Translation C0ntents | Site Homepage | download in epub | download in pdf | Sanskrit Dictionary


Śrīmad Bhāgavata Purāna
in Sanskrit Canto 7

Canto 1 | Canto 2 | Canto 3a | Canto 3b | Canto 4a | Canto 4b |
Canto 5 | Canto 6 | Canto 7 | Canto 8 | Canto 9 | Canto 10-1 |
Canto 10-2 | Canto 10-3 | Canto 10-4 | Canto 11 | Canto 12 |


Additional characters used: ā ī ū ṛ ṝ ḷ ṅ ñ ṇ ṭ ḍ ś ṣ ṁ ḥ

Verse code example 1: 01010011 = 01-01-001-1 or: Canto 01 - chapter 01, verse 001, line 1
Verse code example 2: 03020072 = 03-02-007-2 or: Canto 03 - chapter 02, verse 007, line 2



07010010 śrīrājovāca
07010011 samaḥ priyaḥ suhṛdbrahman bhūtānāṁ bhagavān svayam
07010012 indrasyārthe kathaṁ daityān avadhīdviṣamo yathā
07010021 na hyasyārthaḥ suragaṇaiḥ sākṣān niḥśreyasātmanaḥ
07010022 naivāsurebhyo vidveṣo nodvegaścāguṇasya hi
07010031 iti naḥ sumahābhāga nārāyaṇaguṇān prati
07010032 saṁśayaḥ sumahān jātastadbhavāṁśchettumarhati
07010040 śrīṛṣiruvāca
07010041 sādhu pṛṣṭaṁ mahārāja hareścaritamadbhutam
07010042 yadbhāgavatamāhātmyaṁ bhagavadbhaktivardhanam
07010051 gīyate paramaṁ puṇyamṛṣibhirnāradādibhiḥ
07010052 natvā kṛṣṇāya munaye kathayiṣye hareḥ kathām
07010061 nirguṇo 'pi hyajo 'vyakto bhagavān prakṛteḥ paraḥ
07010062 svamāyāguṇamāviśya bādhyabādhakatāṁ gataḥ
07010071 sattvaṁ rajastama iti prakṛternātmano guṇāḥ
07010072 na teṣāṁ yugapadrājan hrāsa ullāsa eva vā
07010081 jayakāle tu sattvasya devarṣīn rajaso 'surān
07010082 tamaso yakṣarakṣāṁsi tatkālānuguṇo 'bhajat
07010091 jyotirādirivābhāti saṅghātān na vivicyate
07010092 vidantyātmānamātmasthaṁ mathitvā kavayo 'ntataḥ
07010101 yadā sisṛkṣuḥ pura ātmanaḥ paro rajaḥ sṛjatyeṣa pṛthak svamāyayā
07010102 sattvaṁ vicitrāsu riraṁsurīśvaraḥ śayiṣyamāṇastama īrayatyasau
07010111 kālaṁ carantaṁ sṛjatīśa āśrayaṁ pradhānapumbhyāṁ naradeva satyakṛt
07010112 ya eṣa rājannapi kāla īśitā sattvaṁ surānīkamivaidhayatyataḥ
07010113 tatpratyanīkān asurān surapriyo rajastamaskān pramiṇotyuruśravāḥ
07010121 atraivodāhṛtaḥ pūrvamitihāsaḥ surarṣiṇā
07010122 prītyā mahākratau rājan pṛcchate 'jātaśatrave
07010131 dṛṣṭvā mahādbhutaṁ rājā rājasūye mahākratau
07010132 vāsudeve bhagavati sāyujyaṁ cedibhūbhujaḥ
07010141 tatrāsīnaṁ suraṛṣiṁ rājā pāṇḍusutaḥ kratau
07010142 papraccha vismitamanā munīnāṁ śṛṇvatāmidam
07010150 śrīyudhiṣṭhira uvāca
07010151 aho atyadbhutaṁ hyetaddurlabhaikāntināmapi
07010152 vāsudeve pare tattve prāptiścaidyasya vidviṣaḥ
07010161 etadveditumicchāmaḥ sarva eva vayaṁ mune
07010162 bhagavannindayā veno dvijaistamasi pātitaḥ
07010171 damaghoṣasutaḥ pāpa ārabhya kalabhāṣaṇāt
07010172 sampratyamarṣī govinde dantavakraśca durmatiḥ
07010181 śapatorasakṛdviṣṇuṁ yadbrahma paramavyayam
07010182 śvitro na jāto jihvāyāṁ nāndhaṁ viviśatustamaḥ
07010191 kathaṁ tasmin bhagavati duravagrāhyadhāmani
07010192 paśyatāṁ sarvalokānāṁ layamīyaturañjasā
07010201 etadbhrāmyati me buddhirdīpārciriva vāyunā
07010202 brūhyetadadbhutatamaṁ bhagavān hyatra kāraṇam
07010210 śrībādarāyaṇiruvāca
07010211 rājñastadvaca ākarṇya nārado bhagavān ṛṣiḥ
07010212 tuṣṭaḥ prāha tamābhāṣya śṛṇvatyāstatsadaḥ kathāḥ
07010220 śrīnārada uvāca
07010221 nindanastavasatkāra nyakkārārthaṁ kalevaram
07010222 pradhānaparayo rājannavivekena kalpitam
07010231 hiṁsā tadabhimānena daṇḍapāruṣyayoryathā
07010232 vaiṣamyamiha bhūtānāṁ mamāhamiti pārthiva
07010241 yannibaddho 'bhimāno 'yaṁ tadvadhāt prāṇināṁ vadhaḥ
07010242 tathā na yasya kaivalyādabhimāno 'khilātmanaḥ
07010243 parasya damakarturhi hiṁsā kenāsya kalpyate
07010251 tasmādvairānubandhena nirvaireṇa bhayena vā
07010252 snehāt kāmena vā yuñjyāt kathañcin nekṣate pṛthak
07010261 yathā vairānubandhena martyastanmayatāmiyāt
07010262 na tathā bhaktiyogena iti me niścitā matiḥ
07010271 kīṭaḥ peśaskṛtā ruddhaḥ kuḍyāyāṁ tamanusmaran
07010272 saṁrambhabhayayogena vindate tatsvarūpatām
07010281 evaṁ kṛṣṇe bhagavati māyāmanuja īśvare
07010282 vaireṇa pūtapāpmānastamāpuranucintayā
07010291 kāmāddveṣādbhayāt snehādyathā bhaktyeśvare manaḥ
07010292 āveśya tadaghaṁ hitvā bahavastadgatiṁ gatāḥ
07010301 gopyaḥ kāmādbhayāt kaṁso dveṣāc caidyādayo nṛpāḥ
07010302 sambandhādvṛṣṇayaḥ snehādyūyaṁ bhaktyā vayaṁ vibho
07010311 katamo 'pi na venaḥ syāt pañcānāṁ puruṣaṁ prati
07010312 tasmāt kenāpyupāyena manaḥ kṛṣṇe niveśayet
07010321 mātṛṣvasreyo vaścaidyo dantavakraśca pāṇḍava
07010322 pārṣadapravarau viṣṇorvipraśāpāt padacyutau
07010330 śrīyudhiṣṭhira uvāca
07010331 kīdṛśaḥ kasya vā śāpo haridāsābhimarśanaḥ
07010332 aśraddheya ivābhāti harerekāntināṁ bhavaḥ
07010341 dehendriyāsuhīnānāṁ vaikuṇṭhapuravāsinām
07010342 dehasambandhasambaddhametadākhyātumarhasi
07010350 śrīnārada uvāca
07010351 ekadā brahmaṇaḥ putrā viṣṇulokaṁ yadṛcchayā
07010352 sanandanādayo jagmuścaranto bhuvanatrayam
07010361 pañcaṣaḍḍhāyanārbhābhāḥ pūrveṣāmapi pūrvajāḥ
07010362 digvāsasaḥ śiśūn matvā dvāḥsthau tān pratyaṣedhatām
07010371 aśapan kupitā evaṁ yuvāṁ vāsaṁ na cārhathaḥ
07010372 rajastamobhyāṁ rahite pādamūle madhudviṣaḥ
07010373 pāpiṣṭhāmāsurīṁ yoniṁ bāliśau yātamāśvataḥ
07010381 evaṁ śaptau svabhavanāt patantau tau kṛpālubhiḥ
07010382 proktau punarjanmabhirvāṁ tribhirlokāya kalpatām
07010391 jajñāte tau diteḥ putrau daityadānavavanditau
07010392 hiraṇyakaśipurjyeṣṭho hiraṇyākṣo 'nujastataḥ
07010401 hato hiraṇyakaśipurhariṇā siṁharūpiṇā
07010402 hiraṇyākṣo dharoddhāre bibhratā śaukaraṁ vapuḥ
07010411 hiraṇyakaśipuḥ putraṁ prahlādaṁ keśavapriyam
07010412 jighāṁsurakaron nānā yātanā mṛtyuhetave
07010421 taṁ sarvabhūtātmabhūtaṁ praśāntaṁ samadarśanam
07010422 bhagavattejasā spṛṣṭaṁ nāśaknoddhantumudyamaiḥ
07010431 tatastau rākṣasau jātau keśinyāṁ viśravaḥsutau
07010432 rāvaṇaḥ kumbhakarṇaśca sarvalokopatāpanau
07010441 tatrāpi rāghavo bhūtvā nyahanac chāpamuktaye
07010442 rāmavīryaṁ śroṣyasi tvaṁ mārkaṇḍeyamukhāt prabho
07010451 tāvatra kṣatriyau jātau mātṛṣvasrātmajau tava
07010452 adhunā śāpanirmuktau kṛṣṇacakrahatāṁhasau
07010461 vairānubandhatīvreṇa dhyānenācyutasātmatām
07010462 nītau punarhareḥ pārśvaṁ jagmaturviṣṇupārṣadau
07010470 śrīyudhiṣṭhira uvāca
07010471 vidveṣo dayite putre kathamāsīn mahātmani
07010472 brūhi me bhagavan yena prahlādasyācyutātmatā
07020010 śrīnārada uvāca
07020011 bhrātaryevaṁ vinihate hariṇā kroḍamūrtinā
07020012 hiraṇyakaśipū rājan paryatapyadruṣā śucā
07020021 āha cedaṁ ruṣā pūrṇaḥ sandaṣṭadaśanacchadaḥ
07020022 kopojjvaladbhyāṁ cakṣurbhyāṁ nirīkṣan dhūmramambaram
07020031 karāladaṁṣṭrogradṛṣṭyā duṣprekṣyabhrukuṭīmukhaḥ
07020032 śūlamudyamya sadasi dānavān idamabravīt
07020041 bho bho dānavadaiteyā dvimūrdhaṁstryakṣa śambara
07020042 śatabāho hayagrīva namuce pāka ilvala
07020051 vipracitte mama vacaḥ puloman śakunādayaḥ
07020052 śṛṇutānantaraṁ sarve kriyatāmāśu mā ciram
07020061 sapatnairghātitaḥ kṣudrairbhrātā me dayitaḥ suhṛt
07020062 pārṣṇigrāheṇa hariṇā samenāpyupadhāvanaiḥ
07020071 tasya tyaktasvabhāvasya ghṛṇermāyāvanaukasaḥ
07020072 bhajantaṁ bhajamānasya bālasyevāsthirātmanaḥ
07020081 macchūlabhinnagrīvasya bhūriṇā rudhireṇa vai
07020082 asṛkpriyaṁ tarpayiṣye bhrātaraṁ me gatavyathaḥ
07020091 tasmin kūṭe 'hite naṣṭe kṛttamūle vanaspatau
07020092 viṭapā iva śuṣyanti viṣṇuprāṇā divaukasaḥ
07020101 tāvadyāta bhuvaṁ yūyaṁ brahmakṣatrasamedhitām
07020102 sūdayadhvaṁ tapoyajña svādhyāyavratadāninaḥ
07020111 viṣṇurdvijakriyāmūlo yajño dharmamayaḥ pumān
07020112 devarṣipitṛbhūtānāṁ dharmasya ca parāyaṇam
07020121 yatra yatra dvijā gāvo vedā varṇāśramakriyāḥ
07020122 taṁ taṁ janapadaṁ yāta sandīpayata vṛścata
07020131 iti te bhartṛnirdeśamādāya śirasādṛtāḥ
07020132 tathā prajānāṁ kadanaṁ vidadhuḥ kadanapriyāḥ
07020141 puragrāmavrajodyāna kṣetrārāmāśramākarān
07020142 kheṭakharvaṭaghoṣāṁśca dadahuḥ pattanāni ca
07020151 kecit khanitrairbibhiduḥ setuprākāragopurān
07020152 ājīvyāṁścicchidurvṛkṣān kecit paraśupāṇayaḥ
07020153 prādahan śaraṇānyeke prajānāṁ jvalitolmukaiḥ
07020161 evaṁ viprakṛte loke daityendrānucarairmuhuḥ
07020162 divaṁ devāḥ parityajya bhuvi ceruralakṣitāḥ
07020171 hiraṇyakaśipurbhrātuḥ samparetasya duḥkhitaḥ
07020172 kṛtvā kaṭodakādīni bhrātṛputrān asāntvayat
07020181 śakuniṁ śambaraṁ dhṛṣṭiṁ bhūtasantāpanaṁ vṛkam
07020182 kālanābhaṁ mahānābhaṁ hariśmaśrumathotkacam
07020191 tanmātaraṁ ruṣābhānuṁ ditiṁ ca jananīṁ girā
07020192 ślakṣṇayā deśakālajña idamāha janeśvara
07020200 śrīhiraṇyakaśipuruvāca
07020201 ambāmba he vadhūḥ putrā vīraṁ mārhatha śocitum
07020202 riporabhimukhe ślāghyaḥ śūrāṇāṁ vadha īpsitaḥ
07020211 bhūtānāmiha saṁvāsaḥ prapāyāmiva suvrate
07020212 daivenaikatra nītānāmunnītānāṁ svakarmabhiḥ
07020221 nitya ātmāvyayaḥ śuddhaḥ sarvagaḥ sarvavit paraḥ
07020222 dhatte 'sāvātmano liṅgaṁ māyayā visṛjan guṇān
07020231 yathāmbhasā pracalatā taravo 'pi calā iva
07020232 cakṣuṣā bhrāmyamāṇena dṛśyate calatīva bhūḥ
07020241 evaṁ guṇairbhrāmyamāṇe manasyavikalaḥ pumān
07020242 yāti tatsāmyatāṁ bhadre hyaliṅgo liṅgavān iva
07020251 eṣa ātmaviparyāso hyaliṅge liṅgabhāvanā
07020252 eṣa priyāpriyairyogo viyogaḥ karmasaṁsṛtiḥ
07020261 sambhavaśca vināśaśca śokaśca vividhaḥ smṛtaḥ
07020262 avivekaśca cintā ca vivekāsmṛtireva ca
07020271 atrāpyudāharantīmamitihāsaṁ purātanam
07020272 yamasya pretabandhūnāṁ saṁvādaṁ taṁ nibodhata
07020281 uśīnareṣvabhūdrājā suyajña iti viśrutaḥ
07020282 sapatnairnihato yuddhe jñātayastamupāsata
07020291 viśīrṇaratnakavacaṁ vibhraṣṭābharaṇasrajam
07020292 śaranirbhinnahṛdayaṁ śayānamasṛgāvilam
07020301 prakīrṇakeśaṁ dhvastākṣaṁ rabhasā daṣṭadacchadam
07020302 rajaḥkuṇṭhamukhāmbhojaṁ chinnāyudhabhujaṁ mṛdhe
07020311 uśīnarendraṁ vidhinā tathā kṛtaṁ patiṁ mahiṣyaḥ prasamīkṣya duḥkhitāḥ
07020312 hatāḥ sma nātheti karairuro bhṛśaṁ ghnantyo muhustatpadayorupāpatan
07020321 rudatya uccairdayitāṅghripaṅkajaṁ siñcantya asraiḥ kucakuṅkumāruṇaiḥ
07020322 visrastakeśābharaṇāḥ śucaṁ nṛṇāṁ sṛjantya ākrandanayā vilepire
07020331 aho vidhātrākaruṇena naḥ prabho bhavān praṇīto dṛgagocarāṁ daśām
07020332 uśīnarāṇāmasi vṛttidaḥ purā kṛto 'dhunā yena śucāṁ vivardhanaḥ
07020341 tvayā kṛtajñena vayaṁ mahīpate kathaṁ vinā syāma suhṛttamena te
07020342 tatrānuyānaṁ tava vīra pādayoḥ śuśrūṣatīnāṁ diśa yatra yāsyasi
07020351 evaṁ vilapatīnāṁ vai parigṛhya mṛtaṁ patim
07020352 anicchatīnāṁ nirhāramarko 'staṁ sannyavartata
07020361 tatra ha pretabandhūnāmāśrutya paridevitam
07020362 āha tān bālako bhūtvā yamaḥ svayamupāgataḥ
07020370 śrīyama uvāca
07020371 aho amīṣāṁ vayasādhikānāṁ vipaśyatāṁ lokavidhiṁ vimohaḥ
07020372 yatrāgatastatra gataṁ manuṣyaṁ svayaṁ sadharmā api śocantyapārtham
07020381 aho vayaṁ dhanyatamā yadatra tyaktāḥ pitṛbhyāṁ na vicintayāmaḥ
07020382 abhakṣyamāṇā abalā vṛkādibhiḥ sa rakṣitā rakṣati yo hi garbhe
07020391 ya icchayeśaḥ sṛjatīdamavyayo ya eva rakṣatyavalumpate ca yaḥ
07020392 tasyābalāḥ krīḍanamāhurīśituś carācaraṁ nigrahasaṅgrahe prabhuḥ
07020401 pathi cyutaṁ tiṣṭhati diṣṭarakṣitaṁ gṛhe sthitaṁ tadvihataṁ vinaśyati
07020402 jīvatyanātho 'pi tadīkṣito vane gṛhe 'bhigupto 'sya hato na jīvati
07020411 bhūtāni taistairnijayonikarmabhir bhavanti kāle na bhavanti sarvaśaḥ
07020412 na tatra hātmā prakṛtāvapi sthitas tasyā guṇairanyatamo hi badhyate
07020421 idaṁ śarīraṁ puruṣasya mohajaṁ yathā pṛthag bhautikamīyate gṛham
07020422 yathaudakaiḥ pārthivataijasairjanaḥ kālena jāto vikṛto vinaśyati
07020431 yathānalo dāruṣu bhinna īyate yathānilo dehagataḥ pṛthak sthitaḥ
07020432 yathā nabhaḥ sarvagataṁ na sajjate tathā pumān sarvaguṇāśrayaḥ paraḥ
07020441 suyajño nanvayaṁ śete mūḍhā yamanuśocatha
07020442 yaḥ śrotā yo 'nuvakteha sa na dṛśyeta karhicit
07020451 na śrotā nānuvaktāyaṁ mukhyo 'pyatra mahān asuḥ
07020452 yastvihendriyavān ātmā sa cānyaḥ prāṇadehayoḥ
07020461 bhūtendriyamanoliṅgān dehān uccāvacān vibhuḥ
07020462 bhajatyutsṛjati hyanyastac cāpi svena tejasā
07020471 yāval liṅgānvito hyātmā tāvat karmanibandhanam
07020472 tato viparyayaḥ kleśo māyāyogo 'nuvartate
07020481 vitathābhiniveśo 'yaṁ yadguṇeṣvarthadṛgvacaḥ
07020482 yathā manorathaḥ svapnaḥ sarvamaindriyakaṁ mṛṣā
07020491 atha nityamanityaṁ vā neha śocanti tadvidaḥ
07020492 nānyathā śakyate kartuṁ svabhāvaḥ śocatāmiti
07020501 lubdhako vipine kaścit pakṣiṇāṁ nirmito 'ntakaḥ
07020502 vitatya jālaṁ vidadhe tatra tatra pralobhayan
07020511 kuliṅgamithunaṁ tatra vicarat samadṛśyata
07020512 tayoḥ kuliṅgī sahasā lubdhakena pralobhitā
07020521 āsajjata sicastantryāṁ mahiṣyaḥ kālayantritā
07020522 kuliṅgastāṁ tathāpannāṁ nirīkṣya bhṛśaduḥkhitaḥ
07020523 snehādakalpaḥ kṛpaṇaḥ kṛpaṇāṁ paryadevayat
07020531 aho akaruṇo devaḥ striyākaruṇayā vibhuḥ
07020532 kṛpaṇaṁ māmanuśocantyā dīnayā kiṁ kariṣyati
07020541 kāmaṁ nayatu māṁ devaḥ kimardhenātmano hi me
07020542 dīnena jīvatā duḥkhamanena vidhurāyuṣā
07020551 kathaṁ tvajātapakṣāṁstān mātṛhīnān bibharmyaham
07020552 mandabhāgyāḥ pratīkṣante nīḍe me mātaraṁ prajāḥ
07020561 evaṁ kuliṅgaṁ vilapantamārāt priyāviyogāturamaśrukaṇṭham
07020562 sa eva taṁ śākunikaḥ śareṇa vivyādha kālaprahito vilīnaḥ
07020571 evaṁ yūyamapaśyantya ātmāpāyamabuddhayaḥ
07020572 nainaṁ prāpsyatha śocantyaḥ patiṁ varṣaśatairapi
07020580 śrīhiraṇyakaśipuruvāca
07020581 bāla evaṁ pravadati sarve vismitacetasaḥ
07020582 jñātayo menire sarvamanityamayathotthitam
07020591 yama etadupākhyāya tatraivāntaradhīyata
07020592 jñātayo hi suyajñasya cakruryat sāmparāyikam
07020601 ataḥ śocata mā yūyaṁ paraṁ cātmānameva vā
07020602 ka ātmā kaḥ paro vātra svīyaḥ pārakya eva vā
07020603 svaparābhiniveśena vinājñānena dehinām
07020610 śrīnārada uvāca
07020611 iti daityapatervākyaṁ ditirākarṇya sasnuṣā
07020612 putraśokaṁ kṣaṇāt tyaktvā tattve cittamadhārayat
07030010 śrīnārada uvāca
07030011 hiraṇyakaśipū rājannajeyamajarāmaram
07030012 ātmānamapratidvandvamekarājaṁ vyadhitsata
07030021 sa tepe mandaradroṇyāṁ tapaḥ paramadāruṇam
07030022 ūrdhvabāhurnabhodṛṣṭiḥ pādāṅguṣṭhāśritāvaniḥ
07030031 jaṭādīdhitibhī reje saṁvartārka ivāṁśubhiḥ
07030032 tasmiṁstapastapyamāne devāḥ sthānāni bhejire
07030041 tasya mūrdhnaḥ samudbhūtaḥ sadhūmo 'gnistapomayaḥ
07030042 tīryag ūrdhvamadho lokān prātapadviṣvag īritaḥ
07030051 cukṣubhurnadyudanvantaḥ sadvīpādriścacāla bhūḥ
07030052 nipetuḥ sagrahāstārā jajvaluśca diśo daśa
07030061 tena taptā divaṁ tyaktvā brahmalokaṁ yayuḥ surāḥ
07030062 dhātre vijñāpayāmāsurdevadeva jagatpate
07030071 daityendratapasā taptā divi sthātuṁ na śaknumaḥ
07030072 tasya copaśamaṁ bhūman vidhehi yadi manyase
07030073 lokā na yāvan naṅkṣyanti balihārāstavābhibhūḥ
07030081 tasyāyaṁ kila saṅkalpaścarato duścaraṁ tapaḥ
07030082 śrūyatāṁ kiṁ na viditastavāthāpi niveditam
07030091 sṛṣṭvā carācaramidaṁ tapoyogasamādhinā
07030092 adhyāste sarvadhiṣṇyebhyaḥ parameṣṭhī nijāsanam
07030101 tadahaṁ vardhamānena tapoyogasamādhinā
07030102 kālātmanośca nityatvāt sādhayiṣye tathātmanaḥ
07030111 anyathedaṁ vidhāsye 'hamayathā pūrvamojasā
07030112 kimanyaiḥ kālanirdhūtaiḥ kalpānte vaiṣṇavādibhiḥ
07030121 iti śuśruma nirbandhaṁ tapaḥ paramamāsthitaḥ
07030122 vidhatsvānantaraṁ yuktaṁ svayaṁ tribhuvaneśvara
07030131 tavāsanaṁ dvijagavāṁ pārameṣṭhyaṁ jagatpate
07030132 bhavāya śreyase bhūtyai kṣemāya vijayāya ca
07030141 iti vijñāpito devairbhagavān ātmabhūrnṛpa
07030142 parito bhṛgudakṣādyairyayau daityeśvarāśramam
07030151 na dadarśa praticchannaṁ valmīkatṛṇakīcakaiḥ
07030152 pipīlikābhirācīrṇaṁ medastvaṅmāṁsaśoṇitam
07030161 tapantaṁ tapasā lokān yathābhrāpihitaṁ ravim
07030162 vilakṣya vismitaḥ prāha hasaṁstaṁ haṁsavāhanaḥ
07030170 śrībrahmovāca
07030171 uttiṣṭhottiṣṭha bhadraṁ te tapaḥsiddho 'si kāśyapa
07030172 varado 'hamanuprāpto vriyatāmīpsito varaḥ
07030181 adrākṣamahametaṁ te hṛtsāraṁ mahadadbhutam
07030182 daṁśabhakṣitadehasya prāṇā hyasthiṣu śerate
07030191 naitat pūrvarṣayaścakrurna kariṣyanti cāpare
07030192 niramburdhārayet prāṇān ko vai divyasamāḥ śatam
07030201 vyavasāyena te 'nena duṣkareṇa manasvinām
07030202 taponiṣṭhena bhavatājito 'haṁ ditinandana
07030211 tatasta āśiṣaḥ sarvā dadāmyasurapuṅgava
07030212 martasya te hyamartasya darśanaṁ nāphalaṁ mama
07030220 śrīnārada uvāca
07030221 ityuktvādibhavo devo bhakṣitāṅgaṁ pipīlikaiḥ
07030222 kamaṇḍalujalenaukṣaddivyenāmogharādhasā
07030231 sa tat kīcakavalmīkāt sahaojobalānvitaḥ
07030232 sarvāvayavasampanno vajrasaṁhanano yuvā
07030233 utthitastaptahemābho vibhāvasurivaidhasaḥ
07030241 sa nirīkṣyāmbare devaṁ haṁsavāhamupasthitam
07030242 nanāma śirasā bhūmau taddarśanamahotsavaḥ
07030251 utthāya prāñjaliḥ prahva īkṣamāṇo dṛśā vibhum
07030252 harṣāśrupulakodbhedo girā gadgadayāgṛṇāt
07030260 śrīhiraṇyakaśipuruvāca
07030261 kalpānte kālasṛṣṭena yo 'ndhena tamasāvṛtam
07030262 abhivyanag jagadidaṁ svayañjyotiḥ svarociṣā
07030271 ātmanā trivṛtā cedaṁ sṛjatyavati lumpati
07030272 rajaḥsattvatamodhāmne parāya mahate namaḥ
07030281 nama ādyāya bījāya jñānavijñānamūrtaye
07030282 prāṇendriyamanobuddhi vikārairvyaktimīyuṣe
07030291 tvamīśiṣe jagatastasthuṣaśca prāṇena mukhyena patiḥ prajānām
07030292 cittasya cittairmanaindriyāṇāṁ patirmahān bhūtaguṇāśayeśaḥ
07030301 tvaṁ saptatantūn vitanoṣi tanvā trayyā caturhotrakavidyayā ca
07030302 tvameka ātmātmavatāmanādir anantapāraḥ kavirantarātmā
07030311 tvameva kālo 'nimiṣo janānām āyurlavādyavayavaiḥ kṣiṇoṣi
07030312 kūṭastha ātmā parameṣṭhyajo mahāṁs tvaṁ jīvalokasya ca jīva ātmā
07030321 tvattaḥ paraṁ nāparamapyanejad ejac ca kiñcidvyatiriktamasti
07030322 vidyāḥ kalāste tanavaśca sarvā hiraṇyagarbho 'si bṛhat tripṛṣṭhaḥ
07030331 vyaktaṁ vibho sthūlamidaṁ śarīraṁ yenendriyaprāṇamanoguṇāṁstvam
07030332 bhuṅkṣe sthito dhāmani pārameṣṭhye avyakta ātmā puruṣaḥ purāṇaḥ
07030341 anantāvyaktarūpeṇa yenedamakhilaṁ tatam
07030342 cidacicchaktiyuktāya tasmai bhagavate namaḥ
07030351 yadi dāsyasyabhimatān varān me varadottama
07030352 bhūtebhyastvadvisṛṣṭebhyo mṛtyurmā bhūn mama prabho
07030361 nāntarbahirdivā naktamanyasmādapi cāyudhaiḥ
07030362 na bhūmau nāmbare mṛtyurna narairna mṛgairapi
07030371 vyasubhirvāsumadbhirvā surāsuramahoragaiḥ
07030372 apratidvandvatāṁ yuddhe aikapatyaṁ ca dehinām
07030381 sarveṣāṁ lokapālānāṁ mahimānaṁ yathātmanaḥ
07030382 tapoyogaprabhāvāṇāṁ yan na riṣyati karhicit
07040010 śrīnārada uvāca
07040011 evaṁ vṛtaḥ śatadhṛtirhiraṇyakaśiporatha
07040012 prādāt tattapasā prīto varāṁstasya sudurlabhān
07040020 śrībrahmovāca
07040021 tāteme durlabhāḥ puṁsāṁ yān vṛṇīṣe varān mama
07040022 tathāpi vitarāmyaṅga varān yadyapi durlabhān
07040031 tato jagāma bhagavān amoghānugraho vibhuḥ
07040032 pūjito 'suravaryeṇa stūyamānaḥ prajeśvaraiḥ
07040041 evaṁ labdhavaro daityo bibhraddhemamayaṁ vapuḥ
07040042 bhagavatyakaroddveṣaṁ bhrāturvadhamanusmaran
07040051 sa vijitya diśaḥ sarvā lokāṁśca trīn mahāsuraḥ
07040052 devāsuramanuṣyendra gandharvagaruḍoragān
07040061 siddhacāraṇavidyādhrān ṛṣīn pitṛpatīn manūn
07040062 yakṣarakṣaḥpiśāceśān pretabhūtapatīn api
07040071 sarvasattvapatīn jitvā vaśamānīya viśvajit
07040072 jahāra lokapālānāṁ sthānāni saha tejasā
07040081 devodyānaśriyā juṣṭamadhyāste sma tripiṣṭapam
07040082 mahendrabhavanaṁ sākṣān nirmitaṁ viśvakarmaṇā
07040083 trailokyalakṣmyāyatanamadhyuvāsākhilarddhimat
07040091 yatra vidrumasopānā mahāmārakatā bhuvaḥ
07040092 yatra sphāṭikakuḍyāni vaidūryastambhapaṅktayaḥ
07040101 yatra citravitānāni padmarāgāsanāni ca
07040102 payaḥphenanibhāḥ śayyā muktādāmaparicchadāḥ
07040111 kūjadbhirnūpurairdevyaḥ śabdayantya itastataḥ
07040112 ratnasthalīṣu paśyanti sudatīḥ sundaraṁ mukham
07040121 tasmin mahendrabhavane mahābalo mahāmanā nirjitaloka ekarāṭ
07040122 reme 'bhivandyāṅghriyugaḥ surādibhiḥ pratāpitairūrjitacaṇḍaśāsanaḥ
07040131 tamaṅga mattaṁ madhunorugandhinā vivṛttatāmrākṣamaśeṣadhiṣṇyapāḥ
07040132 upāsatopāyanapāṇibhirvinā tribhistapoyogabalaujasāṁ padam
07040141 jagurmahendrāsanamojasā sthitaṁ viśvāvasustumbururasmadādayaḥ
07040142 gandharvasiddhā ṛṣayo 'stuvan muhur vidyādharāścāpsarasaśca pāṇḍava
07040151 sa eva varṇāśramibhiḥ kratubhirbhūridakṣiṇaiḥ
07040152 ijyamāno havirbhāgān agrahīt svena tejasā
07040161 akṛṣṭapacyā tasyāsīt saptadvīpavatī mahī
07040162 tathā kāmadughā gāvo nānāścaryapadaṁ nabhaḥ
07040171 ratnākarāśca ratnaughāṁstatpatnyaścohurūrmibhiḥ
07040172 kṣārasīdhughṛtakṣaudra dadhikṣīrāmṛtodakāḥ
07040181 śailā droṇībhirākrīḍaṁ sarvartuṣu guṇān drumāḥ
07040182 dadhāra lokapālānāmeka eva pṛthag guṇān
07040191 sa itthaṁ nirjitakakub ekarāḍ viṣayān priyān
07040192 yathopajoṣaṁ bhuñjāno nātṛpyadajitendriyaḥ
07040201 evamaiśvaryamattasya dṛptasyocchāstravartinaḥ
07040202 kālo mahān vyatīyāya brahmaśāpamupeyuṣaḥ
07040211 tasyogradaṇḍasaṁvignāḥ sarve lokāḥ sapālakāḥ
07040212 anyatrālabdhaśaraṇāḥ śaraṇaṁ yayuracyutam
07040221 tasyai namo 'stu kāṣṭhāyai yatrātmā harirīśvaraḥ
07040222 yadgatvā na nivartante śāntāḥ sannyāsino 'malāḥ
07040231 iti te saṁyatātmānaḥ samāhitadhiyo 'malāḥ
07040232 upatasthurhṛṣīkeśaṁ vinidrā vāyubhojanāḥ
07040241 teṣāmāvirabhūdvāṇī arūpā meghaniḥsvanā
07040242 sannādayantī kakubhaḥ sādhūnāmabhayaṅkarī
07040251 mā bhaiṣṭa vibudhaśreṣṭhāḥ sarveṣāṁ bhadramastu vaḥ
07040252 maddarśanaṁ hi bhūtānāṁ sarvaśreyopapattaye
07040261 jñātametasya daurātmyaṁ daiteyāpasadasya yat
07040262 tasya śāntiṁ kariṣyāmi kālaṁ tāvat pratīkṣata
07040271 yadā deveṣu vedeṣu goṣu vipreṣu sādhuṣu
07040272 dharme mayi ca vidveṣaḥ sa vā āśu vinaśyati
07040281 nirvairāya praśāntāya svasutāya mahātmane
07040282 prahrādāya yadā druhyeddhaniṣye 'pi varorjitam
07040290 śrīnārada uvāca
07040291 ityuktā lokaguruṇā taṁ praṇamya divaukasaḥ
07040292 nyavartanta gatodvegā menire cāsuraṁ hatam
07040301 tasya daityapateḥ putrāścatvāraḥ paramādbhutāḥ
07040302 prahrādo 'bhūn mahāṁsteṣāṁ guṇairmahadupāsakaḥ
07040311 brahmaṇyaḥ śīlasampannaḥ satyasandho jitendriyaḥ
07040312 ātmavat sarvabhūtānāmekapriyasuhṛttamaḥ
07040321 dāsavat sannatāryāṅghriḥ pitṛvaddīnavatsalaḥ
07040322 bhrātṛvat sadṛśe snigdho guruṣvīśvarabhāvanaḥ
07040323 vidyārtharūpajanmāḍhyo mānastambhavivarjitaḥ
07040331 nodvignacitto vyasaneṣu niḥspṛhaḥ śruteṣu dṛṣṭeṣu guṇeṣvavastudṛk
07040332 dāntendriyaprāṇaśarīradhīḥ sadā praśāntakāmo rahitāsuro 'suraḥ
07040341 yasmin mahadguṇā rājan gṛhyante kavibhirmuhuḥ
07040342 na te 'dhunā pidhīyante yathā bhagavatīśvare
07040351 yaṁ sādhugāthāsadasi ripavo 'pi surā nṛpa
07040352 pratimānaṁ prakurvanti kimutānye bhavādṛśāḥ
07040361 guṇairalamasaṅkhyeyairmāhātmyaṁ tasya sūcyate
07040362 vāsudeve bhagavati yasya naisargikī ratiḥ
07040371 nyastakrīḍanako bālo jaḍavat tanmanastayā
07040372 kṛṣṇagrahagṛhītātmā na veda jagadīdṛśam
07040381 āsīnaḥ paryaṭannaśnan śayānaḥ prapiban bruvan
07040382 nānusandhatta etāni govindaparirambhitaḥ
07040391 kvacidrudati vaikuṇṭha cintāśabalacetanaḥ
07040392 kvaciddhasati taccintā hlāda udgāyati kvacit
07040401 nadati kvacidutkaṇṭho vilajjo nṛtyati kvacit
07040402 kvacit tadbhāvanāyuktastanmayo 'nucakāra ha
07040411 kvacidutpulakastūṣṇīmāste saṁsparśanirvṛtaḥ
07040412 aspandapraṇayānanda salilāmīlitekṣaṇaḥ
07040421 sa uttamaślokapadāravindayor niṣevayākiñcanasaṅgalabdhayā
07040422 tanvan parāṁ nirvṛtimātmano muhur duḥsaṅgadīnasya manaḥ śamaṁ vyadhāt
07040431 tasmin mahābhāgavate mahābhāge mahātmani
07040432 hiraṇyakaśipū rājannakarodaghamātmaje
07050440 śrīyudhiṣṭhira uvāca
07040441 devarṣa etadicchāmo vedituṁ tava suvrata
07040442 yadātmajāya śuddhāya pitādāt sādhave hyagham
07040451 putrān vipratikūlān svān pitaraḥ putravatsalāḥ
07040452 upālabhante śikṣārthaṁ naivāghamaparo yathā
07040461 kimutānuvaśān sādhūṁstādṛśān gurudevatān
07040462 etat kautūhalaṁ brahmannasmākaṁ vidhama prabho
07040463 pituḥ putrāya yaddveṣo maraṇāya prayojitaḥ
07050010 śrīnārada uvāca
07050011 paurohityāya bhagavān vṛtaḥ kāvyaḥ kilāsuraiḥ
07050012 ṣaṇḍāmarkau sutau tasya daityarājagṛhāntike
07050021 tau rājñā prāpitaṁ bālaṁ prahlādaṁ nayakovidam
07050022 pāṭhayāmāsatuḥ pāṭhyān anyāṁścāsurabālakān
07050031 yat tatra guruṇā proktaṁ śuśruve 'nupapāṭha ca
07050032 na sādhu manasā mene svaparāsadgrahāśrayam
07050041 ekadāsurarāṭ putramaṅkamāropya pāṇḍava
07050042 papraccha kathyatāṁ vatsa manyate sādhu yadbhavān
07050050 śrīprahlāda uvāca
07050051 tat sādhu manye 'suravarya dehināṁ sadā samudvignadhiyāmasadgrahāt
07050052 hitvātmapātaṁ gṛhamandhakūpaṁ vanaṁ gato yaddharimāśrayeta
07050060 śrīnārada uvāca
07050061 śrutvā putragiro daityaḥ parapakṣasamāhitāḥ
07050062 jahāsa buddhirbālānāṁ bhidyate parabuddhibhiḥ
07050071 samyag vidhāryatāṁ bālo gurugehe dvijātibhiḥ
07050072 viṣṇupakṣaiḥ praticchannairna bhidyetāsya dhīryathā
07050081 gṛhamānītamāhūya prahrādaṁ daityayājakāḥ
07050082 praśasya ślakṣṇayā vācā samapṛcchanta sāmabhiḥ
07050091 vatsa prahrāda bhadraṁ te satyaṁ kathaya mā mṛṣā
07050092 bālān ati kutastubhyameṣa buddhiviparyayaḥ
07050101 buddhibhedaḥ parakṛta utāho te svato 'bhavat
07050102 bhaṇyatāṁ śrotukāmānāṁ gurūṇāṁ kulanandana
07050110 śrīprahrāda uvāca
07050111 paraḥ svaścetyasadgrāhaḥ puṁsāṁ yanmāyayā kṛtaḥ
07050112 vimohitadhiyāṁ dṛṣṭastasmai bhagavate namaḥ
07050121 sa yadānuvrataḥ puṁsāṁ paśubuddhirvibhidyate
07050122 anya eṣa tathānyo 'hamiti bhedagatāsatī
07050131 sa eṣa ātmā svaparetyabuddhibhir duratyayānukramaṇo nirūpyate
07050132 muhyanti yadvartmani vedavādino brahmādayo hyeṣa bhinatti me matim
07050141 yathā bhrāmyatyayo brahman svayamākarṣasannidhau
07050142 tathā me bhidyate cetaścakrapāṇeryadṛcchayā
07050150 śrīnārada uvāca
07050151 etāvadbrāhmaṇāyoktvā virarāma mahāmatiḥ
07050152 taṁ sannibhartsya kupitaḥ sudīno rājasevakaḥ
07050161 ānīyatāmare vetramasmākamayaśaskaraḥ
07050162 kulāṅgārasya durbuddheścaturtho 'syodito damaḥ
07050171 daiteyacandanavane jāto 'yaṁ kaṇṭakadrumaḥ
07050172 yanmūlonmūlaparaśorviṣṇornālāyito 'rbhakaḥ
07050181 iti taṁ vividhopāyairbhīṣayaṁstarjanādibhiḥ
07050182 prahrādaṁ grāhayāmāsa trivargasyopapādanam
07050191 tata enaṁ gururjñātvā jñātajñeyacatuṣṭayam
07050192 daityendraṁ darśayāmāsa mātṛmṛṣṭamalaṅkṛtam
07050201 pādayoḥ patitaṁ bālaṁ pratinandyāśiṣāsuraḥ
07050202 pariṣvajya ciraṁ dorbhyāṁ paramāmāpa nirvṛtim
07050211 āropyāṅkamavaghrāya mūrdhanyaśrukalāmbubhiḥ
07050212 āsiñcan vikasadvaktramidamāha yudhiṣṭhira
07050220 hiraṇyakaśipuruvāca
07050221 prahrādānūcyatāṁ tāta svadhītaṁ kiñciduttamam
07050222 kālenaitāvatāyuṣman yadaśikṣadgurorbhavān
07050230 śrīprahrāda uvāca
07050231 śravaṇaṁ kīrtanaṁ viṣṇoḥ smaraṇaṁ pādasevanam
07050232 arcanaṁ vandanaṁ dāsyaṁ sakhyamātmanivedanam
07050241 iti puṁsārpitā viṣṇau bhaktiścen navalakṣaṇā
07050242 kriyeta bhagavatyaddhā tan manye 'dhītamuttamam
07050251 niśamyaitat sutavaco hiraṇyakaśipustadā
07050252 guruputramuvācedaṁ ruṣā prasphuritādharaḥ
07050261 brahmabandho kimetat te vipakṣaṁ śrayatāsatā
07050262 asāraṁ grāhito bālo māmanādṛtya durmate
07050271 santi hyasādhavo loke durmaitrāśchadmaveṣiṇaḥ
07050272 teṣāmudetyaghaṁ kāle rogaḥ pātakināmiva
07050280 śrīguruputra uvāca
07050281 na matpraṇītaṁ na parapraṇītaṁ suto vadatyeṣa tavendraśatro
07050282 naisargikīyaṁ matirasya rājan niyaccha manyuṁ kadadāḥ sma mā naḥ
07050290 śrīnārada uvāca
07050291 guruṇaivaṁ pratiprokto bhūya āhāsuraḥ sutam
07050292 na cedgurumukhīyaṁ te kuto 'bhadrāsatī matiḥ
07050300 śrīprahrāda uvāca
07050301 matirna kṛṣṇe parataḥ svato vā mitho 'bhipadyeta gṛhavratānām
07050302 adāntagobhirviśatāṁ tamisraṁ punaḥ punaścarvitacarvaṇānām
07050311 na te viduḥ svārthagatiṁ hi viṣṇuṁ durāśayā ye bahirarthamāninaḥ
07050312 andhā yathāndhairupanīyamānās te 'pīśatantryāmurudāmni baddhāḥ
07050321 naiṣāṁ matistāvadurukramāṅghriṁ spṛśatyanarthāpagamo yadarthaḥ
07050322 mahīyasāṁ pādarajo 'bhiṣekaṁ niṣkiñcanānāṁ na vṛṇīta yāvat
07050331 ityuktvoparataṁ putraṁ hiraṇyakaśipū ruṣā
07050332 andhīkṛtātmā svotsaṅgān nirasyata mahītale
07050341 āhāmarṣaruṣāviṣṭaḥ kaṣāyībhūtalocanaḥ
07050342 vadhyatāmāśvayaṁ vadhyo niḥsārayata nairṛtāḥ
07050351 ayaṁ me bhrātṛhā so 'yaṁ hitvā svān suhṛdo 'dhamaḥ
07050352 pitṛvyahantuḥ pādau yo viṣṇordāsavadarcati
07050361 viṣṇorvā sādhvasau kiṁ nu kariṣyatyasamañjasaḥ
07050362 sauhṛdaṁ dustyajaṁ pitrorahādyaḥ pañcahāyanaḥ
07050371 paro 'pyapatyaṁ hitakṛdyathauṣadhaṁ svadehajo 'pyāmayavat suto 'hitaḥ
07050372 chindyāt tadaṅgaṁ yadutātmano 'hitaṁ śeṣaṁ sukhaṁ jīvati yadvivarjanāt
07050381 sarvairupāyairhantavyaḥ sambhojaśayanāsanaiḥ
07050382 suhṛlliṅgadharaḥ śatrurmunerduṣṭamivendriyam
07050391 nairṛtāste samādiṣṭā bhartrā vai śūlapāṇayaḥ
07050392 tigmadaṁṣṭrakarālāsyāstāmraśmaśruśiroruhāḥ
07050401 nadanto bhairavaṁ nādaṁ chindhi bhindhīti vādinaḥ
07050402 āsīnaṁ cāhanan śūlaiḥ prahrādaṁ sarvamarmasu
07050411 pare brahmaṇyanirdeśye bhagavatyakhilātmani
07050412 yuktātmanyaphalā āsannapuṇyasyeva satkriyāḥ
07050421 prayāse 'pahate tasmin daityendraḥ pariśaṅkitaḥ
07050422 cakāra tadvadhopāyān nirbandhena yudhiṣṭhira
07050431 diggajairdandaśūkendrairabhicārāvapātanaiḥ
07050432 māyābhiḥ sannirodhaiśca garadānairabhojanaiḥ
07050441 himavāyvagnisalilaiḥ parvatākramaṇairapi
07050442 na śaśāka yadā hantumapāpamasuraḥ sutam
07050443 cintāṁ dīrghatamāṁ prāptastatkartuṁ nābhyapadyata
07050451 eṣa me bahvasādhūkto vadhopāyāśca nirmitāḥ
07050452 taistairdrohairasaddharmairmuktaḥ svenaiva tejasā
07050461 vartamāno 'vidūre vai bālo 'pyajaḍadhīrayam
07050462 na vismarati me 'nāryaṁ śunaḥ śepa iva prabhuḥ
07050471 aprameyānubhāvo 'yamakutaścidbhayo 'maraḥ
07050472 nūnametadvirodhena mṛtyurme bhavitā na vā
07050481 iti taccintayā kiñcin mlānaśriyamadhomukham
07050482 śaṇḍāmarkāvauśanasau vivikta iti hocatuḥ
07050491 jitaṁ tvayaikena jagattrayaṁ bhruvor vijṛmbhaṇatrastasamastadhiṣṇyapam
07050492 na tasya cintyaṁ tava nātha cakṣvahe na vai śiśūnāṁ guṇadoṣayoḥ padam
07050501 imaṁ tu pāśairvaruṇasya baddhvā nidhehi bhīto na palāyate yathā
07050502 buddhiśca puṁso vayasāryasevayā yāvadgururbhārgava āgamiṣyati
07050511 tatheti guruputroktamanujñāyedamabravīt
07050512 dharmo hyasyopadeṣṭavyo rājñāṁ yo gṛhamedhinām
07050521 dharmamarthaṁ ca kāmaṁ ca nitarāṁ cānupūrvaśaḥ
07050522 prahrādāyocatū rājan praśritāvanatāya ca
07050531 yathā trivargaṁ gurubhirātmane upaśikṣitam
07050532 na sādhu mene tacchikṣāṁ dvandvārāmopavarṇitām
07050541 yadācāryaḥ parāvṛtto gṛhamedhīyakarmasu
07050542 vayasyairbālakaistatra sopahūtaḥ kṛtakṣaṇaiḥ
07050551 atha tān ślakṣṇayā vācā pratyāhūya mahābudhaḥ
07050552 uvāca vidvāṁstanniṣṭhāṁ kṛpayā prahasanniva
07050561 te tu tadgauravāt sarve tyaktakrīḍāparicchadāḥ
07050562 bālā adūṣitadhiyo dvandvārāmeritehitaiḥ
07050571 paryupāsata rājendra tannyastahṛdayekṣaṇāḥ
07050572 tān āha karuṇo maitro mahābhāgavato 'suraḥ
07060010 śrīprahrāda uvāca
07060011 kaumāra ācaret prājño dharmān bhāgavatān iha
07060012 durlabhaṁ mānuṣaṁ janma tadapyadhruvamarthadam
07060021 yathā hi puruṣasyeha viṣṇoḥ pādopasarpaṇam
07060022 yadeṣa sarvabhūtānāṁ priya ātmeśvaraḥ suhṛt
07060031 sukhamaindriyakaṁ daityā dehayogena dehinām
07060032 sarvatra labhyate daivādyathā duḥkhamayatnataḥ
07060041 tatprayāso na kartavyo yata āyurvyayaḥ param
07060042 na tathā vindate kṣemaṁ mukundacaraṇāmbujam
07060051 tato yateta kuśalaḥ kṣemāya bhavamāśritaḥ
07060052 śarīraṁ pauruṣaṁ yāvan na vipadyeta puṣkalam
07060061 puṁso varṣaśataṁ hyāyustadardhaṁ cājitātmanaḥ
07060062 niṣphalaṁ yadasau rātryāṁ śete 'ndhaṁ prāpitastamaḥ
07060071 mugdhasya bālye kaiśore krīḍato yāti viṁśatiḥ
07060072 jarayā grastadehasya yātyakalpasya viṁśatiḥ
07060081 durāpūreṇa kāmena mohena ca balīyasā
07060082 śeṣaṁ gṛheṣu saktasya pramattasyāpayāti hi
07060091 ko gṛheṣu pumān saktamātmānamajitendriyaḥ
07060092 snehapāśairdṛḍhairbaddhamutsaheta vimocitum
07060101 ko nvarthatṛṣṇāṁ visṛjet prāṇebhyo 'pi ya īpsitaḥ
07060102 yaṁ krīṇātyasubhiḥ preṣṭhaistaskaraḥ sevako vaṇik
07060111 kathaṁ priyāyā anukampitāyāḥ saṅgaṁ rahasyaṁ rucirāṁśca mantrān
07060112 suhṛtsu tatsnehasitaḥ śiśūnāṁ kalākṣarāṇāmanuraktacittaḥ
07060121 putrān smaraṁstā duhitṝrhṛdayyā bhrātṝn svasṝrvā pitarau ca dīnau
07060122 gṛhān manojñoruparicchadāṁśca vṛttīśca kulyāḥ paśubhṛtyavargān
07060131 tyajeta kośaskṛdivehamānaḥ karmāṇi lobhādavitṛptakāmaḥ
07060132 aupasthyajaihvaṁ bahumanyamānaḥ kathaṁ virajyeta durantamohaḥ
07060141 kuṭumbapoṣāya viyan nijāyur na budhyate 'rthaṁ vihataṁ pramattaḥ
07060142 sarvatra tāpatrayaduḥkhitātmā nirvidyate na svakuṭumbarāmaḥ
07060151 vitteṣu nityābhiniviṣṭacetā vidvāṁśca doṣaṁ paravittahartuḥ
07060152 pretyeha vāthāpyajitendriyastad aśāntakāmo harate kuṭumbī
07060161 vidvān apītthaṁ danujāḥ kuṭumbaṁ puṣṇan svalokāya na kalpate vai
07060162 yaḥ svīyapārakyavibhinnabhāvas tamaḥ prapadyeta yathā vimūḍhaḥ
07060171 yato na kaścit kva ca kutracidvā dīnaḥ svamātmānamalaṁ samarthaḥ
07060172 vimocituṁ kāmadṛśāṁ vihāra krīḍāmṛgo yannigaḍo visargaḥ
07060181 tato vidūrāt parihṛtya daityā daityeṣu saṅgaṁ viṣayātmakeṣu
07060182 upeta nārāyaṇamādidevaṁ sa muktasaṅgairiṣito 'pavargaḥ
07060191 na hyacyutaṁ prīṇayato bahvāyāso 'surātmajāḥ
07060192 ātmatvāt sarvabhūtānāṁ siddhatvādiha sarvataḥ
07060201 parāvareṣu bhūteṣu brahmāntasthāvarādiṣu
07060202 bhautikeṣu vikāreṣu bhūteṣvatha mahatsu ca
07060211 guṇeṣu guṇasāmye ca guṇavyatikare tathā
07060212 eka eva paro hyātmā bhagavān īśvaro 'vyayaḥ
07060221 pratyagātmasvarūpeṇa dṛśyarūpeṇa ca svayam
07060222 vyāpyavyāpakanirdeśyo hyanirdeśyo 'vikalpitaḥ
07060231 kevalānubhavānanda svarūpaḥ parameśvaraḥ
07060232 māyayāntarhitaiśvarya īyate guṇasargayā
07060241 tasmāt sarveṣu bhūteṣu dayāṁ kuruta sauhṛdam
07060242 bhāvamāsuramunmucya yayā tuṣyatyadhokṣajaḥ
07060251 tuṣṭe ca tatra kimalabhyamananta ādye
07060252 kiṁ tairguṇavyatikarādiha ye svasiddhāḥ
07060253 dharmādayaḥ kimaguṇena ca kāṅkṣitena
07060254 sāraṁ juṣāṁ caraṇayorupagāyatāṁ naḥ
07060261 dharmārthakāma iti yo 'bhihitastrivarga
07060262 īkṣā trayī nayadamau vividhā ca vārtā
07060263 manye tadetadakhilaṁ nigamasya satyaṁ
07060264 svātmārpaṇaṁ svasuhṛdaḥ paramasya puṁsaḥ
07060271 jñānaṁ tadetadamalaṁ duravāpamāha
07060272 nārāyaṇo narasakhaḥ kila nāradāya
07060273 ekāntināṁ bhagavatastadakiñcanānāṁ
07060274 pādāravindarajasāplutadehināṁ syāt
07060281 śrutametan mayā pūrvaṁ jñānaṁ vijñānasaṁyutam
07060282 dharmaṁ bhāgavataṁ śuddhaṁ nāradāddevadarśanāt
07060290 śrīdaityaputrā ūcuḥ
07060291 prahrāda tvaṁ vayaṁ cāpi narte 'nyaṁ vidmahe gurum
07060292 etābhyāṁ guruputrābhyāṁ bālānāmapi hīśvarau
07060301 bālasyāntaḥpurasthasya mahatsaṅgo duranvayaḥ
07060302 chindhi naḥ saṁśayaṁ saumya syāc cedvisrambhakāraṇam
07070010 śrīnārada uvāca
07070011 evaṁ daityasutaiḥ pṛṣṭo mahābhāgavato 'suraḥ
07070012 uvāca tān smayamānaḥ smaran madanubhāṣitam
07070020 śrīprahrāda uvāca
07070021 pitari prasthite 'smākaṁ tapase mandarācalam
07070022 yuddhodyamaṁ paraṁ cakrurvibudhā dānavān prati
07070031 pipīlikairahiriva diṣṭyā lokopatāpanaḥ
07070032 pāpena pāpo 'bhakṣīti vadanto vāsavādayaḥ
07070041 teṣāmatibalodyogaṁ niśamyāsurayūthapāḥ
07070042 vadhyamānāḥ surairbhītā dudruvuḥ sarvato diśam
07070051 kalatraputravittāptān gṛhān paśuparicchadān
07070052 nāvekṣyamāṇāstvaritāḥ sarve prāṇaparīpsavaḥ
07070061 vyalumpan rājaśibiramamarā jayakāṅkṣiṇaḥ
07070062 indrastu rājamahiṣīṁ mātaraṁ mama cāgrahīt
07070071 nīyamānāṁ bhayodvignāṁ rudatīṁ kurarīmiva
07070072 yadṛcchayāgatastatra devarṣirdadṛśe pathi
07070081 prāha naināṁ surapate netumarhasyanāgasam
07070082 muñca muñca mahābhāga satīṁ paraparigraham
07070090 śrīindra uvāca
07070091 āste 'syā jaṭhare vīryamaviṣahyaṁ suradviṣaḥ
07070092 āsyatāṁ yāvat prasavaṁ mokṣye 'rthapadavīṁ gataḥ
07070100 śrīnārada uvāca
07070101 ayaṁ niṣkilbiṣaḥ sākṣān mahābhāgavato mahān
07070102 tvayā na prāpsyate saṁsthāmanantānucaro balī
07070111 ityuktastāṁ vihāyendro devarṣermānayan vacaḥ
07070112 anantapriyabhaktyaināṁ parikramya divaṁ yayau
07070121 tato me mātaramṛṣiḥ samānīya nijāśrame
07070122 āśvāsyehoṣyatāṁ vatse yāvat te bharturāgamaḥ
07070131 tathetyavātsīddevarṣerantike sākutobhayā
07070132 yāvaddaityapatirghorāt tapaso na nyavartata
07070141 ṛṣiṁ paryacarat tatra bhaktyā paramayā satī
07070142 antarvatnī svagarbhasya kṣemāyecchāprasūtaye
07070151 ṛṣiḥ kāruṇikastasyāḥ prādādubhayamīśvaraḥ
07070152 dharmasya tattvaṁ jñānaṁ ca māmapyuddiśya nirmalam
07070161 tat tu kālasya dīrghatvāt strītvān mātustirodadhe
07070162 ṛṣiṇānugṛhītaṁ māṁ nādhunāpyajahāt smṛtiḥ
07070171 bhavatāmapi bhūyān me yadi śraddadhate vacaḥ
07070172 vaiśāradī dhīḥ śraddhātaḥ strībālānāṁ ca me yathā
07070181 janmādyāḥ ṣaḍ ime bhāvā dṛṣṭā dehasya nātmanaḥ
07070182 phalānāmiva vṛkṣasya kāleneśvaramūrtinā
07070191 ātmā nityo 'vyayaḥ śuddha ekaḥ kṣetrajña āśrayaḥ
07070192 avikriyaḥ svadṛg heturvyāpako 'saṅgyanāvṛtaḥ
07070201 etairdvādaśabhirvidvān ātmano lakṣaṇaiḥ paraiḥ
07070202 ahaṁ mametyasadbhāvaṁ dehādau mohajaṁ tyajet
07070211 svarṇaṁ yathā grāvasu hemakāraḥ kṣetreṣu yogaistadabhijña āpnuyāt
07070212 kṣetreṣu deheṣu tathātmayogair adhyātmavidbrahmagatiṁ labheta
07070221 aṣṭau prakṛtayaḥ proktāstraya eva hi tadguṇāḥ
07070222 vikārāḥ ṣoḍaśācāryaiḥ pumān ekaḥ samanvayāt
07070231 dehastu sarvasaṅghāto jagat tasthuriti dvidhā
07070232 atraiva mṛgyaḥ puruṣo neti netītyatat tyajan
07070241 anvayavyatirekeṇa vivekenośatātmanā
07070242 svargasthānasamāmnāyairvimṛśadbhirasatvaraiḥ
07070251 buddherjāgaraṇaṁ svapnaḥ suṣuptiriti vṛttayaḥ
07070252 tā yenaivānubhūyante so 'dhyakṣaḥ puruṣaḥ paraḥ
07070261 ebhistrivarṇaiḥ paryastairbuddhibhedaiḥ kriyodbhavaiḥ
07070262 svarūpamātmano budhyedgandhairvāyumivānvayāt
07070271 etaddvāro hi saṁsāro guṇakarmanibandhanaḥ
07070272 ajñānamūlo 'pārtho 'pi puṁsaḥ svapna ivārpyate
07070281 tasmādbhavadbhiḥ kartavyaṁ karmaṇāṁ triguṇātmanām
07070282 bījanirharaṇaṁ yogaḥ pravāhoparamo dhiyaḥ
07070291 tatropāyasahasrāṇāmayaṁ bhagavatoditaḥ
07070292 yadīśvare bhagavati yathā yairañjasā ratiḥ
07070301 guruśuśrūṣayā bhaktyā sarvalabdhārpaṇena ca
07070302 saṅgena sādhubhaktānāmīśvarārādhanena ca
07070311 śraddhayā tatkathāyāṁ ca kīrtanairguṇakarmaṇām
07070312 tatpādāmburuhadhyānāt talliṅgekṣārhaṇādibhiḥ
07070321 hariḥ sarveṣu bhūteṣu bhagavān āsta īśvaraḥ
07070322 iti bhūtāni manasā kāmaistaiḥ sādhu mānayet
07070331 evaṁ nirjitaṣaḍvargaiḥ kriyate bhaktirīśvare
07070332 vāsudeve bhagavati yayā saṁlabhyate ratiḥ
07070341 niśamya karmāṇi guṇān atulyān vīryāṇi līlātanubhiḥ kṛtāni
07070342 yadātiharṣotpulakāśrugadgadaṁ protkaṇṭha udgāyati rauti nṛtyati
07070351 yadā grahagrasta iva kvaciddhasaty ākrandate dhyāyati vandate janam
07070352 muhuḥ śvasan vakti hare jagatpate nārāyaṇetyātmamatirgatatrapaḥ
07070361 tadā pumān muktasamastabandhanas tadbhāvabhāvānukṛtāśayākṛtiḥ
07070362 nirdagdhabījānuśayo mahīyasā bhaktiprayogeṇa sametyadhokṣajam
07070371 adhokṣajālambhamihāśubhātmanaḥ śarīriṇaḥ saṁsṛticakraśātanam
07070372 tadbrahmanirvāṇasukhaṁ vidurbudhās tato bhajadhvaṁ hṛdaye hṛdīśvaram
07070381 ko 'tiprayāso 'surabālakā harer upāsane sve hṛdi chidravat sataḥ
07070382 svasyātmanaḥ sakhyuraśeṣadehināṁ sāmānyataḥ kiṁ viṣayopapādanaiḥ
07070391 rāyaḥ kalatraṁ paśavaḥ sutādayo gṛhā mahī kuñjarakośabhūtayaḥ
07070392 sarve 'rthakāmāḥ kṣaṇabhaṅgurāyuṣaḥ kurvanti martyasya kiyat priyaṁ calāḥ
07070401 evaṁ hi lokāḥ kratubhiḥ kṛtā amī kṣayiṣṇavaḥ sātiśayā na nirmalāḥ
07070402 tasmādadṛṣṭaśrutadūṣaṇaṁ paraṁ bhaktyoktayeśaṁ bhajatātmalabdhaye
07070411 yadartha iha karmāṇi vidvanmānyasakṛn naraḥ
07070412 karotyato viparyāsamamoghaṁ vindate phalam
07070421 sukhāya duḥkhamokṣāya saṅkalpa iha karmiṇaḥ
07070422 sadāpnotīhayā duḥkhamanīhāyāḥ sukhāvṛtaḥ
07070431 kāmān kāmayate kāmyairyadarthamiha pūruṣaḥ
07070432 sa vai dehastu pārakyo bhaṅguro yātyupaiti ca
07070441 kimu vyavahitāpatya dārāgāradhanādayaḥ
07070442 rājyakośagajāmātya bhṛtyāptā mamatāspadāḥ
07070451 kimetairātmanastucchaiḥ saha dehena naśvaraiḥ
07070452 anarthairarthasaṅkāśairnityānandarasodadheḥ
07070461 nirūpyatāmiha svārthaḥ kiyān dehabhṛto 'surāḥ
07070462 niṣekādiṣvavasthāsu kliśyamānasya karmabhiḥ
07070471 karmāṇyārabhate dehī dehenātmānuvartinā
07070472 karmabhistanute dehamubhayaṁ tvavivekataḥ
07070481 tasmādarthāśca kāmāśca dharmāśca yadapāśrayāḥ
07070482 bhajatānīhayātmānamanīhaṁ harimīśvaram
07070491 sarveṣāmapi bhūtānāṁ harirātmeśvaraḥ priyaḥ
07070492 bhūtairmahadbhiḥ svakṛtaiḥ kṛtānāṁ jīvasaṁjñitaḥ
07070501 devo 'suro manuṣyo vā yakṣo gandharva eva vā
07070502 bhajan mukundacaraṇaṁ svastimān syādyathā vayam
07070511 nālaṁ dvijatvaṁ devatvamṛṣitvaṁ vāsurātmajāḥ
07070512 prīṇanāya mukundasya na vṛttaṁ na bahujñatā
07070521 na dānaṁ na tapo nejyā na śaucaṁ na vratāni ca
07070522 prīyate 'malayā bhaktyā hariranyadviḍambanam
07070531 tato harau bhagavati bhaktiṁ kuruta dānavāḥ
07070532 ātmaupamyena sarvatra sarvabhūtātmanīśvare
07070541 daiteyā yakṣarakṣāṁsi striyaḥ śūdrā vrajaukasaḥ
07070542 khagā mṛgāḥ pāpajīvāḥ santi hyacyutatāṁ gatāḥ
07070551 etāvān eva loke 'smin puṁsaḥ svārthaḥ paraḥ smṛtaḥ
07070552 ekāntabhaktirgovinde yat sarvatra tadīkṣaṇam
07080010 śrīnārada uvāca
07080011 atha daityasutāḥ sarve śrutvā tadanuvarṇitam
07080012 jagṛhurniravadyatvān naiva gurvanuśikṣitam
07080021 athācāryasutasteṣāṁ buddhimekāntasaṁsthitām
07080022 ālakṣya bhītastvarito rājña āvedayadyathā
07080031 śrutvā tadapriyaṁ daityo duḥsahaṁ tanayānayam
07080032 kopāveśacaladgātraḥ putraṁ hantuṁ mano dadhe
07080041 kṣiptvā paruṣayā vācā prahrādamatadarhaṇam
07080042 āhekṣamāṇaḥ pāpena tiraścīnena cakṣuṣā
07080051 praśrayāvanataṁ dāntaṁ baddhāñjalimavasthitam
07080052 sarpaḥ padāhata iva śvasan prakṛtidāruṇaḥ
07080060 śrīhiraṇyakaśipuruvāca
07080061 he durvinīta mandātman kulabhedakarādhama
07080062 stabdhaṁ macchāsanodvṛttaṁ neṣye tvādya yamakṣayam
07080071 kruddhasya yasya kampante trayo lokāḥ saheśvarāḥ
07080072 tasya me 'bhītavan mūḍha śāsanaṁ kiṁ balo 'tyagāḥ
07080080 śrīprahrāda uvāca
07080081 na kevalaṁ me bhavataśca rājan sa vai balaṁ balināṁ cāpareṣām
07080082 pare 'vare 'mī sthirajaṅgamā ye brahmādayo yena vaśaṁ praṇītāḥ
07080091 sa īśvaraḥ kāla urukramo 'sāv ojaḥ sahaḥ sattvabalendriyātmā
07080092 sa eva viśvaṁ paramaḥ svaśaktibhiḥ sṛjatyavatyatti guṇatrayeśaḥ
07080101 jahyāsuraṁ bhāvamimaṁ tvamātmanaḥ samaṁ mano dhatsva na santi vidviṣaḥ
07080102 ṛte 'jitādātmana utpathe sthitāt taddhi hyanantasya mahat samarhaṇam
07080111 dasyūn purā ṣaṇ na vijitya lumpato manyanta eke svajitā diśo daśa
07080112 jitātmano jñasya samasya dehināṁ sādhoḥ svamohaprabhavāḥ kutaḥ pare
07080120 śrīhiraṇyakaśipuruvāca
07080121 vyaktaṁ tvaṁ martukāmo 'si yo 'timātraṁ vikatthase
07080122 mumūrṣūṇāṁ hi mandātman nanu syurviklavā giraḥ
07080131 yastvayā mandabhāgyokto madanyo jagadīśvaraḥ
07080132 kvāsau yadi sa sarvatra kasmāt stambhe na dṛśyate
07080141 so 'haṁ vikatthamānasya śiraḥ kāyāddharāmi te
07080142 gopāyeta haristvādya yaste śaraṇamīpsitam
07080151 evaṁ duruktairmuhurardayan ruṣā sutaṁ mahābhāgavataṁ mahāsuraḥ
07080152 khaḍgaṁ pragṛhyotpatito varāsanāt stambhaṁ tatāḍātibalaḥ svamuṣṭinā
07080161 tadaiva tasmin ninado 'tibhīṣaṇo babhūva yenāṇḍakaṭāhamasphuṭat
07080162 yaṁ vai svadhiṣṇyopagataṁ tvajādayaḥ śrutvā svadhāmātyayamaṅga menire
07080171 sa vikraman putravadhepsurojasā niśamya nirhrādamapūrvamadbhutam
07080172 antaḥsabhāyāṁ na dadarśa tatpadaṁ vitatrasuryena surāriyūthapāḥ
07080181 satyaṁ vidhātuṁ nijabhṛtyabhāṣitaṁ vyāptiṁ ca bhūteṣvakhileṣu cātmanaḥ
07080182 adṛśyatātyadbhutarūpamudvahan stambhe sabhāyāṁ na mṛgaṁ na mānuṣam
07080191 sa sattvamenaṁ parito vipaśyan stambhasya madhyādanunirjihānam
07080192 nāyaṁ mṛgo nāpi naro vicitram aho kimetan nṛmṛgendrarūpam
07080201 mīmāṁsamānasya samutthito 'grato nṛsiṁharūpastadalaṁ bhayānakam
07080202 prataptacāmīkaracaṇḍalocanaṁ sphurat saṭākeśarajṛmbhitānanam
07080211 karāladaṁṣṭraṁ karavālacañcala kṣurāntajihvaṁ bhrukuṭīmukholbaṇam
07080212 stabdhordhvakarṇaṁ girikandarādbhuta vyāttāsyanāsaṁ hanubhedabhīṣaṇam
07080221 divispṛśat kāyamadīrghapīvara grīvoruvakṣaḥsthalamalpamadhyamam
07080222 candrāṁśugauraiśchuritaṁ tanūruhair viṣvag bhujānīkaśataṁ nakhāyudham
07080231 durāsadaṁ sarvanijetarāyudha pravekavidrāvitadaityadānavam
07080232 prāyeṇa me 'yaṁ hariṇorumāyinā vadhaḥ smṛto 'nena samudyatena kim
07080241 evaṁ bruvaṁstvabhyapatadgadāyudho nadan nṛsiṁhaṁ prati daityakuñjaraḥ
07080242 alakṣito 'gnau patitaḥ pataṅgamo yathā nṛsiṁhaujasi so 'surastadā
07080251 na tadvicitraṁ khalu sattvadhāmani svatejasā yo nu purāpibat tamaḥ
07080252 tato 'bhipadyābhyahanan mahāsuro ruṣā nṛsiṁhaṁ gadayoruvegayā
07080261 taṁ vikramantaṁ sagadaṁ gadādharo mahoragaṁ tārkṣyasuto yathāgrahīt
07080262 sa tasya hastotkalitastadāsuro vikrīḍato yadvadahirgarutmataḥ
07080271 asādhvamanyanta hṛtaukaso 'marā ghanacchadā bhārata sarvadhiṣṇyapāḥ
07080272 taṁ manyamāno nijavīryaśaṅkitaṁ yaddhastamukto nṛhariṁ mahāsuraḥ
07080273 punastamāsajjata khaḍgacarmaṇī pragṛhya vegena gataśramo mṛdhe
07080281 taṁ śyenavegaṁ śatacandravartmabhiś carantamacchidramuparyadho hariḥ
07080282 kṛtvāṭṭahāsaṁ kharamutsvanolbaṇaṁ nimīlitākṣaṁ jagṛhe mahājavaḥ
07080291 viṣvak sphurantaṁ grahaṇāturaṁ harir vyālo yathākhuṁ kuliśākṣatatvacam
07080292 dvāryūrumāpatya dadāra līlayā nakhairyathāhiṁ garuḍo mahāviṣam
07080301 saṁrambhaduṣprekṣyakarālalocano vyāttānanāntaṁ vilihan svajihvayā
07080302 asṛglavāktāruṇakeśarānano yathāntramālī dvipahatyayā hariḥ
07080311 nakhāṅkurotpāṭitahṛtsaroruhaṁ visṛjya tasyānucarān udāyudhān
07080312 ahan samastān nakhaśastrapāṇibhir dordaṇḍayūtho 'nupathān sahasraśaḥ
07080321 saṭāvadhūtā jaladāḥ parāpatan grahāśca taddṛṣṭivimuṣṭarociṣaḥ
07080322 ambhodhayaḥ śvāsahatā vicukṣubhur nirhrādabhītā digibhā vicukruśuḥ
07080331 dyaustatsaṭotkṣiptavimānasaṅkulā protsarpata kṣmā ca padābhipīḍitā
07080332 śailāḥ samutpeturamuṣya raṁhasā tattejasā khaṁ kakubho na rejire
07080341 tataḥ sabhāyāmupaviṣṭamuttame nṛpāsane sambhṛtatejasaṁ vibhum
07080342 alakṣitadvairathamatyamarṣaṇaṁ pracaṇḍavaktraṁ na babhāja kaścana
07080351 niśāmya lokatrayamastakajvaraṁ tamādidaityaṁ hariṇā hataṁ mṛdhe
07080352 praharṣavegotkalitānanā muhuḥ prasūnavarṣairvavṛṣuḥ surastriyaḥ
07080361 tadā vimānāvalibhirnabhastalaṁ didṛkṣatāṁ saṅkulamāsa nākinām
07080362 surānakā dundubhayo 'tha jaghnire gandharvamukhyā nanṛturjaguḥ striyaḥ
07080371 tatropavrajya vibudhā brahmendragiriśādayaḥ
07080372 ṛṣayaḥ pitaraḥ siddhā vidyādharamahoragāḥ
07080381 manavaḥ prajānāṁ patayo gandharvāpsaracāraṇāḥ
07080382 yakṣāḥ kimpuruṣāstāta vetālāḥ sahakinnarāḥ
07080391 te viṣṇupārṣadāḥ sarve sunandakumudādayaḥ
07080392 mūrdhni baddhāñjalipuṭā āsīnaṁ tīvratejasam
07080393 īḍire naraśārdulaṁ nātidūracarāḥ pṛthak
07080400 śrībrahmovāca
07080401 nato 'smyanantāya durantaśaktaye vicitravīryāya pavitrakarmaṇe
07080402 viśvasya sargasthitisaṁyamān guṇaiḥ svalīlayā sandadhate 'vyayātmane
07080410 śrīrudra uvāca
07080411 kopakālo yugāntaste hato 'yamasuro 'lpakaḥ
07080412 tatsutaṁ pāhyupasṛtaṁ bhaktaṁ te bhaktavatsala
07080420 śrīindra uvāca
07080421 pratyānītāḥ parama bhavatā trāyatā naḥ svabhāgā
07080422 daityākrāntaṁ hṛdayakamalaṁ tadgṛhaṁ pratyabodhi
07080423 kālagrastaṁ kiyadidamaho nātha śuśrūṣatāṁ te
07080424 muktisteṣāṁ na hi bahumatā nārasiṁhāparaiḥ kim
07080430 śrīṛṣaya ūcuḥ
07080431 tvaṁ nastapaḥ paramamāttha yadātmatejo
07080432 yenedamādipuruṣātmagataṁ sasarktha
07080433 tadvipraluptamamunādya śaraṇyapāla
07080434 rakṣāgṛhītavapuṣā punaranvamaṁsthāḥ
07080440 śrīpitara ūcuḥ
07080441 śrāddhāni no 'dhibubhuje prasabhaṁ tanūjair
07080442 dattāni tīrthasamaye 'pyapibat tilāmbu
07080443 tasyodarān nakhavidīrṇavapādya ārcchat
07080444 tasmai namo nṛharaye 'khiladharmagoptre
07080450 śrīsiddhā ūcuḥ
07080451 yo no gatiṁ yogasiddhāmasādhur ahārṣīdyogatapobalena
07080452 nānā darpaṁ taṁ nakhairvidadāra tasmai tubhyaṁ praṇatāḥ smo nṛsiṁha
07080460 śrīvidyādharā ūcuḥ
07080461 vidyāṁ pṛthag dhāraṇayānurāddhāṁ nyaṣedhadajño balavīryadṛptaḥ
07080462 sa yena saṅkhye paśuvaddhatastaṁ māyānṛsiṁhaṁ praṇatāḥ sma nityam
07080470 śrīnāgā ūcuḥ
07080471 yena pāpena ratnāni strīratnāni hṛtāni naḥ
07080472 tadvakṣaḥpāṭanenāsāṁ dattānanda namo 'stu te
07080480 śrīmanava ūcuḥ
07080481 manavo vayaṁ tava nideśakāriṇo ditijena deva paribhūtasetavaḥ
07080482 bhavatā khalaḥ sa upasaṁhṛtaḥ prabho karavāma te kimanuśādhi kiṅkarān
07080490 śrīprajāpataya ūcuḥ
07080491 prajeśā vayaṁ te pareśābhisṛṣṭā na yena prajā vai sṛjāmo niṣiddhāḥ
07080492 sa eṣa tvayā bhinnavakṣā nu śete jaganmaṅgalaṁ sattvamūrte 'vatāraḥ
07080500 śrīgandharvā ūcuḥ
07080501 vayaṁ vibho te naṭanāṭyagāyakā yenātmasādvīryabalaujasā kṛtāḥ
07080502 sa eṣa nīto bhavatā daśāmimāṁ kimutpathasthaḥ kuśalāya kalpate
07080510 śrīcāraṇā ūcuḥ
07080511 hare tavāṅghripaṅkajaṁ bhavāpavargamāśritāḥ
07080512 yadeṣa sādhuhṛcchayastvayāsuraḥ samāpitaḥ
07080520 śrīyakṣā ūcuḥ
07080521 vayamanucaramukhyāḥ karmabhiste manojñais
07080522 ta iha ditisutena prāpitā vāhakatvam
07080523 sa tu janaparitāpaṁ tatkṛtaṁ jānatā te
07080524 narahara upanītaḥ pañcatāṁ pañcaviṁśa
07080530 śrīkimpuruṣā ūcuḥ
07080531 vayaṁ kimpuruṣāstvaṁ tu mahāpuruṣa īśvaraḥ
07080532 ayaṁ kupuruṣo naṣṭo dhikkṛtaḥ sādhubhiryadā
07080540 śrīvaitālikā ūcuḥ
07080541 sabhāsu satreṣu tavāmalaṁ yaśo gītvā saparyāṁ mahatīṁ labhāmahe
07080542 yastāmanaiṣīdvaśameṣa durjano dviṣṭyā hataste bhagavan yathāmayaḥ
07080550 śrīkinnarā ūcuḥ
07080551 vayamīśa kinnaragaṇāstavānugā ditijena viṣṭimamunānukāritāḥ
07080552 bhavatā hare sa vṛjino 'vasādito narasiṁha nātha vibhavāya no bhava
07080560 śrīviṣṇupārṣadā ūcuḥ
07080561 adyaitaddharinararūpamadbhutaṁ te dṛṣṭaṁ naḥ śaraṇada sarvalokaśarma
07080562 so 'yaṁ te vidhikara īśa vipraśaptas tasyedaṁ nidhanamanugrahāya vidmaḥ
07090010 śrīnārada uvāca
07090011 evaṁ surādayaḥ sarve brahmarudrapuraḥ sarāḥ
07090012 nopaitumaśakan manyu saṁrambhaṁ sudurāsadam
07090021 sākṣāt śrīḥ preṣitā devairdṛṣṭvā taṁ mahadadbhutam
07090022 adṛṣṭāśrutapūrvatvāt sā nopeyāya śaṅkitā
07090031 prahrādaṁ preṣayāmāsa brahmāvasthitamantike
07090032 tāta praśamayopehi svapitre kupitaṁ prabhum
07090041 tatheti śanakai rājan mahābhāgavato 'rbhakaḥ
07090042 upetya bhuvi kāyena nanāma vidhṛtāñjaliḥ
07090051 svapādamūle patitaṁ tamarbhakaṁ vilokya devaḥ kṛpayā pariplutaḥ
07090052 utthāpya tacchīrṣṇyadadhāt karāmbujaṁ kālāhivitrastadhiyāṁ kṛtābhayam
07090061 sa tatkarasparśadhutākhilāśubhaḥ sapadyabhivyaktaparātmadarśanaḥ
07090062 tatpādapadmaṁ hṛdi nirvṛto dadhau hṛṣyattanuḥ klinnahṛdaśrulocanaḥ
07090071 astauṣīddharimekāgra manasā susamāhitaḥ
07090072 premagadgadayā vācā tannyastahṛdayekṣaṇaḥ
07090080 śrīprahrāda uvāca
07090081 brahmādayaḥ suragaṇā munayo 'tha siddhāḥ
07090082 sattvaikatānagatayo vacasāṁ pravāhaiḥ
07090083 nārādhituṁ puruguṇairadhunāpi pipruḥ
07090084 kiṁ toṣṭumarhati sa me harirugrajāteḥ
07090091 manye dhanābhijanarūpatapaḥśrutaujas
07090092 tejaḥprabhāvabalapauruṣabuddhiyogāḥ
07090093 nārādhanāya hi bhavanti parasya puṁso
07090094 bhaktyā tutoṣa bhagavān gajayūthapāya
07090101 viprāddviṣaḍguṇayutādaravindanābha
07090102 pādāravindavimukhāt śvapacaṁ variṣṭham
07090103 manye tadarpitamanovacanehitārtha
07090104 prāṇaṁ punāti sa kulaṁ na tu bhūrimānaḥ
07090111 naivātmanaḥ prabhurayaṁ nijalābhapūrṇo
07090112 mānaṁ janādaviduṣaḥ karuṇo vṛṇīte
07090113 yadyaj jano bhagavate vidadhīta mānaṁ
07090114 tac cātmane pratimukhasya yathā mukhaśrīḥ
07090121 tasmādahaṁ vigataviklava īśvarasya
07090122 sarvātmanā mahi gṛṇāmi yathā manīṣam
07090123 nīco 'jayā guṇavisargamanupraviṣṭaḥ
07090124 pūyeta yena hi pumān anuvarṇitena
07090131 sarve hyamī vidhikarāstava sattvadhāmno
07090132 brahmādayo vayamiveśa na codvijantaḥ
07090133 kṣemāya bhūtaya utātmasukhāya cāsya
07090134 vikrīḍitaṁ bhagavato rucirāvatāraiḥ
07090141 tadyaccha manyumasuraśca hatastvayādya
07090142 modeta sādhurapi vṛścikasarpahatyā
07090143 lokāśca nirvṛtimitāḥ pratiyanti sarve
07090144 rūpaṁ nṛsiṁha vibhayāya janāḥ smaranti
07090151 nāhaṁ bibhemyajita te 'tibhayānakāsya
07090152 jihvārkanetrabhrukuṭīrabhasogradaṁṣṭrāt
07090153 āntrasrajaḥkṣatajakeśaraśaṅkukarṇān
07090154 nirhrādabhītadigibhādaribhinnakhāgrāt
07090161 trasto 'smyahaṁ kṛpaṇavatsala duḥsahogra
07090162 saṁsāracakrakadanādgrasatāṁ praṇītaḥ
07090163 baddhaḥ svakarmabhiruśattama te 'ṅghrimūlaṁ
07090164 prīto 'pavargaśaraṇaṁ hvayase kadā nu
07090171 yasmāt priyāpriyaviyogasaṁyogajanma
07090172 śokāgninā sakalayoniṣu dahyamānaḥ
07090173 duḥkhauṣadhaṁ tadapi duḥkhamataddhiyāhaṁ
07090174 bhūman bhramāmi vada me tava dāsyayogam
07090181 so 'haṁ priyasya suhṛdaḥ paradevatāyā
07090182 līlākathāstava nṛsiṁha viriñcagītāḥ
07090183 añjastitarmyanugṛṇan guṇavipramukto
07090184 durgāṇi te padayugālayahaṁsasaṅgaḥ
07090191 bālasya neha śaraṇaṁ pitarau nṛsiṁha
07090192 nārtasya cāgadamudanvati majjato nauḥ
07090193 taptasya tatpratividhirya ihāñjaseṣṭas
07090194 tāvadvibho tanubhṛtāṁ tvadupekṣitānām
07090201 yasmin yato yarhi yena ca yasya yasmād
07090202 yasmai yathā yaduta yastvaparaḥ paro vā
07090203 bhāvaḥ karoti vikaroti pṛthak svabhāvaḥ
07090204 sañcoditastadakhilaṁ bhavataḥ svarūpam
07090211 māyā manaḥ sṛjati karmamayaṁ balīyaḥ
07090212 kālena coditaguṇānumatena puṁsaḥ
07090213 chandomayaṁ yadajayārpitaṣoḍaśāraṁ
07090214 saṁsāracakramaja ko 'titaret tvadanyaḥ
07090221 sa tvaṁ hi nityavijitātmaguṇaḥ svadhāmnā
07090222 kālo vaśīkṛtavisṛjyavisargaśaktiḥ
07090223 cakre visṛṣṭamajayeśvara ṣoḍaśāre
07090224 niṣpīḍyamānamupakarṣa vibho prapannam
07090231 dṛṣṭā mayā divi vibho 'khiladhiṣṇyapānām
07090232 āyuḥ śriyo vibhava icchati yān jano 'yam
07090233 ye 'smat pituḥ kupitahāsavijṛmbhitabhrū
07090234 visphūrjitena lulitāḥ sa tu te nirastaḥ
07090241 tasmādamūstanubhṛtāmahamāśiṣo 'jña
07090242 āyuḥ śriyaṁ vibhavamaindriyamāviriñcyāt
07090243 necchāmi te vilulitān uruvikrameṇa
07090244 kālātmanopanaya māṁ nijabhṛtyapārśvam
07090251 kutrāśiṣaḥ śrutisukhā mṛgatṛṣṇirūpāḥ
07090252 kvedaṁ kalevaramaśeṣarujāṁ virohaḥ
07090253 nirvidyate na tu jano yadapīti vidvān
07090254 kāmānalaṁ madhulavaiḥ śamayan durāpaiḥ
07090261 kvāhaṁ rajaḥprabhava īśa tamo 'dhike 'smin
07090262 jātaḥ suretarakule kva tavānukampā
07090263 na brahmaṇo na tu bhavasya na vai ramāyā
07090264 yan me 'rpitaḥ śirasi padmakaraḥ prasādaḥ
07090271 naiṣā parāvaramatirbhavato nanu syāj
07090272 jantoryathātmasuhṛdo jagatastathāpi
07090273 saṁsevayā surataroriva te prasādaḥ
07090274 sevānurūpamudayo na parāvaratvam
07090281 evaṁ janaṁ nipatitaṁ prabhavāhikūpe
07090282 kāmābhikāmamanu yaḥ prapatan prasaṅgāt
07090283 kṛtvātmasāt surarṣiṇā bhagavan gṛhītaḥ
07090284 so 'haṁ kathaṁ nu visṛje tava bhṛtyasevām
07090291 matprāṇarakṣaṇamananta piturvadhaśca
07090292 manye svabhṛtyaṛṣivākyamṛtaṁ vidhātum
07090293 khaḍgaṁ pragṛhya yadavocadasadvidhitsus
07090294 tvāmīśvaro madaparo 'vatu kaṁ harāmi
07090301 ekastvameva jagadetamamuṣya yat tvam
07090302 ādyantayoḥ pṛthag avasyasi madhyataśca
07090303 sṛṣṭvā guṇavyatikaraṁ nijamāyayedaṁ
07090304 nāneva tairavasitastadanupraviṣṭaḥ
07090311 tvamvā idaṁ sadasadīśa bhavāṁstato 'nyo
07090312 māyā yadātmaparabuddhiriyaṁ hyapārthā
07090313 yadyasya janma nidhanaṁ sthitirīkṣaṇaṁ ca
07090314 tadvaitadeva vasukālavadaṣṭitarvoḥ
07090321 nyasyedamātmani jagadvilayāmbumadhye
07090322 śeṣetmanā nijasukhānubhavo nirīhaḥ
07090323 yogena mīlitadṛgātmanipītanidras
07090324 turye sthito na tu tamo na guṇāṁśca yuṅkṣe
07090331 tasyaiva te vapuridaṁ nijakālaśaktyā
07090332 sañcoditaprakṛtidharmaṇa ātmagūḍham
07090333 ambhasyanantaśayanādviramatsamādher
07090334 nābherabhūt svakaṇikāvaṭavanmahābjam
07090341 tatsambhavaḥ kavirato 'nyadapaśyamānas
07090342 tvāṁ bījamātmani tataṁ sa bahirvicintya
07090343 nāvindadabdaśatamapsu nimajjamāno
07090344 jāte 'ṅkure kathamuhopalabheta bījam
07090351 sa tvātmayonirativismita āśrito 'bjaṁ
07090352 kālena tīvratapasā pariśuddhabhāvaḥ
07090353 tvāmātmanīśa bhuvi gandhamivātisūkṣmaṁ
07090354 bhūtendriyāśayamaye vitataṁ dadarśa
07090361 evaṁ sahasravadanāṅghriśiraḥkaroru
07090362 nāsādyakarṇanayanābharaṇāyudhāḍhyam
07090363 māyāmayaṁ sadupalakṣitasanniveśaṁ
07090364 dṛṣṭvā mahāpuruṣamāpa mudaṁ viriñcaḥ
07090371 tasmai bhavān hayaśirastanuvaṁ hi bibhrad
07090372 vedadruhāvatibalau madhukaiṭabhākhyau
07090373 hatvānayac chrutigaṇāṁśca rajastamaśca
07090374 sattvaṁ tava priyatamāṁ tanumāmananti
07090381 itthaṁ nṛtiryagṛṣidevajhaṣāvatārair
07090382 lokān vibhāvayasi haṁsi jagat pratīpān
07090383 dharmaṁ mahāpuruṣa pāsi yugānuvṛttaṁ
07090384 channaḥ kalau yadabhavastriyugo 'tha sa tvam
07090391 naitan manastava kathāsu vikuṇṭhanātha
07090392 samprīyate duritaduṣṭamasādhu tīvram
07090393 kāmāturaṁ harṣaśokabhayaiṣaṇārtaṁ
07090394 tasmin kathaṁ tava gatiṁ vimṛśāmi dīnaḥ
07090401 jihvaikato 'cyuta vikarṣati māvitṛptā
07090402 śiśno 'nyatastvagudaraṁ śravaṇaṁ kutaścit
07090403 ghrāṇo 'nyataścapaladṛk kva ca karmaśaktir
07090404 bahvyaḥ sapatnya iva gehapatiṁ lunanti
07090411 evaṁ svakarmapatitaṁ bhavavaitaraṇyām
07090412 anyonyajanmamaraṇāśanabhītabhītam
07090413 paśyan janaṁ svaparavigrahavairamaitraṁ
07090414 hanteti pāracara pīpṛhi mūḍhamadya
07090421 ko nvatra te 'khilaguro bhagavan prayāsa
07090422 uttāraṇe 'sya bhavasambhavalopahetoḥ
07090423 mūḍheṣu vai mahadanugraha ārtabandho
07090424 kiṁ tena te priyajanān anusevatāṁ naḥ
07090431 naivodvije para duratyayavaitaraṇyās
07090432 tvadvīryagāyanamahāmṛtamagnacittaḥ
07090433 śoce tato vimukhacetasa indriyārtha
07090434 māyāsukhāya bharamudvahato vimūḍhān
07090441 prāyeṇa deva munayaḥ svavimuktikāmā
07090442 maunaṁ caranti vijane na parārthaniṣṭhāḥ
07090443 naitān vihāya kṛpaṇān vimumukṣa eko
07090444 nānyaṁ tvadasya śaraṇaṁ bhramato 'nupaśye
07090451 yan maithunādigṛhamedhisukhaṁ hi tucchaṁ
07090452 kaṇḍūyanena karayoriva duḥkhaduḥkham
07090453 tṛpyanti neha kṛpaṇā bahuduḥkhabhājaḥ
07090454 kaṇḍūtivan manasijaṁ viṣaheta dhīraḥ
07090461 maunavrataśrutatapo 'dhyayanasvadharma
07090462 vyākhyārahojapasamādhaya āpavargyāḥ
07090463 prāyaḥ paraṁ puruṣa te tvajitendriyāṇāṁ
07090464 vārtā bhavantyuta na vātra tu dāmbhikānām
07090471 rūpe ime sadasatī tava vedasṛṣṭe
07090472 bījāṅkurāviva na cānyadarūpakasya
07090473 yuktāḥ samakṣamubhayatra vicakṣante tvāṁ
07090474 yogena vahnimiva dāruṣu nānyataḥ syāt
07090481 tvaṁ vāyuragniravanirviyadambu mātrāḥ
07090482 prāṇendriyāṇi hṛdayaṁ cidanugrahaśca
07090483 sarvaṁ tvameva saguṇo viguṇaśca bhūman
07090484 nānyat tvadastyapi manovacasā niruktam
07090491 naite guṇā na guṇino mahadādayo ye
07090492 sarve manaḥ prabhṛtayaḥ sahadevamartyāḥ
07090493 ādyantavanta urugāya vidanti hi tvām
07090494 evaṁ vimṛśya sudhiyo viramanti śabdāt
07090501 tat te 'rhattama namaḥ stutikarmapūjāḥ
07090502 karma smṛtiścaraṇayoḥ śravaṇaṁ kathāyām
07090503 saṁsevayā tvayi vineti ṣaḍaṅgayā kiṁ
07090504 bhaktiṁ janaḥ paramahaṁsagatau labheta
07090510 śrīnārada uvāca
07090511 etāvadvarṇitaguṇo bhaktyā bhaktena nirguṇaḥ
07090512 prahrādaṁ praṇataṁ prīto yatamanyurabhāṣata
07090520 śrībhagavān uvāca
07090521 prahrāda bhadra bhadraṁ te prīto 'haṁ te 'surottama
07090522 varaṁ vṛṇīṣvābhimataṁ kāmapūro 'smyahaṁ nṛṇām
07090531 māmaprīṇata āyuṣman darśanaṁ durlabhaṁ hi me
07090532 dṛṣṭvā māṁ na punarjanturātmānaṁ taptumarhati
07090541 prīṇanti hyatha māṁ dhīrāḥ sarvabhāvena sādhavaḥ
07090542 śreyaskāmā mahābhāga sarvāsāmāśiṣāṁ patim
07090550 śrīnārada uvāca
07090551 evaṁ pralobhyamāno 'pi varairlokapralobhanaiḥ
07090552 ekāntitvādbhagavati naicchat tān asurottamaḥ
07100010 śrīnārada uvāca
07100011 bhaktiyogasya tat sarvamantarāyatayārbhakaḥ
07100012 manyamāno hṛṣīkeśaṁ smayamāna uvāca ha
07100020 śrīprahrāda uvāca
07100021 mā māṁ pralobhayotpattyā saktaṁkāmeṣu tairvaraiḥ
07100022 tatsaṅgabhīto nirviṇṇo mumukṣustvāmupāśritaḥ
07100031 bhṛtyalakṣaṇajijñāsurbhaktaṁ kāmeṣvacodayat
07100032 bhavān saṁsārabījeṣu hṛdayagranthiṣu prabho
07100041 nānyathā te 'khilaguro ghaṭeta karuṇātmanaḥ
07100042 yasta āśiṣa āśāste na sa bhṛtyaḥ sa vai vaṇik
07100051 āśāsāno na vai bhṛtyaḥ svāminyāśiṣa ātmanaḥ
07100052 na svāmī bhṛtyataḥ svāmyamicchan yo rāti cāśiṣaḥ
07100061 ahaṁ tvakāmastvadbhaktastvaṁ ca svāmyanapāśrayaḥ
07100062 nānyathehāvayorartho rājasevakayoriva
07100071 yadi dāsyasi me kāmān varāṁstvaṁ varadarṣabha
07100072 kāmānāṁ hṛdyasaṁrohaṁ bhavatastu vṛṇe varam
07100081 indriyāṇi manaḥ prāṇa ātmā dharmo dhṛtirmatiḥ
07100082 hrīḥ śrīstejaḥ smṛtiḥ satyaṁ yasya naśyanti janmanā
07100091 vimuñcati yadā kāmān mānavo manasi sthitān
07100092 tarhyeva puṇḍarīkākṣa bhagavattvāya kalpate
07100101 oṁ namo bhagavate tubhyaṁ puruṣāya mahātmane
07100102 haraye 'dbhutasiṁhāya brahmaṇe paramātmane
07100110 śrībhagavān uvāca
07100111 naikāntino me mayi jātvihāśiṣa āśāsate 'mutra ca ye bhavadvidhāḥ
07100112 tathāpi manvantarametadatra daityeśvarāṇāmanubhuṅkṣva bhogān
07100121 kathā madīyā juṣamāṇaḥ priyāstvam āveśya māmātmani santamekam
07100122 sarveṣu bhūteṣvadhiyajñamīśaṁ yajasva yogena ca karma hinvan
07100131 bhogena puṇyaṁ kuśalena pāpaṁ kalevaraṁ kālajavena hitvā
07100132 kīrtiṁ viśuddhāṁ suralokagītāṁ vitāya māmeṣyasi muktabandhaḥ
07100141 ya etat kīrtayen mahyaṁ tvayā gītamidaṁ naraḥ
07100142 tvāṁ ca māṁ ca smaran kāle karmabandhāt pramucyate
07100150 śrīprahrāda uvāca
07100151 varaṁ varaya etat te varadeśān maheśvara
07100152 yadanindat pitā me tvāmavidvāṁsteja aiśvaram
07100161 viddhāmarṣāśayaḥ sākṣāt sarvalokaguruṁ prabhum
07100162 bhrātṛheti mṛṣādṛṣṭistvadbhakte mayi cāghavān
07100171 tasmāt pitā me pūyeta durantāddustarādaghāt
07100172 pūtaste 'pāṅgasaṁdṛṣṭastadā kṛpaṇavatsala
07100180 śrībhagavān uvāca
07100181 triḥsaptabhiḥ pitā pūtaḥ pitṛbhiḥ saha te 'nagha
07100182 yat sādho 'sya kule jāto bhavān vai kulapāvanaḥ
07100191 yatra yatra ca madbhaktāḥ praśāntāḥ samadarśinaḥ
07100192 sādhavaḥ samudācārāste pūyante 'pi kīkaṭāḥ
07100201 sarvātmanā na hiṁsanti bhūtagrāmeṣu kiñcana
07100202 uccāvaceṣu daityendra madbhāvavigataspṛhāḥ
07100211 bhavanti puruṣā loke madbhaktāstvāmanuvratāḥ
07100212 bhavān me khalu bhaktānāṁ sarveṣāṁ pratirūpadhṛk
07100221 kuru tvaṁ pretakṛtyāni pituḥ pūtasya sarvaśaḥ
07100222 madaṅgasparśanenāṅga lokān yāsyati suprajāḥ
07100231 pitryaṁ ca sthānamātiṣṭha yathoktaṁ brahmavādibhiḥ
07100232 mayyāveśya manastāta kuru karmāṇi matparaḥ
07100240 śrīnārada uvāca
07100241 prahrādo 'pi tathā cakre pituryat sāmparāyikam
07100242 yathāha bhagavān rājannabhiṣikto dvijātibhiḥ
07100251 prasādasumukhaṁ dṛṣṭvā brahmā narahariṁ harim
07100252 stutvā vāgbhiḥ pavitrābhiḥ prāha devādibhirvṛtaḥ
07100260 śrībrahmovāca
07100261 devadevākhilādhyakṣa bhūtabhāvana pūrvaja
07100262 diṣṭyā te nihataḥ pāpo lokasantāpano 'suraḥ
07100271 yo 'sau labdhavaro matto na vadhyo mama sṛṣṭibhiḥ
07100272 tapoyogabalonnaddhaḥ samastanigamān ahan
07100281 diṣṭyā tattanayaḥ sādhurmahābhāgavato 'rbhakaḥ
07100282 tvayā vimocito mṛtyordiṣṭyā tvāṁ samito 'dhunā
07100291 etadvapuste bhagavan dhyāyataḥ paramātmanaḥ
07100292 sarvato goptṛ santrāsān mṛtyorapi jighāṁsataḥ
07100300 śrībhagavān uvāca
07100301 maivaṁ vibho 'surāṇāṁ te pradeyaḥ padmasambhava
07100302 varaḥ krūranisargāṇāmahīnāmamṛtaṁ yathā
07100310 śrīnārada uvāca
07100311 ityuktvā bhagavān rājaṁstataścāntardadhe hariḥ
07100312 adṛśyaḥ sarvabhūtānāṁ pūjitaḥ parameṣṭhinā
07100321 tataḥ sampūjya śirasā vavande parameṣṭhinam
07100322 bhavaṁ prajāpatīn devān prahrādo bhagavatkalāḥ
07100331 tataḥ kāvyādibhiḥ sārdhaṁ munibhiḥ kamalāsanaḥ
07100332 daityānāṁ dānavānāṁ ca prahrādamakarot patim
07100341 pratinandya tato devāḥ prayujya paramāśiṣaḥ
07100342 svadhāmāni yayū rājan brahmādyāḥ pratipūjitāḥ
07100351 evaṁ ca pārṣadau viṣṇoḥ putratvaṁ prāpitau diteḥ
07100352 hṛdi sthitena hariṇā vairabhāvena tau hatau
07100361 punaśca vipraśāpena rākṣasau tau babhūvatuḥ
07100362 kumbhakarṇadaśagrīvau hatau tau rāmavikramaiḥ
07100371 śayānau yudhi nirbhinna hṛdayau rāmaśāyakaiḥ
07100372 taccittau jahaturdehaṁ yathā prāktanajanmani
07100381 tāvihātha punarjātau śiśupālakarūṣajau
07100382 harau vairānubandhena paśyataste samīyatuḥ
07100391 enaḥ pūrvakṛtaṁ yat tadrājānaḥ kṛṣṇavairiṇaḥ
07100392 jahuste 'nte tadātmānaḥ kīṭaḥ peśaskṛto yathā
07100401 yathā yathā bhagavato bhaktyā paramayābhidā
07100402 nṛpāścaidyādayaḥ sātmyaṁ harestaccintayā yayuḥ
07100411 ākhyātaṁ sarvametat te yan māṁ tvaṁ paripṛṣṭavān
07100412 damaghoṣasutādīnāṁ hareḥ sātmyamapi dviṣām
07100421 eṣā brahmaṇyadevasya kṛṣṇasya ca mahātmanaḥ
07100422 avatārakathā puṇyā vadho yatrādidaityayoḥ
07100431 prahrādasyānucaritaṁ mahābhāgavatasya ca
07100432 bhaktirjñānaṁ viraktiśca yāthārthyaṁ cāsya vai hareḥ
07100441 sargasthityapyayeśasya guṇakarmānuvarṇanam
07100442 parāvareṣāṁ sthānānāṁ kālena vyatyayo mahān
07100451 dharmo bhāgavatānāṁ ca bhagavān yena gamyate
07100452 ākhyāne 'smin samāmnātamādhyātmikamaśeṣataḥ
07100461 ya etat puṇyamākhyānaṁ viṣṇorvīryopabṛṁhitam
07100462 kīrtayec chraddhayā śrutvā karmapāśairvimucyate
07100471 etadya ādipuruṣasya mṛgendralīlāṁ
07090472 daityendrayūthapavadhaṁ prayataḥ paṭheta
07090473 daityātmajasya ca satāṁ pravarasya puṇyaṁ
07090474 śrutvānubhāvamakutobhayameti lokam
07090481 yūyaṁ nṛloke bata bhūribhāgā lokaṁ punānā munayo 'bhiyanti
07100482 yeṣāṁ gṛhān āvasatīti sākṣād gūḍhaṁ paraṁ brahma manuṣyaliṅgam
07100491 sa vā ayaṁ brahma mahadvimṛgya kaivalyanirvāṇasukhānubhūtiḥ
07100492 priyaḥ suhṛdvaḥ khalu mātuleya ātmārhaṇīyo vidhikṛdguruśca
07100501 na yasya sākṣādbhavapadmajādibhī rūpaṁ dhiyā vastutayopavarṇitam
07100502 maunena bhaktyopaśamena pūjitaḥ prasīdatāmeṣa sa sātvatāṁ patiḥ
07100511 sa eṣa bhagavān rājan vyatanodvihataṁ yaśaḥ
07100512 purā rudrasya devasya mayenānantamāyinā
07100520 rājovāca
07100521 kasmin karmaṇi devasya mayo 'han jagadīśituḥ
07100522 yathā copacitā kīrtiḥ kṛṣṇenānena kathyatām
07100530 śrīnārada uvāca
07100531 nirjitā asurā devairyudhyanenopabṛṁhitaiḥ
07100532 māyināṁ paramācāryaṁ mayaṁ śaraṇamāyayuḥ
07100541 sa nirmāya purastisro haimīraupyāyasīrvibhuḥ
07100542 durlakṣyāpāyasaṁyogā durvitarkyaparicchadāḥ
07100551 tābhiste 'surasenānyo lokāṁstrīn seśvarān nṛpa
07100552 smaranto nāśayāṁ cakruḥ pūrvavairamalakṣitāḥ
07100561 tataste seśvarā lokā upāsādyeśvaraṁ natāḥ
07100562 trāhi nastāvakān deva vinaṣṭāṁstripurālayaiḥ
07100571 athānugṛhya bhagavān mā bhaiṣṭeti surān vibhuḥ
07100572 śaraṁ dhanuṣi sandhāya pureṣvastraṁ vyamuñcata
07100581 tato 'gnivarṇā iṣava utpetuḥ sūryamaṇḍalāt
07100582 yathā mayūkhasandohā nādṛśyanta puro yataḥ
07100591 taiḥ spṛṣṭā vyasavaḥ sarve nipetuḥ sma puraukasaḥ
07100592 tān ānīya mahāyogī mayaḥ kūparase 'kṣipat
07100601 siddhāmṛtarasaspṛṣṭā vajrasārā mahaujasaḥ
07100602 uttasthurmeghadalanā vaidyutā iva vahnayaḥ
07100611 vilokya bhagnasaṅkalpaṁ vimanaskaṁ vṛṣadhvajam
07100612 tadāyaṁ bhagavān viṣṇustatropāyamakalpayat
07100621 vatsaścāsīt tadā brahmā svayaṁ viṣṇurayaṁ hi gauḥ
07100622 praviśya tripuraṁ kāle rasakūpāmṛtaṁ papau
07100631 te 'surā hyapi paśyanto na nyaṣedhan vimohitāḥ
07100632 tadvijñāya mahāyogī rasapālān idaṁ jagau
07100641 smayan viśokaḥ śokārtān smaran daivagatiṁ ca tām
07100642 devo 'suro naro 'nyo vā neśvaro 'stīha kaścana
07100651 ātmano 'nyasya vā diṣṭaṁ daivenāpohituṁ dvayoḥ
07100652 athāsau śaktibhiḥ svābhiḥ śambhoḥ prādhānikaṁ vyadhāt
07100661 dharmajñānaviraktyṛddhi tapovidyākriyādibhiḥ
07100662 rathaṁ sūtaṁ dhvajaṁ vāhān dhanurvarmaśarādi yat
07100671 sannaddho rathamāsthāya śaraṁ dhanurupādade
07100672 śaraṁ dhanuṣi sandhāya muhūrte 'bhijitīśvaraḥ
07100681 dadāha tena durbhedyā haro 'tha tripuro nṛpa
07100682 divi dundubhayo nedurvimānaśatasaṅkulāḥ
07100691 devarṣipitṛsiddheśā jayeti kusumotkaraiḥ
07100692 avākiran jagurhṛṣṭā nanṛtuścāpsarogaṇāḥ
07100701 evaṁ dagdhvā purastisro bhagavān purahā nṛpa
07100702 brahmādibhiḥ stūyamānaḥ svaṁ dhāma pratyapadyata
07100711 evaṁ vidhānyasya hareḥ svamāyayā viḍambamānasya nṛlokamātmanaḥ
07100712 vīryāṇi gītānyṛṣibhirjagadguror lokaṁ punānānyaparaṁ vadāmi kim
07110010 śrīśuka uvāca
07110011 śrutvehitaṁ sādhu sabhāsabhājitaṁ mahattamāgraṇya urukramātmanaḥ
07110012 yudhiṣṭhiro daityapatermudānvitaḥ papraccha bhūyastanayaṁ svayambhuvaḥ
07110020 śrīyudhiṣṭhira uvāca
07110021 bhagavan śrotumicchāmi nṛṇāṁ dharmaṁ sanātanam
07110022 varṇāśramācārayutaṁ yat pumān vindate param
07110031 bhavān prajāpateḥ sākṣādātmajaḥ parameṣṭhinaḥ
07110032 sutānāṁ sammato brahmaṁstapoyogasamādhibhiḥ
07110041 nārāyaṇaparā viprā dharmaṁ guhyaṁ paraṁ viduḥ
07110042 karuṇāḥ sādhavaḥ śāntāstvadvidhā na tathāpare
07110050 śrīnārada uvāca
07110051 natvā bhagavate 'jāya lokānāṁ dharmasetave
07110052 vakṣye sanātanaṁ dharmaṁ nārāyaṇamukhāc chrutam
07110061 yo 'vatīryātmano 'ṁśena dākṣāyaṇyāṁ tu dharmataḥ
07110062 lokānāṁ svastaye 'dhyāste tapo badarikāśrame
07110071 dharmamūlaṁ hi bhagavān sarvavedamayo hariḥ
07110072 smṛtaṁ ca tadvidāṁ rājan yena cātmā prasīdati
07110081 satyaṁ dayā tapaḥ śaucaṁ titikṣekṣā śamo damaḥ
07110082 ahiṁsā brahmacaryaṁ ca tyāgaḥ svādhyāya ārjavam
07110091 santoṣaḥ samadṛksevā grāmyehoparamaḥ śanaiḥ
07110092 nṛṇāṁ viparyayehekṣā maunamātmavimarśanam
07110101 annādyādeḥ saṁvibhāgo bhūtebhyaśca yathārhataḥ
07110102 teṣvātmadevatābuddhiḥ sutarāṁ nṛṣu pāṇḍava
07110111 śravaṇaṁ kīrtanaṁ cāsya smaraṇaṁ mahatāṁ gateḥ
07110112 sevejyāvanatirdāsyaṁ sakhyamātmasamarpaṇam
07110121 nṛṇāmayaṁ paro dharmaḥ sarveṣāṁ samudāhṛtaḥ
07110122 triṁśallakṣaṇavān rājan sarvātmā yena tuṣyati
07110131 saṁskārā yatrāvicchinnāḥ sa dvijo 'jo jagāda yam
07110132 ijyādhyayanadānāni vihitāni dvijanmanām
07110133 janmakarmāvadātānāṁ kriyāścāśramacoditāḥ
07110141 viprasyādhyayanādīni ṣaḍanyasyāpratigrahaḥ
07110142 rājño vṛttiḥ prajāgopturaviprādvā karādibhiḥ
07110151 vaiśyastu vārtāvṛttiḥ syān nityaṁ brahmakulānugaḥ
07110152 śūdrasya dvijaśuśrūṣā vṛttiśca svāmino bhavet
07110161 vārtā vicitrā śālīna yāyāvaraśiloñchanam
07110162 vipravṛttiścaturdheyaṁ śreyasī cottarottarā
07110171 jaghanyo nottamāṁ vṛttimanāpadi bhajen naraḥ
07110172 ṛte rājanyamāpatsu sarveṣāmapi sarvaśaḥ
07110181 ṛtāmṛtābhyāṁ jīveta mṛtena pramṛtena vā
07110182 satyānṛtābhyāmapi vā na śvavṛttyā kadācana
07110191 ṛtamuñchaśilaṁ proktamamṛtaṁ yadayācitam
07110192 mṛtaṁ tu nityayācñā syāt pramṛtaṁ karṣaṇaṁ smṛtam
07110201 satyānṛtaṁ ca vāṇijyaṁ śvavṛttirnīcasevanam
07110202 varjayet tāṁ sadā vipro rājanyaśca jugupsitām
07110203 sarvavedamayo vipraḥ sarvadevamayo nṛpaḥ
07110211 śamo damastapaḥ śaucaṁ santoṣaḥ kṣāntirārjavam
07110212 jñānaṁ dayācyutātmatvaṁ satyaṁ ca brahmalakṣaṇam
07110221 śauryaṁ vīryaṁ dhṛtistejastyāgaścātmajayaḥ kṣamā
07110222 brahmaṇyatā prasādaśca satyaṁ ca kṣatralakṣaṇam
07110231 devagurvacyute bhaktistrivargaparipoṣaṇam
07110232 āstikyamudyamo nityaṁ naipuṇyaṁ vaiśyalakṣaṇam
07110241 śūdrasya sannatiḥ śaucaṁ sevā svāminyamāyayā
07110242 amantrayajño hyasteyaṁ satyaṁ goviprarakṣaṇam
07110251 strīṇāṁ ca patidevānāṁ tacchuśrūṣānukūlatā
07110252 tadbandhuṣvanuvṛttiśca nityaṁ tadvratadhāraṇam
07110261 sammārjanopalepābhyāṁ gṛhamaṇḍanavartanaiḥ
07110262 svayaṁ ca maṇḍitā nityaṁ parimṛṣṭaparicchadā
07110271 kāmairuccāvacaiḥ sādhvī praśrayeṇa damena ca
07110272 vākyaiḥ satyaiḥ priyaiḥ premṇā kāle kāle bhajet patim
07110281 santuṣṭālolupā dakṣā dharmajñā priyasatyavāk
07110282 apramattā śuciḥ snigdhā patiṁ tvapatitaṁ bhajet
07110291 yā patiṁ haribhāvena bhajet śrīriva tatparā
07110292 haryātmanā harerloke patyā śrīriva modate
07110301 vṛttiḥ saṅkarajātīnāṁ tattatkulakṛtā bhavet
07110302 acaurāṇāmapāpānāmantyajāntevasāyinām
07110311 prāyaḥ svabhāvavihito nṛṇāṁ dharmo yuge yuge
07110312 vedadṛgbhiḥ smṛto rājan pretya ceha ca śarmakṛt
07110321 vṛttyā svabhāvakṛtayā vartamānaḥ svakarmakṛt
07110322 hitvā svabhāvajaṁ karma śanairnirguṇatāmiyāt
07110331 upyamānaṁ muhuḥ kṣetraṁ svayaṁ nirvīryatāmiyāt
07110332 na kalpate punaḥ sūtyai uptaṁ bījaṁ ca naśyati
07110341 evaṁ kāmāśayaṁ cittaṁ kāmānāmatisevayā
07110342 virajyeta yathā rājannagnivat kāmabindubhiḥ
07110351 yasya yal lakṣaṇaṁ proktaṁ puṁso varṇābhivyañjakam
07110352 yadanyatrāpi dṛśyeta tat tenaiva vinirdiśet
07120010 śrīnārada uvāca
07120011 brahmacārī gurukule vasan dānto gurorhitam
07120012 ācaran dāsavan nīco gurau sudṛḍhasauhṛdaḥ
07120021 sāyaṁ prātarupāsīta gurvagnyarkasurottamān
07120022 sandhye ubhe ca yatavāg japan brahma samāhitaḥ
07120031 chandāṁsyadhīyīta gurorāhūtaścet suyantritaḥ
07120032 upakrame 'vasāne ca caraṇau śirasā namet
07120041 mekhalājinavāsāṁsi jaṭādaṇḍakamaṇḍalūn
07120042 bibhṛyādupavītaṁ ca darbhapāṇiryathoditam
07120051 sāyaṁ prātaścaredbhaikṣyaṁ gurave tan nivedayet
07120052 bhuñjīta yadyanujñāto no cedupavaset kvacit
07120061 suśīlo mitabhug dakṣaḥ śraddadhāno jitendriyaḥ
07120062 yāvadarthaṁ vyavaharet strīṣu strīnirjiteṣu ca
07120071 varjayet pramadāgāthāmagṛhastho bṛhadvrataḥ
07120072 indriyāṇi pramāthīni harantyapi yatermanaḥ
07120081 keśaprasādhanonmarda snapanābhyañjanādikam
07120082 gurustrībhiryuvatibhiḥ kārayen nātmano yuvā
07120091 nanvagniḥ pramadā nāma ghṛtakumbhasamaḥ pumān
07120092 sutāmapi raho jahyādanyadā yāvadarthakṛt
07120101 kalpayitvātmanā yāvadābhāsamidamīśvaraḥ
07120102 dvaitaṁ tāvan na viramet tato hyasya viparyayaḥ
07120111 etat sarvaṁ gṛhasthasya samāmnātaṁ yaterapi
07120112 guruvṛttirvikalpena gṛhasthasyartugāminaḥ
07120121 añjanābhyañjanonmarda stryavalekhāmiṣaṁ madhu
07120122 sraggandhalepālaṅkārāṁstyajeyurye bṛhadvratāḥ
07120131 uṣitvaivaṁ gurukule dvijo 'dhītyāvabudhya ca
07120132 trayīṁ sāṅgopaniṣadaṁ yāvadarthaṁ yathābalam
07120141 dattvā varamanujñāto guroḥ kāmaṁ yadīśvaraḥ
07120142 gṛhaṁ vanaṁ vā praviśet pravrajet tatra vā vaset
07120151 agnau gurāvātmani ca sarvabhūteṣvadhokṣajam
07120152 bhūtaiḥ svadhāmabhiḥ paśyedapraviṣṭaṁ praviṣṭavat
07120161 evaṁ vidho brahmacārī vānaprastho yatirgṛhī
07120162 caran viditavijñānaḥ paraṁ brahmādhigacchati
07120171 vānaprasthasya vakṣyāmi niyamān munisammatān
07120172 yān āsthāya munirgacchedṛṣilokamuhāñjasā
07120181 na kṛṣṭapacyamaśnīyādakṛṣṭaṁ cāpyakālataḥ
07120182 agnipakvamathāmaṁ vā arkapakvamutāharet
07120191 vanyaiścarupuroḍāśān nirvapet kālacoditān
07120192 labdhe nave nave 'nnādye purāṇaṁ ca parityajet
07120201 agnyarthameva śaraṇamuṭajaṁ vādrikandaram
07120202 śrayeta himavāyvagni varṣārkātapaṣāṭ svayam
07120211 keśaromanakhaśmaśru malāni jaṭilo dadhat
07120212 kamaṇḍalvajine daṇḍa valkalāgniparicchadān
07120221 caredvane dvādaśābdān aṣṭau vā caturo muniḥ
07120222 dvāvekaṁ vā yathā buddhirna vipadyeta kṛcchrataḥ
07120231 yadākalpaḥ svakriyāyāṁ vyādhibhirjarayāthavā
07120232 ānvīkṣikyāṁ vā vidyāyāṁ kuryādanaśanādikam
07120241 ātmanyagnīn samāropya sannyasyāhaṁ mamātmatām
07120242 kāraṇeṣu nyaset samyak saṅghātaṁ tu yathārhataḥ
07120251 khe khāni vāyau niśvāsāṁstejaḥsūṣmāṇamātmavān
07120252 apsvasṛkśleṣmapūyāni kṣitau śeṣaṁ yathodbhavam
07120261 vācamagnau savaktavyāmindre śilpaṁ karāvapi
07120262 padāni gatyā vayasi ratyopasthaṁ prajāpatau
07120271 mṛtyau pāyuṁ visargaṁ ca yathāsthānaṁ vinirdiśet
07120272 dikṣu śrotraṁ sanādena sparśenādhyātmani tvacam
07120281 rūpāṇi cakṣuṣā rājan jyotiṣyabhiniveśayet
07120282 apsu pracetasā jihvāṁ ghreyairghrāṇaṁ kṣitau nyaset
07120291 mano manorathaiścandre buddhiṁ bodhyaiḥ kavau pare
07120292 karmāṇyadhyātmanā rudre yadahaṁ mamatākriyā
07120293 sattvena cittaṁ kṣetrajñe guṇairvaikārikaṁ pare
07120301 apsu kṣitimapo jyotiṣyado vāyau nabhasyamum
07120302 kūṭasthe tac ca mahati tadavyakte 'kṣare ca tat
07120311 ityakṣaratayātmānaṁ cinmātramavaśeṣitam
07120312 jñātvādvayo 'tha virameddagdhayonirivānalaḥ
07130010 śrīnārada uvāca
07130011 kalpastvevaṁ parivrajya dehamātrāvaśeṣitaḥ
07130012 grāmaikarātravidhinā nirapekṣaścaren mahīm
07130021 bibhṛyādyadyasau vāsaḥ kaupīnācchādanaṁ param
07130022 tyaktaṁ na liṅgāddaṇḍāderanyat kiñcidanāpadi
07130031 eka eva caredbhikṣurātmārāmo 'napāśrayaḥ
07130032 sarvabhūtasuhṛcchānto nārāyaṇaparāyaṇaḥ
07130041 paśyedātmanyado viśvaṁ pare sadasato 'vyaye
07130042 ātmānaṁ ca paraṁ brahma sarvatra sadasanmaye
07130051 suptiprabodhayoḥ sandhāvātmano gatimātmadṛk
07130052 paśyan bandhaṁ ca mokṣaṁ ca māyāmātraṁ na vastutaḥ
07130061 nābhinandeddhruvaṁ mṛtyumadhruvaṁ vāsya jīvitam
07130062 kālaṁ paraṁ pratīkṣeta bhūtānāṁ prabhavāpyayam
07130071 nāsacchāstreṣu sajjeta nopajīveta jīvikām
07130072 vādavādāṁstyajet tarkān pakṣaṁ kaṁca na saṁśrayet
07130081 na śiṣyān anubadhnīta granthān naivābhyasedbahūn
07130082 na vyākhyāmupayuñjīta nārambhān ārabhet kvacit
07130091 na yaterāśramaḥ prāyo dharmaheturmahātmanaḥ
07130092 śāntasya samacittasya bibhṛyāduta vā tyajet
07130101 avyaktaliṅgo vyaktārtho manīṣyunmattabālavat
07130102 kavirmūkavadātmānaṁ sa dṛṣṭyā darśayen nṛṇām
07130111 atrāpyudāharantīmamitihāsaṁ purātanam
07130112 prahrādasya ca saṁvādaṁ munerājagarasya ca
07130121 taṁ śayānaṁ dharopasthe kāveryāṁ sahyasānuni
07130122 rajasvalaistanūdeśairnigūḍhāmalatejasam
07130131 dadarśa lokān vicaran lokatattvavivitsayā
07130132 vṛto 'mātyaiḥ katipayaiḥ prahrādo bhagavatpriyaḥ
07130141 karmaṇākṛtibhirvācā liṅgairvarṇāśramādibhiḥ
07130142 na vidanti janā yaṁ vai so 'sāviti na veti ca
07130151 taṁ natvābhyarcya vidhivat pādayoḥ śirasā spṛśan
07130152 vivitsuridamaprākṣīn mahābhāgavato 'suraḥ
07130161 bibharṣi kāyaṁ pīvānaṁ sodyamo bhogavān yathā
07130162 vittaṁ caivodyamavatāṁ bhogo vittavatāmiha
07130163 bhogināṁ khalu deho 'yaṁ pīvā bhavati nānyathā
07130171 na te śayānasya nirudyamasya brahman nu hārtho yata eva bhogaḥ
07130172 abhogino 'yaṁ tava vipra dehaḥ pīvā yatastadvada naḥ kṣamaṁ cet
07130181 kaviḥ kalpo nipuṇadṛk citrapriyakathaḥ samaḥ
07130182 lokasya kurvataḥ karma śeṣe tadvīkṣitāpi vā
07130190 śrīnārada uvāca
07130191 sa itthaṁ daityapatinā paripṛṣṭo mahāmuniḥ
07130192 smayamānastamabhyāha tadvāgamṛtayantritaḥ
07130200 śrībrāhmaṇa uvāca
07130201 vededamasuraśreṣṭha bhavān nanvāryasammataḥ
07130202 īhoparamayornṝṇāṁ padānyadhyātmacakṣuṣā
07130211 yasya nārāyaṇo devo bhagavān hṛdgataḥ sadā
07130212 bhaktyā kevalayājñānaṁ dhunoti dhvāntamarkavat
07130221 tathāpi brūmahe praśnāṁstava rājan yathāśrutam
07130222 sambhāṣaṇīyo hi bhavān ātmanaḥ śuddhimicchatā
07130231 tṛṣṇayā bhavavāhinyā yogyaiḥ kāmairapūryayā
07130232 karmāṇi kāryamāṇo 'haṁ nānāyoniṣu yojitaḥ
07130241 yadṛcchayā lokamimaṁ prāpitaḥ karmabhirbhraman
07130242 svargāpavargayordvāraṁ tiraścāṁ punarasya ca
07130251 tatrāpi dampatīnāṁ ca sukhāyānyāpanuttaye
07130252 karmāṇi kurvatāṁ dṛṣṭvā nivṛtto 'smi viparyayam
07130261 sukhamasyātmano rūpaṁ sarvehoparatistanuḥ
07130262 manaḥsaṁsparśajān dṛṣṭvā bhogān svapsyāmi saṁviśan
07130271 ityetadātmanaḥ svārthaṁ santaṁ vismṛtya vai pumān
07130272 vicitrāmasati dvaite ghorāmāpnoti saṁsṛtim
07130281 jalaṁ tadudbhavaiśchannaṁ hitvājño jalakāmyayā
07130282 mṛgatṛṣṇāmupādhāvet tathānyatrārthadṛk svataḥ
07130291 dehādibhirdaivatantrairātmanaḥ sukhamīhataḥ
07130292 duḥkhātyayaṁ cānīśasya kriyā moghāḥ kṛtāḥ kṛtāḥ
07130301 ādhyātmikādibhirduḥkhairavimuktasya karhicit
07130302 martyasya kṛcchropanatairarthaiḥ kāmaiḥ kriyeta kim
07130311 paśyāmi dhanināṁ kleśaṁ lubdhānāmajitātmanām
07130312 bhayādalabdhanidrāṇāṁ sarvato 'bhiviśaṅkinām
07130321 rājataścaurataḥ śatroḥ svajanāt paśupakṣitaḥ
07130322 arthibhyaḥ kālataḥ svasmān nityaṁ prāṇārthavadbhayam
07130331 śokamohabhayakrodha rāgaklaibyaśramādayaḥ
07130332 yanmūlāḥ syurnṛṇāṁ jahyāt spṛhāṁ prāṇārthayorbudhaḥ
07130341 madhukāramahāsarpau loke 'smin no gurūttamau
07130342 vairāgyaṁ paritoṣaṁ ca prāptā yacchikṣayā vayam
07130351 virāgaḥ sarvakāmebhyaḥ śikṣito me madhuvratāt
07130352 kṛcchrāptaṁ madhuvadvittaṁ hatvāpyanyo haret patim
07130361 anīhaḥ parituṣṭātmā yadṛcchopanatādaham
07130362 no cec chaye bahvahāni mahāhiriva sattvavān
07130371 kvacidalpaṁ kvacidbhūri bhuñje 'nnaṁ svādvasvādu vā
07130372 kvacidbhūri guṇopetaṁ guṇahīnamuta kvacit
07130381 śraddhayopahṛtaṁ kvāpi kadācin mānavarjitam
07130382 bhuñje bhuktvātha kasmiṁściddivā naktaṁ yadṛcchayā
07130391 kṣaumaṁ dukūlamajinaṁ cīraṁ valkalameva vā
07130392 vase 'nyadapi samprāptaṁ diṣṭabhuk tuṣṭadhīraham
07130401 kvacic chaye dharopasthe tṛṇaparṇāśmabhasmasu
07130402 kvacit prāsādaparyaṅke kaśipau vā parecchayā
07130411 kvacit snāto 'nuliptāṅgaḥ suvāsāḥ sragvyalaṅkṛtaḥ
07130412 rathebhāśvaiścare kvāpi digvāsā grahavadvibho
07130421 nāhaṁ ninde na ca staumi svabhāvaviṣamaṁ janam
07130422 eteṣāṁ śreya āśāse utaikātmyaṁ mahātmani
07130431 vikalpaṁ juhuyāc cittau tāṁ manasyarthavibhrame
07130432 mano vaikārike hutvā taṁ māyāyāṁ juhotyanu
07130441 ātmānubhūtau tāṁ māyāṁ juhuyāt satyadṛṅ muniḥ
07130442 tato nirīho viramet svānubhūtyātmani sthitaḥ
07130451 svātmavṛttaṁ mayetthaṁ te suguptamapi varṇitam
07130452 vyapetaṁ lokaśāstrābhyāṁ bhavān hi bhagavatparaḥ
07130460 śrīnārada uvāca
07130461 dharmaṁ pāramahaṁsyaṁ vai muneḥ śrutvāsureśvaraḥ
07130462 pūjayitvā tataḥ prīta āmantrya prayayau gṛham
07140010 śrīyudhiṣṭhira uvāca
07140011 gṛhastha etāṁ padavīṁ vidhinā yena cāñjasā
07140012 yāyāddevaṛṣe brūhi mādṛśo gṛhamūḍhadhīḥ
07140020 śrīnārada uvāca
07140021 gṛheṣvavasthito rājan kriyāḥ kurvan yathocitāḥ
07140022 vāsudevārpaṇaṁ sākṣādupāsīta mahāmunīn
07140031 śṛṇvan bhagavato 'bhīkṣṇamavatārakathāmṛtam
07140032 śraddadhāno yathākālamupaśāntajanāvṛtaḥ
07140041 satsaṅgāc chanakaiḥ saṅgamātmajāyātmajādiṣu
07140042 vimuñcen mucyamāneṣu svayaṁ svapnavadutthitaḥ
07140051 yāvadarthamupāsīno dehe gehe ca paṇḍitaḥ
07140052 virakto raktavat tatra nṛloke naratāṁ nyaset
07140061 jñātayaḥ pitarau putrā bhrātaraḥ suhṛdo 'pare
07140062 yadvadanti yadicchanti cānumodeta nirmamaḥ
07140071 divyaṁ bhaumaṁ cāntarīkṣaṁ vittamacyutanirmitam
07140072 tat sarvamupayuñjāna etat kuryāt svato budhaḥ
07140081 yāvadbhriyeta jaṭharaṁ tāvat svatvaṁ hi dehinām
07140082 adhikaṁ yo 'bhimanyeta sa steno daṇḍamarhati
07140091 mṛgoṣṭrakharamarkākhu sarīsṛp khagamakṣikāḥ
07140092 ātmanaḥ putravat paśyet taireṣāmantaraṁ kiyat
07140101 trivargaṁ nātikṛcchreṇa bhajeta gṛhamedhyapi
07140102 yathādeśaṁ yathākālaṁ yāvaddaivopapāditam
07140111 āśvāghānte 'vasāyibhyaḥ kāmān saṁvibhajedyathā
07140112 apyekāmātmano dārāṁ nṛṇāṁ svatvagraho yataḥ
07140121 jahyādyadarthe svān prāṇān hanyādvā pitaraṁ gurum
07140122 tasyāṁ svatvaṁ striyāṁ jahyādyastena hyajito jitaḥ
07140131 kṛmiviḍbhasmaniṣṭhāntaṁ kvedaṁ tucchaṁ kalevaram
07140132 kva tadīyaratirbhāryā kvāyamātmā nabhaśchadiḥ
07140141 siddhairyajñāvaśiṣṭārthaiḥ kalpayedvṛttimātmanaḥ
07140142 śeṣe svatvaṁ tyajan prājñaḥ padavīṁ mahatāmiyāt
07140151 devān ṛṣīn nṛbhūtāni pitṝn ātmānamanvaham
07140152 svavṛttyāgatavittena yajeta puruṣaṁ pṛthak
07140161 yarhyātmano 'dhikārādyāḥ sarvāḥ syuryajñasampadaḥ
07140162 vaitānikena vidhinā agnihotrādinā yajet
07140171 na hyagnimukhato 'yaṁ vai bhagavān sarvayajñabhuk
07140172 ijyeta haviṣā rājan yathā vipramukhe hutaiḥ
07140181 tasmādbrāhmaṇadeveṣu martyādiṣu yathārhataḥ
07140182 taistaiḥ kāmairyajasvainaṁ kṣetrajñaṁ brāhmaṇān anu
07140191 kuryādaparapakṣīyaṁ māsi prauṣṭhapade dvijaḥ
07140192 śrāddhaṁ pitroryathāvittaṁ tadbandhūnāṁ ca vittavān
07140201 ayane viṣuve kuryādvyatīpāte dinakṣaye
07140202 candrādityoparāge ca dvādaśyāṁ śravaṇeṣu ca
07140211 tṛtīyāyāṁ śuklapakṣe navamyāmatha kārtike
07140212 catasṛṣvapyaṣṭakāsu hemante śiśire tathā
07140221 māghe ca sitasaptamyāṁ maghārākāsamāgame
07140222 rākayā cānumatyā ca māsarkṣāṇi yutānyapi
07140231 dvādaśyāmanurādhā syāc chravaṇastisra uttarāḥ
07140232 tisṛṣvekādaśī vāsu janmarkṣaśroṇayogayuk
07140241 ta ete śreyasaḥ kālā nṝṇāṁ śreyovivardhanāḥ
07140242 kuryāt sarvātmanaiteṣu śreyo 'moghaṁ tadāyuṣaḥ
07140251 eṣu snānaṁ japo homo vrataṁ devadvijārcanam
07140252 pitṛdevanṛbhūtebhyo yaddattaṁ taddhyanaśvaram
07140261 saṁskārakālo jāyāyā apatyasyātmanastathā
07140262 pretasaṁsthā mṛtāhaśca karmaṇyabhyudaye nṛpa
07140271 atha deśān pravakṣyāmi dharmādiśreyāavahān
07140272 sa vai puṇyatamo deśaḥ satpātraṁ yatra labhyate
07140281 bimbaṁ bhagavato yatra sarvametac carācaram
07140282 yatra ha brāhmaṇakulaṁ tapovidyādayānvitam
07140291 yatra yatra harerarcā sa deśaḥ śreyasāṁ padam
07140292 yatra gaṅgādayo nadyaḥ purāṇeṣu ca viśrutāḥ
07140301 sarāṁsi puṣkarādīni kṣetrāṇyarhāśritānyuta
07140302 kurukṣetraṁ gayaśiraḥ prayāgaḥ pulahāśramaḥ
07140311 naimiṣaṁ phālgunaṁ setuḥ prabhāso 'tha kuśasthalī
07140312 vārāṇasī madhupurī pampā bindusarastathā
07140321 nārāyaṇāśramo nandā sītārāmāśramādayaḥ
07140322 sarve kulācalā rājan mahendramalayādayaḥ
07140331 ete puṇyatamā deśā harerarcāśritāśca ye
07140332 etān deśān niṣeveta śreyaskāmo hyabhīkṣṇaśaḥ
07140333 dharmo hyatrehitaḥ puṁsāṁ sahasrādhiphalodayaḥ
07140341 pātraṁ tvatra niruktaṁ vai kavibhiḥ pātravittamaiḥ
07140342 harirevaika urvīśa yanmayaṁ vai carācaram
07140351 devarṣyarhatsu vai satsu tatra brahmātmajādiṣu
07140352 rājan yadagrapūjāyāṁ mataḥ pātratayācyutaḥ
07140361 jīvarāśibhirākīrṇa aṇḍakośāṅghripo mahān
07140362 tanmūlatvādacyutejyā sarvajīvātmatarpaṇam
07140371 purāṇyanena sṛṣṭāni nṛtiryagṛṣidevatāḥ
07140372 śete jīvena rūpeṇa pureṣu puruṣo hyasau
07140381 teṣveva bhagavān rājaṁstāratamyena vartate
07140382 tasmāt pātraṁ hi puruṣo yāvān ātmā yatheyate
07140391 dṛṣṭvā teṣāṁ mitho nṛṇāmavajñānātmatāṁ nṛpa
07140392 tretādiṣu harerarcā kriyāyai kavibhiḥ kṛtā
07140401 tato 'rcāyāṁ hariṁ kecit saṁśraddhāya saparyayā
07140402 upāsata upāstāpi nārthadā puruṣadviṣām
07140411 puruṣeṣvapi rājendra supātraṁ brāhmaṇaṁ viduḥ
07140412 tapasā vidyayā tuṣṭyā dhatte vedaṁ harestanum
07140421 nanvasya brāhmaṇā rājan kṛṣṇasya jagadātmanaḥ
07140422 punantaḥ pādarajasā trilokīṁ daivataṁ mahat
07150010 śrīnārada uvāca
07150011 karmaniṣṭhā dvijāḥ kecit taponiṣṭhā nṛpāpare
07150012 svādhyāye 'nye pravacane kecana jñānayogayoḥ
07150021 jñānaniṣṭhāya deyāni kavyānyānantyamicchatā
07150022 daive ca tadabhāve syāditarebhyo yathārhataḥ
07150031 dvau daive pitṛkārye trīn ekaikamubhayatra vā
07150032 bhojayet susamṛddho 'pi śrāddhe kuryān na vistaram
07150041 deśakālocitaśraddhā dravyapātrārhaṇāni ca
07150042 samyag bhavanti naitāni vistarāt svajanārpaṇāt
07150051 deśe kāle ca samprāpte munyannaṁ haridaivatam
07150052 śraddhayā vidhivat pātre nyastaṁ kāmadhug akṣayam
07150061 devarṣipitṛbhūtebhya ātmane svajanāya ca
07150062 annaṁ saṁvibhajan paśyet sarvaṁ tat puruṣātmakam
07150071 na dadyādāmiṣaṁ śrāddhe na cādyāddharmatattvavit
07150072 munyannaiḥ syāt parā prītiryathā na paśuhiṁsayā
07150081 naitādṛśaḥ paro dharmo nṛṇāṁ saddharmamicchatām
07150082 nyāso daṇḍasya bhūteṣu manovākkāyajasya yaḥ
07150091 eke karmamayān yajñān jñānino yajñavittamāḥ
07150092 ātmasaṁyamane 'nīhā juhvati jñānadīpite
07150101 dravyayajñairyakṣyamāṇaṁ dṛṣṭvā bhūtāni bibhyati
07150102 eṣa mākaruṇo hanyādatajjño hyasutṛp dhruvam
07150111 tasmāddaivopapannena munyannenāpi dharmavit
07150112 santuṣṭo 'harahaḥ kuryān nityanaimittikīḥ kriyāḥ
07150121 vidharmaḥ paradharmaśca ābhāsa upamā chalaḥ
07150122 adharmaśākhāḥ pañcemā dharmajño 'dharmavat tyajet
07150131 dharmabādho vidharmaḥ syāt paradharmo 'nyacoditaḥ
07150132 upadharmastu pākhaṇḍo dambho vā śabdabhic chalaḥ
07150141 yastvicchayā kṛtaḥ pumbhirābhāso hyāśramāt pṛthak
07150142 svabhāvavihito dharmaḥ kasya neṣṭaḥ praśāntaye
07150151 dharmārthamapi neheta yātrārthaṁ vādhano dhanam
07150152 anīhānīhamānasya mahāheriva vṛttidā
07150161 santuṣṭasya nirīhasya svātmārāmasya yat sukham
07150162 kutastat kāmalobhena dhāvato 'rthehayā diśaḥ
07150171 sadā santuṣṭamanasaḥ sarvāḥ śivamayā diśaḥ
07150172 śarkarākaṇṭakādibhyo yathopānatpadaḥ śivam
07150181 santuṣṭaḥ kena vā rājan na vartetāpi vāriṇā
07150182 aupasthyajaihvyakārpaṇyādgṛhapālāyate janaḥ
07150191 asantuṣṭasya viprasya tejo vidyā tapo yaśaḥ
07150192 sravantīndriyalaulyena jñānaṁ caivāvakīryate
07150201 kāmasyāntaṁ hi kṣuttṛḍbhyāṁ krodhasyaitat phalodayāt
07150202 jano yāti na lobhasya jitvā bhuktvā diśo bhuvaḥ
07150211 paṇḍitā bahavo rājan bahujñāḥ saṁśayacchidaḥ
07150212 sadasas patayo 'pyeke asantoṣāt patantyadhaḥ
07150221 asaṅkalpāj jayet kāmaṁ krodhaṁ kāmavivarjanāt
07150222 arthānarthekṣayā lobhaṁ bhayaṁ tattvāvamarśanāt
07150231 ānvīkṣikyā śokamohau dambhaṁ mahadupāsayā
07150232 yogāntarāyān maunena hiṁsāṁ kāmādyanīhayā
07150241 kṛpayā bhūtajaṁ duḥkhaṁ daivaṁ jahyāt samādhinā
07150242 ātmajaṁ yogavīryeṇa nidrāṁ sattvaniṣevayā
07150251 rajastamaśca sattvena sattvaṁ copaśamena ca
07150252 etat sarvaṁ gurau bhaktyā puruṣo hyañjasā jayet
07150261 yasya sākṣādbhagavati jñānadīpaprade gurau
07150262 martyāsaddhīḥ śrutaṁ tasya sarvaṁ kuñjaraśaucavat
07150271 eṣa vai bhagavān sākṣāt pradhānapuruṣeśvaraḥ
07150272 yogeśvarairvimṛgyāṅghrirloko yaṁ manyate naram
07150281 ṣaḍvargasaṁyamaikāntāḥ sarvā niyamacodanāḥ
07150282 tadantā yadi no yogān āvaheyuḥ śramāvahāḥ
07150291 yathā vārtādayo hyarthā yogasyārthaṁ na bibhrati
07150292 anarthāya bhaveyuḥ sma pūrtamiṣṭaṁ tathāsataḥ
07150301 yaścittavijaye yattaḥ syān niḥsaṅgo 'parigrahaḥ
07150302 eko viviktaśaraṇo bhikṣurbhaikṣyamitāśanaḥ
07150311 deśe śucau same rājan saṁsthāpyāsanamātmanaḥ
07150312 sthiraṁ sukhaṁ samaṁ tasminnāsītarjvaṅga omiti
07150321 prāṇāpānau sannirundhyāt pūrakumbhakarecakaiḥ
07150322 yāvan manastyajet kāmān svanāsāgranirīkṣaṇaḥ
07150331 yato yato niḥsarati manaḥ kāmahataṁ bhramat
07150332 tatastata upāhṛtya hṛdi rundhyāc chanairbudhaḥ
07150341 evamabhyasyataścittaṁ kālenālpīyasā yateḥ
07150342 aniśaṁ tasya nirvāṇaṁ yātyanindhanavahnivat
07150351 kāmādibhiranāviddhaṁ praśāntākhilavṛtti yat
07150352 cittaṁ brahmasukhaspṛṣṭaṁ naivottiṣṭheta karhicit
07150361 yaḥ pravrajya gṛhāt pūrvaṁ trivargāvapanāt punaḥ
07150362 yadi seveta tān bhikṣuḥ sa vai vāntāśyapatrapaḥ
07150371 yaiḥ svadehaḥ smṛto 'nātmā martyo viṭkṛmibhasmavat
07150372 ta enamātmasāt kṛtvā ślāghayanti hyasattamāḥ
07150381 gṛhasthasya kriyātyāgo vratatyāgo vaṭorapi
07150382 tapasvino grāmasevā bhikṣorindriyalolatā
07150391 āśramāpasadā hyete khalvāśramaviḍambanāḥ
07150392 devamāyāvimūḍhāṁstān upekṣetānukampayā
07150401 ātmānaṁ cedvijānīyāt paraṁ jñānadhutāśayaḥ
07150402 kimicchan kasya vā hetordehaṁ puṣṇāti lampaṭaḥ
07150411 āhuḥ śarīraṁ rathamindriyāṇi hayān abhīṣūn mana indriyeśam
07150412 vartmāni mātrā dhiṣaṇāṁ ca sūtaṁ sattvaṁ bṛhadbandhuramīśasṛṣṭam
07150421 akṣaṁ daśaprāṇamadharmadharmau cakre 'bhimānaṁ rathinaṁ ca jīvam
07150422 dhanurhi tasya praṇavaṁ paṭhanti śaraṁ tu jīvaṁ parameva lakṣyam
07150431 rāgo dveṣaśca lobhaśca śokamohau bhayaṁ madaḥ
07150432 māno 'vamāno 'sūyā ca māyā hiṁsā ca matsaraḥ
07150441 rajaḥ pramādaḥ kṣunnidrā śatravastvevamādayaḥ
07150442 rajastamaḥprakṛtayaḥ sattvaprakṛtayaḥ kvacit
07150451 yāvan nṛkāyarathamātmavaśopakalpaṁ
07150452 dhatte gariṣṭhacaraṇārcanayā niśātam
07150453 jñānāsimacyutabalo dadhadastaśatruḥ
07150454 svānandatuṣṭa upaśānta idaṁ vijahyāt
07150461 nocet pramattamasadindriyavājisūtā
07150462 nītvotpathaṁ viṣayadasyuṣu nikṣipanti
07150463 te dasyavaḥ sahayasūtamamuṁ tamo 'ndhe
07150464 saṁsārakūpa urumṛtyubhaye kṣipanti
07150471 pravṛttaṁ ca nivṛttaṁ ca dvividhaṁ karma vaidikam
07150472 āvartate pravṛttena nivṛttenāśnute 'mṛtam
07150481 hiṁsraṁ dravyamayaṁ kāmyamagnihotrādyaśāntidam
07150482 darśaśca pūrṇamāsaśca cāturmāsyaṁ paśuḥ sutaḥ
07150491 etadiṣṭaṁ pravṛttākhyaṁ hutaṁ prahutameva ca
07150492 pūrtaṁ surālayārāma kūpājīvyādilakṣaṇam
07150501 dravyasūkṣmavipākaśca dhūmo rātrirapakṣayaḥ
07150502 ayanaṁ dakṣiṇaṁ somo darśa oṣadhivīrudhaḥ
07150511 annaṁ reta iti kṣmeśa pitṛyānaṁ punarbhavaḥ
07150512 ekaikaśyenānupūrvaṁ bhūtvā bhūtveha jāyate
07150521 niṣekādiśmaśānāntaiḥ saṁskāraiḥ saṁskṛto dvijaḥ
07150522 indriyeṣu kriyāyajñān jñānadīpeṣu juhvati
07150531 indriyāṇi manasyūrmau vāci vaikārikaṁ manaḥ
07150532 vācaṁ varṇasamāmnāye tamoṁkāre svare nyaset
07150533 oṁkāraṁ bindau nāde taṁ taṁ tu prāṇe mahatyamum
07150541 agniḥ sūryo divā prāhṇaḥ śuklo rākottaraṁ svarāṭ
07150542 viśvo 'tha taijasaḥ prājñasturya ātmā samanvayāt
07150551 devayānamidaṁ prāhurbhūtvā bhūtvānupūrvaśaḥ
07150552 ātmayājyupaśāntātmā hyātmastho na nivartate
07150561 ya ete pitṛdevānāmayane vedanirmite
07150562 śāstreṇa cakṣuṣā veda janastho 'pi na muhyati
07150571 ādāvante janānāṁ sadbahirantaḥ parāvaram
07150572 jñānaṁ jñeyaṁ vaco vācyaṁ tamo jyotistvayaṁ svayam
07150581 ābādhito 'pi hyābhāso yathā vastutayā smṛtaḥ
07150582 durghaṭatvādaindriyakaṁ tadvadarthavikalpitam
07150591 kṣityādīnāmihārthānāṁ chāyā na katamāpi hi
07150592 na saṅghāto vikāro 'pi na pṛthaṅ nānvito mṛṣā
07150601 dhātavo 'vayavitvāc ca tanmātrāvayavairvinā
07150602 na syurhyasatyavayavinyasannavayavo 'ntataḥ
07150611 syāt sādṛśyabhramastāvadvikalpe sati vastunaḥ
07150612 jāgratsvāpau yathā svapne tathā vidhiniṣedhatā
07150621 bhāvādvaitaṁ kriyādvaitaṁ dravyādvaitaṁ tathātmanaḥ
07150622 vartayan svānubhūtyeha trīn svapnān dhunute muniḥ
07150631 kāryakāraṇavastvaikya darśanaṁ paṭatantuvat
07150632 avastutvādvikalpasya bhāvādvaitaṁ taducyate
07150641 yadbrahmaṇi pare sākṣāt sarvakarmasamarpaṇam
07150642 manovāktanubhiḥ pārtha kriyādvaitaṁ taducyate
07150651 ātmajāyāsutādīnāmanyeṣāṁ sarvadehinām
07150652 yat svārthakāmayoraikyaṁ dravyādvaitaṁ taducyate
07150661 yadyasya vāniṣiddhaṁ syādyena yatra yato nṛpa
07150662 sa teneheta kāryāṇi naro nānyairanāpadi
07150671 etairanyaiśca vedoktairvartamānaḥ svakarmabhiḥ
07150672 gṛhe 'pyasya gatiṁ yāyādrājaṁstadbhaktibhāṅ naraḥ
07150681 yathā hi yūyaṁ nṛpadeva dustyajād āpadgaṇāduttaratātmanaḥ prabhoḥ
07150682 yatpādapaṅkeruhasevayā bhavān ahāraṣīn nirjitadiggajaḥ kratūn
07150691 ahaṁ purābhavaṁ kaścidgandharva upabarhaṇaḥ
07150692 nāmnātīte mahākalpe gandharvāṇāṁ susammataḥ
07150701 rūpapeśalamādhurya saugandhyapriyadarśanaḥ
07150702 strīṇāṁ priyatamo nityaṁ mattaḥ svapuralampaṭaḥ
07150711 ekadā devasatre tu gandharvāpsarasāṁ gaṇāḥ
07150712 upahūtā viśvasṛgbhirharigāthopagāyane
07150721 ahaṁ ca gāyaṁstadvidvān strībhiḥ parivṛto gataḥ
07150722 jñātvā viśvasṛjastan me helanaṁ śepurojasā
07150723 yāhi tvaṁ śūdratāmāśu naṣṭaśrīḥ kṛtahelanaḥ
07150731 tāvaddāsyāmahaṁ jajñe tatrāpi brahmavādinām
07150732 śuśrūṣayānuṣaṅgeṇa prāpto 'haṁ brahmaputratām
07150741 dharmaste gṛhamedhīyo varṇitaḥ pāpanāśanaḥ
07150742 gṛhastho yena padavīmañjasā nyāsināmiyāt
07150751 yūyaṁ nṛloke bata bhūribhāgā lokaṁ punānā munayo 'bhiyanti
07150752 yeṣāṁ gṛhān āvasatīti sākṣād gūḍhaṁ paraṁ brahma manuṣyaliṅgam
07150761 sa vā ayaṁ brahma mahadvimṛgya kaivalyanirvāṇasukhānubhūtiḥ
07150762 priyaḥ suhṛdvaḥ khalu mātuleya ātmārhaṇīyo vidhikṛdguruśca
07150771 na yasya sākṣādbhavapadmajādibhī rūpaṁ dhiyā vastutayopavarṇitam
07150772 maunena bhaktyopaśamena pūjitaḥ prasīdatāmeṣa sa sātvatāṁ patiḥ
07150780 śrīśuka uvāca
07150781 iti devarṣiṇā proktaṁ niśamya bharatarṣabhaḥ
07150782 pūjayāmāsa suprītaḥ kṛṣṇaṁ ca premavihvalaḥ
07150791 kṛṣṇapārthāvupāmantrya pūjitaḥ prayayau muniḥ
07150792 śrutvā kṛṣṇaṁ paraṁ brahma pārthaḥ paramavismitaḥ
07150801 iti dākṣāyiṇīnāṁ te pṛthag vaṁśā prakīrtitāḥ
07150802 devāsuramanuṣyādyā lokā yatra carācarāḥ


contentsb.