Translation C0ntents | Site Homepage | dowlnload in epub | dowlnload in pdf | Sanskrit Dictionary


Śrīmad Bhāgavata Purāna
in Sanskrit Canto 12

Canto 1 | Canto 2 | Canto 3a | Canto 3b | Canto 4a | Canto 4b |
Canto 5 | Canto 6 | Canto 7 | Canto 8 | Canto 9 | Canto 10-1 |
Canto 10-2 | Canto 10-3 | Canto 10-4 | Canto 11 | Canto 12 |


Additional characters used: ā ī ū ṛ ṝ ḷ ṅ ñ ṇ ṭ ḍ ś ṣ ṁ ḥ

Verse code example 1: 01010011 = 01-01-001-1 or: Canto 01 - chapter 01, verse 001, line 1
Verse code example 2: 03020072 = 03-02-007-2 or: Canto 03 - chapter 02, verse 007, line 2



12010010 śrī-śuka uvāca
12010011 yo 'ntyaḥ purañjayo nāma bhaviṣyo bārahadrathaḥ
12010013 tasyāmātyas tu śunako hatvā svāminam ātma-jam
12010021 pradyota-saṁjñaṁ rājānaṁ kartā yat-pālakaḥ sutaḥ
12010023 viśākhayūpas tat-putro bhavitā rājakas tataḥ
12010031 nandivardhanas tat-putraḥ pañca pradyotanā ime
12010033 aṣṭa-triṁśottara-śataṁ bhokṣyanti pṛthivīṁ nṛpāḥ
12010041 śiśunāgas tato bhāvyaḥ kākavarṇas tu tat-sutaḥ
12010043 kṣemadharmā tasya sutaḥ kṣetrajñaḥ kṣemadharma-jaḥ
12010051 vidhisāraḥ sutas tasyā-jātaśatrur bhaviṣyati
12010053 darbhakas tat-suto bhāvī darbhakasyājayaḥ smṛtaḥ
12010061 nandivardhana ājeyo mahānandiḥ sutas tataḥ
12010063 śiśunāgā daśaivaite saṣṭy-uttara-śata-trayam
12010071 samā bhokṣyanti pṛthivīṁ kuru-śreṣṭha kalau nṛpāḥ
12010073 mahānandi-suto rājan śūdrā-garbhodbhavo balī
12010081 mahāpadma-patiḥ kaścin nandaḥ kṣatra-vināśa-kṛt
12010083 tato nṛpā bhaviṣyanti śūdra-prāyās tv adhārmikāḥ
12010091 sa eka-cchatrāṁ pṛthivīm anullaṅghita-śāsanaḥ
12010093 śāsiṣyati mahāpadmo dvitīya iva bhārgavaḥ
12010101 tasya cāṣṭau bhaviṣyanti sumālya-pramukhāḥ sutāḥ
12010103 ya imāṁ bhokṣyanti mahīṁ rājānaś ca śataṁ samāḥ
12010111 nava nandān dvijaḥ kaścit prapannān uddhariṣyati
12010113 teṣāṁ abhāve jagatīṁ mauryā bhokṣyanti vai kalau
12010121 sa eva candraguptaṁ vai dvijo rājye 'bhiṣekṣyati
12010123 tat-suto vārisāras tu tataś cāśokavardhanaḥ
12010131 suyaśā bhavitā tasya saṅgataḥ suyaśaḥ-sutaḥ
12010133 śāliśūkas tatas tasya somaśarmā bhaviṣyati
12010135 śatadhanvā tatas tasya bhavitā tad-bṛhadrathaḥ
12010141 mauryā hy ete daśa nṛpāḥ sapta-triṁśac-chatottaram
12010143 samā bhokṣyanti pṛthivīṁ kalau kuru-kulodvaha
12010151 agnimitras tatas tasmāt sujyeṣṭho bhavitā tataḥ
12010153 vasumitro bhadrakaś ca pulindo bhavitā sutaḥ
12010161 tato ghoṣaḥ sutas tasmād vajramitro bhaviṣyati
12010163 tato bhāgavatas tasmād devabhūtiḥ kurūdvaha
12010171 śuṅgā daśaite bhokṣyanti bhūmiṁ varṣa-śatādhikam
12010173 tataḥ kāṇvān iyaṁ bhūmir yāsyaty alpa-guṇān nṛpa
12010181 śuṅgaṁ hatvā devabhūtiṁ kāṇvo 'mātyas tu kāminam
12010183 svayaṁ kariṣyate rājyaṁ vasudevo mahā-matiḥ
12010191 tasya putras tu bhūmitras tasya nārāyaṇaḥ sutaḥ
12010193 kāṇvāyanā ime bhūmiṁ catvāriṁśac ca pañca ca
12010195 śatāni trīṇi bhokṣyanti varṣāṇāṁ ca kalau yuge
12010201 hatvā kāṇvaṁ suśarmāṇaṁ tad-bhṛtyo vṛṣalo balī
12010203 gāṁ bhokṣyaty andhra-jātīyaḥ kañcit kālam asattamaḥ
12010211 kṛṣṇa-nāmātha tad-bhrātā bhavitā pṛthivī-patiḥ
12010213 śrī-śāntakarṇas tat-putraḥ paurṇamāsas tu tat-sutaḥ
12010221 lambodaras tu tat-putras tasmāc cibilako nṛpaḥ
12010223 meghasvātiś cibilakād aṭamānas tu tasya ca
12010231 aniṣṭakarmā hāleyas talakas tasya cātma-jaḥ
12010233 purīṣabhīrus tat-putras tato rājā sunandanaḥ
12010241 cakoro bahavo yatra śivasvātir arin-damaḥ
12010243 tasyāpi gomatī putraḥ purīmān bhavitā tataḥ
12010251 medaśirāḥ śivaskando yajñaśrīs tat-sutas tataḥ
12010253 vijayas tat-suto bhāvyaś candravijñaḥ sa-lomadhiḥ
12010261 ete triṁśan nṛpatayaś catvāry abda-śatāni ca
12010273 ṣaṭ-pañcāśac ca pṛthivīṁ bhokṣyanti kuru-nandana
12010271 saptābhīrā āvabhṛtyā daśa gardabhino nṛpāḥ
12010273 kaṅkāḥ ṣoḍaśa bhū-pālā bhaviṣyanty ati-lolupāḥ
12010281 tato 'ṣṭau yavanā bhāvyāś caturdaśa turuṣkakāḥ
12010283 bhūyo daśa guruṇḍāś ca maulā ekādaśaiva tu
12010291 ete bhokṣyanti pṛthivīṁ daśa varṣa-śatāni ca
12010293 navādhikāṁ ca navatiṁ maulā ekādaśa kṣitim
12010301 bhokṣyanty abda-śatāny aṅga trīṇi taiḥ saṁsthite tataḥ
12010303 kilakilāyāṁ nṛpatayo bhūtanando 'tha vaṅgiriḥ
12010311 śiśunandiś ca tad-bhrātā yaśonandiḥ pravīrakaḥ
12010313 ity ete vai varṣa-śataṁ bhaviṣyanty adhikāni ṣaṭ
12010321 teṣāṁ trayodaśa sutā bhavitāraś ca bāhlikāḥ
12010323 puṣpamitro 'tha rājanyo durmitro 'sya tathaiva ca
12010331 eka-kālā ime bhū-pāḥ saptāndhrāḥ sapta kauśalāḥ
12010333 vidūra-patayo bhāvyā niṣadhās tata eva hi
12010341 māgadhānāṁ tu bhavitā viśvasphūrjiḥ purañjayaḥ
12010343 kariṣyaty aparo varṇān pulinda-yadu-madrakān
12010351 prajāś cābrahma-bhūyiṣṭhāḥ sthāpayiṣyati durmatiḥ
12010353 vīryavān kṣatram utsādya padmavatyāṁ sa vai puri
12010355 anu-gaṅgam ā-prayāgaṁ guptāṁ bhokṣyati medinīm
12010361 saurāṣṭrāvanty-ābhīrāś ca śūrā arbuda-mālavāḥ
12010363 vrātyā dvijā bhaviṣyanti śūdra-prāyā janādhipāḥ
12010371 sindhos taṭaṁ candrabhāgāṁ kauntīṁ kāśmīra-maṇḍalam
12010373 bhokṣyanti śūdrā vrātyādyā mlecchāś cābrahma-varcasaḥ
12010381 tulya-kālā ime rājan mleccha-prāyāś ca bhū-bhṛtaḥ
12010383 ete 'dharmānṛta-parāḥ phalgu-dās tīvra-manyavaḥ
12010391 strī-bāla-go-dvija-ghnāś ca para-dāra-dhanādṛtāḥ
12010393 uditāsta-mita-prāyā alpa-sattvālpakāyuṣaḥ
12010401 asaṁskṛtāḥ kriyā-hīnā rajasā tamasāvṛtāḥ
12010403 prajās te bhakṣayiṣyanti mlecchā rājanya-rūpiṇaḥ
12010411 tan-nāthās te janapadās tac-chīlācāra-vādinaḥ
12010413 anyonyato rājabhiś ca kṣayaṁ yāsyanti pīḍitāḥ
12020010 śrī-śuka uvāca
12020011 tataś cānu-dinaṁ dharmaḥ satyaṁ śaucaṁ kṣamā dayā
12020013 kālena balinā rājan naṅkṣyaty āyur balaṁ smṛtiḥ
12020021 vittam eva kalau nṝṇāṁ janmācāra-guṇodayaḥ
12020023 dharma-nyāya-vyavasthāyāṁ kāraṇaṁ balam eva hi
12020031 dāmpatye 'bhirucir hetur māyaiva vyāvahārike
12020033 strītve puṁstve ca hi ratir vipratve sūtram eva hi
12020041 liṅgaṁ evāśrama-khyātāv anyonyāpatti-kāraṇam
12020043 avṛttyā nyāya-daurbalyaṁ pāṇḍitye cāpalaṁ vacaḥ
12020051 anāḍhyataivāsādhutve sādhutve dambha eva tu
12020053 svīkāra eva codvāhe snānam eva prasādhanam
12020061 dūre vāry-ayanaṁ tīrthaṁ lāvaṇyaṁ keśa-dhāraṇam
12020063 udaraṁ-bharatā svārthaḥ satyatve dhārṣṭyam eva hi
12020065 dākṣyaṁ kuṭumba-bharaṇaṁ yaśo 'rthe dharma-sevanam
12020071 evaṁ prajābhir duṣṭābhir ākīrṇe kṣiti-maṇḍale
12020073 brahma-viṭ-kṣatra-śūdrāṇāṁ yo balī bhavitā nṛpaḥ
12020081 prajā hi lubdhai rājanyair nirghṛṇair dasyu-dharmabhiḥ
12020083 ācchinna-dāra-draviṇā yāsyanti giri-kānanam
12020091 śāka-mūlāmiṣa-kṣaudra-phala-puṣpāṣṭi-bhojanāḥ
12020093 anāvṛṣṭyā vinaṅkṣyanti durbhikṣa-kara-pīḍitāḥ
12020101 śīta-vātātapa-prāvṛḍ-himair anyonyataḥ prajāḥ
12020103 kṣut-tṛḍbhyāṁ vyādhibhiś caiva santapsyante ca cintayā
12020111 triṁśad viṁśati varṣāṇi
12020112 paramāyuḥ kalau nṛṇām
12020121 kṣīyamāṇeṣu deheṣu dehināṁ kali-doṣataḥ
12020123 varṇāśramavatāṁ dharme naṣṭe veda-pathe nṛṇām
12020131 pāṣaṇḍa-pracure dharme dasyu-prāyeṣu rājasu
12020133 cauryānṛta-vṛthā-hiṁsā-nānā-vṛttiṣu vai nṛṣu
12020141 śūdra-prāyeṣu varṇeṣu cchāga-prāyāsu dhenuṣu
12020143 gṛha-prāyeṣv āśrameṣu yauna-prāyeṣu bandhuṣu
12020151 aṇu-prāyāsv oṣadhīṣu śamī-prāyeṣu sthāsnuṣu
12020153 vidyut-prāyeṣu megheṣu śūnya-prāyeṣu sadmasu
12020161 itthaṁ kalau gata-prāye janeṣu khara-dharmiṣu
12020163 dharma-trāṇāya sattvena bhagavān avatariṣyati
12020171 carācara-guror viṣṇor īśvarasyākhilātmanaḥ
12020173 dharma-trāṇāya sādhūnāṁ janma karmāpanuttaye
12020181 śambhala-grāma-mukhyasya brāhmaṇasya mahātmanaḥ
12020183 bhavane viṣṇuyaśasaḥ kalkiḥ prādurbhaviṣyati
12020191 aśvam āśu-gam āruhya devadattaṁ jagat-patiḥ
12020193 asināsādhu-damanam aṣṭaiśvarya-guṇānvitaḥ
12020201 vicarann āśunā kṣauṇyāṁ hayenāpratima-dyutiḥ
12020203 nṛpa-liṅga-cchado dasyūn koṭiśo nihaniṣyati
12020211 atha teṣāṁ bhaviṣyanti manāṁsi viśadāni vai
12020213 vāsudevāṅga-rāgāti-puṇya-gandhānila-spṛśām
12020215 paura-jānapadānāṁ vai hateṣv akhila-dasyuṣu
12020221 teṣāṁ prajā-visargaś ca sthaviṣṭhaḥ sambhaviṣyati
12020223 vāsudeve bhagavati sattva-mūrtau hṛdi sthite
12020231 yadāvatīrṇo bhagavān kalkir dharma-patir hariḥ
12020233 kṛtaṁ bhaviṣyati tadā prajā-sūtiś ca sāttvikī
12020241 yadā candraś ca sūryaś ca tathā tiṣya-bṛhaspatī
12020243 eka-rāśau sameṣyanti bhaviṣyati tadā kṛtam
12020251 ye 'tītā vartamānā ye bhaviṣyanti ca pārthivāḥ
12020253 te ta uddeśataḥ proktā vaṁśīyāḥ soma-sūryayoḥ
12020261 ārabhya bhavato janma yāvan nandābhiṣecanam
12020263 etad varṣa-sahasraṁ tu śataṁ pañcadaśottaram
12020271 saptarṣīṇāṁ tu yau pūrvau dṛśyete uditau divi
12020273 tayos tu madhye nakṣatraṁ dṛśyate yat samaṁ niśi
12020281 tenaiva ṛṣayo yuktās tiṣṭhanty abda-śataṁ nṛṇām
12020283 te tvadīye dvijāḥ kāla adhunā cāśritā maghāḥ
12020291 viṣṇor bhagavato bhānuḥ kṛṣṇākhyo 'sau divaṁ gataḥ
12020293 tadāviśat kalir lokaṁ pāpe yad ramate janaḥ
12020301 yāvat sa pāda-padmābhyāṁ spṛśan āste ramā-patiḥ
12020303 tāvat kalir vai pṛthivīṁ parākrantuṁ na cāśakat
12020311 yadā devarṣayaḥ sapta maghāsu vicaranti hi
12020313 tadā pravṛttas tu kalir dvādaśābda-śatātmakaḥ
12020321 yadā maghābhyo yāsyanti pūrvāṣāḍhāṁ maharṣayaḥ
12020323 tadā nandāt prabhṛty eṣa kalir vṛddhiṁ gamiṣyati
12020331 yasmin kṛṣṇo divaṁ yātas tasminn eva tadāhani
12020333 pratipannaṁ kali-yugam iti prāhuḥ purā-vidaḥ
12020341 divyābdānāṁ sahasrānte caturthe tu punaḥ kṛtam
12020343 bhaviṣyati tadā nṝṇāṁ mana ātma-prakāśakam
12020351 ity eṣa mānavo vaṁśo yathā saṅkhyāyate bhuvi
12020353 tathā viṭ-śūdra-viprāṇāṁ tās tā jñeyā yuge yuge
12020361 eteṣāṁ nāma-liṅgānāṁ puruṣāṇāṁ mahātmanām
12020363 kathā-mātrāvaśiṣṭānāṁ kīrtir eva sthitā bhuvi
12020371 devāpiḥ śāntanor bhrātā maruś cekṣvāku-vaṁśa-jaḥ
12020373 kalāpa-grāma āsāte mahā-yoga-balānvitau
12020381 tāv ihaitya kaler ante vāsudevānuśikṣitau
12020383 varṇāśrama-yutaṁ dharmaṁ pūrva-vat prathayiṣyataḥ
12020391 kṛtaṁ tretā dvāparaṁ ca kaliś ceti catur-yugam
12020393 anena krama-yogena bhuvi prāṇiṣu vartate
12020401 rājann ete mayā proktā nara-devās tathāpare
12020403 bhūmau mamatvaṁ kṛtvānte hitvemāṁ nidhanaṁ gatāḥ
12020411 kṛmi-viḍ-bhasma-saṁjñānte rāja-nāmno 'pi yasya ca
12020413 bhūta-dhruk tat-kṛte svārthaṁ kiṁ veda nirayo yataḥ
12020421 kathaṁ seyam akhaṇḍā bhūḥ pūrvair me puruṣair dhṛtā
12020423 mat-putrasya ca pautrasya mat-pūrvā vaṁśa-jasya vā
12020431 tejo-'b-anna-mayaṁ kāyaṁ gṛhītvātmatayābudhāḥ
12020433 mahīṁ mamatayā cobhau hitvānte 'darśanaṁ gatāḥ
12020441 ye ye bhū-patayo rājan bhuñjate bhuvam ojasā
12020443 kālena te kṛtāḥ sarve kathā-mātrāḥ kathāsu ca
12030010 śrī-śuka uvāca
12030011 dṛṣṭvātmani jaye vyagrān nṛpān hasati bhūr iyam
12030013 aho mā vijigīṣanti mṛtyoḥ krīḍanakā nṛpāḥ
12030021 kāma eṣa narendrāṇāṁ moghaḥ syād viduṣām api
12030023 yena phenopame piṇḍe ye 'ti-viśrambhitā nṛpāḥ
12030031 pūrvaṁ nirjitya ṣaḍ-vargaṁ jeṣyāmo rāja-mantriṇaḥ
12030033 tataḥ saciva-paurāpta-karīndrān asya kaṇṭakān
12030041 evaṁ krameṇa jeṣyāmaḥ pṛthvīṁ sāgara-mekhalām
12030043 ity āśā-baddha-hṛdayā na paśyanty antike 'ntakam
12030051 samudrāvaraṇāṁ jitvā māṁ viśanty abdhim ojasā
12030053 kiyad ātma-jayasyaitan muktir ātma-jaye phalam
12030061 yāṁ visṛjyaiva manavas tat-sutāś ca kurūdvaha
12030063 gatā yathāgataṁ yuddhe tāṁ māṁ jeṣyanty abuddhayaḥ
12030071 mat-kṛte pitṛ-putrāṇāṁ bhrātṛṇāṁ cāpi vigrahaḥ
12030073 jāyate hy asatāṁ rājye mamatā-baddha-cetasām
12030081 mamaiveyaṁ mahī kṛtsnā na te mūḍheti vādinaḥ
12030083 spardhamānā mitho ghnanti mriyante mat-kṛte nṛpāḥ
12030091 pṛthuḥ purūravā gādhir nahuṣo bharato 'rjunaḥ
12030093 māndhātā sagaro rāmaḥ khaṭvāṅgo dhundhuhā raghuḥ
12030101 tṛṇabindur yayātiś ca śaryātiḥ śantanur gayaḥ
12030103 bhagīrathaḥ kuvalayāśvaḥ kakutstho naiṣadho nṛgaḥ
12030111 hiraṇyakaśipur vṛtro rāvaṇo loka-rāvaṇaḥ
12030113 namuciḥ śambaro bhaumo hiraṇyākṣo 'tha tārakaḥ
12030121 anye ca bahavo daityā rājāno ye maheśvarāḥ
12030123 sarve sarva-vidaḥ śūrāḥ sarve sarva-jito 'jitāḥ
12030131 mamatāṁ mayy avartanta kṛtvoccair martya-dharmiṇaḥ
12030133 kathāvaśeṣāḥ kālena hy akṛtārthāḥ kṛtā vibho
12030141 kathā imās te kathitā mahīyasāṁ vitāya lokeṣu yaśaḥ pareyuṣām
12030143 vijñāna-vairāgya-vivakṣayā vibho vaco-vibhūtīr na tu pāramārthyam
12030151 yas tūttamaḥ-śloka-guṇānuvādaḥ saṅgīyate 'bhīkṣṇam amaṅgala-ghnaḥ
12030153 tam eva nityaṁ śṛṇuyād abhīkṣṇaṁ kṛṣṇe 'malāṁ bhaktim abhīpsamānaḥ
12030160 śrī-rājovāca
12030161 kenopāyena bhagavan kaler doṣān kalau janāḥ
12030163 vidhamiṣyanty upacitāṁs tan me brūhi yathā mune
12030171 yugāni yuga-dharmāṁś ca mānaṁ pralaya-kalpayoḥ
12030173 kālasyeśvara-rūpasya gatiṁ viṣṇor mahātmanaḥ
12030180 śrī-śuka uvāca
12030181 kṛte pravartate dharmaś catuṣ-pāt taj-janair dhṛtaḥ
12030183 satyaṁ dayā tapo dānam iti pādā vibhor nṛpa
12030191 santuṣṭāḥ karuṇā maitrāḥ śāntā dāntās titikṣavaḥ
12030193 ātmārāmāḥ sama-dṛśaḥ prāyaśaḥ śramaṇā janāḥ
12030201 tretāyāṁ dharma-pādānāṁ turyāṁśo hīyate śanaiḥ
12030203 adharma-pādair anṛta-hiṁṣāsantoṣa-vigrahaiḥ
12030211 tadā kriyā-tapo-niṣṭhā nāti-hiṁsrā na lampaṭāḥ
12030213 trai-vargikās trayī-vṛddhā varṇā brahmottarā nṛpa
12030221 tapaḥ-satya-dayā-dāneṣv ardhaṁ hrasvati dvāpare
12030223 hiṁsātuṣṭy-anṛta-dveṣair dharmasyādharma-lakṣaṇaiḥ
12030231 yaśasvino mahā-śīlāḥ svādhyāyādhyayane ratāḥ
12030233 ādhyāḥ kuṭumbino hṛṣṭā varṇāḥ kṣatra-dvijottarāḥ
12030241 kalau tu dharma-pādānāṁ turyāṁśo 'dharma-hetubhiḥ
12030243 edhamānaiḥ kṣīyamāṇo hy ante so 'pi vinaṅkṣyati
12030251 tasmin lubdhā durācārā nirdayāḥ śuṣka-vairiṇaḥ
12030253 durbhagā bhūri-tarṣāś ca śūdra-dāsottarāḥ prajāḥ
12030261 sattvaṁ rajas tama iti dṛśyante puruṣe guṇāḥ
12030263 kāla-sañcoditās te vai parivartanta ātmani
12030271 prabhavanti yadā sattve mano-buddhīndriyāṇi ca
12030273 tadā kṛta-yugaṁ vidyāj jñāne tapasi yad ruciḥ
12030281 yadā karmasu kāmyeṣu bhaktir yaśasi dehinām
12030283 tadā tretā rajo-vṛttir iti jānīhi buddhiman
12030291 yadā lobhas tv asantoṣo māno dambho 'tha matsaraḥ
12030293 karmaṇāṁ cāpi kāmyānāṁ dvāparaṁ tad rajas-tamaḥ
12030301 yadā māyānṛtaṁ tandrā nidrā hiṁsā viṣādanam
12030303 śoka-mohau bhayaṁ dainyaṁ sa kalis tāmasaḥ smṛtaḥ
12030311 tasmāt kṣudra-dṛśo martyāḥ kṣudra-bhāgyā mahāśanāḥ
12030313 kāmino vitta-hīnāś ca svairiṇyaś ca striyo 'satīḥ
12030321 dasyūtkṛṣṭā janapadā vedāḥ pāṣaṇḍa-dūṣitāḥ
12030323 rājānaś ca prajā-bhakṣāḥ śiśnodara-parā dvijāḥ
12030331 avratā baṭavo 'śaucā bhikṣavaś ca kuṭumbinaḥ
12030333 tapasvino grāma-vāsā nyāsino 'tyartha-lolupāḥ
12030341 hrasva-kāyā mahāhārā bhūry-apatyā gata-hriyaḥ
12030343 śaśvat kaṭuka-bhāṣiṇyaś caurya-māyoru-sāhasāḥ
12030351 paṇayiṣyanti vai kṣudrāḥ kirāṭāḥ kūṭa-kāriṇaḥ
12030353 anāpady api maṁsyante vārtāṁ sādhu jugupsitām
12030361 patiṁ tyakṣyanti nirdravyaṁ bhṛtyā apy akhilottamam
12030363 bhṛtyaṁ vipannaṁ patayaḥ kaulaṁ gāś cāpayasvinīḥ
12030371 pitṛ-bhrātṛ-suhṛj-jñātīn hitvā saurata-sauhṛdāḥ
12030373 nanāndṛ-śyāla-saṁvādā dīnāḥ straiṇāḥ kalau narāḥ
12030381 śūdrāḥ pratigrahīṣyanti tapo-veṣopajīvinaḥ
12030383 dharmaṁ vakṣyanty adharma-jñā adhiruhyottamāsanam
12030391 nityaṁ udvigna-manaso durbhikṣa-kara-karśitāḥ
12030393 niranne bhū-tale rājan anāvṛṣṭi-bhayāturāḥ
12030401 vāso-'nna-pāna-śayana-vyavāya-snāna-bhūṣaṇaiḥ
12030403 hīnāḥ piśāca-sandarśā bhaviṣyanti kalau prajāḥ
12030411 kalau kākiṇike 'py arthe vigṛhya tyakta-sauhṛdāḥ
12030413 tyakṣyanti ca priyān prāṇān haniṣyanti svakān api
12030421 na rakṣiṣyanti manujāḥ sthavirau pitarāv api
12030423 putrān bhāryāṁ ca kula-jāṁ kṣudrāḥ śiśnodaraṁ-bharāḥ
12030431 kalau na rājan jagatāṁ paraṁ guruṁ tri-loka-nāthānata-pāda-paṅkajam
12030433 prāyeṇa martyā bhagavantam acyutaṁ yakṣyanti pāṣaṇḍa-vibhinna-cetasaḥ
12030441 yan-nāmadheyaṁ mriyamāṇa āturaḥ patan skhalan vā vivaśo gṛṇan pumān
12030443 vimukta-karmārgala uttamāṁ gatiṁ prāpnoti yakṣyanti na taṁ kalau janāḥ
12030451 puṁsāṁ kali-kṛtān doṣān dravya-deśātma-sambhavān
12030453 sarvān harati citta-stho bhagavān puruṣottamaḥ
12030461 śrutaḥ saṅkīrtito dhyātaḥ pūjitaś cādṛto 'pi vā
12030463 nṛṇāṁ dhunoti bhagavān hṛt-stho janmāyutāśubham
12030471 yathā hemni sthito vahnir durvarṇaṁ hanti dhātu-jam
12030473 evam ātma-gato viṣṇur yoginām aśubhāśayam
12030481 vidyā-tapaḥ-prāṇa-nirodha-maitrī-tīrthābhiṣeka-vrata-dāna-japyaiḥ
12030483 nātyanta-śuddhiṁ labhate 'ntarātmā yathā hṛdi-sthe bhagavaty anante
12030491 tasmāt sarvātmanā rājan hṛdi-sthaṁ kuru keśavam
12030493 mriyamāṇo hy avahitas tato yāsi parāṁ gatim
12030501 mriyamāṇair abhidhyeyo bhagavān parameśvaraḥ
12030503 ātma-bhāvaṁ nayaty aṅga sarvātmā sarva-saṁśrayaḥ
12030511 kaler doṣa-nidhe rājann asti hy eko mahān guṇaḥ
12030513 kīrtanād eva kṛṣṇasya mukta-saṅgaḥ paraṁ vrajet
12030521 kṛte yad dhyāyato viṣṇuṁ tretāyāṁ yajato makhaiḥ
12030523 dvāpare paricaryāyāṁ kalau tad dhari-kīrtanāt
12040010 śrī-śuka uvāca
12040011 kālas te paramāṇv-ādir dvi-parārdhāvadhir nṛpa
12040013 kathito yuga-mānaṁ ca śṛṇu kalpa-layāv api
12040021 catur-yuga-sahasraṁ tu brahmaṇo dinam ucyate
12040023 sa kalpo yatra manavaś caturdaśa viśām-pate
12040031 tad-ante pralayas tāvān brāhmī rātrir udāhṛtā
12040033 trayo lokā ime tatra kalpante pralayāya hi
12040041 eṣa naimittikaḥ proktaḥ pralayo yatra viśva-sṛk
12040043 śete 'nantāsano viśvam ātmasāt-kṛtya cātma-bhūḥ
12040051 dvi-parārdhe tv atikrānte brahmaṇaḥ parameṣṭhinaḥ
12040053 tadā prakṛtayaḥ sapta kalpante pralayāya vai
12040061 eṣa prākṛtiko rājan pralayo yatra līyate
12040063 aṇḍa-koṣas tu saṅghāto vighāṭa upasādite
12040071 parjanyaḥ śata-varṣāṇi bhūmau rājan na varṣati
12040073 tadā niranne hy anyonyaṁ bhakṣyamāṇāḥ kṣudhārditāḥ
12040075 kṣayaṁ yāsyanti śanakaiḥ kālenopadrutāḥ prajāḥ
12040081 sāmudraṁ daihikaṁ bhaumaṁ rasaṁ sāṁvartako raviḥ
12040083 raśmibhiḥ pibate ghoraiḥ sarvaṁ naiva vimuñcati
12040091 tataḥ saṁvartako vahniḥ saṅkarṣaṇa-mukhotthitaḥ
12040093 dahaty anila-vegotthaḥ śūnyān bhū-vivarān atha
12040101 upary adhaḥ samantāc ca śikhābhir vahni-sūryayoḥ
12040103 dahyamānaṁ vibhāty aṇḍaṁ dagdha-gomaya-piṇḍa-vat
12040111 tataḥ pracaṇḍa-pavano varṣāṇām adhikaṁ śatam
12040113 paraḥ sāṁvartako vāti dhūmraṁ khaṁ rajasāvṛtam
12040121 tato megha-kulāny aṅga citra varṇāny anekaśaḥ
12040123 śataṁ varṣāṇi varṣanti nadanti rabhasa-svanaiḥ
12040131 tata ekodakaṁ viśvaṁ
12040132 brahmāṇḍa-vivarāntaram
12040141 tadā bhūmer gandha-guṇaṁ grasanty āpa uda-plave
12040143 grasta-gandhā tu pṛthivī pralayatvāya kalpate
12040151 apāṁ rasam atho tejas tā līyante 'tha nīrasāḥ
12040153 grasate tejaso rūpaṁ vāyus tad-rahitaṁ tadā
12040161 līyate cānile tejo vāyoḥ khaṁ grasate guṇam
12040163 sa vai viśati khaṁ rājaṁs tataś ca nabhaso guṇam
12040171 śabdaṁ grasati bhūtādir nabhas tam anu līyate
12040173 taijasaś cendriyāṇy aṅga devān vaikāriko guṇaiḥ
12040181 mahān grasaty ahaṅkāraṁ guṇāḥ sattvādayaś ca tam
12040183 grasate 'vyākṛtaṁ rājan guṇān kālena coditam
12040191 na tasya kālāvayavaiḥ pariṇāmādayo guṇāḥ
12040193 anādy anantam avyaktaṁ nityaṁ kāraṇam avyayam
12040201 na yatra vāco na mano na sattvaṁ tamo rajo vā mahad-ādayo 'mī
12040203 na prāṇa-buddhīndriya-devatā vā na sanniveśaḥ khalu loka-kalpaḥ
12040211 na svapna-jāgran na ca tat suṣuptaṁ na khaṁ jalaṁ bhūr anilo 'gnir arkaḥ
12040213 saṁsupta-vac chūnya-vad apratarkyaṁ tan mūla-bhūtaṁ padam āmananti
12040221 layaḥ prākṛtiko hy eṣa puruṣāvyaktayor yadā
12040223 śaktayaḥ sampralīyante vivaśāḥ kāla-vidrutāḥ
12040231 buddhīndriyārtha-rūpeṇa jñānaṁ bhāti tad-āśrayam
12040233 dṛśyatvāvyatirekābhyām ādy-antavad avastu yat
12040241 dīpaś cakṣuś ca rūpaṁ ca jyotiṣo na pṛthag bhavet
12040243 evaṁ dhīḥ khāni mātrāś ca na syur anyatamād ṛtāt
12040251 buddher jāgaraṇaṁ svapnaḥ suṣuptir iti cocyate
12040253 māyā-mātram idaṁ rājan nānātvaṁ pratyag-ātmani
12040261 yathā jala-dharā vyomni bhavanti na bhavanti ca
12040263 brahmaṇīdaṁ tathā viśvam avayavy udayāpyayāt
12040271 satyaṁ hy avayavaḥ proktaḥ sarvāvayavinām iha
12040273 vinārthena pratīyeran paṭasyevāṅga tantavaḥ
12040281 yat sāmānya-viśeṣābhyām upalabhyeta sa bhramaḥ
12040283 anyonyāpāśrayāt sarvam ādy-antavad avastu yat
12040291 vikāraḥ khyāyamāno 'pi pratyag-ātmānam antarā
12040293 na nirūpyo 'sty aṇur api syāc cec cit-sama ātma-vat
12040301 na hi satyasya nānātvam avidvān yadi manyate
12040303 nānātvaṁ chidrayor yadvaj jyotiṣor vātayor iva
12040311 yathā hiraṇyaṁ bahudhā samīyate nṛbhiḥ kriyābhir vyavahāra-vartmasu
12040313 evaṁ vacobhir bhagavān adhokṣajo vyākhyāyate laukika-vaidikair janaiḥ
12040321 yathā ghano 'rka-prabhavo 'rka-darśito
12040322 hy arkāṁśa-bhūtasya ca cakṣuṣas tamaḥ
12040323 evaṁ tv ahaṁ brahma-guṇas tad-īkṣito
12040324 brahmāṁśakasyātmana ātma-bandhanaḥ
12040331 ghano yadārka-prabhavo vidīryate cakṣuḥ svarūpaṁ ravim īkṣate tadā
12040333 yadā hy ahaṅkāra upādhir ātmano jijñāsayā naśyati tarhy anusmaret
12040341 yadaivam etena viveka-hetinā māyā-mayāhaṅkaraṇātma-bandhanam
12040343 chittvācyutātmānubhavo 'vatiṣṭhate tam āhur ātyantikam aṅga samplavam
12040351 nityadā sarva-bhūtānāṁ brahmādīnāṁ parantapa
12040353 utpatti-pralayāv eke sūkṣma-jñāḥ sampracakṣate
12040361 kāla-sroto-javenāśu hriyamāṇasya nityadā
12040363 pariṇāmināṁ avasthās tā janma-pralaya-hetavaḥ
12040371 anādy-antavatānena kāleneśvara-mūrtinā
12040373 avasthā naiva dṛśyante viyati jyotiṣāṁ iva
12040381 nityo naimittikaś caiva tathā prākṛtiko layaḥ
12040383 ātyantikaś ca kathitaḥ kālasya gatir īdṛśī
12040391 etāḥ kuru-śreṣṭha jagad-vidhātur nārāyaṇasyākhila-sattva-dhāmnaḥ
12040393 līlā-kathās te kathitāḥ samāsataḥ kārtsnyena nājo 'py abhidhātum īśaḥ
12040401 saṁsāra-sindhum ati-dustaram uttitīrṣor
12040402 nānyaḥ plavo bhagavataḥ puruṣottamasya
12040403 līlā-kathā-rasa-niṣevaṇam antareṇa
12040404 puṁso bhaved vividha-duḥkha-davārditasya
12040411 purāṇa-saṁhitām etām ṛṣir nārāyaṇo 'vyayaḥ
12040413 nāradāya purā prāha kṛṣṇa-dvaipāyanāya saḥ
12040421 sa vai mahyaṁ mahā-rāja bhagavān bādarāyaṇaḥ
12040423 imāṁ bhāgavatīṁ prītaḥ saṁhitāṁ veda-sammitām
12040431 imāṁ vakṣyaty asau sūta ṛṣibhyo naimiṣālaye
12040433 dīrgha-satre kuru-śreṣṭha sampṛṣṭaḥ śaunakādibhiḥ
12050010 śrī-śuka uvāca
12050011 atrānuvarṇyate 'bhīkṣṇaṁ viśvātmā bhagavān hariḥ
12050013 yasya prasāda-jo brahmā rudraḥ krodha-samudbhavaḥ
12050021 tvaṁ tu rājan mariṣyeti paśu-buddhim imāṁ jahi
12050023 na jātaḥ prāg abhūto 'dya deha-vat tvaṁ na naṅkṣyasi
12050031 na bhaviṣyasi bhūtvā tvaṁ putra-pautrādi-rūpavān
12050033 bījāṅkura-vad dehāder vyatirikto yathānalaḥ
12050041 svapne yathā śiraś-chedaṁ pañcatvādy ātmanaḥ svayam
12050043 yasmāt paśyati dehasya tata ātmā hy ajo 'maraḥ
12050051 ghaṭe bhinne ghaṭākāśa ākāśaḥ syād yathā purā
12050053 evaṁ dehe mṛte jīvo brahma sampadyate punaḥ
12050061 manaḥ sṛjati vai dehān guṇān karmāṇi cātmanaḥ
12050063 tan manaḥ sṛjate māyā tato jīvasya saṁsṛtiḥ
12050071 snehādhiṣṭhāna-varty-agni-saṁyogo yāvad īyate
12050073 tāvad dīpasya dīpatvam evaṁ deha-kṛto bhavaḥ
12050075 rajaḥ-sattva-tamo-vṛttyā jāyate 'tha vinaśyati
12050081 na tatrātmā svayaṁ-jyotir yo vyaktāvyaktayoḥ paraḥ
12050083 ākāśa iva cādhāro dhruvo 'nantopamas tataḥ
12050091 evam ātmānam ātma-stham ātmanaivāmṛśa prabho
12050093 buddhyānumāna-garbhiṇyā vāsudevānucintayā
12050101 codito vipra-vākyena na tvāṁ dhakṣyati takṣakaḥ
12050103 mṛtyavo nopadhakṣyanti mṛtyūnāṁ mṛtyum īśvaram
12050111 ahaṁ brahma paraṁ dhāma brahmāhaṁ paramaṁ padam
12050113 evaṁ samīkṣya cātmānam ātmany ādhāya niṣkale
12050121 daśantaṁ takṣakaṁ pāde lelihānaṁ viṣānanaiḥ
12050123 na drakṣyasi śarīraṁ ca viśvaṁ ca pṛthag ātmanaḥ
12050131 etat te kathitaṁ tāta yad ātmā pṛṣṭavān nṛpa
12050133 harer viśvātmanaś ceṣṭāṁ kiṁ bhūyaḥ śrotum icchasi
12060010 sūta uvāca
12060011 etan niśamya muninābhihitaṁ parīkṣid
12060012 vyāsātmajena nikhilātma-dṛśā samena
12060013 tat-pāda-mūlam upasṛtya natena mūrdhnā
12060014 baddhāñjalis tam idam āha sa viṣṇurātaḥ
12060020 rājovāca
12060021 siddho 'smy anugṛhīto 'smi bhavatā karuṇātmanā
12060023 śrāvito yac ca me sākṣād anādi-nidhano hariḥ
12060031 nāty-adbhutam ahaṁ manye mahatām acyutātmanām
12060033 ajñeṣu tāpa-tapteṣu bhūteṣu yad anugrahaḥ
12060041 purāṇa-saṁhitām etām aśrauṣma bhavato vayam
12060043 yasyāṁ khalūttamaḥ-śloko bhagavān anavarṇyate
12060051 bhagavaṁs takṣakādibhyo mṛtyubhyo na bibhemy aham
12060053 praviṣṭo brahma nirvāṇam abhayaṁ darśitaṁ tvayā
12060061 anujānīhi māṁ brahman vācaṁ yacchāmy adhokṣaje
12060063 mukta-kāmāśayaṁ cetaḥ praveśya visṛjāmy asūn
12060071 ajñānaṁ ca nirastaṁ me jñāna-vijñāna-niṣṭhayā
12060073 bhavatā darśitaṁ kṣemaṁ paraṁ bhagavataḥ padam
12060080 sūta uvāca
12060081 ity uktas tam anujñāpya bhagavān bādarāyaṇiḥ
12060083 jagāma bhikṣubhiḥ sākaṁ nara-devena pūjitaḥ
12060091 parīkṣid api rājarṣir ātmany ātmānam ātmanā
12060093 samādhāya paraṁ dadhyāv aspandāsur yathā taruḥ
12060101 prāk-kūle barhiṣy āsīno gaṅgā-kūla udaṅ-mukhaḥ
12060103 brahma-bhūto mahā-yogī niḥsaṅgaś chinna-saṁśayaḥ
12060111 takṣakaḥ prahito viprāḥ kruddhena dvija-sūnunā
12060113 hantu-kāmo nṛpaṁ gacchan dadarśa pathi kaśyapam
12060121 taṁ tarpayitvā draviṇair nivartya viṣa-hāriṇam
12060123 dvija-rūpa-praticchannaḥ kāma-rūpo 'daśan nṛpam
12060131 brahma-bhūtasya rājarṣer deho 'hi-garalāgninā
12060133 babhūva bhasmasāt sadyaḥ paśyatāṁ sarva-dehinām
12060141 hāhā-kāro mahān āsīd bhuvi khe dikṣu sarvataḥ
12060143 vismitā hy abhavan sarve devāsura-narādayaḥ
12060151 deva-dundubhayo nedur gandharvāpsaraso jaguḥ
12060153 vavṛṣuḥ puṣpa-varṣāṇi vibudhāḥ sādhu-vādinaḥ
12060161 janmejayaḥ sva-pitaraṁ śrutvā takṣaka-bhakṣitam
12060163 yathājuhāva sankruddho nāgān satre saha dvijaiḥ
12060171 sarpa-satre samiddhāgnau dahyamānān mahoragān
12060173 dṛṣṭvendraṁ bhaya-saṁvignas takṣakaḥ śaraṇaṁ yayau
12060181 apaśyaṁs takṣakaṁ tatra rājā pārīkṣito dvijān
12060183 uvāca takṣakaḥ kasmān na dahyetoragādhamaḥ
12060191 taṁ gopāyati rājendra śakraḥ śaraṇam āgatam
12060193 tena saṁstambhitaḥ sarpas tasmān nāgnau pataty asau
12060201 pārīkṣita iti śrutvā prāhartvija udāra-dhīḥ
12060203 sahendras takṣako viprā nāgnau kim iti pātyate
12060211 tac chrutvājuhuvur viprāḥ sahendraṁ takṣakaṁ makhe
12060213 takṣakāśu patasveha sahendreṇa marutvatā
12060221 iti brahmoditākṣepaiḥ sthānād indraḥ pracālitaḥ
12060223 babhūva sambhrānta-matiḥ sa-vimānaḥ sa-takṣakaḥ
12060231 taṁ patantaṁ vimānena saha-takṣakam ambarāt
12060233 vilokyāṅgirasaḥ prāha rājānaṁ taṁ bṛhaspatiḥ
12060241 naiṣa tvayā manuṣyendra vadham arhati sarpa-rāṭ
12060243 anena pītam amṛtam atha vā ajarāmaraḥ
12060251 jīvitaṁ maraṇaṁ jantor gatiḥ svenaiva karmaṇā
12060253 rājaṁs tato 'nyo nāsty asya pradātā sukha-duḥkhayoḥ
12060261 sarpa-caurāgni-vidyudbhyaḥ kṣut-tṛd-vyādhy-ādibhir nṛpa
12060263 pañcatvam ṛcchate jantur bhuṅkta ārabdha-karma tat
12060271 tasmāt satram idaṁ rājan saṁsthīyetābhicārikam
12060273 sarpā anāgaso dagdhā janair diṣṭaṁ hi bhujyate
12060280 sūta uvāca
12060281 ity uktaḥ sa tathety āha maharṣer mānayan vacaḥ
12060283 sarpa-satrād uparataḥ pūjayām āsa vāk-patim
12060291 saiṣā viṣṇor mahā-māyā-bādhyayālakṣaṇā yayā
12060293 muhyanty asyaivātma-bhūtā bhūteṣu guṇa-vṛttibhiḥ
12060301 na yatra dambhīty abhayā virājitā māyātma-vāde 'sakṛd ātma-vādibhiḥ
12060303 na yad vivādo vividhas tad-āśrayo manaś ca saṅkalpa-vikalpa-vṛtti yat
12060311 na yatra sṛjyaṁ sṛjatobhayoḥ paraṁ śreyaś ca jīvas tribhir anvitas tv aham
12060313 tad etad utsādita-bādhya-bādhakaṁ niṣidhya cormīn virameta tan muniḥ
12060321 paraṁ padaṁ vaiṣṇavam āmananti tad yan neti netīty atad-utsisṛkṣavaḥ
12060323 visṛjya daurātmyam ananya-sauhṛdā hṛdopaguhyāvasitaṁ samāhitaiḥ
12060331 ta etad adhigacchanti viṣṇor yat paramaṁ padam
12060333 ahaṁ mameti daurjanyaṁ na yeṣāṁ deha-geha-jam
12060341 ativādāṁs titikṣeta nāvamanyeta kañcana
12060343 na cemaṁ deham āśritya vairaṁ kurvīta kenacit
12060351 namo bhagavate tasmai kṛṣṇāyākuṇṭha-medhase
12060353 yat-pādāmburuha-dhyānāt saṁhitām adhyagām imām
12060360 śrī-śaunaka uvāca
12060361 pailādibhir vyāsa-śiṣyair vedācāryair mahātmabhiḥ
12060363 vedāś ca kathitā vyastā etat saumyābhidhehi naḥ
12060370 sūta uvāca
12060371 samāhitātmano brahman brahmaṇaḥ parameṣṭhinaḥ
12060373 hṛdy ākāśād abhūn nādo vṛtti-rodhād vibhāvyate
12060381 yad-upāsanayā brahman yogino malam ātmanaḥ
12060383 dravya-kriyā-kārakākhyaṁ dhūtvā yānty apunar-bhavam
12060391 tato 'bhūt tri-vṛd oṁkāro yo 'vyakta-prabhavaḥ sva-rāṭ
12060393 yat tal liṅgaṁ bhagavato brahmaṇaḥ paramātmanaḥ
12060401 śṛṇoti ya imaṁ sphoṭaṁ supta-śrotre ca śūnya-dṛk
12060403 yena vāg vyajyate yasya vyaktir ākāśa ātmanaḥ
12060411 sva-dhāmno brāhmaṇaḥ sākṣād vācakaḥ paramātmanaḥ
12060413 sa sarva-mantropaniṣad veda-bījaṁ sanātanam
12060421 tasya hy āsaṁs trayo varṇā a-kārādyā bhṛgūdvaha
12060423 dhāryante yais trayo bhāvā guṇa-nāmārtha-vṛttayaḥ
12060431 tato 'kṣara-samāmnāyam asṛjad bhagavān ajaḥ
12060433 antasthoṣma-svara-sparśa-hrasva-dīrghādi-lakṣaṇam
12060441 tenāsau caturo vedāṁś caturbhir vadanair vibhuḥ
12060443 sa-vyāhṛtikān soṁkārāṁś cātur-hotra-vivakṣayā
12060451 putrān adhyāpayat tāṁs tu brahmarṣīn brahma-kovidān
12060453 te tu dharmopadeṣṭāraḥ sva-putrebhyaḥ samādiśan
12060461 te paramparayā prāptās tat-tac-chiṣyair dhṛta-vrataiḥ
12060463 catur-yugeṣv atha vyastā dvāparādau maharṣibhiḥ
12060471 kṣīṇāyuṣaḥ kṣīṇa-sattvān durmedhān vīkṣya kālataḥ
12060473 vedān brahmarṣayo vyasyan hṛdi-sthācyuta-coditāḥ
12060481 asminn apy antare brahman bhagavān loka-bhāvanaḥ
12060483 brahmeśādyair loka-pālair yācito dharma-guptaye
12060491 parāśarāt satyavatyām aṁśāṁśa-kalayā vibhuḥ
12060493 avatīrṇo mahā-bhāga vedaṁ cakre catur-vidham
12060501 ṛg-atharva-yajuḥ-sāmnāṁ rāśīr uddhṛtya vargaśaḥ
12060503 catasraḥ saṁhitāś cakre mantrair maṇi-gaṇā iva
12060511 tāsāṁ sa caturaḥ śiṣyān upāhūya mahā-matiḥ
12060513 ekaikāṁ saṁhitāṁ brahmann ekaikasmai dadau vibhuḥ
12060521 pailāya saṁhitām ādyāṁ bahvṛcākhyāṁ uvāca ha
12060523 vaiśampāyana-saṁjñāya nigadākhyaṁ yajur-gaṇam
12060531 sāmnāṁ jaiminaye prāha tathā chandoga-saṁhitām
12060533 atharvāṅgirasīṁ nāma sva-śiṣyāya sumantave
12060541 pailaḥ sva-saṁhitām ūce indrapramitaye muniḥ
12060543 bāṣkalāya ca so 'py āha śiṣyebhyaḥ saṁhitāṁ svakām
12060551 caturdhā vyasya bodhyāya yājñavalkyāya bhārgava
12060553 parāśarāyāgnimitra indrapramitir ātmavān
12060561 adhyāpayat saṁhitāṁ svāṁ māṇḍūkeyam ṛṣiṁ kavim
12060563 tasya śiṣyo devamitraḥ saubhary-ādibhya ūcivān
12060571 śākalyas tat-sutaḥ svāṁ tu pañcadhā vyasya saṁhitām
12060573 vātsya-mudgala-śālīya-gokhalya-śiśireṣv adhāt
12060581 jātūkarṇyaś ca tac-chiṣyaḥ sa-niruktāṁ sva-saṁhitām
12060583 balāka-paila-jābāla-virajebhyo dadau muniḥ
12060591 bāṣkaliḥ prati-śākhābhyo vālakhilyākhya-saṁhitām
12060593 cakre vālāyanir bhajyaḥ kāśāraś caiva tāṁ dadhuḥ
12060601 bahvṛcāḥ saṁhitā hy etā ebhir brahmarṣibhir dhṛtāḥ
12060603 śrutvaitac-chandasāṁ vyāsaṁ sarva-pāpaiḥ pramucyate
12060611 vaiśampāyana-śiṣyā vai carakādhvaryavo 'bhavan
12060613 yac cerur brahma-hatyāṁhaḥ kṣapaṇaṁ sva-guror vratam
12060621 yājñavalkyaś ca tac-chiṣya āhāho bhagavan kiyat
12060623 caritenālpa-sārāṇāṁ cariṣye 'haṁ su-duścaram
12060631 ity ukto gurur apy āha kupito yāhy alaṁ tvayā
12060633 viprāvamantrā śiṣyeṇa mad-adhītaṁ tyajāśv iti
12060641 devarāta-sutaḥ so 'pi charditvā yajuṣāṁ gaṇam
12060643 tato gato 'tha munayo dadṛśus tān yajur-gaṇān
12060651 yajūṁṣi tittirā bhūtvā tal-lolupatayādaduḥ
12060653 taittirīyā iti yajuḥ-śākhā āsan su-peśalāḥ
12060661 yājñavalkyas tato brahmaṁś chandāṁsy adhi gaveṣayan
12060663 guror avidyamānāni sūpatasthe 'rkam īśvaram
12060670 śrī-yājñavalkya uvāca
12060671 oṁ namo bhagavate ādityāyākhila-jagatām ātma-svarūpeṇa kāla-
12060672 svarūpeṇa catur-vidha-bhūta-nikāyānāṁ brahmādi-stamba-paryantānām antar-hṛdayeṣu
12060673 bahir api cākāśa ivopādhināvyavadhīyamāno bhavān eka
12060674 eva kṣaṇa-lava-nimeṣāvayavopacita-saṁvatsara-gaṇenāpām ādāna-
12060675 visargābhyām imāṁ loka-yātrām anuvahati
12060681 yad u ha vāva vibudharṣabha savitar adas tapaty anusavanam ahar
12060682 ahar āmnāya-vidhinopatiṣṭhamānānām akhila-durita-vṛjina-
12060683 bījāvabharjana bhagavataḥ samabhidhīmahi tapana maṇḍalam
12060691 ya iha vāva sthira-cara-nikarāṇāṁ nija-niketanānāṁ mana-indriyāsu-
12060692 gaṇān anātmanaḥ svayam ātmāntar-yāmī pracodayati
12060701 ya evemaṁ lokam ati-karāla-vadanāndhakāra-saṁjñājagara-graha-
12060702 gilitaṁ mṛtakam iva vicetanam avalokyānukampayā parama-kāruṇika
12060703 īkṣayaivotthāpyāhar ahar anusavanaṁ śreyasi sva-dharmākhyātmāva-
12060704 sthane pravartayati
12060711 avani-patir ivāsādhūnāṁ bhayam udīrayann aṭati parita āśā-pālais
12060712 tatra tatra kamala-kośāñjalibhir upahṛtārhaṇaḥ
12060721 atha ha bhagavaṁs tava caraṇa-nalina-yugalaṁ tri-bhuvana-gurubhir abhivanditam
12060723 aham ayāta-yāma-yajuṣ-kāma upasarāmīti
12060730 sūta uvāca
12060731 evaṁ stutaḥ sa bhagavān vāji-rūpa-dharo raviḥ
12060733 yajūṁṣy ayāta-yāmāni munaye 'dāt prasāditaḥ
12060741 yajurbhir akaroc chākhā daśa pañca śatair vibhuḥ
12060743 jagṛhur vājasanyas tāḥ kāṇva-mādhyandinādayaḥ
12060751 jaimineḥ sama-gasyāsīt sumantus tanayo muniḥ
12060753 sutvāṁs tu tat-sutas tābhyām ekaikāṁ prāha saṁhitām
12060761 sukarmā cāpi tac-chiṣyaḥ sāma-veda-taror mahān
12060763 sahasra-saṁhitā-bhedaṁ cakre sāmnāṁ tato dvija
12060771 hiraṇyanābhaḥ kauśalyaḥ pauṣyañjiś ca sukarmaṇaḥ
12060773 śiṣyau jagṛhatuś cānya āvantyo brahma-vittamaḥ
12060781 udīcyāḥ sāma-gāḥ śiṣyā āsan pañca-śatāni vai
12060783 pauṣyañjy-āvantyayoś cāpi tāṁś ca prācyān pracakṣate
12060791 laugākṣir māṅgaliḥ kulyaḥ kuśīdaḥ kukṣir eva ca
12060793 pauṣyañji-siṣyā jagṛhuḥ saṁhitās te śataṁ śatam
12060801 kṛto hiraṇyanābhasya catur-viṁśati saṁhitāḥ
12060803 śiṣya ūce sva-śiṣyebhyaḥ śeṣā āvantya ātmavān
12070010 sūta uvāca
12070011 atharva-vit sumantuś ca śiṣyam adhyāpayat svakām
12070013 saṁhitāṁ so 'pi pathyāya vedadarśāya coktavān
12070021 śauklāyanir brahmabalir modoṣaḥ pippalāyaniḥ
12070023 vedadarśasya śiṣyās te pathya-śiṣyān atho śṛṇu
12070025 kumudaḥ śunako brahman jājaliś cāpy atharva-vit
12070031 babhruḥ śiṣyo 'thāngirasaḥ saindhavāyana eva ca
12070033 adhīyetāṁ saṁhite dve sāvarṇādyās tathāpare
12070041 nakṣatrakalpaḥ śāntiś ca kaśyapāṅgirasādayaḥ
12070043 ete ātharvaṇācāryāḥ śṛṇu paurāṇikān mune
12070051 trayyāruṇiḥ kaśyapaś ca sāvarṇir akṛtavranaḥ
12070053 vaiśampāyana-hārītau ṣaḍ vai paurāṇikā ime
12070061 adhīyanta vyāsa-śiṣyāt saṁhitāṁ mat-pitur mukhāt
12070063 ekaikām aham eteṣāṁ śiṣyaḥ sarvāḥ samadhyagām
12070071 kaśyapo 'haṁ ca sāvarṇī rāma-śiṣyo 'kṛtavranaḥ
12070073 adhīmahi vyāsa-śiṣyāc catvāro mūla-saṁhitāḥ
12070081 purāṇa-lakṣaṇaṁ brahman brahmarṣibhir nirūpitam
12070083 śṛṇuṣva buddhim āśritya veda-śāstrānusārataḥ
12070091 sargo 'syātha visargaś ca vṛtti-rakṣāntarāṇi ca
12070093 vaṁśo vaṁśānucarītaṁ saṁsthā hetur apāśrayaḥ
12070101 daśabhir lakṣaṇair yuktaṁ purāṇaṁ tad-vido viduḥ
12070103 kecit pañca-vidhaṁ brahman mahad-alpa-vyavasthayā
12070111 avyākṛta-guṇa-kṣobhān mahatas tri-vṛto 'hamaḥ
12070113 bhūta-sūkṣmendriyārthānāṁ sambhavaḥ sarga ucyate
12070121 puruṣānugṛhītānām eteṣāṁ vāsanā-mayaḥ
12070123 visargo 'yaṁ samāhāro bījād bījaṁ carācaram
12070131 vṛttir bhūtāni bhūtānāṁ carāṇām acarāṇi ca
12070133 kṛtā svena nṛṇāṁ tatra kāmāc codanayāpi vā
12070141 rakṣācyutāvatārehā viśvasyānu yuge yuge
12070143 tiryaṅ-martyarṣi-deveṣu hanyante yais trayī-dviṣaḥ
12070151 manvantaraṁ manur devā manu-putrāḥ sureśvarāḥ
12070153 rṣayo 'ṁśāvatārāś ca hareḥ ṣaḍ-vidham ucyate
12070161 rājñāṁ brahma-prasūtānāṁ vaṁśas trai-kāliko 'nvayaḥ
12070163 vaṁśānucaritaṁ teṣām vṛttaṁ vaṁśa-dharās ca ye
12070171 naimittikaḥ prākṛtiko nitya ātyantiko layaḥ
12070173 saṁstheti kavibhiḥ proktaś caturdhāsya svabhāvataḥ
12070181 hetur jīvo 'sya sargāder avidyā-karma-kārakaḥ
12070183 yaṁ cānuśāyinaṁ prāhur avyākṛtam utāpare
12070191 vyatirekānvayo yasya jāgrat-svapna-suṣuptiṣu
12070193 māyā-mayeṣu tad brahma jīva-vṛttiṣv apāśrayaḥ
12070201 padārtheṣu yathā dravyaṁ san-mātraṁ rūpa-nāmasu
12070203 bījādi-pañcatāntāsu hy avasthāsu yutāyutam
12070211 virameta yadā cittaṁ hitvā vṛtti-trayaṁ svayam
12070213 yogerla vā tadātmānaṁ vedehāyā nivartate
12070221 evaṁ lakṣaṇa-lakṣyāṇi purāṇāni purā-vidaḥ
12070223 munayo 'ṣṭādaśa prāhuḥ kṣullakāni mahānti ca
12070231 brāhmaṁ pādmaṁ vaiṣṇavaṁ ca śaivaṁ laiṅgaṁ sa-gāruḍaṁ
12070233 nāradīyaṁ bhāgavatam āgneyaṁ skānda-saṁjñitam
12070241 bhaviṣyaṁ brahma-vaivartaṁ mārkaṇḍeyaṁ sa-vāmanam
12070243 vārāhaṁ mātsyaṁ kaurmaṁ ca brahmāṇḍākhyam iti tri-ṣaṭ
12070251 brahmann idaṁ samākhyātaṁ śākhā-praṇayanaṁ muneḥ
12070253 śiṣya-śiṣya-praśiṣyāṇāṁ brahma-tejo-vivardhanam
12080010 śrī-śaunaka uvāca
12080011 sūta jīva ciraṁ sādho vada no vadatāṁ vara
12080013 tamasy apāre bhramatāṁ nṝṇāṁ tvaṁ pāra-darśanaḥ
12080021 āhuś cirāyuṣam ṛṣiṁ mṛkaṇḍu-tanayaṁ janāḥ
12080023 yaḥ kalpānte hy urvarito yena grastam idaṁ jagat
12080031 sa vā asmat-kulotpannaḥ kalpe 'smin bhārgavarṣabhaḥ
12080033 naivādhunāpi bhūtānāṁ samplavaḥ ko 'pi jāyate
12080041 eka evārṇave bhrāmyan dadarśa puruṣaṁ kila
12080043 vaṭa-patra-puṭe tokaṁ śayānaṁ tv ekam adbhutam
12080051 eṣa naḥ saṁśayo bhūyān sūta kautūhalaṁ yataḥ
12080053 taṁ naś chindhi mahā-yogin purāṇeṣv api sammataḥ
12080060 sūta uvāca
12080061 praśnas tvayā maharṣe 'yaṁ kṛto loka-bhramāpahaḥ
12080063 nārāyaṇa-kathā yatra gītā kali-malāpahā
12080071 prāpta-dvijāti-saṁskāro mārkaṇḍeyaḥ pituḥ kramāt
12080073 chandāṁsy adhītya dharmeṇa tapaḥ-svādhyāya-saṁyutaḥ
12080081 bṛhad-vrata-dharaḥ śānto jaṭilo valkalāmbaraḥ
12080083 bibhrat kamaṇḍaluṁ daṇḍam upavītaṁ sa-mekhalam
12080091 kṛṣṇājinaṁ sākṣa-sūtraṁ kuśāṁś ca niyamarddhaye
12080093 agny-arka-guru-viprātmasv arcayan sandhyayor harim
12080101 sāyaṁ prātaḥ sa gurave bhaikṣyam āhṛtya vāg-yataḥ
12080103 bubhuje gurv-anujñātaḥ sakṛn no ced upoṣitaḥ
12080111 evaṁ tapaḥ-svādhyāya-paro varṣāṇām ayutāyutam
12080113 ārādhayan hṛṣīkeśaṁ jigye mṛtyuṁ su-durjayam
12080121 brahmā bhṛgur bhavo dakṣo brahma-putrāś ca ye 'pare
12080123 nṛ-deva-pitṛ-bhūtāni tenāsann ati-vismitāḥ
12080131 itthaṁ bṛhad-vrata-dharas tapaḥ-svādhyāya-saṁyamaiḥ
12080133 dadhyāv adhokṣajaṁ yogī dhvasta-kleśāntarātmanā
12080141 tasyaivaṁ yuñjataś cittaṁ mahā-yogena yoginaḥ
12080143 vyatīyāya mahān kālo manvantara-ṣaḍ-ātmakaḥ
12080151 etat purandaro jñātvā saptame 'smin kilāntare
12080153 tapo-viśaṅkito brahmann ārebhe tad-vighātanam
12080161 gandharvāpsarasaḥ kāmaṁ vasanta-malayānilau
12080163 munaye preṣayām āsa rajas-toka-madau tathā
12080171 te vai tad-āśramaṁ jagmur himādreḥ pārśva uttare
12080173 puṣpabhadrā nadī yatra citrākhyā ca śilā vibho
12080181 tad-āśrama-padaṁ puṇyaṁ puṇya-druma-latāñcitam
12080183 puṇya-dvija-kulākīṛnaṁ puṇyāmala-jalāśayam
12080191 matta-bhramara-saṅgītaṁ matta-kokila-kūjitam
12080193 matta-barhi-naṭāṭopaṁ matta-dvija-kulākulam
12080201 vāyuḥ praviṣṭa ādāya hima-nirjhara-śīkarān
12080203 sumanobhiḥ pariṣvakto vavāv uttambhayan smaram
12080211 udyac-candra-niśā-vaktraḥ pravāla-stabakālibhiḥ
12080213 gopa-druma-latā-jālais tatrāsīt kusumākaraḥ
12080221 anvīyamāno gandharvair gīta-vāditra-yūthakaiḥ
12080223 adṛśyatātta-cāpeṣuḥ svaḥ-strī-yūtha-patiḥ smaraḥ
12080231 hutvāgniṁ samupāsīnaṁ dadṛśuḥ śakra-kiṅkarāḥ
12080233 mīlitākṣaṁ durādharṣaṁ mūrtimantam ivānalam
12080241 nanṛtus tasya purataḥ striyo 'tho gāyakā jaguḥ
12080243 mṛdaṅga-vīṇā-paṇavair vādyaṁ cakrur mano-ramam
12080251 sandadhe 'straṁ sva-dhanuṣi kāmaḥ pañca-mukhaṁ tadā
12080253 madhur mano rajas-toka indra-bhṛtyā vyakampayan
12080261 krīḍantyāḥ puñjikasthalyāḥ kandukaiḥ stana-gauravāt
12080263 bhṛśam udvigna-madhyāyāḥ keśa-visraṁsita-srajaḥ
12080271 itas tato bhramad-dṛṣṭeś calantyā anu kandukam
12080273 vāyur jahāra tad-vāsaḥ sūkṣmaṁ truṭita-mekhalam
12080281 visasarja tadā bāṇaṁ matvā taṁ sva-jitaṁ smaraḥ
12080283 sarvaṁ tatrābhavan mogham anīśasya yathodyamaḥ
12080291 ta ittham apakurvanto munes tat-tejasā mune
12080293 dahyamānā nivavṛtuḥ prabodhyāhim ivārbhakāḥ
12080301 itīndrānucarair brahman dharṣito 'pi mahā-muniḥ
12080303 yan nāgād ahamo bhāvaṁ na tac citraṁ mahatsu hi
12080311 dṛṣṭvā nistejasaṁ kāmaṁ sa-gaṇaṁ bhagavān svarāṭ
12080313 śrutvānubhāvaṁ brahmarṣer vismayaṁ samagāt param
12080321 tasyaivaṁ yuñjataś cittaṁ tapaḥ-svādhyāya-saṁyamaiḥ
12080323 anugrahāyāvirāsīn nara-nārāyaṇo hariḥ
12080331 tau śukla-kṛṣṇau nava-kañja-locanau
12080332 catur-bhujau raurava-valkalāmbarau
12080333 pavitra-pāṇī upavītakaṁ tri-vṛt
12080334 kamaṇḍaluṁ daṇḍam ṛjuṁ ca vaiṇavam
12080341 padmākṣa-mālām uta jantu-mārjanaṁ
12080342 vedaṁ ca sākṣāt tapa eva rūpiṇau
12080343 tapat-taḍid-varṇa-piśaṅga-rociṣā
12080344 prāṁśū dadhānau vibudharṣabhārcitau
12080351 te vai bhagavato rūpe nara-nārāyaṇāv ṛṣī
12080353 dṛṣṭvotthāyādareṇoccair nanāmāṅgena daṇḍa-vat
12080361 sa tat-sandarśanānanda-nirvṛtātmendriyāśayaḥ
12080363 hṛṣṭa-romāśru-pūrṇākṣo na sehe tāv udīkṣitum
12080371 utthāya prāñjaliḥ prahva autsukyād āśliṣann iva
12080373 namo nama itīśānau babhāśe gadgadākṣaram
12080381 tayor āsanam ādāya pādayor avanijya ca
12080383 arhaṇenānulepena dhūpa-mālyair apūjayat
12080391 sukham āsanam āsīnau prasādābhimukhau munī
12080393 punar ānamya pādābhyāṁ gariṣṭhāv idam abravīt
12080400 śrī-mārkaṇḍeya uvāca
12080401 kiṁ varṇaye tava vibho yad-udīrito 'suḥ
12080402 saṁspandate tam anu vāṅ-mana-indriyāṇi
12080403 spandanti vai tanu-bhṛtām aja-śarvayoś ca
12080404 svasyāpy athāpi bhajatām asi bhāva-bandhuḥ
12080411 mūrtī ime bhagavato bhagavaṁs tri-lokyāḥ
12080412 kṣemāya tāpa-viramāya ca mṛtyu-jityai
12080413 nānā bibharṣy avitum anya-tanūr yathedaṁ
12080414 sṛṣṭvā punar grasasi sarvam ivorṇanābhiḥ
12080421 tasyāvituḥ sthira-careśitur aṅghri-mūlaṁ
12080422 yat-sthaṁ na karma-guṇa-kāla-rajaḥ spṛśanti
12080423 yad vai stuvanti ninamanti yajanty abhīkṣṇaṁ
12080424 dhyāyanti veda-hṛdayā munayas tad-āptyai
12080431 nānyaṁ tavāṅghry-upanayād apavarga-mūrteḥ
12080432 kṣemaṁ janasya parito-bhiya īśa vidmaḥ
12080433 brahmā bibhety alam ato dvi-parārdha-dhiṣṇyaḥ
12080434 kālasya te kim uta tat-kṛta-bhautikānām
12080441 tad vai bhajāmy ṛta-dhiyas tava pāda-mūlaṁ
12080442 hitvedam ātma-cchadi cātma-guroḥ parasya
12080443 dehādy apārtham asad antyam abhijña-mātraṁ
12080444 vindeta te tarhi sarva-manīṣitārtham
12080451 sattvaṁ rajas tama itīśa tavātma-bandho
12080452 māyā-mayāḥ sthiti-layodaya-hetavo 'sya
12080453 līlā dhṛtā yad api sattva-mayī praśāntyai
12080454 nānye nṛṇāṁ vyasana-moha-bhiyaś ca yābhyām
12080461 tasmāt taveha bhagavann atha tāvakānāṁ
12080462 śuklāṁ tanuṁ sva-dayitāṁ kuśalā bhajanti
12080463 yat sātvatāḥ puruṣa-rūpam uśanti sattvaṁ
12080464 loko yato 'bhayam utātma-sukhaṁ na cānyat
12080471 tasmai namo bhagavate puruṣāya bhūmne
12080472 viśvāya viśva-gurave para-daivatāya
12080473 nārāyaṇāya ṛṣaye ca narottamāya
12080474 haṁsāya saṁyata-gire nigameśvarāya
12080481 yaṁ vai na veda vitathākṣa-pathair bhramad-dhīḥ
12080482 santaṁ svakeṣv asuṣu hṛdy api dṛk-patheṣu
12080483 tan-māyayāvṛta-matiḥ sa u eva sākṣād
12080484 ādyas tavākhila-guror upasādya vedam
12080491 yad-darśanaṁ nigama ātma-rahaḥ-prakāśaṁ
12080492 muhyanti yatra kavayo 'ja-parā yatantaḥ
12080493 taṁ sarva-vāda-viṣaya-pratirūpa-śīlaṁ
12080494 vande mahā-puruṣam ātma-nigūḍha-bodham
12090010 sūta uvāca
12090011 saṁstuto bhagavān itthaṁ mārkaṇḍeyena dhīmatā
12090013 nārāyaṇo nara-sakhaḥ prīta āha bhṛgūdvaham
12090020 śrī-bhagavān uvāca
12090021 bho bho brahmarṣi-varyo 'si siddha ātma-samādhinā
12090023 mayi bhaktyānapāyinyā tapaḥ-svādhyāya-saṁyamaiḥ
12090031 vayaṁ te parituṣṭāḥ sma tvad-bṛhad-vrata-caryayā
12090033 varaṁ pratīccha bhadraṁ te vara-do 'smi tvad-īpsitam
12090040 śrī-ṛṣir uvāca
12090041 jitaṁ te deva-deveśa prapannārti-harācyuta
12090043 vareṇaitāvatālaṁ no yad bhavān samadṛśyata
12090051 gṛhītvājādayo yasya śrīmat-pādābja-darśanam
12090053 manasā yoga-pakvena sa bhavān me 'kṣi-gocaraḥ
12090061 athāpy ambuja-patrākṣa puṇya-śloka-śikhāmaṇe
12090063 drakṣye māyāṁ yayā lokaḥ sa-pālo veda sad-bhidām
12090070 sūta uvāca
12090071 itīḍito 'rcitaḥ kāmam ṛṣiṇā bhagavān mune
12090073 tatheti sa smayan prāgād badary-āśramam īśvaraḥ
12090081 tam eva cintayann artham ṛṣiḥ svāśrama eva saḥ
12090083 vasann agny-arka-somāmbu-bhū-vāyu-viyad-ātmasu
12090091 dhyāyan sarvatra ca hariṁ bhāva-dravyair apūjayat
12090093 kvacit pūjāṁ visasmāra prema-prasara-samplutaḥ
12090101 tasyaikadā bhṛgu-śreṣṭha puṣpabhadrā-taṭe muneḥ
12090103 upāsīnasya sandhyāyāṁ brahman vāyur abhūn mahān
12090111 taṁ caṇḍa-śabdaṁ samudīrayantaṁ balāhakā anv abhavan karālāḥ
12090113 akṣa-sthaviṣṭhā mumucus taḍidbhiḥ svananta uccair abhi varṣa-dhārāḥ
12090121 tato vyadṛśyanta catuḥ samudrāḥ samantataḥ kṣmā-talam āgrasantaḥ
12090123 samīra-vegormibhir ugra-nakra-mahā-bhayāvarta-gabhīra-ghoṣāḥ
12090131 antar bahiś cādbhir ati-dyubhiḥ kharaiḥ
12090132 śatahradābhir upatāpitaṁ jagat
12090133 catur-vidhaṁ vīkṣya sahātmanā munir
12090134 jalāplutāṁ kṣmāṁ vimanāḥ samatrasat
12090141 tasyaivam udvīkṣata ūrmi-bhīṣaṇaḥ prabhañjanāghūrṇita-vār mahārṇavaḥ
12090143 āpūryamāṇo varaṣadbhir ambudaiḥ kṣmām apyadhād dvīpa-varṣādribhiḥ samam
12090151 sa-kṣmāntarikṣaṁ sa-divaṁ sa-bhā-gaṇaṁ
12090152 trai-lokyam āsīt saha digbhir āplutam
12090153 sa eka evorvarito mahā-munir
12090154 babhrāma vikṣipya jaṭā jaḍāndha-vat
12090161 kṣut-tṛṭ-parīto makarais timiṅgilair
12090162 upadruto vīci-nabhasvatāhataḥ
12090163 tamasy apāre patito bhraman diśo
12090164 na veda khaṁ gāṁ ca pariśrameṣitaḥ
12090171 kracin magno mahāvarte taralais tāḍitaḥ kvacit
12090173 yādobhir bhakṣyate kvāpi svayam anyonya-ghātibhiḥ
12090181 kvacic chokaṁ kvacin mohaṁ kvacid duḥkhaṁ sukhaṁ bhayam
12090183 kvacin mṛtyum avāpnoti vyādhy-ādibhir utārditaḥ
12090191 ayutāyata-varṣāṇāṁ sahasrāṇi śatāni ca
12090193 vyatīyur bhramatas tasmin viṣṇu-māyāvṛtātmanaḥ
12090201 sa kadācid bhramaṁs tasmin pṛthivyāḥ kakudi dvijaḥ
12090203 nyāgrodha-potaṁ dadṛśe phala-pallava-śobhitam
12090211 prāg-uttarasyāṁ śākhāyāṁ tasyāpi dadṛśe śiśum
12090213 śayānaṁ parṇa-puṭake grasantaṁ prabhayā tamaḥ
12090221 mahā-marakata-śyāmaṁ śrīmad-vadana-paṅkajam
12090223 kambu-grīvaṁ mahoraskaṁ su-nasaṁ sundara-bhruvam
12090231 śvāsaijad-alakābhātaṁ kambu-śrī-karṇa-dāḍimam
12090233 vidrumādhara-bhāseṣac-choṇāyita-sudhā-smitam
12090241 padma-garbhāruṇāpāṅgaṁ hṛdya-hāsāvalokanam
12090243 śvāsaijad-vali-saṁvigna-nimna-nābhi-dalodaram
12090251 cārv-aṅgulibhyāṁ pāṇibhyām unnīya caraṇāmbujam
12090253 mukhe nidhāya viprendro dhayantaṁ vīkṣya vismitaḥ
12090261 tad-darśanād vīta-pariśramo mudā protphulla-hṛt-paulma-vilocanāmbujaḥ
12090263 prahṛṣṭa-romādbhuta-bhāva-śaṅkitaḥ praṣṭuṁ puras taṁ prasasāra bālakam
12090271 tāvac chiśor vai śvasitena bhārgavaḥ
12090272 so 'ntaḥ śarīraṁ maśako yathāviśat
12090273 tatrāpy ado nyastam acaṣṭa kṛtsnaśo
12090274 yathā purāmuhyad atīva vismitaḥ
12090281 khaṁ rodasī bhā-gaṇān adri-sāgarān dvīpān sa-varṣān kakubhaḥ surāsurān
12090283 vanāni deśān saritaḥ purākarān kheṭān vrajān āśrama-varṇa-vṛttayaḥ
12090291 mahānti bhūtāny atha bhautikāny asau kālaṁ ca nānā-yuga-kalpa-kalpanam
12090293 yat kiñcid anyad vyavahāra-kāraṇaṁ dadarśa viśvaṁ sad ivāvabhāsitam
12090301 himālayaṁ puṣpavahāṁ ca tāṁ nadīṁ nijāśramaṁ yatra ṛṣī apaśyata
12090303 viśvaṁ vipaśyañ chvasitāc chiśor vai bahir nirasto nyapatal layābdhau
12090311 tasmin pṛthivyāḥ kakudi prarūḍhaṁ vaṭaṁ ca tat-parṇa-puṭe śayānam
12090313 tokaṁ ca tat-prema-sudhā-smitena nirīkṣito 'pāṅga-nirīkṣaṇena
12090321 atha taṁ bālakaṁ vīkṣya netrābhyāṁ dhiṣṭhitaṁ hṛdi
12090323 abhyayād ati-saṅkliṣṭaḥ pariṣvaktum adhokṣajam
12090331 tāvat sa bhagavān sākṣād yogādhīśo guhā-śayaḥ
12090333 antardadha ṛṣeḥ sadyo yathehānīśa-nirmitā
12090341 tam anv atha vaṭo brahman salilaṁ loka-samplavaḥ
12090343 tirodhāyi kṣaṇād asya svāśrame pūrva-vat sthitaḥ
12100010 sūta uvāca
12100011 sa evam anubhūyedaṁ nārāyaṇa-vinirmitam
12100013 vaibhavaṁ yoga-māyāyās tam eva śaraṇaṁ yayau
12100020 śrī-mārkaṇḍeya uvāca
12100021 prapanno 'smy aṅghri-mūlaṁ te prapannābhaya-daṁ hare
12100023 yan-māyayāpi vibudhā muhyanti jñāna-kāśayā
12100030 sūta uvāca
12100031 tam evaṁ nibhṛtātmānaṁ vṛṣeṇa divi paryaṭan
12100033 rudrāṇyā bhagavān rudro dadarśa sva-gaṇair vṛtaḥ
12100041 athomā tam ṛṣiṁ vīkṣya giriśaṁ samabhāṣata
12100043 paśyemaṁ bhagavan vipraṁ nibhṛtātmendriyāśayam
12100051 nibhṛtoda-jhaṣa-vrāto vātāpāye yathārṇavaḥ
12100053 kurv asya tapasaḥ sākṣāt saṁsiddhiṁ siddhi-do bhavān
12100060 śrī-bhagavān uvāca
12100061 naivecchaty āśiṣaḥ kvāpi brahmarṣir mokṣam apy uta
12100063 bhaktiṁ parāṁ bhagavati labdhavān puruṣe 'vyaye
12100071 athāpi saṁvadiṣyāmo bhavāny etena sādhunā
12100073 ayaṁ hi paramo lābho nṛṇāṁ sādhu-samāgamaḥ
12100080 sūta uvāca
12100081 ity uktvā tam upeyāya bhagavān sa satāṁ gatiḥ
12100083 īśānaḥ sarva-vidyānām īśvaraḥ sarva-dehinām
12100091 tayor āgamanaṁ sākṣād īśayor jagad-ātmanoḥ
12100093 na veda ruddha-dhī-vṛttir ātmānaṁ viśvam eva ca
12100101 bhagavāṁs tad abhijñāya giriśo yoga-māyayā
12100103 āviśat tad-guhākāśaṁ vāyuś chidram iveśvaraḥ
12100111 ātmany api śivaṁ prāptaṁ taḍit-piṅga-jaṭā-dharam
12100113 try-akṣaṁ daśa-bhujaṁ prāṁśum udyantam iva bhāskaram
12100121 vyāghra-carmāmbaraṁ śūla-dhanur-iṣv-asi-carmabhiḥ
12100123 akṣa-mālā-ḍamaruka-kapālaṁ paraśuṁ saha
12100131 bibhrāṇaṁ sahasā bhātaṁ vicakṣya hṛdi vismitaḥ
12100133 kim idaṁ kuta eveti samādher virato muniḥ
12100141 netre unmīlya dadṛśe sa-gaṇaṁ somayāgatam
12100143 rudraṁ tri-lokaika-guruṁ nanāma śirasā muniḥ
12100151 tasmai saparyāṁ vyadadhāt sa-gaṇāya sahomayā
12100153 svāgatāsana-pādyārghya-gandha-srag-dhūpa-dīpakaiḥ
12100161 āha tv ātmānubhāvena pūrṇa-kāmasya te vibho
12100163 karavāma kim īśāna yenedaṁ nirvṛtaṁ jagat
12100171 namaḥ śivāya śāntāya sattvāya pramṛḍāya ca
12100173 rajo-juṣe 'tha ghorāya namas tubhyaṁ tamo-juṣe
12100180 sūta uvāca
12100181 evaṁ stutaḥ sa bhagavān ādi-devaḥ satāṁ gatiḥ
12100183 parituṣṭaḥ prasannātmā prahasaṁs tam abhāṣata
12100190 śrī-bhagavān uvāca
12100191 varaṁ vṛṇīṣva naḥ kāmaṁ vara-deśā vayaṁ trayaḥ
12100193 amoghaṁ darśanaṁ yeṣāṁ martyo yad vindate 'mṛtam
12100201 brāhmaṇāḥ sādhavaḥ śāntā niḥsaṅgā bhūta-vatsalāḥ
12100203 ekānta-bhaktā asmāsu nirvairāḥ sama-darśinaḥ
12100211 sa-lokā loka-pālās tān vandanty arcanty upāsate
12100213 ahaṁ ca bhagavān brahmā svayaṁ ca harir īśvaraḥ
12100221 na te mayy acyute 'je ca bhidām aṇv api cakṣate
12100223 nātmanaś ca janasyāpi tad yuṣmān vayam īmahi
12100231 na hy am-mayāni tīrthāni na devāś cetanojjhitāḥ
12100233 te punanty uru-kālena yūyaṁ darśana-mātrataḥ
12100241 brāhmaṇebhyo namasyāmo ye 'smad-rūpaṁ trayī-mayam
12100243 bibhraty ātma-samādhāna-tapaḥ-svādhyāya-saṁyamaiḥ
12100251 śravaṇād darśanād vāpi mahā-pātakino 'pi vaḥ
12100253 śudhyerann antya-jāś cāpi kim u sambhāṣaṇādibhiḥ
12100260 sūta uvāca
12100261 iti candra-lalāmasya dharma-gahyopabṛṁhitam
12100263 vaco 'mṛtāyanam ṛṣir nātṛpyat karṇayoḥ piban
12100271 sa ciraṁ māyayā viṣṇor bhrāmitaḥ karśito bhṛśam
12100273 śiva-vāg-amṛta-dhvasta-kleśa-puñjas tam abravīt
12100280 śrī-mārkaṇḍeya uvāca
12100281 aho īśvara-līleyaṁ durvibhāvyā śarīriṇām
12100283 yan namantīśitavyāni stuvanti jagad-īśvarāḥ
12100291 dharmaṁ grāhayituṁ prāyaḥ pravaktāraś ca dehinām
12100293 ācaranty anumodante kriyamāṇaṁ stuvanti ca
12100301 naitāvatā bhagavataḥ sva-māyā-maya-vṛttibhiḥ
12100303 na duṣyetānubhāvas tair māyinaḥ kuhakaṁ yathā
12100311 sṛṣṭvedaṁ manasā viśvam ātmanānupraviśya yaḥ
12100313 guṇaiḥ kurvadbhir ābhāti karteva svapna-dṛg yathā
12100321 tasmai namo bhagavate tri-guṇāya guṇātmane
12100323 kevalāyādvitīyāya gurave brahma-mūrtaye
12100331 kaṁ vṛṇe nu paraṁ bhūman varaṁ tvad vara-darśanāt
12100333 yad-darśanāt pūrṇa-kāmaḥ satya-kāmaḥ pumān bhavet
12100341 varam ekaṁ vṛṇe 'thāpi pūrṇāt kāmābhivarṣaṇāt
12100343 bhagavaty acyutāṁ bhaktiṁ tat-pareṣu tathā tvayi
12100350 sūta uvāca
12100351 ity arcito 'bhiṣṭutaś ca muninā sūktayā girā
12100353 tam āha bhagavāñ charvaḥ śarvayā cābhinanditaḥ
12100361 kāmo maharṣe sarvo 'yaṁ bhaktimāṁs tvam adhokṣaje
12100363 ā-kalpāntād yaśaḥ puṇyam ajarāmaratā tathā
12100371 jñānaṁ trai-kālikaṁ brahman vijñānaṁ ca viraktimat
12100373 brahma-varcasvino bhūyāt purāṇācāryatāstu te
12100380 sūta uvāca
12100381 evaṁ varān sa munaye dattvāgāt try-akṣa īśvaraḥ
12100383 devyai tat-karma kathayann anubhūtaṁ purāmunā
12100391 so 'py avāpta-mahā-yoga-mahimā bhārgavottamaḥ
12100393 vicaraty adhunāpy addhā harāv ekāntatāṁ gataḥ
12100401 anuvarṇitam etat te mārkaṇḍeyasya dhīmataḥ
12100403 anubhūtaṁ bhagavato māyā-vaibhavam adbhutam
12100411 etat kecid avidvāṁso māyā-saṁsṛtir ātmanaḥ
12100413 anādy-āvartitaṁ nṝṇāṁ kādācitkaṁ pracakṣate
12100421 ya evam etad bhṛgu-varya varṇitaṁ rathāṅga-pāṇer anubhāva-bhāvitam
12100423 saṁśrāvayet saṁśṛṇuyād u tāv ubhau tayor na karmāśaya-saṁsṛtir bhavet
12110010 śrī-śaunaka uvāca
12110011 athemam arthaṁ pṛcchāmo bhavantaṁ bahu-vittamam
12110013 samasta-tantra-rāddhānte bhavān bhāgavata tattva-vit
12110021 tāntrikāḥ paricaryāyāṁ kevalasya śriyaḥ pateḥ
12110023 aṅgopāṅgāyudhākalpaṁ kalpayanti yathā ca yaiḥ
12110031 tan no varṇaya bhadraṁ te kriyā-yogaṁ bubhutsatām
12110033 yena kriyā-naipuṇena martyo yāyād amartyatām
12110040 sūta uvāca
12110041 namaskṛtya gurūn vakṣye vibhūtīr vaiṣṇavīr api
12110043 yāḥ proktā veda-tantrābhyām ācāryaiḥ padmajādibhiḥ
12110051 māyādyair navabhis tattvaiḥ sa vikāra-mayo virāṭ
12110053 nirmito dṛśyate yatra sa-citke bhuvana-trayam
12110061 etad vai pauruṣaṁ rūpaṁ bhūḥ pādau dyauḥ śiro nabhaḥ
12110063 nābhiḥ sūryo 'kṣiṇī nāse vāyuḥ karṇau diśaḥ prabhoḥ
12110071 prajāpatiḥ prajananam apāno mṛtyur īśituḥ
12110073 tad-bāhavo loka-pālā manaś candro bhruvau yamaḥ
12110081 lajjottaro 'dharo lobho dantā jyotsnā smayo bhramaḥ
12110083 romāṇi bhūruhā bhūmno meghāḥ puruṣa-mūrdhajāḥ
12110091 yāvān ayaṁ vai puruṣo yāvatyā saṁsthayā mitaḥ
12110093 tāvān asāv api mahā-puruṣo loka-saṁsthayā
12110101 kaustubha-vyapadeśena svātma-jyotir bibharty ajaḥ
12110103 tat-prabhā vyāpinī sākṣāt śrīvatsam urasā vibhuḥ
12110111 sva-māyāṁ vana-mālākhyāṁ nānā-guṇa-mayīṁ dadhat
12110113 vāsaś chando-mayaṁ pītaṁ brahma-sūtraṁ tri-vṛt svaram
12110121 bibharti sāṅkhyaṁ yogaṁ ca devo makara-kuṇḍale
12110123 mauliṁ padaṁ pārameṣṭhyaṁ sarva-lokābhayaṅ-karam
12110131 avyākṛtam anantākhyam āsanaṁ yad-adhiṣṭhitaḥ
12110133 dharma-jñānādibhir yuktaṁ sattvaṁ padmam ihocyate
12110141 ojaḥ-saho-bala-yutaṁ mukhya-tattvaṁ gadāṁ dadhat
12110143 apāṁ tattvaṁ dara-varaṁ tejas-tattvaṁ sudarśanam
12110151 nabho-nibhaṁ nabhas-tattvam asiṁ carma tamo-mayam
12110153 kāla-rūpaṁ dhanuḥ śārṅgaṁ tathā karma-mayeṣudhim
12110161 indriyāṇi śarān āhur ākūtīr asya syandanam
12110163 tan-mātrāṇy asyābhivyaktiṁ mudrayārtha-kriyātmatām
12110171 maṇḍalaṁ deva-yajanaṁ dīkṣā saṁskāra ātmanaḥ
12110173 paricaryā bhagavata ātmano durita-kṣayaḥ
12110181 bhagavān bhaga-śabdārthaṁ līlā-kamalam udvahan
12110183 dharmaṁ yaśaś ca bhagavāṁś cāmara-vyajane 'bhajat
12110191 ātapatraṁ tu vaikuṇṭhaṁ dvijā dhāmākuto-bhayam
12110193 tri-vṛd vedaḥ suparṇākhyo yajñaṁ vahati pūruṣam
12110201 anapāyinī bhagavatī śṛīḥ sākṣād ātmano hareḥ
12110203 viṣvakṣenas tantra-mūrtir viditaḥ pārṣadādhipaḥ
12110205 nandādayo 'ṣṭau dvāḥ-sthāś ca te 'ṇimādyā harer guṇāḥ
12110211 vāsudevaḥ saṅkarṣaṇaḥ pradyumnaḥ puruṣaḥ svayam
12110213 aniruddha iti brahman mūrti-vyūho 'bhidhīyate
12110221 sa viśvas taijasaḥ prājñas turīya iti vṛttibhiḥ
12110223 arthendriyāśaya-jñānair bhagavān paribhāvyate
12110231 aṅgopāṅgāyudhākalpair bhagavāṁs tac catuṣṭayam
12110233 bibharti sma catur-mūrtir bhagavān harir īśvaraḥ
12110241 dvija-ṛṣabha sa eṣa brahma-yoniḥ svayaṁ-dṛk
12110242 sva-mahima-paripūrṇo māyayā ca svayaitat
12110243 sṛjati harati pātīty ākhyayānāvṛtākṣo
12110244 vivṛta iva niruktas tat-parair ātma-labhyaḥ
12110251 śrī-kṛṣṇa kṛṣṇa-sakha vṛṣṇy-ṛṣabhāvani-dhrug-
12110252 rājanya-vaṁśa-dahanānapavarga-vīrya
12110253 govinda gopa-vanitā-vraja-bhṛtya-gīta
12110254 tīrtha-śravaḥ śravaṇa-maṅgala pāhi bhṛtyān
12110261 ya idaṁ kalya utthāya mahā-puruṣa-lakṣaṇam
12110263 tac-cittaḥ prayato japtvā brahma veda guhāśayam
12110270 śrī-śaunaka uvāca
12110271 śuko yad āha bhagavān viṣṇu-rātāya śṛṇvate
12110273 sauro gaṇo māsi māsi nānā vasati saptakaḥ
12110281 teṣāṁ nāmāni karmāṇi niyuktānām adhīśvaraiḥ
12110283 brūhi naḥ śraddadhānānāṁ vyūhaṁ sūryātmano hareḥ
12110290 sūta uvāca
12110291 anādy-avidyayā viṣṇor ātmanaḥ sarva-dehinām
12110293 nirmito loka-tantro 'yaṁ lokeṣu parivartate
12110301 eka eva hi lokānāṁ sūrya ātmādi-kṛd dhariḥ
12110303 sarva-veda-kriyā-mūlam ṛṣibhir bahudhoditaḥ
12110311 kālo deśaḥ kriyā kartā karaṇaṁ kāryam āgamaḥ
12110313 dravyaṁ phalam iti brahman navadhokto 'jayā hariḥ
12110321 madhv-ādiṣu dvādaśasu bhagavān kāla-rūpa-dhṛk
12110323 loka-tantrāya carati pṛthag dvādaśabhir gaṇaiḥ
12110331 dhātā kṛtasthalī hetir vāsukī rathakṛn mune
12110333 pulastyas tumburur iti madhu-māsaṁ nayanty amī
12110341 aryamā pulaho 'thaujāḥ prahetiḥ puñjikasthalī
12110343 nāradaḥ kacchanīraś ca nayanty ete sma mādhavam
12110351 mitro 'triḥ pauruṣeyo 'tha takṣako menakā hahāḥ
12110353 rathasvana iti hy ete śukra-māsaṁ nayanty amī
12110361 vasiṣṭho varuṇo rambhā sahajanyas tathā huhūḥ
12110363 śukraś citrasvanaś caiva śuci-māsaṁ nayanty amī
12110371 indro viśvāvasuḥ śrotā elāpatras tathāṅgirāḥ
12110373 pramlocā rākṣaso varyo nabho-māsaṁ nayanty amī
12110381 vivasvān ugrasenaś ca vyāghra āsāraṇo bhṛguḥ
12110383 anumlocā śaṅkhapālo nabhasyākhyaṁ nayanty amī
12110391 pūṣā dhanañjayo vātaḥ suṣeṇaḥ surucis tathā
12110393 ghṛtācī gautamaś ceti tapo-māsaṁ nayanty amī
12110401 ṛtur varcā bharadvājaḥ parjanyaḥ senajit tathā
12110403 viśva airāvataś caiva tapasyākhyaṁ nayanty amī
12110411 athāṁśuḥ kaśyapas tārkṣya ṛtasenas tathorvaśī
12110413 vidyucchatrur mahāśaṅkhaḥ saho-māsaṁ nayanty amī
12110421 bhagaḥ sphūrjo 'riṣṭanemir ūrṇa āyuś ca pañcamaḥ
12110423 karkoṭakaḥ pūrvacittiḥ puṣya-māsaṁ nayanty amī
12110431 tvaṣṭā ṛcīka-tanayaḥ kambalaś ca tilottamā
12110433 brahmāpeto 'tha satajid dhṛtarāṣṭra iṣam-bharāḥ
12110441 viṣṇur aśvataro rambhā sūryavarcāś ca satyajit
12110443 viśvāmitro makhāpeta ūrja-māsaṁ nayanty amī
12110451 etā bhagavato viṣṇor ādityasya vibhūtayaḥ
12110453 smaratāṁ sandhyayor nṝṇāṁ haranty aṁho dine dine
12110461 dvādaśasv api māseṣu devo 'sau ṣaḍbhir asya vai
12110463 caran samantāt tanute paratreha ca san-matim
12110471 sāmarg-yajurbhis tal-liṅgair ṛṣayaḥ saṁstuvanty amum
12110473 gandharvās taṁ pragāyanti nṛtyanty apsaraso 'grataḥ
12110481 unnahyanti rathaṁ nāgā grāmaṇyo ratha-yojakāḥ
12110483 codayanti rathaṁ pṛṣṭhe nairṛtā bala-śālinaḥ
12110491 vālakhilyāḥ sahasrāṇi ṣaṣṭir brahmarṣayo 'malāḥ
12110493 purato 'bhimukhaṁ yānti stuvanti stutibhir vibhum
12110501 evaṁ hy anādi-nidhano bhagavān harir īśvaraḥ
12110503 kalpe kalpe svam ātmānaṁ vyūhya lokān avaty ajaḥ
12120010 sūta uvāca
12120011 namo dharmāya mahate namaḥ kṛṣṇāya vedhase
12120013 brahmaṇebhyo namaskṛtya dharmān vakṣye sanātanān
12120021 etad vaḥ kathitaṁ viprā viṣṇoś caritam adbhutam
12120023 bhavadbhir yad ahaṁ pṛṣṭo narāṇāṁ puruṣocitam
12120031 atra saṅkīrtitaḥ sākṣāt sarva-pāpa-haro hariḥ
12120033 nārāyaṇo hṛṣīkeśo bhagavān sātvatām patiḥ
12120041 atra brahma paraṁ guhyaṁ jagataḥ prabhavāpyayam
12120043 jñānaṁ ca tad-upākhyānaṁ proktaṁ vijñāna-saṁyutam
12120051 bhakti-yogaḥ samākhyāto vairāgyaṁ ca tad-āśrayam
12120053 pārīkṣitam upākhyānaṁ nāradākhyānam eva ca
12120061 prāyopaveśo rājarṣer vipra-śāpāt parīkṣitaḥ
12120063 śukasya brahmarṣabhasya saṁvādaś ca parīkṣitaḥ
12120071 yoga-dhāraṇayotkrāntiḥ saṁvādo nāradājayoḥ
12120073 avatārānugītaṁ ca sargaḥ prādhāniko 'grataḥ
12120081 viduroddhava-saṁvādaḥ kṣattṛ-maitreyayos tataḥ
12120083 purāṇa-saṁhitā-praśno mahā-puruṣa-saṁsthitiḥ
12120091 tataḥ prākṛtikaḥ sargaḥ sapta vaikṛtikāś ca ye
12120093 tato brahmāṇḍa-sambhūtir vairājaḥ puruṣo yataḥ
12120101 kālasya sthūla-sūkṣmasya gatiḥ padma-samudbhavaḥ
12120103 bhuva uddharaṇe 'mbhodher hiraṇyākṣa-vadho yathā
12120111 ūrdhva-tiryag-avāk-sargo rudra-sargas tathaiva ca
12120113 ardha-nārīśvarasyātha yataḥ svāyambhuvo manuḥ
12120121 śatarūpā ca yā strīṇām ādyā prakṛtir uttamā
12120123 santāno dharma-patnīnāṁ kardamasya prajāpateḥ
12120131 avatāro bhagavataḥ kapilasya mahātmanaḥ
12120133 devahūtyāś ca saṁvādaḥ kapilena ca dhīmatā
12120141 nava-brahma-samutpattir dakṣa-yajña-vināśanam
12120143 dhruvasya caritaṁ paścāt pṛthoḥ prācīnabarhiṣaḥ
12120151 nāradasya ca saṁvādas tataḥ praiyavrataṁ dvijāḥ
12120153 nābhes tato 'nucaritam ṛṣabhasya bharatasya ca
12120161 dvīpa-varṣa-samudrāṇāṁ giri-nady-upavarṇanam
12120163 jyotiś-cakrasya saṁsthānaṁ pātāla-naraka-sthitiḥ
12120171 dakṣa-janma pracetobhyas tat-putrīṇāṁ ca santatiḥ
12120173 yato devāsura-narās tiryaṅ-naga-khagādayaḥ
12120181 tvāṣṭrasya janma-nidhanaṁ putrayoś ca diter dvijāḥ
12120183 daityeśvarasya caritaṁ prahrādasya mahātmanaḥ
12120191 manv-antarānukathanaṁ gajendrasya vimokṣaṇam
12120193 manv-antarāvatārāś ca viṣṇor hayaśirādayaḥ
12120201 kaurmaṁ mātsyaṁ nārasiṁhaṁ vāmanaṁ ca jagat-pateḥ
12120203 kṣīroda-mathanaṁ tadvad amṛtārthe divaukasām
12120211 devāsura-mahā-yuddhaṁ rāja-vaṁśānukīrtanam
12120213 ikṣvāku-janma tad-vaṁśaḥ sudyumnasya mahātmanaḥ
12120221 ilopākhyānam atroktaṁ tāropākhyānam eva ca
12120223 sūrya-vaṁśānukathanaṁ śaśādādyā nṛgādayaḥ
12120231 saukanyaṁ cātha śaryāteḥ kakutsthasya ca dhīmataḥ
12120233 khaṭvāṅgasya ca māndhātuḥ saubhareḥ sagarasya ca
12120241 rāmasya kośalendrasya caritaṁ kilbiṣāpaham
12120243 nimer aṅga-parityāgo janakānāṁ ca sambhavaḥ
12120251 rāmasya bhārgavendrasya niḥkṣatṛī-karaṇaṁ bhuvaḥ
12120253 ailasya soma-vaṁśasya yayāter nahuṣasya ca
12120261 dauṣmanter bharatasyāpi śāntanos tat-sutasya ca
12120263 yayāter jyeṣṭha-putrasya yador vaṁśo 'nukīrtitaḥ
12120271 yatrāvatīṛṇo bhagavān kṛṣṇākhyo jagad-īśvaraḥ
12120273 vasudeva-gṛhe janma tato vṛddhiś ca gokule
12120281 tasya karmāṇy apārāṇi kīrtitāny asura-dviṣaḥ
12120283 pūtanāsu-payaḥ-pānaṁ śakaṭoccāṭanaṁ śiśoḥ
12120291 tṛṇāvartasya niṣpeṣas tathaiva baka-vatsayoḥ
12120293 aghāsura-vadho dhātrā vatsa-pālāvagūhanam
12120301 dhenukasya saha-bhrātuḥ pralambasya ca saṅkṣayaḥ
12120303 gopānāṁ ca paritrāṇaṁ dāvāgneḥ parisarpataḥ
12120311 damanaṁ kāliyasyāher mahāher nanda-mokṣaṇam
12120313 vrata-caryā tu kanyānāṁ yatra tuṣṭo 'cyuto vrataiḥ
12120321 prasādo yajña-patnībhyo viprāṇāṁ cānutāpanam
12120323 govardhanoddhāraṇaṁ ca śakrasya surabher atha
12120331 yajñabhiṣekaḥ kṛṣṇasya strībhiḥ krīḍā ca rātriṣu
12120333 śaṅkhacūḍasya durbuddher vadho 'riṣṭasya keśinaḥ
12120341 akrūrāgamanaṁ paścāt prasthānaṁ rāma-kṛṣṇayoḥ
12120343 vraja-strīṇāṁ vilāpaś ca mathurālokanaṁ tataḥ
12120351 gaja-muṣṭika-cāṇūra-kaṁsādīnāṁ tathā vadhaḥ
12120353 mṛtasyānayanaṁ sūnoḥ punaḥ sāndīpaner guroḥ
12120361 mathurāyāṁ nivasatā yadu-cakrasya yat priyam
12120363 kṛtam uddhava-rāmābhyāṁ yutena hariṇā dvijāḥ
12120371 jarāsandha-samānīta-sainyasya bahuśo vadhaḥ
12120373 ghātanaṁ yavanendrasya kuśasthalyā niveśanam
12120381 ādānaṁ pārijātasya sudharmāyāḥ surālayāt
12120383 rukmiṇyā haraṇaṁ yuddhe pramathya dviṣato hareḥ
12120391 harasya jṛmbhaṇaṁ yuddhe bāṇasya bhuja-kṛntanam
12120393 prāgjyotiṣa-patiṁ hatvā kanyānāṁ haraṇaṁ ca yat
12120401 caidya-pauṇḍraka-śālvānāṁ dantavakrasya durmateḥ
12120403 śambaro dvividaḥ pīṭho muraḥ pañcajanādayaḥ
12120411 māhātmyaṁ ca vadhas teṣāṁ vārāṇasyāś ca dāhanam
12120413 bhārāvataraṇaṁ bhūmer nimittī-kṛtya pāṇḍavān
12120421 vipra-śāpāpadeśena saṁhāraḥ sva-kulasya ca
12120423 uddhavasya ca saṁvādo vasudevasya cādbhutaḥ
12120431 yatrātma-vidyā hy akhilā proktā dharma-vinirṇayaḥ
12120433 tato martya-parityāga ātma-yogānubhāvataḥ
12120441 yuga-lakṣaṇa-vṛttiś ca kalau nṝṇām upaplavaḥ
12120443 catur-vidhaś ca pralaya utpattis tri-vidhā tathā
12120451 deha-tyāgaś ca rājarṣer viṣṇu-rātasya dhīmataḥ
12120453 śākhā-praṇayanam ṛṣer mārkaṇḍeyasya sat-kathā
12120455 mahā-puruṣa-vinyāsaḥ sūryasya jagad-ātmanaḥ
12120461 iti coktaṁ dvija-śreṣṭhā yat pṛṣṭo 'ham ihāsmi vaḥ
12120463 līlāvatāra-karmāṇi kīrtitānīha sarvaśaḥ
12120471 patitaḥ skhalitaś cārtaḥ kṣuttvā vā vivaśo gṛṇan
12120473 haraye nama ity uccair mucyate sarva-pātakāt
12120481 saṅkīrtyamāno bhagavān anantaḥ śrutānubhāvo vyasanaṁ hi puṁsām
12120483 praviśya cittaṁ vidhunoty aśeṣaṁ yathā tamo 'rko 'bhram ivāti-vātaḥ
12120491 mṛṣā giras tā hy asatīr asat-kathā na kathyate yad bhagavān adhokṣajaḥ
12120493 tad eva satyaṁ tad u haiva maṅgalaṁ tad eva puṇyaṁ bhagavad-guṇodayam
12120501 tad eva ramyaṁ ruciraṁ navaṁ navaṁ tad eva śaśvan manaso mahotsavam
12120503 tad eva śokārṇava-śoṣaṇaṁ nṛṇāṁ yad uttamaḥśloka-yaśo 'nugīyate
12120511 na yad vacaś citra-padaṁ harer yaśo
12120512 jagat-pavitraṁ pragṛṇīta karhicit
12120513 tad dhvāṅkṣa-tīṛthaṁ na tu haṁsa-sevitaṁ
12120514 yatrācyutas tatra hi sādhavo 'malāḥ
12120521 tad vāg-visargo janatāgha-samplavo yasmin prati-ślokam abaddhavaty api
12120523 nāmāny anantasya yaśo 'ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ
12120531 naiṣkarmyam apy acyuta-bhāva-varjitaṁ
12120532 na śobhate jñānam alaṁ nirañjanam
12120533 kutaḥ punaḥ śaśvad abhadram īśvare
12120534 na hy arpitaṁ karma yad apy anuttamam
12120541 yaśaḥ-śriyām eva pariśramaḥ paro varṇāśramācāra-tapaḥ-śrutādiṣu
12120543 avismṛtiḥ śrīdhara-pāda-padmayor guṇānuvāda-śravaṇādarādibhiḥ
12120551 avismṛtiḥ kṛṣṇa-padāravindayoḥ kṣiṇoty abhadrāṇi ca śaṁ tanoti
12120553 sattvasya śuddhiṁ paramātma-bhaktiṁ jñānaṁ ca vijñāna-virāga-yuktam
12120561 yūyaṁ dvijāgryā bata bhūri-bhāgā yac chaśvad ātmany akhilātma-bhūtam
12120563 nārāyaṇaṁ devam adevam īśam ajasra-bhāvā bhajatāviveśya
12120571 ahaṁ ca saṁsmārita ātma-tattvaṁ śrutaṁ purā me paramarṣi-vaktrāt
12120573 prāyopaveśe nṛpateḥ parīkṣitaḥ sadasy ṛṣīṇāṁ mahatāṁ ca śṛṇvatām
12120581 etad vaḥ kathitaṁ viprāḥ kathanīyoru-karmaṇaḥ
12120583 māhātmyaṁ vāsudevasya sarvāśubha-vināśanam
12120591 ya etat śrāvayen nityaṁ yāma-kṣaṇam ananya-dhīḥ
12120593 ślokam ekaṁ tad-ardhaṁ vā pādaṁ pādārdham eva vā
12120595 śraddhāvān yo 'nuśṛṇuyāt punāty ātmānam eva saḥ
12120601 dvādaśyām ekādaśyāṁ vā śṛṇvann āyuṣyavān bhavet
12120603 paṭhaty anaśnan prayataḥ pūto bhavati pātakāt
12120611 puṣkare mathurayāṁ ca dvāravatyāṁ yatātmavān
12120613 upoṣya saṁhitām etāṁ paṭhitvā mucyate bhayāt
12120621 devatā munayaḥ siddhāḥ pitaro manavo nṛpāḥ
12120623 yacchanti kāmān gṛṇataḥ śṛṇvato yasya kīrtanāt
12120631 ṛco yajūṁṣi sāmāni dvijo 'dhītyānuvindate
12120633 madhu-kulyā ghṛta-kulyāḥ payaḥ-kulyāś ca tat phalam
12120641 purāṇa-saṁhitām etām adhītya prayato dvijaḥ
12120643 proktaṁ bhagavatā yat tu tat padaṁ paramaṁ vrajet
12120651 vipro 'dhītyāpnuyāt prajñāṁ rājanyodadhi-mekhalām
12120653 vaiśyo nidhi-patitvaṁ ca śūdraḥ śudhyeta pātakāt
12120661 kali-mala-saṁhati-kālano 'khileśo harir itaratra na gīyate hy abhīkṣṇam
12120663 iha tu punar bhagavān aśeṣa-mūrtiḥ paripaṭhito 'nu-padaṁ kathā-prasaṅgaiḥ
12120671 tam aham ajam anantam ātma-tattvaṁ jagad-udaya-sthiti-saṁyamātma-śaktim
12120673 dyu-patibhir aja-śakra-śaṅkarādyair duravasita-stavam acyutaṁ nato 'smi
12120681 upacita-nava-śaktibhiḥ sva ātmany uparacita-sthira-jaṅgamālayāya
12120683 bhagavata upalabdhi-mātra-dhamne sura-ṛṣabhāya namaḥ sanātanāya
12120691 sva-sukha-nibhṛta-cetās tad-vyudastānya-bhāvo
12120692 'py ajita-rucira-līlākṛṣṭa-sāras tadīyam
12120693 vyatanuta kṛpayā yas tattva-dīpaṁ purāṇaṁ
12120694 tam akhila-vṛjina-ghnaṁ vyāsa-sūnuṁ nato 'smi
12130010 sūta uvāca
12130011 yaṁ brahmā varuṇendra-rudra-marutaḥ stunvanti divyaiḥ stavair
12130012 vedaiḥ sāṅga-pada-kramopaniṣadair gāyanti yaṁ sāma-gāḥ
12130013 dhyānāvasthita-tad-gatena manasā paśyanti yaṁ yogino
12130014 yasyāntaṁ na viduḥ surāsura-gaṇā devāya tasmai namaḥ
12130021 pṛṣṭhe bhrāmyad amanda-mandara-giri-grāvāgra-kaṇḍūyanān
12130022 nidrāloḥ kamaṭhākṛter bhagavataḥ śvāsānilāḥ pāntu vaḥ
12130023 yat-saṁskāra-kalānuvartana-vaśād velā-nibhenāmbhasāṁ
12130024 yātāyātam atandritaṁ jala-nidher nādyāpi viśrāmyati
12130031 purāṇa-saṅkhyā-sambhūtim asya vācya-prayojane
12130033 dānaṁ dānasya māhātmyaṁ pāṭhādeś ca nibodhata
12130041 brāhmaṁ daśa sahasrāṇi pādmaṁ pañcona-ṣaṣṭi ca
12130042 śrī-vaiṣṇavaṁ trayo-viṁśac catur-viṁśati śaivakam
12130051 daśāṣṭau śrī-bhāgavataṁ nāradaṁ pañca-viṁśati
12130053 mārkaṇḍaṁ nava vāhnaṁ ca daśa-pañca catuḥ-śatam
12130061 catur-daśa bhaviṣyaṁ syāt tathā pañca-śatāni ca
12130063 daśāṣṭau brahma-vaivartaṁ laiṅgam ekādaśaiva tu
12130071 catur-viṁśati vārāham ekāśīti-sahasrakam
12130073 skāndaṁ śataṁ tathā caikaṁ vāmanaṁ daśa kīrtitam
12130081 kaurmaṁ sapta-daśākhyātaṁ mātsyaṁ tat tu catur-daśa
12130083 ekona-viṁśat sauparṇaṁ brahmāṇḍaṁ dvādaśaiva tu
12130091 evaṁ purāṇa-sandohaś catur-lakṣa udāhṛtaḥ
12130093 tatrāṣṭadaśa-sāhasraṁ śrī-bhāgavataṁ iṣyate
12130101 idaṁ bhagavatā pūrvaṁ brahmaṇe nābhi-paṅkaje
12130103 sthitāya bhava-bhītāya kāruṇyāt samprakāśitam
12130111 ādi-madhyāvasāneṣu vairāgyākhyāna-saṁyutam
12130113 hari-līlā-kathā-vrātā-mṛtānandita-sat-suram
12130121 sarva-vedānta-sāraṁ yad brahmātmaikatva-lakṣaṇam
12130123 vastv advitīyaṁ tan-niṣṭhaṁ kaivalyaika-prayojanam
12130131 prauṣṭhapadyāṁ paurṇamāsyāṁ hema-siṁha-samanvitam
12130133 dadāti yo bhāgavataṁ sa yāti paramāṁ gatim
12130141 rājante tāvad anyāni purāṇāni satāṁ gaṇe
12130143 yāvad bhāgavataṁ naiva śrūyate 'mṛta-sāgaram
12130151 sarva-vedānta-sāraṁ hi śrī-bhāgavatam iṣyate
12130153 tad-rasāmṛta-tṛptasya nānyatra syād ratiḥ kvacit
12130161 nimna-gānāṁ yathā gaṅgā devānām acyuto yathā
12130163 vaiṣṇavānāṁ yathā śambhuḥ purāṇānām idam tathā
12130171 kṣetrāṇāṁ caiva sarveṣāṁ yathā kāśī hy anuttamā
12130173 tathā purāṇa-vrātānāṁ śrīmad-bhāgavataṁ dvijāḥ
12130181 śrīmad-bhāgavataṁ purāṇam amalaṁ yad vaiṣṇavānāṁ priyaṁ
12130182 yasmin pāramahaṁsyam ekam amalaṁ jñānaṁ paraṁ gīyate
12130183 tatra jñāna-virāga-bhakti-sahitaṁ naiṣkarmyam āviskṛtaṁ
12130184 tac chṛṇvan su-paṭhan vicāraṇa-paro bhaktyā vimucyen naraḥ
12130191 kasmai yena vibhāsito 'yam atulo jñāna-pradīpaḥ purā
12130192 tad-rūpeṇa ca nāradāya munaye kṛṣṇāya tad-rūpiṇā
12130193 yogīndrāya tad-ātmanātha bhagavad-rātāya kāruṇyatas
12130194 tac chuddhaṁ vimalaṁ viśokam amṛtaṁ satyaṁ paraṁ dhīmahi
12130201 namas tasmai bhagavate vāsudevāya sākṣiṇe
12130203 ya idam kṛpayā kasmai vyācacakṣe mumukṣave
12130211 yogīndrāya namas tasmai śukāya brahma-rūpiṇe
12130213 saṁsāra-sarpa-daṣṭaṁ yo viṣṇu-rātam amūmucat
12130221 bhave bhave yathā bhaktiḥ pādayos tava jāyate
12130223 tathā kuruṣva deveśa nāthas tvaṁ no yataḥ prabho
12130231 nāma-saṅkīrtanaṁ yasya sarva-pāpa praṇāśanam
12130233 praṇāmo duḥkha-śamanas taṁ namāmi
hariṁ param

contentsb.