantra-devatā-dravyāya sarva-kratave kriyātmane
03130402 vairāgya-bhaktyātmajayānubhāvita-jñānāya vidyā-gurave namo namaḥ
03130411 daṁṣṭrāgra-koṭyā bhagavaṁs tvayā dhṛtā virājate bhūdhara bhūḥ sa-bhūdharā
03130412 yathā vanān niḥsarato datā dhṛtā mataṅ-gajendrasya sa-patra-padminī
03130421 trayīmayaṁ rūpam idaṁ ca saukaraṁ bhū-maṇḍalenātha datā dhṛtena te
03130422 cakāsti śṛṅgoḍha-ghanena bhūyasā kulācalendrasya yathaiva vibhramaḥ
03130431 saṁsthāpayaināṁ jagatāṁ sa-tasthuṣāṁ lokāya patnīm asi mātaraṁ pitā
03130432 vidhema cāsyai namasā saha tvayā yasyāṁ sva-tejo 'gnim ivāraṇāv adhāḥ
03130441 kaḥ śraddadhītānyatamas tava prabho rasāṁ gatāyā bhuva udvibarhaṇam
03130442 na vismayo 'sau tvayi viśva-vismaye yo māyayedaṁ sasṛje 'tivismayam
03130451 vidhunvatā vedamayaṁ nijaṁ vapur janas-tapaḥ-satya-nivāsino vayam
03130452 saṭā-śikhoddhūta-śivāmbu-bindubhir vimṛjyamānā bhṛśam īśa pāvitāḥ
03130461 sa vai bata bhraṣṭa-matis tavaiṣate yaḥ karmaṇāṁ pāram apāra-karmaṇaḥ
03130462 yad-yogamāyā-guṇa-yoga-mohitaṁ viśvaṁ samastaṁ bhagavan vidhehi śam
03130470 maitreya uvāca
03130471 ity upasthīyamāno 'sau munibhir brahma-vādibhiḥ
03130472 salile sva-khurākrānta upādhattāvitāvanim
03130481 sa itthaṁ bhagavān urvīṁ viṣvaksenaḥ prajāpatiḥ
03130482 rasāyā līlayonnītām apsu nyasya yayau hariḥ
03130491 ya evam etāṁ hari-medhaso hareḥ kathāṁ subhadrāṁ kathanīya-māyinaḥ
03130492 śṛṇvīta bhaktyā śravayeta vośatīṁ janārdano 'syāśu hṛdi prasīdati
03130501 tasmin prasanne sakalāśiṣāṁ prabhau kiṁ durlabhaṁ tābhir alaṁ lavātmabhiḥ
03130502 ananya-dṛṣṭyā bhajatāṁ guhāśayaḥ svayaṁ vidhatte sva-gatiṁ paraḥ parām
03130511 ko nāma loke puruṣārtha-sāravit purā-kathānāṁ bhagavat-kathā-sudhām
03130512 āpīya karṇāñjalibhir bhavāpahām aho virajyeta vinā naretaram
03140010 śrī-śuka uvāca
03140011 niśamya kauṣāraviṇopavarṇitāṁ hareḥ kathāṁ kāraṇa-sūkarātmanaḥ
03140012 punaḥ sa papraccha tam udyatāñjalir na cātitṛpto viduro dhṛta-vrataḥ
03140020 vidura uvāca
03140021 tenaiva tu muni-śreṣṭha hariṇā yajña-mūrtinā
03140022 ādi-daityo hiraṇyākṣo hata ity anuśuśruma
03140031 tasya coddharataḥ kṣauṇīṁ sva-daṁṣṭrāgreṇa līlayā
03140032 daitya-rājasya ca brahman kasmād dhetor abhūn mṛdhaḥ
03140041 śraddadhānāya bhaktāya brūhi taj-janma-vistaram
03140042 ṛṣe na tṛpyati manaḥ paraṁ kautūhalaṁ hi me
03140050 maitreya uvāca
03140051 sādhu vīra tvayā pṛṣṭam avatāra-kathāṁ hareḥ
03140052 yat tvaṁ pṛcchasi martyānāṁ mṛtyu-pāśa-viśātanīm
03140061 yayottānapadaḥ putro muninā gītayārbhakaḥ
03140062 mṛtyoḥ kṛtvaiva mūrdhny aṅghrim āruroha hareḥ padam
03140071 athātrāpītihāso 'yaṁ śruto me varṇitaḥ purā
03140072 brahmaṇā deva-devena devānām anupṛcchatām
03140081 ditir dākṣāyaṇī kṣattar mārīcaṁ kaśyapaṁ patim
03140082 apatya-kāmā cakame sandhyāyāṁ hṛc-chayārditā
03140091 iṣṭvāgni-jihvaṁ payasā puruṣaṁ yajuṣāṁ patim
03140092 nimlocaty arka āsīnam agny-agāre samāhitam
03140100 ditir uvāca
03140101 eṣa māṁ tvat-kṛte vidvan kāma ātta-śarāsanaḥ
03140102 dunoti dīnāṁ vikramya rambhām iva mataṅgajaḥ
03140111 tad bhavān dahyamānāyāṁ sa-patnīnāṁ samṛddhibhiḥ
03140112 prajāvatīnāṁ bhadraṁ te mayy āyuṅktām anugraham
03140121 bhartary āptorumānānāṁ lokān āviśate yaśaḥ
03140122 patir bhavad-vidho yāsāṁ prajayā nanu jāyate
03140131 purā pitā no bhagavān dakṣo duhitṛ-vatsalaḥ
03140132 kaṁ vṛṇīta varaṁ vatsā ity apṛcchata naḥ pṛthak
03140141 sa viditvātmajānāṁ no bhāvaṁ santāna-bhāvanaḥ
03140142 trayodaśādadāt tāsāṁ yās te śīlam anuvratāḥ
03140151 atha me kuru kalyāṇaṁ kāmaṁ kamala-locana
03140152 ārtopasarpaṇaṁ bhūmann amoghaṁ hi mahīyasi
03140161 iti tāṁ vīra mārīcaḥ kṛpaṇāṁ bahu-bhāṣiṇīm
03140162 pratyāhānunayan vācā pravṛddhānaṅga-kaśmalām
03140171 eṣa te 'haṁ vidhāsyāmi priyaṁ bhīru yad icchasi
03140172 tasyāḥ kāmaṁ na kaḥ kuryāt siddhis traivargikī yataḥ
03140181 sarvāśramān upādāya svāśrameṇa kalatravān
03140182 vyasanārṇavam atyeti jala-yānair yathārṇavam
03140191 yām āhur ātmano hy ardhaṁ śreyas-kāmasya mānini
03140192 yasyāṁ sva-dhuram adhyasya pumāṁś carati vijvaraḥ
03140201 yām āśrityendriyārātīn durjayān itarāśramaiḥ
03140202 vayaṁ jayema helābhir dasyūn durga-patir yathā
03140211 na vayaṁ prabhavas tāṁ tvām anukartuṁ gṛheśvari
03140212 apy āyuṣā vā kārtsnyena ye cānye guṇa-gṛdhnavaḥ
03140221 athāpi kāmam etaṁ te prajātyai karavāṇy alam
03140222 yathā māṁ nātirocanti muhūrtaṁ pratipālaya
03140231 eṣā ghoratamā velā ghorāṇāṁ ghora-darśanā
03140232 caranti yasyāṁ bhūtāni bhūteśānucarāṇi ha
03140241 etasyāṁ sādhvi sandhyāyāṁ bhagavān bhūta-bhāvanaḥ
03140242 parīto bhūta-parṣadbhir vṛṣeṇāṭati bhūtarāṭ
03140251 śmaśāna-cakrānila-dhūli-dhūmra-vikīrṇa-vidyota-jaṭā-kalāpaḥ
03140252 bhasmāvaguṇṭhāmala-rukma-deho devas tribhiḥ paśyati devaras te
03140261 na yasya loke sva-janaḥ paro vā nātyādṛto nota kaścid vigarhyaḥ
03140262 vayaṁ vratair yac-caraṇāpaviddhām āśāsmahe 'jāṁ bata bhukta-bhogām
03140271 yasyānavadyācaritaṁ manīṣiṇo gṛṇanty avidyā-paṭalaṁ bibhitsavaḥ
03140272 nirasta-sāmyātiśayo 'pi yat svayaṁ piśāca-caryām acarad gatiḥ satām
03140281 hasanti yasyācaritaṁ hi durbhagāḥ svātman-ratasyāviduṣaḥ samīhitam
03140282 yair vastra-mālyābharaṇānulepanaiḥ śva-bhojanaṁ svātmatayopalālitam
03140291 brahmādayo yat-kṛta-setu-pālā yat-kāraṇaṁ viśvam idaṁ ca māyā
03140292 ājñā-karī yasya piśāca-caryā aho vibhūmnaś caritaṁ viḍambanam
03140300 maitreya uvāca
03140301 saivaṁ saṁvidite bhartrā manmathonmathitendriyā
03140302 jagrāha vāso brahmarṣer vṛṣalīva gata-trapā
03140311 sa viditvātha bhāryāyās taṁ nirbandhaṁ vikarmaṇi
03140312 natvā diṣṭāya rahasi tayāthopaviveśa hi
03140321 athopaspṛśya salilaṁ prāṇān āyamya vāg-yataḥ
03140322 dhyāyañ jajāpa virajaṁ brahma jyotiḥ sanātanam
03140331 ditis tu vrīḍitā tena karmāvadyena bhārata
03140332 upasaṅgamya viprarṣim adho-mukhy abhyabhāṣata
03140340 ditir uvāca
03140341 na me garbham imaṁ brahman bhūtānām ṛṣabho 'vadhīt
03140342 rudraḥ patir hi bhūtānāṁ yasyākaravam aṁhasam
03140351 namo rudrāya mahate devāyogrāya mīḍhuṣe
03140352 śivāya nyasta-daṇḍāya dhṛta-daṇḍāya manyave
03140361 sa naḥ prasīdatāṁ bhāmo bhagavān urv-anugrahaḥ
03140362 vyādhasyāpy anukampyānāṁ strīṇāṁ devaḥ satī-patiḥ
03140370 maitreya uvāca
03140371 sva-sargasyāśiṣaṁ lokyām āśāsānāṁ pravepatīm
03140372 nivṛtta-sandhyā-niyamo bhāryām āha prajāpatiḥ
03140380 kaśyapa uvāca
03140381 aprāyatyād ātmanas te doṣān mauhūrtikād uta
03140382 man-nideśāticāreṇa devānāṁ cātihelanāt
03140391 bhaviṣyatas tavābhadrāv abhadre jāṭharādhamau
03140392 lokān sa-pālāṁs trīṁś caṇḍi muhur ākrandayiṣyataḥ
03140401 prāṇināṁ hanyamānānāṁ dīnānām akṛtāgasām
03140402 strīṇāṁ nigṛhyamāṇānāṁ kopiteṣu mahātmasu
03140411 tadā viśveśvaraḥ kruddho bhagavāl loka-bhāvanaḥ
03140412 haniṣyaty avatīryāsau yathādrīn śataparva-dhṛk
03140420 ditir uvāca
03140421 vadhaṁ bhagavatā sākṣāt sunābhodāra-bāhunā
03140422 āśāse putrayor mahyaṁ mā kruddhād brāhmaṇād prabho
03140431 na brahma-daṇḍa-dagdhasya na bhūta-bhayadasya ca
03140432 nārakāś cānugṛhṇanti yāṁ yāṁ yonim asau gataḥ
03140440 kaśyapa uvāca
03140441 kṛta-śokānutāpena sadyaḥ pratyavamarśanāt
03140442 bhagavaty uru-mānāc ca bhave mayy api cādarāt
03140451 putrasyaiva ca putrāṇāṁ bhavitaikaḥ satāṁ mataḥ
03140452 gāsyanti yad-yaśaḥ śuddhaṁ bhagavad-yaśasā samam
03140461 yogair hemeva durvarṇaṁ bhāvayiṣyanti sādhavaḥ
03140462 nirvairādibhir ātmānaṁ yac-chīlam anuvartitum
03140471 yat-prasādād idaṁ viśvaṁ prasīdati yad-ātmakam
03140472 sa sva-dṛg bhagavān yasya toṣyate 'nanyayā dṛśā
03140481 sa vai mahā-bhāgavato mahātmā mahānubhāvo mahatāṁ mahiṣṭhaḥ
03140482 pravṛddha-bhaktyā hy anubhāvitāśaye niveśya vaikuṇṭham imaṁ vihāsyati
03140491 alampaṭaḥ śīla-dharo guṇākaro hṛṣṭaḥ pararddhyā vyathito duḥkhiteṣu
03140491 abhūta-śatrur jagataḥ śoka-hartā naidāghikaṁ tāpam ivoḍurājaḥ
03140501 antar bahiś cāmalam abja-netraṁ sva-pūruṣecchānugṛhīta-rūpam
03140502 pautras tava śrī-lalanā-lalāmaṁ draṣṭā sphurat-kuṇḍala-maṇḍitānanam
03140510 maitreya uvāca
03140511 śrutvā bhāgavataṁ pautram amodata ditir bhṛśam
03140512 putrayoś ca vadhaṁ kṛṣṇād viditvāsīn mahā-manāḥ
03150010 maitreya uvāca
03150011 prājāpatyaṁ tu tat tejaḥ para-tejo-hanaṁ ditiḥ
03150012 dadhāra varṣāṇi śataṁ śaṅkamānā surārdanāt
03150021 loke tenāhatāloke loka-pālā hataujasaḥ
03150022 nyavedayan viśva-sṛje dhvānta-vyatikaraṁ diśām
03150030 devā ūcuḥ
03150031 tama etad vibho vettha saṁvignā yad vayaṁ bhṛśam
03150032 na hy avyaktaṁ bhagavataḥ kālenāspṛṣṭa-vartmanaḥ
03150041 deva-deva jagad-dhātar lokanātha-śikhāmaṇe
03150042 pareṣām apareṣāṁ tvaṁ bhūtānām asi bhāva-vit
03150051 namo vijñāna-vīryāya māyayedam upeyuṣe
03150052 gṛhīta-guṇa-bhedāya namas te 'vyakta-yonaye
03150061 ye tvānanyena bhāvena bhāvayanty ātma-bhāvanam
03150062 ātmani prota-bhuvanaṁ paraṁ sad-asad-ātmakam
03150071 teṣāṁ supakva-yogānāṁ jita-śvāsendriyātmanām
03150072 labdha-yuṣmat-prasādānāṁ na kutaścit parābhavaḥ
03150081 yasya vācā prajāḥ sarvā gāvas tantyeva yantritāḥ
03150082 haranti balim āyattās tasmai mukhyāya te namaḥ
03150091 sa tvaṁ vidhatsva śaṁ bhūmaṁs tamasā lupta-karmaṇām
03150092 adabhra-dayayā dṛṣṭyā āpannān arhasīkṣitum
03150101 eṣa deva diter garbha ojaḥ kāśyapam arpitam
03150102 diśas timirayan sarvā vardhate 'gnir ivaidhasi
03150110 maitreya uvāca
03150111 sa prahasya mahā-bāho bhagavān śabda-gocaraḥ
03150112 pratyācaṣṭātma-bhūr devān prīṇan rucirayā girā
03150120 brahmovāca
03150121 mānasā me sutā yuṣmat-pūrvajāḥ sanakādayaḥ
03150122 cerur vihāyasā lokāl lokeṣu vigata-spṛhāḥ
03150131 ta ekadā bhagavato vaikuṇṭhasyāmalātmanaḥ
03150132 yayur vaikuṇṭha-nilayaṁ sarva-loka-namaskṛtam
03150141 vasanti yatra puruṣāḥ sarve vaikuṇṭha-mūrtayaḥ
03150142 ye 'nimitta-nimittena dharmeṇārādhayan harim
03150151 yatra cādyaḥ pumān āste bhagavān śabda-gocaraḥ
03150152 sattvaṁ viṣṭabhya virajaṁ svānāṁ no mṛḍayan vṛṣaḥ
03150161 yatra naiḥśreyasaṁ nāma vanaṁ kāma-dughair drumaiḥ
03150162 sarvartu-śrībhir vibhrājat kaivalyam iva mūrtimat
03150171 vaimānikāḥ sa-lalanāś caritāni śaśvad
03150172 gāyanti yatra śamala-kṣapaṇāni bhartuḥ
03150173 antar-jale 'nuvikasan-madhu-mādhavīnāṁ
03150174 gandhena khaṇḍita-dhiyo 'py anilaṁ kṣipantaḥ
03150181 pārāvatānyabhṛta-sārasa-cakravāka-
03150182 dātyūha-haṁsa-śuka-tittiri-barhiṇāṁ yaḥ
03150183 kolāhalo viramate 'cira-mātram uccair
03150184 bhṛṅgādhipe hari-kathām iva gāyamāne
03150191 mandāra-kunda-kurabotpala-campakārṇa-
03150192 punnāga-nāga-bakulāmbuja-pārijātāḥ
03150193 gandhe 'rcite tulasikābharaṇena tasyā
03150194 yasmiṁs tapaḥ sumanaso bahu mānayanti
03150201 yat saṅkulaṁ hari-padānati-mātra-dṛṣṭair
03150202 vaidūrya-mārakata-hema-mayair vimānaiḥ
03150203 yeṣāṁ bṛhat-kaṭi-taṭāḥ smita-śobhi-mukhyaḥ
03150204 kṛṣṇātmanāṁ na raja ādadhur utsmayādyaiḥ
03150211 śrī rūpiṇī kvaṇayatī caraṇāravindaṁ
03150212 līlāmbujena hari-sadmani mukta-doṣā
03150213 saṁlakṣyate sphaṭika-kuḍya upeta-hemni
03150214 sammārjatīva yad-anugrahaṇe 'nya-yatnaḥ
03150221 vāpīṣu vidruma-taṭāsv amalāmṛtāpsu
03150222 preṣyānvitā nija-vane tulasībhir īśam
03150223 abhyarcatī svalakam unnasam īkṣya vaktram
03150224 uccheṣitaṁ bhagavatety amatāṅga yac-chrīḥ
03150231 yan na vrajanty agha-bhido racanānuvādāc
03150232 chṛṇvanti ye 'nya-viṣayāḥ kukathā mati-ghnīḥ
03150233 yās tu śrutā hata-bhagair nṛbhir ātta-sārās
03150234 tāṁs tān kṣipanty aśaraṇeṣu tamaḥsu hanta
03150241 ye 'bhyarthitām api ca no nṛ-gatiṁ prapannā
03150242 jñānaṁ ca tattva-viṣayaṁ saha-dharmaṁ yatra
03150243 nārādhanaṁ bhagavato vitaranty amuṣya
03150244 sammohitā vitatayā bata māyayā te
03150251 yac ca vrajanty animiṣām ṛṣabhānuvṛttyā
03150252 dūre yamā hy upari naḥ spṛhaṇīya-śīlāḥ
03150253 bhartur mithaḥ suyaśasaḥ kathanānurāga-
03150254 vaiklavya-bāṣpa-kalayā pulakī-kṛtāṅgāḥ
03150261 tad viśva-gurv-adhikṛtaṁ bhuvanaika-vandyaṁ
03150262 divyaṁ vicitra-vibudhāgrya-vimāna-śociḥ
03150263 āpuḥ parāṁ mudam apūrvam upetya yoga-
03150264 māyā-balena munayas tad atho vikuṇṭham
03150271 tasminn atītya munayaḥ ṣaḍ asajjamānāḥ
03150272 kakṣāḥ samāna-vayasāv atha saptamāyām
03150273 devāv acakṣata gṛhīta-gadau parārdhya-
03150274 keyūra-kuṇḍala-kirīṭa-viṭaṅka-veṣau
03150281 matta-dvirepha-vanamālikayā nivītau
03150282 vinyastayāsita-catuṣṭaya-bāhu-madhye
03150283 vaktraṁ bhruvā kuṭilayā sphuṭa-nirgamābhyāṁ
03150284 raktekṣaṇena ca manāg rabhasaṁ dadhānau
03150291 dvāry etayor niviviśur miṣator apṛṣṭvā
03150292 pūrvā yathā puraṭa-vajra-kapāṭikā yāḥ
03150293 sarvatra te 'viṣamayā munayaḥ sva-dṛṣṭyā
03150294 ye sañcaranty avihatā vigatābhiśaṅkāḥ
03150301 tān vīkṣya vāta-raśanāṁś caturaḥ kumārān
03150302 vṛddhān daśārdha-vayaso viditātma-tattvān
03150303 vetreṇa cāskhalayatām atad-arhaṇāṁs tau
03150304 tejo vihasya bhagavat-pratikūla-śīlau
03150311 tābhyāṁ miṣatsv animiṣeṣu niṣidhyamānāḥ
03150312 svarhattamā hy api hareḥ pratihāra-pābhyām
03150313 ūcuḥ suhṛttama-didṛkṣita-bhaṅga īṣat
03150314 kāmānujena sahasā ta upaplutākṣāḥ
03150320 munaya ūcuḥ
03150321 ko vām ihaitya bhagavat-paricaryayoccais
03150322 tad-dharmiṇāṁ nivasatāṁ viṣamaḥ svabhāvaḥ
03150323 tasmin praśānta-puruṣe gata-vigrahe vāṁ
03150324 ko vātmavat kuhakayoḥ pariśaṅkanīyaḥ
03150331 na hy antaraṁ bhagavatīha samasta-kukṣāv
03150332 ātmānam ātmani nabho nabhasīva dhīrāḥ
03150333 paśyanti yatra yuvayoḥ sura-liṅginoḥ kiṁ
03150334 vyutpāditaṁ hy udara-bhedi bhayaṁ yato 'sya
03150341 tad vām amuṣya paramasya vikuṇṭha-bhartuḥ
03150342 kartuṁ prakṛṣṭam iha dhīmahi manda-dhībhyām
03150343 lokān ito vrajatam antara-bhāva-dṛṣṭyā
03150344 pāpīyasas traya ime ripavo 'sya yatra
03150351 teṣām itīritam ubhāv avadhārya ghoraṁ
03150352 taṁ brahma-daṇḍam anivāraṇam astra-pūgaiḥ
03150353 sadyo harer anucarāv uru bibhyatas tat-
03150354 pāda-grahāv apatatām atikātareṇa
03150361 bhūyād aghoni bhagavadbhir akāri daṇḍo
03150362 yo nau hareta sura-helanam apy aśeṣam
03150363 mā vo 'nutāpa-kalayā bhagavat-smṛti-ghno
03150364 moho bhaved iha tu nau vrajator adho 'dhaḥ
03150371 evaṁ tadaiva bhagavān aravinda-nābhaḥ
03150372 svānāṁ vibudhya sad-atikramam ārya-hṛdyaḥ
03150373 tasmin yayau paramahaṁsa-mahā-munīnām
03150374 anveṣaṇīya-caraṇau calayan saha-śrīḥ
03150381 taṁ tv āgataṁ pratihṛtaupayikaṁ sva-pumbhis
03150382 te 'cakṣatākṣa-viṣayaṁ sva-samādhi-bhāgyam
03150383 haṁsa-śriyor vyajanayoḥ śiva-vāyu-lolac-
03150384 chubhrātapatra-śaśi-kesara-śīkarāmbum
03150391 kṛtsna-prasāda-sumukhaṁ spṛhaṇīya-dhāma
03150392 snehāvaloka-kalayā hṛdi saṁspṛśantam
03150393 śyāme pṛthāv urasi śobhitayā śriyā svaś-
03150394 cūḍāmaṇiṁ subhagayantam ivātma-dhiṣṇyam
03150401 pītāṁśuke pṛthu-nitambini visphurantyā
03150402 kāñcyālibhir virutayā vana-mālayā ca
03150403 valgu-prakoṣṭha-valayaṁ vinatā-sutāṁse
03150404 vinyasta-hastam itareṇa dhunānam abjam
03150411 vidyut-kṣipan-makara-kuṇḍala-maṇḍanārha-
03150412 gaṇḍa-sthalonnasa-mukhaṁ maṇimat-kirīṭam
03150413 dor-daṇḍa-ṣaṇḍa-vivare haratā parārdhya-
03150414 hāreṇa kandhara-gatena ca kaustubhena
03150421 atropasṛṣṭam iti cotsmitam indirāyāḥ
03150422 svānāṁ dhiyā viracitaṁ bahu-sauṣṭhavāḍhyam
03150423 mahyaṁ bhavasya bhavatāṁ ca bhajantam aṅgaṁ
03150424 nemur nirīkṣya na vitṛpta-dṛśo mudā kaiḥ
03150431 tasyāravinda-nayanasya padāravinda-
03150432 kiñjalka-miśra-tulasī-makaranda-vāyuḥ
03150433 antar-gataḥ sva-vivareṇa cakāra teṣāṁ
03150434 saṅkṣobham akṣara-juṣām api citta-tanvoḥ
03150441 te vā amuṣya vadanāsita-padma-kośam
03150442 udvīkṣya sundaratarādhara-kunda-hāsam
03150443 labdhāśiṣaḥ punar avekṣya tadīyam aṅghri-
03150444 dvandvaṁ nakhāruṇa-maṇi-śrayaṇaṁ nidadhyuḥ
03150451 puṁsāṁ gatiṁ mṛgayatām iha yoga-mārgair
03150452 dhyānāspadaṁ bahu-mataṁ nayanābhirāmam
03150453 pauṁsnaṁ vapur darśayānam ananya-siddhair
03150454 autpattikaiḥ samagṛṇan yutam aṣṭa-bhogaiḥ
03150460 kumārā ūcuḥ
03150461 yo 'ntarhito hṛdi gato 'pi durātmanāṁ tvaṁ
03150462 so 'dyaiva no nayana-mūlam ananta rāddhaḥ
03150463 yarhy eva karṇa-vivareṇa guhāṁ gato naḥ
03150464 pitrānuvarṇita-rahā bhavad-udbhavena
03150471 taṁ tvāṁ vidāma bhagavan param ātma-tattvaṁ
03150472 sattvena samprati ratiṁ racayantam eṣām
03150473 yat te 'nutāpa-viditair dṛḍha-bhakti-yogair
03150474 udgranthayo hṛdi vidur munayo virāgāḥ
03150481 nātyantikaṁ vigaṇayanty api te prasādaṁ
03150482 kimv anyad arpita-bhayaṁ bhruva unnayais te
03150483 ye 'ṅga tvad-aṅghri-śaraṇā bhavataḥ kathāyāḥ
03150484 kīrtanya-tīrtha-yaśasaḥ kuśalā rasa-jñāḥ
03150491 kāmaṁ bhavaḥ sva-vṛjinair nirayeṣu naḥ stāc
03150492 ceto 'livad yadi nu te padayo rameta
03150493 vācaś ca nas tulasivad yadi te 'ṅghri-śobhāḥ
03150494 pūryeta te guṇa-gaṇair yadi karṇa-randhraḥ
03150501 prāduścakartha yad idaṁ puruhūta rūpaṁ
03150502 teneśa nirvṛtim avāpur alaṁ dṛśo naḥ
03150503 tasmā idaṁ bhagavate nama id vidhema
03150504 yo 'nātmanāṁ durudayo bhagavān pratītaḥ
03160010 brahmovāca
03160011 iti tad gṛṇatāṁ teṣāṁ munīnāṁ yoga-dharmiṇām
03160012 pratinandya jagādedaṁ vikuṇṭha-nilayo vibhuḥ
03160020 śrī-bhagavān uvāca
03160021 etau tau pārṣadau mahyaṁ jayo vijaya eva ca
03160022 kadarthī-kṛtya māṁ yad vo bahv akrātām atikramam
03160031 yas tv etayor dhṛto daṇḍo bhavadbhir mām anuvrataiḥ
03160032 sa evānumato 'smābhir munayo deva-helanāt
03160041 tad vaḥ prasādayāmy adya brahma daivaṁ paraṁ hi me
03160042 tad dhīty ātma-kṛtaṁ manye yat sva-pumbhir asat-kṛtāḥ
03160051 yan-nāmāni ca gṛhṇāti loko bhṛtye kṛtāgasi
03160052 so 'sādhu-vādas tat-kīrtiṁ hanti tvacam ivāmayaḥ
03160061 yasyāmṛtāmala-yaśaḥ-śravaṇāvagāhaḥ
03160062 sadyaḥ punāti jagad āśvapacād vikuṇṭhaḥ
03160063 so 'haṁ bhavadbhya upalabdha-sutīrtha-kīrtiś
03160064 chindyāṁ sva-bāhum api vaḥ pratikūla-vṛttim
03160071 yat-sevayā caraṇa-padma-pavitra-reṇuṁ
03160072 sadyaḥ kṣatākhila-malaṁ pratilabdha-śīlam
03160073 na śrīr viraktam api māṁ vijahāti yasyāḥ
03160074 prekṣā-lavārtha itare niyamān vahanti
03160081 nāhaṁ tathādmi yajamāna-havir vitāne
03160082 ścyotad-ghṛta-plutam adan huta-bhuṅ-mukhena
03160083 yad brāhmaṇasya mukhataś carato 'nughāsaṁ
03160084 tuṣṭasya mayy avahitair nija-karma-pākaiḥ
03160091 yeṣāṁ bibharmy aham akhaṇḍa-vikuṇṭha-yoga-
03160092 māyā-vibhūtir amalāṅghri-rajaḥ kirīṭaiḥ
03160093 viprāṁs tu ko na viṣaheta yad-arhaṇāmbhaḥ
03160094 sadyaḥ punāti saha-candra-lalāma-lokān
03160101 ye me tanūr dvija-varān duhatīr madīyā
03160102 bhūtāny alabdha-śaraṇāni ca bheda-buddhyā
03160103 drakṣyanty agha-kṣata-dṛśo hy ahi-manyavas tān
03160104 gṛdhrā ruṣā mama kuṣanty adhidaṇḍa-netuḥ
03160111 ye brāhmaṇān mayi dhiyā kṣipato 'rcayantas
03160112 tuṣyad-dhṛdaḥ smita-sudhokṣita-padma-vaktrāḥ
03160113 vāṇyānurāga-kalayātmajavad gṛṇantaḥ
03160114 sambodhayanty aham ivāham upāhṛtas taiḥ
03160121 tan me sva-bhartur avasāyam alakṣamāṇau
03160122 yuṣmad-vyatikrama-gatiṁ pratipadya sadyaḥ
03160123 bhūyo mamāntikam itāṁ tad anugraho me
03160124 yat kalpatām acirato bhṛtayor vivāsaḥ
03160130 brahmovāca
03160131 atha tasyośatīṁ devīm ṛṣi-kulyāṁ sarasvatīm
03160132 nāsvādya manyu-daṣṭānāṁ teṣām ātmāpy atṛpyata
03160141 satīṁ vyādāya śṛṇvanto laghvīṁ gurv-artha-gahvarām
03160142 vigāhyāgādha-gambhīrāṁ na vidus tac-cikīrṣitam
03160151 te yoga-māyayārabdha-pārameṣṭhya-mahodayam
03160152 procuḥ prāñjalayo viprāḥ prahṛṣṭāḥ kṣubhita-tvacaḥ
03160160 ṛṣaya ūcuḥ
03160161 na vayaṁ bhagavan vidmas tava deva cikīrṣitam
03160162 kṛto me 'nugrahaś ceti yad adhyakṣaḥ prabhāṣase
03160171 brahmaṇyasya paraṁ daivaṁ brāhmaṇāḥ kila te prabho
03160172 viprāṇāṁ deva-devānāṁ bhagavān ātma-daivatam
03160181 tvattaḥ sanātano dharmo rakṣyate tanubhis tava
03160182 dharmasya paramo guhyo nirvikāro bhavān mataḥ
03160191 taranti hy añjasā mṛtyuṁ nivṛttā yad-anugrahāt
03160192 yoginaḥ sa bhavān kiṁ svid anugṛhyeta yat paraiḥ
03160201 yaṁ vai vibhūtir upayāty anuvelam anyair
03160202 arthārthibhiḥ sva-śirasā dhṛta-pāda-reṇuḥ
03160203 dhanyārpitāṅghri-tulasī-nava-dāma-dhāmno
03160204 lokaṁ madhuvrata-pater iva kāma-yānā
03160211 yas tāṁ vivikta-caritair anuvartamānāṁ
03160212 nātyādriyat parama-bhāgavata-prasaṅgaḥ
03160213 sa tvaṁ dvijānupatha-puṇya-rajaḥ-punītaḥ
03160214 śrīvatsa-lakṣma kim agā bhaga-bhājanas tvam
03160221 dharmasya te bhagavatas tri-yuga tribhiḥ svaiḥ
03160222 padbhiś carācaram idaṁ dvija-devatārtham
03160223 nūnaṁ bhṛtaṁ tad-abhighāti rajas tamaś ca
03160224 sattvena no varadayā tanuvā nirasya
03160231 na tvaṁ dvijottama-kulaṁ yadi hātma-gopaṁ
03160232 goptā vṛṣaḥ svarhaṇena sa-sūnṛtena
03160233 tarhy eva naṅkṣyati śivas tava deva panthā
03160234 loko 'grahīṣyad ṛṣabhasya hi tat pramāṇam
03160241 tat te 'nabhīṣṭam iva sattva-nidher vidhitsoḥ
03160242 kṣemaṁ janāya nija-śaktibhir uddhṛtāreḥ
03160243 naitāvatā try-adhipater bata viśva-bhartus
03160244 tejaḥ kṣataṁ tv avanatasya sa te vinodaḥ
03160251 yaṁ vānayor damam adhīśa bhavān vidhatte
03160252 vṛttiṁ nu vā tad anumanmahi nirvyalīkam
03160253 asmāsu vā ya ucito dhriyatāṁ sa daṇḍo
03160254 ye 'nāgasau vayam ayuṅkṣmahi kilbiṣeṇa
03160260 śrī-bhagavān uvāca
03160261 etau suretara-gatiṁ pratipadya sadyaḥ
03160262 saṁrambha-sambhṛta-samādhy-anubaddha-yogau
03160263 bhūyaḥ sakāśam upayāsyata āśu yo vaḥ
03160264 śāpo mayaiva nimitas tad aveta viprāḥ
03160270 brahmovāca
03160271 atha te munayo dṛṣṭvā nayanānanda-bhājanam
03160272 vaikuṇṭhaṁ tad-adhiṣṭhānaṁ vikuṇṭhaṁ ca svayaṁ-prabham
03160281 bhagavantaṁ parikramya praṇipatyānumānya ca
03160282 pratijagmuḥ pramuditāḥ śaṁsanto vaiṣṇavīṁ śriyam
03160291 bhagavān anugāv āha yātaṁ mā bhaiṣṭam astu śam
03160292 brahma-tejaḥ samartho 'pi hantuṁ necche mataṁ tu me
03160301 etat puraiva nirdiṣṭaṁ ramayā kruddhayā yadā
03160302 purāpavāritā dvāri viśantī mayy upārate
03160311 mayi saṁrambha-yogena nistīrya brahma-helanam
03160312 pratyeṣyataṁ nikāśaṁ me kālenālpīyasā punaḥ
03160321 dvāḥsthāv ādiśya bhagavān vimāna-śreṇi-bhūṣaṇam
03160322 sarvātiśayayā lakṣmyā juṣṭaṁ svaṁ dhiṣṇyam āviśat
03160331 tau tu gīrvāṇa-ṛṣabhau dustarād dhari-lokataḥ
03160332 hata-śriyau brahma-śāpād abhūtāṁ vigata-smayau
03160341 tadā vikuṇṭha-dhiṣaṇāt tayor nipatamānayoḥ
03160342 hāhā-kāro mahān āsīd vimānāgryeṣu putrakāḥ
03160351 tāv eva hy adhunā prāptau pārṣada-pravarau hareḥ
03160352 diter jaṭhara-nirviṣṭaṁ kāśyapaṁ teja ulbaṇam
03160361 tayor asurayor adya tejasā yamayor hi vaḥ
03160362 ākṣiptaṁ teja etarhi bhagavāṁs tad vidhitsati
03160371 viśvasya yaḥ sthiti-layodbhava-hetur ādyo
03160372 yogeśvarair api duratyaya-yogamāyaḥ
03160373 kṣemaṁ vidhāsyati sa no bhagavāṁs tryadhīśas
03160374 tatrāsmadīya-vimṛśena kiyān ihārthaḥ
03170020 maitreya uvāca
03170011 niśamyātma-bhuvā gītaṁ kāraṇaṁ śaṅkayojjhitāḥ
03170012 tataḥ sarve nyavartanta tridivāya divaukasaḥ
03170021 ditis tu bhartur ādeśād apatya-pariśaṅkinī
03170022 pūrṇe varṣa-śate sādhvī putrau prasuṣuve yamau
03170031 utpātā bahavas tatra nipetur jāyamānayoḥ
03170032 divi bhuvy antarikṣe ca lokasyoru-bhayāvahāḥ
03170041 sahācalā bhuvaś celur diśaḥ sarvāḥ prajajvaluḥ
03170042 solkāś cāśanayaḥ petuḥ ketavaś cārti-hetavaḥ
03170051 vavau vāyuḥ suduḥsparśaḥ phūt-kārān īrayan muhuḥ
03170052 unmūlayan naga-patīn vātyānīko rajo-dhvajaḥ
03170061 uddhasat-taḍid-ambhoda-ghaṭayā naṣṭa-bhāgaṇe
03170062 vyomni praviṣṭa-tamasā na sma vyādṛśyate padam
03170071 cukrośa vimanā vārdhir udūrmiḥ kṣubhitodaraḥ
03170072 sodapānāś ca saritaś cukṣubhuḥ śuṣka-paṅkajāḥ
03170081 muhuḥ paridhayo 'bhūvan sarāhvoḥ śaśi-sūryayoḥ
03170082 nirghātā ratha-nirhrādā vivarebhyaḥ prajajñire
03170091 antar-grāmeṣu mukhato vamantyo vahnim ulbaṇam
03170092 sṛgālolūka-ṭaṅkāraiḥ praṇedur aśivaṁ śivāḥ
03170101 saṅgītavad rodanavad unnamayya śirodharām
03170102 vyamuñcan vividhā vāco grāma-siṁhās tatas tataḥ
03170111 kharāś ca karkaśaiḥ kṣattaḥ khurair ghnanto dharā-talam
03170112 khārkāra-rabhasā mattāḥ paryadhāvan varūthaśaḥ
03170121 rudanto rāsabha-trastā nīḍād udapatan khagāḥ
03170122 ghoṣe 'raṇye ca paśavaḥ śakṛn-mūtram akurvata
03170131 gāvo 'trasann asṛg-dohās toyadāḥ pūya-varṣiṇaḥ
03170132 vyarudan deva-liṅgāni drumāḥ petur vinānilam
03170141 grahān puṇyatamān anye bhagaṇāṁś cāpi dīpitāḥ
03170142 aticerur vakra-gatyā yuyudhuś ca parasparam
03170151 dṛṣṭvānyāṁś ca mahotpātān atat-tattva-vidaḥ prajāḥ
03170152 brahma-putrān ṛte bhītā menire viśva-samplavam
03170161 tāv ādi-daityau sahasā vyajyamānātma-pauruṣau
03170162 vavṛdhāte 'śma-sāreṇa kāyenādri-patī iva
03170171 divi-spṛśau hema-kirīṭa-koṭibhir niruddha-kāṣṭhau sphurad-aṅgadā-bhujau
03170172 gāṁ kampayantau caraṇaiḥ pade pade kaṭyā sukāñcyārkam atītya tasthatuḥ
03170181 prajāpatir nāma tayor akārṣīd yaḥ prāk sva-dehād yamayor ajāyata
03170182 taṁ vai hiraṇyakaśipuṁ viduḥ prajā yaṁ taṁ hiraṇyākṣam asūta sāgrataḥ
03170191 cakre hiraṇyakaśipur dorbhyāṁ brahma-vareṇa ca
03170192 vaśe sa-pālān lokāṁs trīn akuto-mṛtyur uddhataḥ
03170201 hiraṇyākṣo 'nujas tasya priyaḥ prīti-kṛd anvaham
03170202 gadā-pāṇir divaṁ yāto yuyutsur mṛgayan raṇam
03170211 taṁ vīkṣya duḥsaha-javaṁ raṇat-kāñcana-nūpuram
03170212 vaijayantyā srajā juṣṭam aṁsa-nyasta-mahā-gadam
03170221 mano-vīrya-varotsiktam asṛṇyam akuto-bhayam
03170222 bhītā nililyire devās tārkṣya-trastā ivāhayaḥ
03170231 sa vai tirohitān dṛṣṭvā mahasā svena daitya-rāṭ
03170232 sendrān deva-gaṇān kṣībān apaśyan vyanadad bhṛśam
03170241 tato nivṛttaḥ krīḍiṣyan gambhīraṁ bhīma-nisvanam
03170242 vijagāhe mahā-sattvo vārdhiṁ matta iva dvipaḥ
03170251 tasmin praviṣṭe varuṇasya sainikā yādo-gaṇāḥ sanna-dhiyaḥ sasādhvasāḥ
03170252 ahanyamānā api tasya varcasā pradharṣitā dūrataraṁ pradudruvuḥ
03170261 sa varṣa-pūgān udadhau mahā-balaś caran mahormīñ chvasaneritān muhuḥ
03170262 maurvyābhijaghne gadayā vibhāvarīm āsedivāṁs tāta purīṁ pracetasaḥ
03170271 tatropalabhyāsura-loka-pālakaṁ yādo-gaṇānām ṛṣabhaṁ pracetasam
03170272 smayan pralabdhuṁ praṇipatya nīcavaj jagāda me dehy adhirāja saṁyugam
03170281 tvaṁ loka-pālo 'dhipatir bṛhac-chravā vīryāpaho durmada-vīra-māninām
03170282 vijitya loke 'khila-daitya-dānavān yad rājasūyena purāyajat prabho
03170291 sa evam utsikta-madena vidviṣā dṛḍhaṁ pralabdho bhagavān apāṁ patiḥ
03170292 roṣaṁ samutthaṁ śamayan svayā dhiyā vyavocad aṅgopaśamaṁ gatā vayam
03170301 paśyāmi nānyaṁ puruṣāt purātanād yaḥ saṁyuge tvāṁ raṇa-mārga-kovidam
03170302 ārādhayiṣyaty asurarṣabhehi taṁ manasvino yaṁ gṛṇate bhavādṛśāḥ
03170311 taṁ vīram ārād abhipadya vismayaḥ śayiṣyase vīra-śaye śvabhir vṛtaḥ
03170312 yas tvad-vidhānām asatāṁ praśāntaye rūpāṇi dhatte sad-anugrahecchayā
03180010 maitreya uvāca
03180011 tad evam ākarṇya jaleśa-bhāṣitaṁ mahā-manās tad vigaṇayya durmadaḥ
03180012 harer viditvā gatim aṅga nāradād rasātalaṁ nirviviśe tvarānvitaḥ
03180021 dadarśa tatrābhijitaṁ dharā-dharaṁ pronnīyamānāvanim agra-daṁṣṭrayā
03180022 muṣṇantam akṣṇā sva-ruco 'ruṇa-śriyā jahāsa cāho vana-gocaro mṛgaḥ
03180031 āhainam ehy ajña mahīṁ vimuñca no rasaukasāṁ viśva-sṛjeyam arpitā
03180032 na svasti yāsyasy anayā mamekṣataḥ surādhamāsādita-sūkarākṛte
03180041 tvaṁ naḥ sapatnair abhavāya kiṁ bhṛto yo māyayā hanty asurān parokṣa-jit
03180042 tvāṁ yogamāyā-balam alpa-pauruṣaṁ saṁsthāpya mūḍha pramṛje suhṛc-chucaḥ
03180051 tvayi saṁsthite gadayā śīrṇa-śīrṣaṇy asmad-bhuja-cyutayā ye ca tubhyam
03180052 baliṁ haranty ṛṣayo ye ca devāḥ svayaṁ sarve na bhaviṣyanty amūlāḥ
03180061 sa tudyamāno 'ri-durukta-tomarair daṁṣṭrāgra-gāṁ gām upalakṣya bhītām
03180062 todaṁ mṛṣan niragād ambu-madhyād grāhāhataḥ sa-kareṇur yathebhaḥ
03180071 taṁ niḥsarantaṁ salilād anudruto hiraṇya-keśo dviradaṁ yathā jhaṣaḥ
03180072 karāla-daṁṣṭro 'śani-nisvano 'bravīd gata-hriyāṁ kiṁ tv asatāṁ vigarhitam
03180081 sa gām udastāt salilasya gocare vinyasya tasyām adadhāt sva-sattvam
03180082 abhiṣṭuto viśva-sṛjā prasūnair āpūryamāṇo vibudhaiḥ paśyato 'reḥ
03180091 parānuṣaktaṁ tapanīyopakalpaṁ mahā-gadaṁ kāñcana-citra-daṁśam
03180092 marmāṇy abhīkṣṇaṁ pratudantaṁ duruktaiḥ pracaṇḍa-manyuḥ prahasaṁs taṁ babhāṣe
03180100 śrī-bhagavān uvāca
03180101 satyaṁ vayaṁ bho vana-gocarā mṛgā yuṣmad-vidhān mṛgaye grāma-siṁhān
03180102 na mṛtyu-pāśaiḥ pratimuktasya vīrā vikatthanaṁ tava gṛhṇanty abhadra
03180111 ete vayaṁ nyāsa-harā rasaukasāṁ gata-hriyo gadayā drāvitās te
03180112 tiṣṭhāmahe 'thāpi kathañcid ājau stheyaṁ kva yāmo balinotpādya vairam
03180121 tvaṁ pad-rathānāṁ kila yūthapādhipo ghaṭasva no 'svastaya āśv anūhaḥ
03180122 saṁsthāpya cāsmān pramṛjāśru svakānāṁ yaḥ svāṁ pratijñāṁ nātipiparty asabhyaḥ
03180130 maitreya uvāca
03180131 so 'dhikṣipto bhagavatā pralabdhaś ca ruṣā bhṛśam
03180132 ājahārolbaṇaṁ krodhaṁ krīḍyamāno 'hi-rāḍ iva
03180141 sṛjann amarṣitaḥ śvāsān manyu-pracalitendriyaḥ
03180142 āsādya tarasā daityo gadayā nyahanad dharim
03180151 bhagavāṁs tu gadā-vegaṁ visṛṣṭaṁ ripuṇorasi
03180152 avañcayat tiraścīno yogārūḍha ivāntakam
03180161 punar gadāṁ svām ādāya bhrāmayantam abhīkṣṇaśaḥ
03180162 abhyadhāvad dhariḥ kruddhaḥ saṁrambhād daṣṭa-dacchadam
03180171 tataś ca gadayārātiṁ dakṣiṇasyāṁ bhruvi prabhuḥ
03180172 ājaghne sa tu tāṁ saumya gadayā kovido 'hanat
03180181 evaṁ gadābhyāṁ gurvībhyāṁ haryakṣo harir eva ca
03180182 jigīṣayā susaṁrabdhāv anyonyam abhijaghnatuḥ
03180191 tayoḥ spṛdhos tigma-gadāhatāṅgayoḥ kṣatāsrava-ghrāṇa-vivṛddha-manyvoḥ
03180192 vicitra-mārgāṁś carator jigīṣayā vyabhād ilāyām iva śuṣmiṇor mṛdhaḥ
03180201 daityasya yajñāvayavasya māyā-gṛhīta-vārāha-tanor mahātmanaḥ
03180202 kauravya mahyāṁ dviṣator vimardanaṁ didṛkṣur āgād ṛṣibhir vṛtaḥ svarāṭ
03180211 āsanna-śauṇḍīram apeta-sādhvasaṁ kṛta-pratīkāram ahārya-vikramam
03180212 vilakṣya daityaṁ bhagavān sahasra-ṇīr jagāda nārāyaṇam ādi-sūkaram
03180220 brahmovāca
03180221 eṣa te deva devānām aṅghri-mūlam upeyuṣām
03180222 viprāṇāṁ saurabheyīṇāṁ bhūtānām apy anāgasām
03180231 āgas-kṛd bhaya-kṛd duṣkṛd asmad-rāddha-varo 'suraḥ
03180232 anveṣann apratiratho lokān aṭati kaṇṭakaḥ
03180241 mainaṁ māyāvinaṁ dṛptaṁ niraṅkuśam asattamam
03180242 ākrīḍa bālavad deva yathāśīviṣam utthitam
03180251 na yāvad eṣa vardheta svāṁ velāṁ prāpya dāruṇaḥ
03180252 svāṁ deva māyām āsthāya tāvaj jahy agham acyuta
03180261 eṣā ghoratamā sandhyā loka-cchambaṭ-karī prabho
03180262 upasarpati sarvātman surāṇāṁ jayam āvaha
03180271 adhunaiṣo 'bhijin nāma yogo mauhūrtiko hy agāt
03180272 śivāya nas tvaṁ suhṛdām āśu nistara dustaram
03180281 diṣṭyā tvāṁ vihitaṁ mṛtyum ayam āsāditaḥ svayam
03180282 vikramyainaṁ mṛdhe hatvā lokān ādhehi śarmaṇi
03190010 maitreya uvāca
03190011 avadhārya viriñcasya nirvyalīkāmṛtaṁ vacaḥ
03190012 prahasya prema-garbheṇa tad apāṅgena so 'grahīt
03190021 tataḥ sapatnaṁ mukhataś carantam akuto-bhayam
03190022 jaghānotpatya gadayā hanāv asuram akṣajaḥ
03190031 sā hatā tena gadayā vihatā bhagavat-karāt
03190032 vighūrṇitāpatad reje tad adbhutam ivābhavat
03190041 sa tadā labdha-tīrtho 'pi na babādhe nirāyudham
03190042 mānayan sa mṛdhe dharmaṁ viṣvaksenaṁ prakopayan
03190051 gadāyām apaviddhāyāṁ hāhā-kāre vinirgate
03190052 mānayām āsa tad-dharmaṁ sunābhaṁ cāsmarad vibhuḥ
03190061 taṁ vyagra-cakraṁ diti-putrādhamena sva-pārṣada-mukhyena viṣajjamānam
03190062 citrā vāco 'tad-vidāṁ khe-carāṇāṁ tatra smāsan svasti te 'muṁ jahīti
03190071 sa taṁ niśāmyātta-rathāṅgam agrato vyavasthitaṁ padma-palāśa-locanam
03190072 vilokya cāmarṣa-pariplutendriyo ruṣā sva-danta-cchadam ādaśac chvasan
03190081 karāla-daṁṣṭraś cakṣurbhyāṁ sañcakṣāṇo dahann iva
03190082 abhiplutya sva-gadayā hato 'sīty āhanad dharim
03190091 padā savyena tāṁ sādho bhagavān yajña-sūkaraḥ
03190092 līlayā miṣataḥ śatroḥ prāharad vāta-raṁhasam
03190101 āha cāyudham ādhatsva ghaṭasva tvaṁ jigīṣasi
03190102 ity uktaḥ sa tadā bhūyas tāḍayan vyanadad bhṛśam
03190111 tāṁ sa āpatatīṁ vīkṣya bhagavān samavasthitaḥ
03190112 jagrāha līlayā prāptāṁ garutmān iva pannagīm
03190121 sva-pauruṣe pratihate hata-māno mahāsuraḥ
03190122 naicchad gadāṁ dīyamānāṁ hariṇā vigata-prabhaḥ
03190131 jagrāha tri-śikhaṁ śūlaṁ jvalaj-jvalana-lolupam
03190132 yajñāya dhṛta-rūpāya viprāyābhicaran yathā
03190141 tad ojasā daitya-mahā-bhaṭārpitaṁ cakāsad antaḥ-kha udīrṇa-dīdhiti
03190142 cakreṇa ciccheda niśāta-neminā harir yathā tārkṣya-patatram ujjhitam
03190151 vṛkṇe sva-śūle bahudhāriṇā hareḥ pratyetya vistīrṇam uro vibhūtimat
03190152 pravṛddha-roṣaḥ sa kaṭhora-muṣṭinā nadan prahṛtyāntaradhīyatāsuraḥ
03190161 tenettham āhataḥ kṣattar bhagavān ādi-sūkaraḥ
03190162 nākampata manāk kvāpi srajā hata iva dvipaḥ
03190171 athorudhāsṛjan māyāṁ yoga-māyeśvare harau
03190172 yāṁ vilokya prajās trastā menire 'syopasaṁyamam
03190181 pravavur vāyavaś caṇḍās tamaḥ pāṁsavam airayan
03190182 digbhyo nipetur grāvāṇaḥ kṣepaṇaiḥ prahitā iva
03190191 dyaur naṣṭa-bhagaṇābhraughaiḥ sa-vidyut-stanayitnubhiḥ
03190192 varṣadbhiḥ pūya-keśāsṛg-viṇ-mūtrāsthīni cāsakṛt
03190201 girayaḥ pratyadṛśyanta nānāyudha-muco 'nagha
03190202 dig-vāsaso yātudhānyaḥ śūlinyo mukta-mūrdhajāḥ
03190211 bahubhir yakṣa-rakṣobhiḥ patty-aśva-ratha-kuñjaraiḥ
03190212 ātatāyibhir utsṛṣṭā hiṁsrā vāco 'tivaiśasāḥ
03190221 prāduṣkṛtānāṁ māyānām āsurīṇāṁ vināśayat
03190222 sudarśanāstraṁ bhagavān prāyuṅkta dayitaṁ tri-pāt
03190231 tadā diteḥ samabhavat sahasā hṛdi vepathuḥ
03190232 smarantyā bhartur ādeśaṁ stanāc cāsṛk prasusruve
03190241 vinaṣṭāsu sva-māyāsu bhūyaś cāvrajya keśavam
03190242 ruṣopagūhamāno 'muṁ dadṛśe 'vasthitaṁ bahiḥ
03190251 taṁ muṣṭibhir vinighnantaṁ vajra-sārair adhokṣajaḥ
03190252 kareṇa karṇa-mūle 'han yathā tvāṣṭraṁ marut-patiḥ
03190261 sa āhato viśva-jitā hy avajñayā paribhramad-gātra udasta-locanaḥ
03190262 viśīrṇa-bāhv-aṅghri-śiroruho 'patad yathā nagendro lulito nabhasvatā
03190271 kṣitau śayānaṁ tam akuṇṭha-varcasaṁ karāla-daṁṣṭraṁ paridaṣṭa-dacchadam
03190272 ajādayo vīkṣya śaśaṁsur āgatā aho imaṁ ko nu labheta saṁsthitim
03190281 yaṁ yogino yoga-samādhinā raho dhyāyanti liṅgād asato mumukṣayā
03190282 tasyaiṣa daitya-ṛṣabhaḥ padāhato mukhaṁ prapaśyaṁs tanum utsasarja ha
03190291 etau tau pārṣadāv asya śāpād yātāv asad-gatim
03190292 punaḥ katipayaiḥ sthānaṁ prapatsyete ha janmabhiḥ
03190300 devā ūcuḥ
03190301 namo namas te 'khila-yajña-tantave sthitau gṛhītāmala-sattva-mūrtaye
03190302 diṣṭyā hato 'yaṁ jagatām aruntudas tvat-pāda-bhaktyā vayam īśa nirvṛtāḥ
03190310 maitreya uvāca
03190311 evaṁ hiraṇyākṣam asahya-vikramaṁ sa sādayitvā harir ādi-sūkaraḥ
03190312 jagāma lokaṁ svam akhaṇḍitotsavaṁ samīḍitaḥ puṣkara-viṣṭarādibhiḥ
03190321 mayā yathānūktam avādi te hareḥ kṛtāvatārasya sumitra ceṣṭitam
03190322 yathā hiraṇyākṣa udāra-vikramo mahā-mṛdhe krīḍanavan nirākṛtaḥ
03190330 sūta uvāca
03190331 iti kauṣāravākhyātām āśrutya bhagavat-kathām
03190332 kṣattānandaṁ paraṁ lebhe mahā-bhāgavato dvija
03190341 anyeṣāṁ puṇya-ślokānām uddāma-yaśasāṁ satām
03190342 upaśrutya bhaven modaḥ śrīvatsāṅkasya kiṁ punaḥ
03190351 yo gajendraṁ jhaṣa-grastaṁ dhyāyantaṁ caraṇāmbujam
03190352 krośantīnāṁ kareṇūnāṁ kṛcchrato 'mocayad drutam
03190361 taṁ sukhārādhyam ṛjubhir ananya-śaraṇair nṛbhiḥ
03190362 kṛtajñaḥ ko na seveta durārādhyam asādhubhiḥ
03190371 yo vai hiraṇyākṣa-vadhaṁ mahādbhutaṁ vikrīḍitaṁ kāraṇa-sūkarātmanaḥ
03190372 śṛṇoti gāyaty anumodate 'ñjasā vimucyate brahma-vadhād api dvijāḥ
03190381 etan mahā-puṇyam alaṁ pavitraṁ dhanyaṁ yaśasyaṁ padam āyur-āśiṣām
03190382 prāṇendriyāṇāṁ yudhi śaurya-vardhanaṁ nārāyaṇo 'nte gatir aṅga śṛṇvatām


contentsb.