Translation C0ntents | Site Homepage | download in epub | download in pdf | Sanskrit Dictionary


Śrīmad Bhāgavata Purāna
in Sanskrit Canto 2

Canto 1 | Canto 2 | Canto 3a | Canto 3b | Canto 4a | Canto 4b |
Canto 5 | Canto 6 | Canto 7 | Canto 8 | Canto 9 | Canto 10-1 |
Canto 10-2 | Canto 10-3 | Canto 10-4 | Canto 11 | Canto 12 |


Additional characters used: ā ī ū ṛ ṝ ḷ ṅ ñ ṇ ṭ ḍ ś ṣ ṁ ḥ

Verse code example 1: 01010011 = 01-01-001-1 or: Canto 01 - chapter 01, verse 001, line 1
Verse code example 2: 03020072 = 03-02-007-2 or: Canto 03 - chapter 02, verse 007, line 2



02010010 śrīśuka uvāca
02010011 varīyān eṣa te praśnaḥ kṛto lokahitaṁ nṛpa
02010013 ātmavitsammataḥ puṁsāṁ śrotavyādiṣu yaḥ paraḥ
02010021 śrotavyādīni rājendra nṛṇāṁ santi sahasraśaḥ
02010023 apaśyatām ātmatattvaṁ gṛheṣu gṛhamedhinām
02010031 nidrayā hriyate naktaṁ vyavāyena ca vā vayaḥ
02010033 divā cārthehayā rājan kuṭumbabharaṇena vā
02010041 dehāpatyakalatrādiṣvātmasainyeṣvasatsvapi
02010043 teṣāṁ pramatto nidhanaṁ paśyann api na paśyati
02010051 tasmādbhārata sarvātmā bhagavān īśvaro hariḥ
02010053 śrotavyaḥ kīrtitavyaśca smartavyaścecchatābhayam
02010061 etāvān sāṅkhyayogābhyāṁ svadharmapariniṣṭhayā
02010063 janmalābhaḥ paraḥ puṁsām ante nārāyaṇasmṛtiḥ
02010071 prāyeṇa munayo rājan nivṛttā vidhiṣedhataḥ
02010073 nairguṇyasthā ramante sma guṇānukathane hareḥ
02010081 idaṁ bhāgavataṁ nāma purāṇaṁ brahmasammitam
02010083 adhītavān dvāparādau piturdvaipāyanādaham
02010091 pariniṣṭhito 'pi nairguṇya uttamaślokalīlayā
02010093 gṛhītacetā rājarṣe ākhyānaṁ yadadhītavān
02010101 tadahaṁ te 'bhidhāsyāmi mahāpauruṣiko bhavān
02010103 yasya śraddadhatām āśu syān mukunde matiḥ satī
02010111 etan nirvidyamānānām icchatām akutobhayam
02010113 yogināṁ nṛpa nirṇītaṁ harernāmānukīrtanam
02010121 kiṁ pramattasya bahubhiḥ parokṣairhāyanairiha
02010123 varaṁ muhūrtaṁ viditaṁ ghaṭate śreyase yataḥ
02010131 khaṭvāṅgo nāma rājarṣirjñātveyattām ihāyuṣaḥ
02010133 muhūrtāt sarvam utsṛjya gatavān abhayaṁ harim
02010141 tavāpyetarhi kauravya saptāhaṁ jīvitāvadhiḥ
02010143 upakalpaya tat sarvaṁ tāvadyat sāmparāyikam
02010151 antakāle tu puruṣa āgate gatasādhvasaḥ
02010153 chindyādasaṅgaśastreṇa spṛhāṁ dehe 'nu ye ca tam
02010161 gṛhāt pravrajito dhīraḥ puṇyatīrthajalāplutaḥ
02010163 śucau vivikta āsīno vidhivat kalpitāsane
02010171 abhyasen manasā śuddhaṁ trivṛdbrahmākṣaraṁ param
02010173 mano yacchej jitaśvāso brahmabījam avismaran
02010181 niyacchedviṣayebhyo 'kṣān manasā buddhisārathiḥ
02010183 manaḥ karmabhirākṣiptaṁ śubhārthe dhārayeddhiyā
02010191 tatraikāvayavaṁ dhyāyedavyucchinnena cetasā
02010193 mano nirviṣayaṁ yuktvā tataḥ kiñcana na smaret
02010195 padaṁ tat paramaṁ viṣṇormano yatra prasīdati
02010201 rajastamobhyām ākṣiptaṁ vimūḍhaṁ mana ātmanaḥ
02010203 yaccheddhāraṇayā dhīro hanti yā tatkṛtaṁ malam
02010211 yasyāṁ sandhāryamāṇāyāṁ yogino bhaktilakṣaṇaḥ
02010213 āśu sampadyate yoga āśrayaṁ bhadram īkṣataḥ
02010220 rājovāca
02010221 yathā sandhāryate brahman dhāraṇā yatra sammatā
02010223 yādṛśī vā haredāśu puruṣasya manomalam
02010230 śrīśuka uvāca
02010231 jitāsano jitaśvāso jitasaṅgo jitendriyaḥ
02010233 sthūle bhagavato rūpe manaḥ sandhārayeddhiyā
02010241 viśeṣastasya deho 'yaṁ sthaviṣṭhaśca sthavīyasām
02010243 yatredaṁ vyajyate viśvaṁ bhūtaṁ bhavyaṁ bhavac ca sat
02010251 aṇḍakośe śarīre 'smin saptāvaraṇasaṁyute
02010253 vairājaḥ puruṣo yo 'sau bhagavān dhāraṇāśrayaḥ
02010261 pātālam etasya hi pādamūlaṁ paṭhanti pārṣṇiprapade rasātalam
02010263 mahātalaṁ viśvasṛjo 'tha gulphau talātalaṁ vai puruṣasya jaṅghe
02010271 dve jānunī sutalaṁ viśvamūrter ūrudvayaṁ vitalaṁ cātalaṁ ca
02010273 mahītalaṁ tajjaghanaṁ mahīpate nabhastalaṁ nābhisaro gṛṇanti
02010281 uraḥsthalaṁ jyotiranīkam asya grīvā maharvadanaṁ vai jano 'sya
02010283 tapo varāṭīṁ vidurādipuṁsaḥ satyaṁ tu śīrṣāṇi sahasraśīrṣṇaḥ
02010291 indrādayo bāhava āhurusrāḥ karṇau diśaḥ śrotram amuṣya śabdaḥ
02010293 nāsatyadasrau paramasya nāse ghrāṇo 'sya gandho mukham agniriddhaḥ
02010301 dyaurakṣiṇī cakṣurabhūt pataṅgaḥ pakṣmāṇi viṣṇorahanī ubhe ca
02010303 tadbhrūvijṛmbhaḥ parameṣṭhidhiṣṇyam āpo 'sya tālū rasa eva jihvā
02010311 chandāṁsyanantasya śiro gṛṇanti daṁṣṭrā yamaḥ snehakalā dvijāni
02010313 hāso janonmādakarī ca māyā durantasargo yadapāṅgamokṣaḥ
02010321 vrīḍottarauṣṭho 'dhara eva lobho dharmaḥ stano 'dharmapatho 'sya pṛṣṭham
02010323 kastasya meḍhraṁ vṛṣaṇau ca mitrau kukṣiḥ samudrā girayo 'sthisaṅghāḥ
02010331 nāḍyo 'sya nadyo 'tha tanūruhāṇi mahīruhā viśvatanornṛpendra
02010333 anantavīryaḥ śvasitaṁ mātariśvā gatirvayaḥ karma guṇapravāhaḥ
02010341 īśasya keśān vidurambuvāhān vāsastu sandhyāṁ kuruvarya bhūmnaḥ
02010343 avyaktam āhurhṛdayaṁ manaścasa candramāḥ sarvavikārakośaḥ
02010351 vijñānaśaktiṁ mahim āmananti sarvātmano 'ntaḥkaraṇaṁ giritram
02010353 aśvāśvataryuṣṭragajā nakhāni sarve mṛgāḥ paśavaḥ śroṇideśe
02010361 vayāṁsi tadvyākaraṇaṁ vicitraṁ manurmanīṣā manujo nivāsaḥ
02010363 gandharvavidyādharacāraṇāpsaraḥ svarasmṛtīrasurānīkavīryaḥ
02010371 brahmānanaṁ kṣatrabhujo mahātmā viḍūruraṅghriśritakṛṣṇavarṇaḥ
02010373 nānābhidhābhījyagaṇopapanno dravyātmakaḥ karma vitānayogaḥ
02010381 iyān asāvīśvaravigrahasya yaḥ sanniveśaḥ kathito mayā te
02010383 sandhāryate 'smin vapuṣi sthaviṣṭhe manaḥ svabuddhyā na yato 'sti kiñcit
02010391 sa sarvadhīvṛttyanubhūtasarva ātmā yathā svapnajanekṣitaikaḥ
02010393 taṁ satyam ānandanidhiṁ bhajeta nānyatra sajjedyata ātmapātaḥ
02020010 śrīśuka uvāca
02020011 evaṁ purā dhāraṇayātmayonir naṣṭāṁ smṛtiṁ pratyavarudhya tuṣṭāt
02020013 tathā sasarjedam amoghadṛṣṭir yathāpyayāt prāg vyavasāyabuddhiḥ
02020021 śābdasya hi brahmaṇa eṣa panthā yan nāmabhirdhyāyati dhīrapārthaiḥ
02020023 paribhramaṁstatra na vindate 'rthān māyāmaye vāsanayā śayānaḥ
02020031 ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ
02020033 siddhe 'nyathārthe na yateta tatra pariśramaṁ tatra samīkṣamāṇaḥ
02020041 satyāṁ kṣitau kiṁ kaśipoḥ prayāsair bāhau svasiddhe hyupabarhaṇaiḥ kim
02020043 satyañjalau kiṁ purudhānnapātryā digvalkalādau sati kiṁ dukūlaiḥ
02020051 cīrāṇi kiṁ pathi na santi diśanti bhikṣāṁ
02020052 naivāṅghripāḥ parabhṛtaḥ sarito 'pyaśuṣyan
02020053 ruddhā guhāḥ kim ajito 'vati nopasannān
02020054 kasmādbhajanti kavayo dhanadurmadāndhān
02020061 evaṁ svacitte svata eva siddha ātmā priyo 'rtho bhagavān anantaḥ
02020063 taṁ nirvṛto niyatārtho bhajeta saṁsārahetūparamaśca yatra
02020071 kastāṁ tvanādṛtya parānucintām ṛte paśūn asatīṁ nāma kuryāt
02020073 paśyañ janaṁ patitaṁ vaitaraṇyāṁ svakarmajān paritāpāñ juṣāṇam
02020081 kecit svadehāntarhṛdayāvakāśe prādeśamātraṁ puruṣaṁ vasantam
02020083 caturbhujaṁ kañjarathāṅgaśaṅkha gadādharaṁ dhāraṇayā smaranti
02020091 rasannavaktraṁ nalināyatekṣaṇaṁ kadambakiñjalkapiśaṅgavāsasam
02020093 lasanmahāratnahiraṇmayāṅgadaṁ sphuranmahāratnakirīṭakuṇḍalam
02020101 unnidrahṛtpaṅkajakarṇikālaye yogeśvarāsthāpitapādapallavam
02020103 śrīlakṣaṇaṁ kaustubharatnakandharam amlānalakṣmyā vanamālayācitam
02020111 vibhūṣitaṁ mekhalayāṅgulīyakair mahādhanairnūpurakaṅkaṇādibhiḥ
02020113 snigdhāmalākuñcitanīlakuntalair virocamānānanahāsapeśalam
02020121 adīnalīlāhasitekṣaṇollasad bhrūbhaṅgasaṁsūcitabhūryanugraham
02020123 īkṣeta cintāmayam enam īśvaraṁ yāvan mano dhāraṇayāvatiṣṭhate
02020131 ekaikaśo 'ṅgāni dhiyānubhāvayet pādādi yāvaddhasitaṁ gadābhṛtaḥ
02020133 jitaṁ jitaṁ sthānam apohya dhārayet paraṁ paraṁ śuddhyati dhīryathā yathā
02020141 yāvan na jāyeta parāvare 'smin viśveśvare draṣṭari bhaktiyogaḥ
02020143 tāvat sthavīyaḥ puruṣasya rūpaṁ kriyāvasāne prayataḥ smareta
02020151 sthiraṁ sukhaṁ cāsanam āsthito yatir yadā jihāsurimam aṅga lokam
02020153 kāle ca deśe ca mano na sajjayet prāṇān niyacchen manasā jitāsuḥ
02020161 manaḥ svabuddhyāmalayā niyamya kṣetrajña etāṁ ninayet tam ātmani
02020163 ātmānam ātmanyavarudhya dhīro labdhopaśāntirvirameta kṛtyāt
02020171 na yatra kālo 'nimiṣāṁ paraḥ prabhuḥ kuto nu devā jagatāṁ ya īśire
02020173 na yatra sattvaṁ na rajastamaśca na vai vikāro na mahān pradhānam
02020181 paraṁ padaṁ vaiṣṇavam āmananti tad yan neti netītyatadutsisṛkṣavaḥ
02020183 visṛjya daurātmyam ananyasauhṛdā hṛdopaguhyārhapadaṁ pade pade
02020191 itthaṁ munistūparamedvyavasthito vijñānadṛgvīryasurandhitāśayaḥ
02020193 svapārṣṇināpīḍya gudaṁ tato 'nilaṁ sthāneṣu ṣaṭsūnnamayej jitaklamaḥ
02020201 nābhyāṁ sthitaṁ hṛdyadhiropya tasmād udānagatyorasi taṁ nayen muniḥ
02020203 tato 'nusandhāya dhiyā manasvī svatālumūlaṁ śanakairnayeta
02020211 tasmādbhruvorantaram unnayeta niruddhasaptāyatano 'napekṣaḥ
02020213 sthitvā muhūrtārdham akuṇṭhadṛṣṭir nirbhidya mūrdhan visṛjet paraṁ gataḥ
02020221 yadi prayāsyan nṛpa pārameṣṭhyaṁ vaihāyasānām uta yadvihāram
02020223 aṣṭādhipatyaṁ guṇasannivāye sahaiva gacchen manasendriyaiśca
02020231 yogeśvarāṇāṁ gatim āhurantar bahistrilokyāḥ pavanāntarātmanām
02020233 na karmabhistāṁ gatim āpnuvanti vidyātapoyogasamādhibhājām
02020241 vaiśvānaraṁ yāti vihāyasā gataḥ suṣumṇayā brahmapathena śociṣā
02020243 vidhūtakalko 'tha harerudastāt prayāti cakraṁ nṛpa śaiśumāram
02020251 tadviśvanābhiṁ tvativartya viṣṇor aṇīyasā virajenātmanaikaḥ
02020253 namaskṛtaṁ brahmavidām upaiti kalpāyuṣo yadvibudhā ramante
02020261 atho anantasya mukhānalena dandahyamānaṁ sa nirīkṣya viśvam
02020263 niryāti siddheśvarayuṣṭadhiṣṇyaṁ yaddvaiparārdhyaṁ tadu pārameṣṭhyam
02020271 na yatra śoko na jarā na mṛtyur nārtirna codvega ṛte kutaścit
02020273 yac cit tato 'daḥ kṛpayānidaṁvidāṁ durantaduḥkhaprabhavānudarśanāt
02020281 tato viśeṣaṁ pratipadya nirbhayas tenātmanāpo 'nalamūrtiratvaran
02020283 jyotirmayo vāyum upetya kāle vāyvātmanā khaṁ bṛhadātmaliṅgam
02020291 ghrāṇena gandhaṁ rasanena vai rasaṁ rūpaṁ ca dṛṣṭyā śvasanaṁ tvacaiva
02020293 śrotreṇa copetya nabhoguṇatvaṁ prāṇena cākūtim upaiti yogī
02020301 sa bhūtasūkṣmendriyasannikarṣaṁ manomayaṁ devamayaṁ vikāryam
02020303 saṁsādya gatyā saha tena yāti vijñānatattvaṁ guṇasannirodham
02020311 tenātmanātmānam upaiti śāntam ānandam ānandamayo 'vasāne
02020313 etāṁ gatiṁ bhāgavatīṁ gato yaḥ sa vai punarneha viṣajjate 'ṅga
02020321 ete sṛtī te nṛpa vedagīte tvayābhipṛṣṭe ca sanātane ca
02020323 ye vai purā brahmaṇa āha tuṣṭa ārādhito bhagavān vāsudevaḥ
02020331 na hyato 'nyaḥ śivaḥ panthā viśataḥ saṁsṛtāviha
02020333 vāsudeve bhagavati bhaktiyogo yato bhavet
02020341 bhagavān brahma kārtsnyena triranvīkṣya manīṣayā
02020343 tadadhyavasyat kūṭastho ratirātman yato bhavet
02020351 bhagavān sarvabhūteṣu lakṣitaḥ svātmanā hariḥ
02020353 dṛśyairbuddhyādibhirdraṣṭā lakṣaṇairanumāpakaiḥ
02020361 tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā
02020363 śrotavyaḥ kīrtitavyaśca smartavyo bhagavān nṛṇām
02020371 pibanti ye bhagavata ātmanaḥ satāṁ kathāmṛtaṁ śravaṇapuṭeṣu sambhṛtam
02020373 punanti te viṣayavidūṣitāśayaṁ vrajanti taccaraṇasaroruhāntikam
02030010 śrīśuka uvāca
02030011 evam etan nigaditaṁ pṛṣṭavān yadbhavān mama
02030013 nṛṇāṁ yan mriyamāṇānāṁ manuṣyeṣu manīṣiṇām
02030021 brahmavarcasakāmastu yajeta brahmaṇaḥ patim
02030023 indram indriyakāmastu prajākāmaḥ prajāpatīn
02030031 devīṁ māyāṁ tu śrīkāmastejaskāmo vibhāvasum
02030033 vasukāmo vasūn rudrān vīryakāmo 'tha vīryavān
02030041 annādyakāmastvaditiṁ svargakāmo 'diteḥ sutān
02030043 viśvān devān rājyakāmaḥ sādhyān saṁsādhako viśām
02030051 āyuṣkāmo 'śvinau devau puṣṭikāma ilāṁ yajet
02030053 pratiṣṭhākāmaḥ puruṣo rodasī lokamātarau
02030061 rūpābhikāmo gandharvān strīkāmo 'psara urvaśīm
02030063 ādhipatyakāmaḥ sarveṣāṁ yajeta parameṣṭhinam
02030071 yajñaṁ yajedyaśaskāmaḥ kośakāmaḥ pracetasam
02030073 vidyākāmastu giriśaṁ dāmpatyārtha umāṁ satīm
02030081 dharmārtha uttamaślokaṁ tantuḥ tanvan pitn yajet
02030083 rakṣākāmaḥ puṇyajanān ojaskāmo marudgaṇān
02030091 rājyakāmo manūn devān nirṛtiṁ tvabhicaran yajet
02030093 kāmakāmo yajet somam akāmaḥ puruṣaṁ param
02030101 akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ
02030103 tīvreṇa bhaktiyogena yajeta puruṣaṁ param
02030111 etāvān eva yajatām iha niḥśreyasodayaḥ
02030113 bhagavatyacalo bhāvo yadbhāgavatasaṅgataḥ
02030121 jñānaṁ yadāpratinivṛttaguṇormicakram
02030122 ātmaprasāda uta yatra guṇeṣvasaṅgaḥ
02030123 kaivalyasammatapathastvatha bhaktiyogaḥ
02030124 ko nirvṛto harikathāsu ratiṁ na kuryāt
02030130 śaunaka uvāca
02030131 ityabhivyāhṛtaṁ rājā niśamya bharatarṣabhaḥ
02030133 kim anyat pṛṣṭavān bhūyo vaiyāsakim ṛṣiṁ kavim
02030141 etac chuśrūṣatāṁ vidvan sūta no 'rhasi bhāṣitum
02030143 kathā harikathodarkāḥ satāṁ syuḥ sadasi dhruvam
02030151 sa vai bhāgavato rājā pāṇḍaveyo mahārathaḥ
02030153 bālakrīḍanakaiḥ krīḍan kṛṣṇakrīḍāṁ ya ādade
02030161 vaiyāsakiśca bhagavān vāsudevaparāyaṇaḥ
02030163 urugāyaguṇodārāḥ satāṁ syurhi samāgame
02030171 āyurharati vai puṁsām udyann astaṁ ca yann asau
02030173 tasyarte yatkṣaṇo nīta uttamaślokavārtayā
02030181 taravaḥ kiṁ na jīvanti bhastrāḥ kiṁ na śvasantyuta
02030183 na khādanti na mehanti kiṁ grāme paśavo 'pare
02030191 śvaviḍvarāhoṣṭrakharaiḥ saṁstutaḥ puruṣaḥ paśuḥ
02030193 na yatkarṇapathopeto jātu nāma gadāgrajaḥ
02030201 bile batorukramavikramān ye na śṛṇvataḥ karṇapuṭe narasya
02030203 jihvāsatī dārdurikeva sūta na copagāyatyurugāyagāthāḥ
02030211 bhāraḥ paraṁ paṭṭakirīṭajuṣṭam apyuttamāṅgaṁ na namen mukundam
02030213 śāvau karau no kurute saparyāṁ harerlasatkāñcanakaṅkaṇau vā
02030221 barhāyite te nayane narāṇāṁ liṅgāni viṣṇorna nirīkṣato ye
02030223 pādau nṛṇāṁ tau drumajanmabhājau kṣetrāṇi nānuvrajato hareryau
02030231 jīvañ chavo bhāgavatāṅghrireṇuṁ na jātu martyo 'bhilabheta yastu
02030233 śrīviṣṇupadyā manujastulasyāḥ śvasañ chavo yastu na veda gandham
02030241 tadaśmasāraṁ hṛdayaṁ batedaṁ yadgṛhyamāṇairharināmadheyaiḥ
02030243 na vikriyetātha yadā vikāro netre jalaṁ gātraruheṣu harṣaḥ
02030251 athābhidhehyaṅga mano'nukūlaṁ prabhāṣase bhāgavatapradhānaḥ
02030253 yadāha vaiyāsakirātmavidyā viśārado nṛpatiṁ sādhu pṛṣṭaḥ
02040010 sūta uvāca
02040011 vaiyāsakeriti vacastattvaniścayam ātmanaḥ
02040013 upadhārya matiṁ kṛṣṇe auttareyaḥ satīṁ vyadhāt
02040021 ātmajāyāsutāgāra paśudraviṇabandhuṣu
02040023 rājye cāvikale nityaṁ virūḍhāṁ mamatāṁ jahau
02040031 papraccha cemam evārthaṁ yan māṁ pṛcchatha sattamāḥ
02040033 kṛṣṇānubhāvaśravaṇe śraddadhāno mahāmanāḥ
02040041 saṁsthāṁ vijñāya sannyasya karma traivargikaṁ ca yat
02040043 vāsudeve bhagavati ātmabhāvaṁ dṛḍhaṁ gataḥ
02040050 rājovāca
02040051 samīcīnaṁ vaco brahman sarvajñasya tavānagha
02040053 tamo viśīryate mahyaṁ hareḥ kathayataḥ kathām
02040061 bhūya eva vivitsāmi bhagavān ātmamāyayā
02040063 yathedaṁ sṛjate viśvaṁ durvibhāvyam adhīśvaraiḥ
02040071 yathā gopāyati vibhuryathā saṁyacchate punaḥ
02040073 yāṁ yāṁ śaktim upāśritya puruśaktiḥ paraḥ pumān
02040075 ātmānaṁ krīḍayan krīḍan karoti vikaroti ca
02040081 nūnaṁ bhagavato brahman hareradbhutakarmaṇaḥ
02040083 durvibhāvyam ivābhāti kavibhiścāpi ceṣṭitam
02040091 yathā guṇāṁstu prakṛteryugapat kramaśo 'pi vā
02040093 bibharti bhūriśastvekaḥ kurvan karmāṇi janmabhiḥ
02040101 vicikitsitam etan me bravītu bhagavān yathā
02040103 śābde brahmaṇi niṣṇātaḥ parasmiṁśca bhavān khalu
02040110 sūta uvāca
02040111 ityupāmantrito rājñā guṇānukathane hareḥ
02040113 hṛṣīkeśam anusmṛtya prativaktuṁ pracakrame
02040120 śrīśuka uvāca
02040121 namaḥ parasmai puruṣāya bhūyase sadudbhavasthānanirodhalīlayā
02040123 gṛhītaśaktitritayāya dehinām antarbhavāyānupalakṣyavartmane
02040131 bhūyo namaḥ sadvṛjinacchide 'satām asambhavāyākhilasattvamūrtaye
02040133 puṁsāṁ punaḥ pāramahaṁsya āśrame vyavasthitānām anumṛgyadāśuṣe
02040141 namo namaste 'stvṛṣabhāya sātvatāṁ vidūrakāṣṭhāya muhuḥ kuyoginām
02040143 nirastasāmyātiśayena rādhasā svadhāmani brahmaṇi raṁsyate namaḥ
02040151 yatkīrtanaṁ yatsmaraṇaṁ yadīkṣaṇaṁ yadvandanaṁ yacchravaṇaṁ yadarhaṇam
02040153 lokasya sadyo vidhunoti kalmaṣaṁ tasmai subhadraśravase namo namaḥ
02040161 vicakṣaṇā yaccaraṇopasādanāt saṅgaṁ vyudasyobhayato 'ntarātmanaḥ
02040163 vindanti hi brahmagatiṁ gataklamāstasmai subhadraśravase namo namaḥ
02040171 tapasvino dānaparā yaśasvino manasvino mantravidaḥ sumaṅgalāḥ
02040173 kṣemaṁ na vindanti vinā yadarpaṇaṁ tasmai subhadraśravase namo namaḥ
02040181 kirātahūṇāndhrapulindapulkaśā ābhīraśumbhā yavanāḥ khasādayaḥ
02040183 ye 'nye ca pāpā yadapāśrayāśrayāḥ śudhyanti tasmai prabhaviṣṇave namaḥ
02040191 sa eṣa ātmātmavatām adhīśvarastrayīmayo dharmamayastapomayaḥ
02040193 gatavyalīkairajaśaṅkarādibhirvitarkyaliṅgo bhagavān prasīdatām
02040201 śriyaḥ patiryajñapatiḥ prajāpatirdhiyāṁ patirlokapatirdharāpatiḥ
02040203 patirgatiścāndhakavṛṣṇisātvatāṁ prasīdatāṁ me bhagavān satāṁ patiḥ
02040211 yadaṅghryabhidhyānasamādhidhautayā dhiyānupaśyanti hi tattvam ātmanaḥ
02040213 vadanti caitat kavayo yathārucaṁ sa me mukundo bhagavān prasīdatām
02040221 pracoditā yena purā sarasvatī vitanvatājasya satīṁ smṛtiṁ hṛdi
02040223 svalakṣaṇā prādurabhūt kilāsyataḥ sa me ṛṣīṇām ṛṣabhaḥ prasīdatām
02040231 bhūtairmahadbhirya imāḥ puro vibhurnirmāya śete yadamūṣu pūruṣaḥ
02040233 bhuṅkte guṇān ṣoḍaśa ṣoḍaśātmakaḥ so 'laṅkṛṣīṣṭa bhagavān vacāṁsi me
02040241 namastasmai bhagavate vāsudevāya vedhase
02040243 papurjñānam ayaṁ saumyā yanmukhāmburuhāsavam
02040251 etadevātmabhū rājan nāradāya vipṛcchate
02040253 vedagarbho 'bhyadhāt sākṣādyadāha harirātmanaḥ
02050010 nārada uvāca
02050011 devadeva namaste 'stu bhūtabhāvana pūrvaja
02050013 tadvijānīhi yaj jñānam ātmatattvanidarśanam
02050021 yadrūpaṁ yadadhiṣṭhānaṁ yataḥ sṛṣṭam idaṁ prabho
02050023 yat saṁsthaṁ yat paraṁ yac ca tat tattvaṁ vada tattvataḥ
02050031 sarvaṁ hyetadbhavān veda bhūtabhavyabhavatprabhuḥ
02050033 karāmalakavadviśvaṁ vijñānāvasitaṁ tava
02050041 yadvijñāno yadādhāro yatparastvaṁ yadātmakaḥ
02050043 ekaḥ sṛjasi bhūtāni bhūtairevātmamāyayā
02050051 ātman bhāvayase tāni na parābhāvayan svayam
02050053 ātmaśaktim avaṣṭabhya ūrṇanābhirivāklamaḥ
02050061 nāhaṁ veda paraṁ hyasmin nāparaṁ na samaṁ vibho
02050063 nāmarūpaguṇairbhāvyaṁ sadasat kiñcidanyataḥ
02050071 sa bhavān acaradghoraṁ yat tapaḥ susamāhitaḥ
02050073 tena khedayase nastvaṁ parāśaṅkāṁ ca yacchasi
02050081 etan me pṛcchataḥ sarvaṁ sarvajña sakaleśvara
02050083 vijānīhi yathaivedam ahaṁ budhye 'nuśāsitaḥ
02050090 brahmovāca
02050091 samyak kāruṇikasyedaṁ vatsa te vicikitsitam
02050093 yadahaṁ coditaḥ saumya bhagavadvīryadarśane
02050101 nānṛtaṁ tava tac cāpi yathā māṁ prabravīṣi bhoḥ
02050103 avijñāya paraṁ matta etāvat tvaṁ yato hi me
02050111 yena svarociṣā viśvaṁ rocitaṁ rocayāmyaham
02050113 yathārko 'gniryathā somo yatharkṣagrahatārakāḥ
02050121 tasmai namo bhagavate vāsudevāya dhīmahi
02050123 yanmāyayā durjayayā māṁ vadanti jagadgurum
02050131 vilajjamānayā yasya sthātum īkṣāpathe 'muyā
02050133 vimohitā vikatthante mamāham iti durdhiyaḥ
02050141 dravyaṁ karma ca kālaśca svabhāvo jīva eva ca
02050143 vāsudevāt paro brahman na cānyo 'rtho 'sti tattvataḥ
02050151 nārāyaṇaparā vedā devā nārāyaṇāṅgajāḥ
02050153 nārāyaṇaparā lokā nārāyaṇaparā makhāḥ
02050161 nārāyaṇaparo yogo nārāyaṇaparaṁ tapaḥ
02050163 nārāyaṇaparaṁ jñānaṁ nārāyaṇaparā gatiḥ
02050171 tasyāpi draṣṭurīśasya kūṭasthasyākhilātmanaḥ
02050173 sṛjyaṁ sṛjāmi sṛṣṭo 'ham īkṣayaivābhicoditaḥ
02050181 sattvaṁ rajastama iti nirguṇasya guṇāstrayaḥ
02050183 sthitisarganirodheṣu gṛhītā māyayā vibhoḥ
02050191 kāryakāraṇakartṛtve dravyajñānakriyāśrayāḥ
02050193 badhnanti nityadā muktaṁ māyinaṁ puruṣaṁ guṇāḥ
02050201 sa eṣa bhagavāṁl liṅgaistribhiretairadhokṣajaḥ
02050203 svalakṣitagatirbrahman sarveṣāṁ mama ceśvaraḥ
02050211 kālaṁ karma svabhāvaṁ ca māyeśo māyayā svayā
02050213 ātman yadṛcchayā prāptaṁ vibubhūṣurupādade
02050221 kālādguṇavyatikaraḥ pariṇāmaḥ svabhāvataḥ
02050223 karmaṇo janma mahataḥ puruṣādhiṣṭhitādabhūt
02050231 mahatastu vikurvāṇādrajaḥsattvopabṛṁhitāt
02050233 tamaḥpradhānastvabhavaddravyajñānakriyātmakaḥ
02050241 so 'haṅkāra iti prokto vikurvan samabhūt tridhā
02050243 vaikārikastaijasaśca tāmasaśceti yadbhidā
02050245 dravyaśaktiḥ kriyāśaktirjñānaśaktiriti prabho
02050251 tāmasādapi bhūtādervikurvāṇādabhūn nabhaḥ
02050253 tasya mātrā guṇaḥ śabdo liṅgaṁ yaddraṣṭṛdṛśyayoḥ
02050261 nabhaso 'tha vikurvāṇādabhūt sparśaguṇo 'nilaḥ
02050263 parānvayāc chabdavāṁśca prāṇa ojaḥ saho balam
02050271 vāyorapi vikurvāṇāt kālakarmasvabhāvataḥ
02050273 udapadyata tejo vai rūpavat sparśaśabdavat
02050281 tejasastu vikurvāṇādāsīdambho rasātmakam
02050283 rūpavat sparśavac cāmbho ghoṣavac ca parānvayāt
02050291 viśeṣastu vikurvāṇādambhaso gandhavān abhūt
02050293 parānvayādrasasparśa śabdarūpaguṇānvitaḥ
02050301 vaikārikān mano jajñe devā vaikārikā daśa
02050303 digvātārkapraceto 'śvi vahnīndropendramitrakāḥ
02050311 taijasāt tu vikurvāṇādindriyāṇi daśābhavan
02050313 jñānaśaktiḥ kriyāśaktirbuddhiḥ prāṇaśca taijasau
02050315 śrotraṁ tvagghrāṇadṛgjihvā vāgdormeḍhrāṅghripāyavaḥ
02050321 yadaite 'saṅgatā bhāvā bhūtendriyamanoguṇāḥ
02050323 yadāyatananirmāṇe na śekurbrahmavittama
02050331 tadā saṁhatya cānyonyaṁ bhagavacchakticoditāḥ
02050333 sadasattvam upādāya cobhayaṁ sasṛjurhyadaḥ
02050341 varṣapūgasahasrānte tadaṇḍam udake śayam
02050343 kālakarmasvabhāvastho jīvo ñjīvam ajīvayat
02050351 sa eva puruṣastasmādaṇḍaṁ nirbhidya nirgataḥ
02050353 sahasrorvaṅghribāhvakṣaḥ sahasrānanaśīrṣavān
02050361 yasyehāvayavairlokān kalpayanti manīṣiṇaḥ
02050363 kaṭyādibhiradhaḥ sapta saptordhvaṁ jaghanādibhiḥ
02050371 puruṣasya mukhaṁ brahma kṣatram etasya bāhavaḥ
02050373 ūrvorvaiśyo bhagavataḥ padbhyāṁ śūdro vyajāyata
02050381 bhūrlokaḥ kalpitaḥ padbhyāṁ bhuvarloko 'sya nābhitaḥ
02050383 hṛdā svarloka urasā maharloko mahātmanaḥ
02050391 grīvāyāṁ janaloko 'sya tapolokaḥ stanadvayāt
02050393 mūrdhabhiḥ satyalokastu brahmalokaḥ sanātanaḥ
02050401 tatkaṭyāṁ cātalaṁ kḷptam ūrubhyāṁ vitalaṁ vibhoḥ
02050403 jānubhyāṁ sutalaṁ śuddhaṁ jaṅghābhyāṁ tu talātalam
02050411 mahātalaṁ tu gulphābhyāṁ prapadābhyāṁ rasātalam
02050413 pātālaṁ pādatalata iti lokamayaḥ pumān
02050421 bhūrlokaḥ kalpitaḥ padbhyāṁ bhuvarloko 'sya nābhitaḥ
02050423 svarlokaḥ kalpito mūrdhnā iti vā lokakalpanā
02060010 brahmovāca
02060011 vācāṁ vahnermukhaṁ kṣetraṁ chandasāṁ sapta dhātavaḥ
02060013 havyakavyāmṛtānnānāṁ jihvā sarvarasasya ca
02060021 sarvāsūnāṁ ca vāyośca tannāse paramāyaṇe
02060023 aśvinoroṣadhīnāṁ ca ghrāṇo modapramodayoḥ
02060031 rūpāṇāṁ tejasāṁ cakṣurdivaḥ sūryasya cākṣiṇī
02060033 karṇau diśāṁ ca tīrthānāṁ śrotram ākāśaśabdayoḥ
02060035 tadgātraṁ vastusārāṇāṁ saubhagasya ca bhājanam
02060041 tvag asya sparśavāyośca sarvamedhasya caiva hi
02060043 romāṇyudbhijjajātīnāṁ yairvā yajñastu sambhṛtaḥ
02060051 keśaśmaśrunakhānyasya śilālohābhravidyutām
02060053 bāhavo lokapālānāṁ prāyaśaḥ kṣemakarmaṇām
02060061 vikramo bhūrbhuvaḥ svaśca kṣemasya śaraṇasya ca
02060063 sarvakāmavarasyāpi hareścaraṇa āspadam
02060071 apāṁ vīryasya sargasya parjanyasya prajāpateḥ
02060073 puṁsaḥ śiśna upasthastu prajātyānandanirvṛteḥ
02060081 pāyuryamasya mitrasya parimokṣasya nārada
02060083 hiṁsāyā nirṛtermṛtyornirayasya gudaṁ smṛtaḥ
02060091 parābhūteradharmasya tamasaścāpi paścimaḥ
02060093 nāḍyo nadanadīnāṁ ca gotrāṇām asthisaṁhatiḥ
02060101 avyaktarasasindhūnāṁ bhūtānāṁ nidhanasya ca
02060103 udaraṁ viditaṁ puṁso hṛdayaṁ manasaḥ padam
02060111 dharmasya mama tubhyaṁ ca kumārāṇāṁ bhavasya ca
02060113 vijñānasya ca sattvasya parasyātmā parāyaṇam
02060121 ahaṁ bhavān bhavaścaiva ta ime munayo 'grajāḥ
02060123 surāsuranarā nāgāḥ khagā mṛgasarīsṛpāḥ
02060131 gandharvāpsaraso yakṣā rakṣobhūtagaṇoragāḥ
02060133 paśavaḥ pitaraḥ siddhā vidyādhrāścāraṇā drumāḥ
02060141 anye ca vividhā jīvājalasthalanabhaukasaḥ
02060143 graharkṣaketavastārāstaḍitaḥ stanayitnavaḥ
02060151 sarvaṁ puruṣa evedaṁ bhūtaṁ bhavyaṁ bhavac ca yat
02060153 tenedam āvṛtaṁ viśvaṁ vitastim adhitiṣṭhati
02060161 svadhiṣṇyaṁ pratapan prāṇo bahiśca pratapatyasau
02060163 evaṁ virājaṁ pratapaṁstapatyantarbahiḥ pumān
02060171 so 'mṛtasyābhayasyeśo martyam annaṁ yadatyagāt
02060173 mahimaiṣa tato brahman puruṣasya duratyayaḥ
02060181 pādeṣu sarvabhūtāni puṁsaḥ sthitipado viduḥ
02060183 amṛtaṁ kṣemam abhayaṁ trimūrdhno 'dhāyi mūrdhasu
02060191 pādāstrayo bahiścāsann aprajānāṁ ya āśramāḥ
02060193 antastrilokyāstvaparo gṛhamedho 'bṛhadvrataḥ
02060201 sṛtī vicakrame viśvam sāśanānaśane ubhe
02060203 yadavidyā ca vidyā ca puruṣastūbhayāśrayaḥ
02060211 yasmādaṇḍaṁ virāḍjajñe bhūtendriyaguṇātmakaḥ
02060213 taddravyam atyagādviśvaṁ gobhiḥ sūrya ivātapan
02060221 yadāsya nābhyān nalinādaham āsaṁ mahātmanaḥ
02060223 nāvidaṁ yajñasambhārān puruṣāvayavān ṛte
02060231 teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ
02060233 idaṁ ca devayajanaṁ kālaścoruguṇānvitaḥ
02060241 vastūnyoṣadhayaḥ snehā rasalohamṛdo jalam
02060243 ṛco yajūṁṣi sāmāni cāturhotraṁ ca sattama
02060251 nāmadheyāni mantrāśca dakṣiṇāśca vratāni ca
02060253 devatānukramaḥ kalpaḥ saṅkalpastantram eva ca
02060261 gatayo matayaścaiva prāyaścittaṁ samarpaṇam
02060263 puruṣāvayavairete sambhārāḥ sambhṛtā mayā
02060271 iti sambhṛtasambhāraḥ puruṣāvayavairaham
02060273 tam eva puruṣaṁ yajñaṁ tenaivāyajam īśvaram
02060281 tataste bhrātara ime prajānāṁ patayo nava
02060283 ayajan vyaktam avyaktaṁ puruṣaṁ susamāhitāḥ
02060291 tataśca manavaḥ kāle ījire ṛṣayo 'pare
02060293 pitaro vibudhā daityā manuṣyāḥ kratubhirvibhum
02060301 nārāyaṇe bhagavati tadidaṁ viśvam āhitam
02060303 gṛhītamāyoruguṇaḥ sargādāvaguṇaḥ svataḥ
02060311 sṛjāmi tanniyukto 'haṁ haro harati tadvaśaḥ
02060313 viśvaṁ puruṣarūpeṇa paripāti triśaktidhṛk
02060321 iti te 'bhihitaṁ tāta yathedam anupṛcchasi
02060323 nānyadbhagavataḥ kiñcidbhāvyaṁ sadasadātmakam
02060331 na bhāratī me 'ṅga mṛṣopalakṣyate na vai kvacin me manaso mṛṣā gatiḥ
02060333 na me hṛṣīkāṇi patantyasatpathe yan me hṛdautkaṇṭhyavatā dhṛto hariḥ
02060341 so 'haṁ samāmnāyamayastapomayaḥ prajāpatīnām abhivanditaḥ patiḥ
02060343 āsthāya yogaṁ nipuṇaṁ samāhitastaṁ nādhyagacchaṁ yata ātmasambhavaḥ
02060351 nato 'smyahaṁ taccaraṇaṁ samīyuṣāṁ bhavacchidaṁ svastyayanaṁ sumaṅgalam
02060353 yo hyātmamāyāvibhavaṁ sma paryagād yathā nabhaḥ svāntam athāpare kutaḥ
02060361 nāhaṁ na yūyaṁ yadṛtāṁ gatiṁ vidur na vāmadevaḥ kim utāpare surāḥ
02060363 tanmāyayā mohitabuddhayastvidaṁ vinirmitaṁ cātmasamaṁ vicakṣmahe
02060371 yasyāvatārakarmāṇi gāyanti hyasmadādayaḥ
02060373 na yaṁ vidanti tattvena tasmai bhagavate namaḥ
02060381 sa eṣa ādyaḥ puruṣaḥ kalpe kalpe sṛjatyajaḥ
02060383 ātmātmanyātmanātmānaṁ sa saṁyacchati pāti ca
02060391 viśuddhaṁ kevalaṁ jñānaṁ pratyak samyag avasthitam
02060393 satyaṁ pūrṇam anādyantaṁ nirguṇaṁ nityam advayam
02060401 ṛṣe vidanti munayaḥ praśāntātmendriyāśayāḥ
02060403 yadā tadevāsattarkaistirodhīyeta viplutam
02060411 ādyo 'vatāraḥ puruṣaḥ parasya kālaḥ svabhāvaḥ sadasanmanaśca
02060413 dravyaṁ vikāro guṇa indriyāṇi virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ
02060421 ahaṁ bhavo yajña ime prajeśā dakṣādayo ye bhavadādayaśca
02060423 svarlokapālāḥ khagalokapālā nṛlokapālāstalalokapālāḥ
02060431 gandharvavidyādharacāraṇeśā ye yakṣarakṣoraganāganāthāḥ
02060433 ye vā ṛṣīṇām ṛṣabhāḥ pitṇāṁ daityendrasiddheśvaradānavendrāḥ
02060435 anye ca ye pretapiśācabhūta kūṣmāṇḍayādomṛgapakṣyadhīśāḥ
02060441 yat kiñca loke bhagavan mahasvad ojaḥsahasvadbalavat kṣamāvat
02060443 śrīhrīvibhūtyātmavadadbhutārṇaṁ tattvaṁ paraṁ rūpavadasvarūpam
02060451 prādhānyato yān ṛṣa āmananti līlāvatārān puruṣasya bhūmnaḥ
02060453 āpīyatāṁ karṇakaṣāyaśoṣān anukramiṣye ta imān supeśān
02070010 brahmovāca
02070011 yatrodyataḥ kṣititaloddharaṇāya bibhrat
02070012 krauḍīṁ tanuṁ sakalayajñamayīm anantaḥ
02070013 antarmahārṇava upāgatam ādidaityaṁ
02070014 taṁ daṁṣṭrayādrim iva vajradharo dadāra
02070021 jāto rucerajanayat suyamān suyajña
02070022 ākūtisūnuramarān atha dakṣiṇāyām
02070023 lokatrayasya mahatīm aharadyadārtiṁ
02070024 svāyambhuvena manunā harirityanūktaḥ
02070031 jajñe ca kardamagṛhe dvija devahūtyāṁ
02070032 strībhiḥ samaṁ navabhirātmagatiṁ svamātre
02070033 ūce yayātmaśamalaṁ guṇasaṅgapaṅkam
02070034 asmin vidhūya kapilasya gatiṁ prapede
02070041 atrerapatyam abhikāṅkṣata āha tuṣṭo
02070042 datto mayāham iti yadbhagavān sa dattaḥ
02070043 yatpādapaṅkajaparāgapavitradehā
02070044 yogarddhim āpurubhayīṁ yaduhaihayādyāḥ
02070051 taptaṁ tapo vividhalokasisṛkṣayā me
02070052 ādau sanāt svatapasaḥ sa catuḥsano 'bhūt
02070053 prākkalpasamplavavinaṣṭam ihātmatattvaṁ
02070054 samyag jagāda munayo yadacakṣatātman
02070061 dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṁ
02070062 nārāyaṇo nara iti svatapaḥprabhāvaḥ
02070063 dṛṣṭvātmano bhagavato niyamāvalopaṁ
02070064 devyastvanaṅgapṛtanā ghaṭituṁ na śekuḥ
02070071 kāmaṁ dahanti kṛtino nanu roṣadṛṣṭyā
02070072 roṣaṁ dahantam uta te na dahantyasahyam
02070073 so 'yaṁ yadantaram alaṁ praviśan bibheti
02070074 kāmaḥ kathaṁ nu punarasya manaḥ śrayeta
02070081 viddhaḥ sapatnyuditapatribhiranti rājño
02070082 bālo 'pi sann upagatastapase vanāni
02070083 tasmā adāddhruvagatiṁ gṛṇate prasanno
02070084 divyāḥ stuvanti munayo yaduparyadhastāt
02070091 yadvenam utpathagataṁ dvijavākyavajra
02070092 niṣpluṣṭapauruṣabhagaṁ niraye patantam
02070093 trātvārthito jagati putrapadaṁ ca lebhe
02070094 dugdhā vasūni vasudhā sakalāni yena
02070101 nābherasāvṛṣabha āsa sudevisūnur
02070102 yo vai cacāra samadṛg jaḍayogacaryām
02070103 yat pāramahaṁsyam ṛṣayaḥ padam āmananti
02070104 svasthaḥ praśāntakaraṇaḥ parimuktasaṅgaḥ
02070111 satre mamāsa bhagavān hayaśīraṣātho
02070112 sākṣāt sa yajñapuruṣastapanīyavarṇaḥ
02070113 chandomayo makhamayo 'khiladevatātmā
02070114 vāco babhūvuruśatīḥ śvasato 'sya nastaḥ
02070121 matsyo yugāntasamaye manunopalabdhaḥ
02070122 kṣoṇīmayo nikhilajīvanikāyaketaḥ
02070123 visraṁsitān urubhaye salile mukhān me
02070124 ādāya tatra vijahāra ha vedamārgān
02070131 kṣīrodadhāvamaradānavayūthapānām
02070132 unmathnatām amṛtalabdhaya ādidevaḥ
02070133 pṛṣṭhena kacchapavapurvidadhāra gotraṁ
02070134 nidrākṣaṇo 'driparivartakaṣāṇakaṇḍūḥ
02070141 traipiṣṭaporubhayahā sa nṛsiṁharūpaṁ
02070142 kṛtvā bhramadbhrukuṭidaṁṣṭrakarālavaktram
02070143 daityendram āśu gadayābhipatantam ārād
02070144 ūrau nipātya vidadāra nakhaiḥ sphurantam
02070151 antaḥsarasyurubalena pade gṛhīto
02070152 grāheṇa yūthapatirambujahasta ārtaḥ
02070153 āhedam ādipuruṣākhilalokanātha
02070154 tīrthaśravaḥ śravaṇamaṅgalanāmadheya
02070161 śrutvā haristam araṇārthinam aprameyaś
02070162 cakrāyudhaḥ patagarājabhujādhirūḍhaḥ
02070163 cakreṇa nakravadanaṁ vinipāṭya tasmād
02070164 dhaste pragṛhya bhagavān kṛpayojjahāra
02070171 jyāyān guṇairavarajo 'pyaditeḥ sutānāṁ
02070172 lokān vicakrama imān yadathādhiyajñaḥ
02070173 kṣmāṁ vāmanena jagṛhe tripadacchalena
02070174 yācñām ṛte pathi caran prabhubhirna cālyaḥ
02070181 nārtho balerayam urukramapādaśaucam
02070182 āpaḥ śikhādhṛtavato vibudhādhipatyam
02070183 yo vai pratiśrutam ṛte na cikīrṣadanyad
02070184 ātmānam aṅga manasā haraye 'bhimene
02070191 tubhyaṁ ca nārada bhṛśaṁ bhagavān vivṛddha
02070192 bhāvena sādhu parituṣṭa uvāca yogam
02070193 jñānaṁ ca bhāgavatam ātmasatattvadīpaṁ
02070194 yadvāsudevaśaraṇā vidurañjasaiva
02070201 cakraṁ ca dikṣvavihataṁ daśasu svatejo
02070202 manvantareṣu manuvaṁśadharo bibharti
02070203 duṣṭeṣu rājasu damaṁ vyadadhāt svakīrtiṁ
02070204 satye tripṛṣṭha uśatīṁ prathayaṁścaritraiḥ
02070211 dhanvantariśca bhagavān svayam eva kīrtir
02070212 nāmnā nṛṇāṁ pururujāṁ ruja āśu hanti
02070213 yajñe ca bhāgam amṛtāyuravāvarundha
02070214 āyuṣyavedam anuśāstyavatīrya loke
02070221 kṣatraṁ kṣayāya vidhinopabhṛtaṁ mahātmā
02070222 brahmadhrug ujjhitapathaṁ narakārtilipsu
02070223 uddhantyasāvavanikaṇṭakam ugravīryas
02070224 triḥsaptakṛtva urudhāraparaśvadhena
02070231 asmatprasādasumukhaḥ kalayā kaleśa
02070232 ikṣvākuvaṁśa avatīrya gurornideśe
02070233 tiṣṭhan vanaṁ sadayitānuja āviveśa
02070234 yasmin virudhya daśakandhara ārtim ārcchat
02070241 yasmā adādudadhirūḍhabhayāṅgavepo
02070242 mārgaṁ sapadyaripuraṁ haravaddidhakṣoḥ
02070243 dūre suhṛnmathitaroṣasuśoṇadṛṣṭyā
02070244 tātapyamānamakaroraganakracakraḥ
02070251 vakṣaḥsthalasparśarugnamahendravāha
02070252 dantairviḍambitakakubjuṣa ūḍhahāsam
02070253 sadyo 'subhiḥ saha vineṣyati dārahartur
02070254 visphūrjitairdhanuṣa uccarato 'dhisainye
02070261 bhūmeḥ suretaravarūthavimarditāyāḥ
02070262 kleśavyayāya kalayā sitakṛṣṇakeśaḥ
02070263 jātaḥ kariṣyati janānupalakṣyamārgaḥ
02070264 karmāṇi cātmamahimopanibandhanāni
02070271 tokena jīvaharaṇaṁ yadulūkikāyās
02070272 traimāsikasya ca padā śakaṭo 'pavṛttaḥ
02070273 yadriṅgatāntaragatena divispṛśorvā
02070274 unmūlanaṁ tvitarathārjunayorna bhāvyam
02070281 yadvai vraje vrajapaśūn viṣatoyapītān
02070282 pālāṁstvajīvayadanugrahadṛṣṭivṛṣṭyā
02070283 tacchuddhaye 'tiviṣavīryavilolajihvam
02070284 uccāṭayiṣyaduragaṁ viharan hradinyām
02070291 tat karma divyam iva yan niśi niḥśayānaṁ
02070292 dāvāgninā śucivane paridahyamāne
02070293 unneṣyati vrajam ato 'vasitāntakālaṁ
02070294 netre pidhāpya sabalo 'nadhigamyavīryaḥ
02070301 gṛhṇīta yadyadupabandham amuṣya mātā
02070302 śulbaṁ sutasya na tu tat tadamuṣya māti
02070303 yaj jṛmbhato 'sya vadane bhuvanāni gopī
02070304 saṁvīkṣya śaṅkitamanāḥ pratibodhitāsīt
02070311 nandaṁ ca mokṣyati bhayādvaruṇasya pāśād
02070312 gopān bileṣu pihitān mayasūnunā ca
02070313 ahnyāpṛtaṁ niśi śayānam atiśrameṇa
02070314 lokaṁ vikuṇṭham upaneṣyati gokulaṁ sma
02070321 gopairmakhe pratihate vrajaviplavāya
02070322 deve 'bhivarṣati paśūn kṛpayā rirakṣuḥ
02070323 dhartocchilīndhram iva saptadināni sapta
02070324 varṣo mahīdhram anaghaikakare salīlam
02070331 krīḍan vane niśi niśākararaśmigauryāṁ
02070332 rāsonmukhaḥ kalapadāyatamūrcchitena
02070333 uddīpitasmararujāṁ vrajabhṛdvadhūnāṁ
02070334 harturhariṣyati śiro dhanadānugasya
02070341 ye ca pralambakharadardurakeśyariṣṭa
02070342 mallebhakaṁsayavanāḥ kapipauṇḍrakādyāḥ
02070343 anye ca śālvakujabalvaladantavakra
02070344 saptokṣaśambaravidūratharukmimukhyāḥ
02070351 ye vā mṛdhe samitiśālina āttacāpāḥ
02070352 kāmbojamatsyakurusṛñjayakaikayādyāḥ
02070353 yāsyantyadarśanam alaṁ balapārthabhīma
02070354 vyājāhvayena hariṇā nilayaṁ tadīyam
02070361 kālena mīlitadhiyām avamṛśya nṇāṁ
02070362 stokāyuṣāṁ svanigamo bata dūrapāraḥ
02070363 āvirhitastvanuyugaṁ sa hi satyavatyāṁ
02070364 vedadrumaṁ viṭapaśo vibhajiṣyati sma
02070371 devadviṣāṁ nigamavartmani niṣṭhitānāṁ
02070372 pūrbhirmayena vihitābhiradṛśyatūrbhiḥ
02070373 lokān ghnatāṁ mativimoham atipralobhaṁ
02070374 veṣaṁ vidhāya bahu bhāṣyata aupadharmyam
02070381 yarhyālayeṣvapi satāṁ na hareḥ kathāḥ syuḥ
02070382 pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ
02070383 svāhā svadhā vaṣaḍiti sma giro na yatra
02070384 śāstā bhaviṣyati kalerbhagavān yugānte
02070391 sarge tapo 'ham ṛṣayo nava ye prajeśāḥ
02070392 sthāne 'tha dharmamakhamanvamarāvanīśāḥ
02070393 ante tvadharmaharamanyuvaśāsurādyā
02070394 māyāvibhūtaya imāḥ puruśaktibhājaḥ
02070401 viṣṇornu vīryagaṇanāṁ katamo 'rhatīha
02070402 yaḥ pārthivānyapi kavirvimame rajāṁsi
02070403 caskambha yaḥ svarahasāskhalatā tripṛṣṭhaṁ
02070404 yasmāt trisāmyasadanādurukampayānam
02070411 nāntaṁ vidāmyaham amī munayo 'grajāste
02070412 māyābalasya puruṣasya kuto 'varā ye
02070413 gāyan guṇān daśaśatānana ādidevaḥ
02070414 śeṣo 'dhunāpi samavasyati nāsya pāram
02070421 yeṣāṁ sa eṣa bhagavān dayayedanantaḥ
02070422 sarvātmanāśritapado yadi nirvyalīkam
02070423 te dustarām atitaranti ca devamāyāṁ
02070424 naiṣāṁ mamāham iti dhīḥ śvaśṛgālabhakṣye
02070431 vedāham aṅga paramasya hi yogamāyāṁ
02070432 yūyaṁ bhavaśca bhagavān atha daityavaryaḥ
02070433 patnī manoḥ sa ca manuśca tadātmajāśca
02070434 prācīnabarhirṛbhuraṅga uta dhruvaśca
02070441 ikṣvākurailamucukundavidehagādhi
02070442 raghvambarīṣasagarā gayanāhuṣādyāḥ
02070443 māndhātralarkaśatadhanvanurantidevā
02070444 devavrato baliramūrttarayo dilīpaḥ
02070451 saubharyutaṅkaśibidevalapippalāda
02070452 sārasvatoddhavaparāśarabhūriṣeṇāḥ
02070453 ye 'nye vibhīṣaṇahanūmadupendradatta
02070454 pārthārṣṭiṣeṇaviduraśrutadevavaryāḥ
02070461 te vai vidantyatitaranti ca devamāyāṁ
02070462 strīśūdrahūṇaśabarā api pāpajīvāḥ
02070463 yadyadbhutakramaparāyaṇaśīlaśikṣās
02070464 tiryagjanā api kim u śrutadhāraṇā ye
02070471 śaśvat praśāntam abhayaṁ pratibodhamātraṁ
02070472 śuddhaṁ samaṁ sadasataḥ paramātmatattvam
02070473 śabdo na yatra purukārakavān kriyārtho
02070474 māyā paraityabhimukhe ca vilajjamānā
02070481 tadvai padaṁ bhagavataḥ paramasya puṁso
02070482 brahmeti yadvidurajasrasukhaṁ viśokam
02070483 sadhryaṅ niyamya yatayo yamakartahetiṁ
02070484 jahyuḥ svarāḍiva nipānakhanitram indraḥ
02070491 sa śreyasām api vibhurbhagavān yato 'sya
02070492 bhāvasvabhāvavihitasya sataḥ prasiddhiḥ
02070493 dehe svadhātuvigame 'nuviśīryamāṇe
02070494 vyomeva tatra puruṣo na viśīryate ñjaḥ
02070501 so 'yaṁ te 'bhihitastāta bhagavān viśvabhāvanaḥ
02070503 samāsena harernānyadanyasmāt sadasac ca yat
02070511 idaṁ bhāgavataṁ nāma yan me bhagavatoditam
02070513 saṅgraho 'yaṁ vibhūtīnāṁ tvam etadvipulī kuru
02070521 yathā harau bhagavati nṛṇāṁ bhaktirbhaviṣyati
02070523 sarvātmanyakhilādhāre iti saṅkalpya varṇaya
02070531 māyāṁ varṇayato 'muṣya īśvarasyānumodataḥ
02070533 śṛṇvataḥ śraddhayā nityaṁ māyayātmā na muhyati
02080010 rājovāca
02080011 brahmaṇā codito brahman guṇākhyāne 'guṇasya ca
02080013 yasmai yasmai yathā prāha nārado devadarśanaḥ
02080021 etadveditum icchāmi tattvaṁ tattvavidāṁ vara
02080023 hareradbhutavīryasya kathā lokasumaṅgalāḥ
02080031 kathayasva mahābhāga yathāham akhilātmani
02080033 kṛṣṇe niveśya niḥsaṅgaṁ manastyakṣye kalevaram
02080041 śṛṇvataḥ śraddhayā nityaṁ gṛṇataśca svaceṣṭitam
02080043 kālena nātidīrgheṇa bhagavān viśate hṛdi
02080051 praviṣṭaḥ karṇarandhreṇa svānāṁ bhāvasaroruham
02080053 dhunoti śamalaṁ kṛṣṇaḥ salilasya yathā śarat
02080061 dhautātmā puruṣaḥ kṛṣṇa pādamūlaṁ na muñcati
02080063 muktasarvaparikleśaḥ pānthaḥ svaśaraṇaṁ yathā
02080071 yadadhātumato brahman dehārambho 'sya dhātubhiḥ
02080073 yadṛcchayā hetunā vā bhavanto jānate yathā
02080081 āsīdyadudarāt padmaṁ lokasaṁsthānalakṣaṇam
02080083 yāvān ayaṁ vai puruṣa iyattāvayavaiḥ pṛthak
02080085 tāvān asāviti proktaḥ saṁsthāvayavavān iva
02080091 ajaḥ sṛjati bhūtāni bhūtātmā yadanugrahāt
02080093 dadṛśe yena tadrūpaṁ nābhipadmasamudbhavaḥ
02080101 sa cāpi yatra puruṣo viśvasthityudbhavāpyayaḥ
02080103 muktvātmamāyāṁ māyeśaḥ śete sarvaguhāśayaḥ
02080111 puruṣāvayavairlokāḥ sapālāḥ pūrvakalpitāḥ
02080113 lokairamuṣyāvayavāḥ sapālairiti śuśruma
02080121 yāvān kalpo vikalpo vā yathā kālo 'numīyate
02080123 bhūtabhavyabhavacchabda āyurmānaṁ ca yat sataḥ
02080131 kālasyānugatiryā tu lakṣyate 'ṇvī bṛhatyapi
02080133 yāvatyaḥ karmagatayo yādṛśīrdvijasattama
02080141 yasmin karmasamāvāyo yathā yenopagṛhyate
02080143 guṇānāṁ guṇināṁ caiva pariṇāmam abhīpsatām
02080151 bhūpātālakakubvyoma grahanakṣatrabhūbhṛtām
02080153 saritsamudradvīpānāṁ sambhavaścaitadokasām
02080161 pramāṇam aṇḍakośasya bāhyābhyantarabhedataḥ
02080163 mahatāṁ cānucaritaṁ varṇāśramaviniścayaḥ
02080171 yugāni yugamānaṁ ca dharmo yaśca yuge yuge
02080173 avatārānucaritaṁ yadāścaryatamaṁ hareḥ
02080181 nṛṇāṁ sādhāraṇo dharmaḥ saviśeṣaśca yādṛśaḥ
02080183 śreṇīnāṁ rājarṣīṇāṁ ca dharmaḥ kṛcchreṣu jīvatām
02080191 tattvānāṁ parisaṅkhyānaṁ lakṣaṇaṁ hetulakṣaṇam
02080193 puruṣārādhanavidhiryogasyādhyātmikasya ca
02080201 yogeśvaraiśvaryagatirliṅgabhaṅgastu yoginām
02080203 vedopavedadharmāṇām itihāsapurāṇayoḥ
02080211 samplavaḥ sarvabhūtānāṁ vikramaḥ pratisaṅkramaḥ
02080213 iṣṭāpūrtasya kāmyānāṁ trivargasya ca yo vidhiḥ
02080221 yo vānuśāyināṁ sargaḥ pāṣaṇḍasya ca sambhavaḥ
02080223 ātmano bandhamokṣau ca vyavasthānaṁ svarūpataḥ
02080231 yathātmatantro bhagavān vikrīḍatyātmamāyayā
02080233 visṛjya vā yathā māyām udāste sākṣivadvibhuḥ
02080241 sarvam etac ca bhagavan pṛcchato me 'nupūrvaśaḥ
02080243 tattvato 'rhasyudāhartuṁ prapannāya mahāmune
02080251 atra pramāṇaṁ hi bhavān parameṣṭhī yathātmabhūḥ
02080253 apare cānutiṣṭhanti pūrveṣāṁ pūrvajaiḥ kṛtam
02080261 na me 'savaḥ parāyanti brahmann anaśanādamī
02080263 pibato ñcyutapīyūṣam tadvākyābdhiviniḥsṛtam
02080270 sūta uvāca
02080271 sa upāmantrito rājñā kathāyām iti satpateḥ
02080273 brahmarāto bhṛśaṁ prīto viṣṇurātena saṁsadi
02080281 prāha bhāgavataṁ nāma purāṇaṁ brahmasammitam
02080283 brahmaṇe bhagavatproktaṁ brahmakalpa upāgate
02080291 yadyat parīkṣidṛṣabhaḥ pāṇḍūnām anupṛcchati
02080293 ānupūrvyeṇa tat sarvam ākhyātum upacakrame
02090010 śrīśuka uvāca
02090011 ātmamāyām ṛte rājan parasyānubhavātmanaḥ
02090013 na ghaṭetārthasambandhaḥ svapnadraṣṭurivāñjasā
02090021 bahurūpa ivābhāti māyayā bahurūpayā
02090023 ramamāṇo guṇeṣvasyā mamāham iti manyate
02090031 yarhi vāva mahimni sve parasmin kālamāyayoḥ
02090033 rameta gatasammohastyaktvodāste tadobhayam
02090041 ātmatattvaviśuddhyarthaṁ yadāha bhagavān ṛtam
02090043 brahmaṇe darśayan rūpam avyalīkavratādṛtaḥ
02090051 sa ādidevo jagatāṁ paro guruḥ svadhiṣṇyam āsthāya sisṛkṣayaikṣata
02090053 tāṁ nādhyagacchaddṛśam atra sammatāṁ prapañcanirmāṇavidhiryayā bhavet
02090061 sa cintayan dvyakṣaram ekadāmbhasy upāśṛṇoddvirgaditaṁ vaco vibhuḥ
02090063 sparśeṣu yat ṣoḍaśam ekaviṁśaṁ niṣkiñcanānāṁ nṛpa yaddhanaṁ viduḥ
02090071 niśamya tadvaktṛdidṛkṣayā diśo vilokya tatrānyadapaśyamānaḥ
02090073 svadhiṣṇyam āsthāya vimṛśya taddhitaṁ tapasyupādiṣṭa ivādadhe manaḥ
02090081 divyaṁ sahasrābdam amoghadarśano jitānilātmā vijitobhayendriyaḥ
02090083 atapyata smākhilalokatāpanaṁ tapastapīyāṁstapatāṁ samāhitaḥ
02090091 tasmai svalokaṁ bhagavān sabhājitaḥ sandarśayām āsa paraṁ na yatparam
02090093 vyapetasaṅkleśavimohasādhvasaṁ svadṛṣṭavadbhirpuruṣairabhiṣṭutam
02090101 pravartate yatra rajastamastayoḥ sattvaṁ ca miśraṁ na ca kālavikramaḥ
02090103 na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ
02090111 śyāmāvadātāḥ śatapatralocanāḥ piśaṅgavastrāḥ surucaḥ supeśasaḥ
02090113 sarve caturbāhava unmiṣanmaṇi pravekaniṣkābharaṇāḥ suvarcasaḥ
02090115 pravālavaidūryamṛṇālavarcasaḥ parisphuratkuṇḍalamaulimālinaḥ
02090121 bhrājiṣṇubhiryaḥ parito virājate lasadvimānāvalibhirmahātmanām
02090123 vidyotamānaḥ pramadottamādyubhiḥ savidyudabhrāvalibhiryathā nabhaḥ
02090131 śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṁ bahudhā vibhūtibhiḥ
02090133 preṅkhaṁ śritā yā kusumākarānugair vigīyamānā priyakarma gāyatī
02090141 dadarśa tatrākhilasātvatāṁ patiṁ śriyaḥ patiṁ yajñapatiṁ jagatpatim
02090143 sunandanandaprabalārhaṇādibhiḥ svapārṣadāgraiḥ parisevitaṁ vibhum
02090151 bhṛtyaprasādābhimukhaṁ dṛgāsavaṁ prasannahāsāruṇalocanānanam
02090153 kirīṭinaṁ kuṇḍalinaṁ caturbhujaṁ pītāṁśukaṁ vakṣasi lakṣitaṁ śriyā
02090161 adhyarhaṇīyāsanam āsthitaṁ paraṁ vṛtaṁ catuḥṣoḍaśapañcaśaktibhiḥ
02090163 yuktaṁ bhagaiḥ svairitaratra cādhruvaiḥ sva eva dhāman ramamāṇam īśvaram
02090171 taddarśanāhlādapariplutāntaro hṛṣyattanuḥ premabharāśrulocanaḥ
02090173 nanāma pādāmbujam asya viśvasṛg yat pāramahaṁsyena pathādhigamyate
02090181 taṁ prīyamāṇaṁ samupasthitaṁ kaviṁ prajāvisarge nijaśāsanārhaṇam
02090183 babhāṣa īṣatsmitaśociṣā girā priyaḥ priyaṁ prītamanāḥ kare spṛśan
02090190 śrībhagavān uvāca
02090191 tvayāhaṁ toṣitaḥ samyag vedagarbha sisṛkṣayā
02090193 ciraṁ bhṛtena tapasā dustoṣaḥ kūṭayoginām
02090201 varaṁ varaya bhadraṁ te vareśaṁ mābhivāñchitam
02090203 brahmañ chreyaḥpariśrāmaḥ puṁsāṁ maddarśanāvadhiḥ
02090211 manīṣitānubhāvo 'yaṁ mama lokāvalokanam
02090213 yadupaśrutya rahasi cakartha paramaṁ tapaḥ
02090221 pratyādiṣṭaṁ mayā tatra tvayi karmavimohite
02090223 tapo me hṛdayaṁ sākṣādātmāhaṁ tapaso 'nagha
02090231 sṛjāmi tapasaivedaṁ grasāmi tapasā punaḥ
02090233 bibharmi tapasā viśvaṁ vīryaṁ me duścaraṁ tapaḥ
02090240 brahmovāca
02090241 bhagavan sarvabhūtānām adhyakṣo 'vasthito guhām
02090243 veda hyapratiruddhena prajñānena cikīrṣitam
02090251 tathāpi nāthamānasya nātha nāthaya nāthitam
02090253 parāvare yathā rūpejānīyāṁ te tvarūpiṇaḥ
02090261 yathātmamāyāyogena nānāśaktyupabṛṁhitam
02090263 vilumpan visṛjan gṛhṇan bibhradātmānam ātmanā
02090271 krīḍasyamoghasaṅkalpa ūrṇanābhiryathorṇute
02090273 tathā tadviṣayāṁ dhehi manīṣāṁ mayi mādhava
02090281 bhagavacchikṣitam ahaṁ karavāṇi hyatandritaḥ
02090283 nehamānaḥ prajāsargaṁ badhyeyaṁ yadanugrahāt
02090291 yāvat sakhā sakhyuriveśa te kṛtaḥ prajāvisarge vibhajāmi bho janam
02090293 aviklavaste parikarmaṇi sthito mā me samunnaddhamado ñja māninaḥ
02090300 śrībhagavān uvāca
02090301 jñānaṁ paramaguhyaṁ me yadvijñānasamanvitam
02090303 sarahasyaṁ tadaṅgaṁ ca gṛhāṇa gaditaṁ mayā
02090311 yāvān ahaṁ yathābhāvo yadrūpaguṇakarmakaḥ
02090313 tathaiva tattvavijñānam astu te madanugrahāt
02090321 aham evāsam evāgre nānyadyat sadasat param
02090323 paścādahaṁ yadetac ca yo 'vaśiṣyeta so 'smyaham
02090331 ṛte 'rthaṁ yat pratīyeta na pratīyeta cātmani
02090333 tadvidyādātmano māyāṁ yathābhāso yathā tamaḥ
02090341 yathā mahānti bhūtāni bhūteṣūccāvaceṣvanu
02090343 praviṣṭānyapraviṣṭāni tathā teṣu na teṣvaham
02090351 etāvadeva jijñāsyaṁ tattvajijñāsunātmanaḥ
02090353 anvayavyatirekābhyāṁ yat syāt sarvatra sarvadā
02090361 etan mataṁ samātiṣṭha parameṇa samādhinā
02090363 bhavān kalpavikalpeṣu na vimuhyati karhicit
02090370 śrīśuka uvāca
02090371 sampradiśyaivam ajano janānāṁ parameṣṭhinam
02090373 paśyatastasya tadrūpam ātmano nyaruṇaddhariḥ
02090381 antarhitendriyārthāya haraye vihitāñjaliḥ
02090383 sarvabhūtamayo viśvaṁ sasarjedaṁ sa pūrvavat
02090391 prajāpatirdharmapatirekadā niyamān yamān
02090393 bhadraṁ prajānām anvicchann ātiṣṭhat svārthakāmyayā
02090401 taṁ nāradaḥ priyatamo rikthādānām anuvrataḥ
02090403 śuśrūṣamāṇaḥ śīlena praśrayeṇa damena ca
02090411 māyāṁ vividiṣan viṣṇormāyeśasya mahāmuniḥ
02090413 mahābhāgavato rājan pitaraṁ paryatoṣayat
02090421 tuṣṭaṁ niśāmya pitaraṁ lokānāṁ prapitāmaham
02090423 devarṣiḥ paripapraccha bhavān yan mānupṛcchati
02090431 tasmā idaṁ bhāgavataṁ purāṇaṁ daśalakṣaṇam
02090433 proktaṁ bhagavatā prāha prītaḥ putrāya bhūtakṛt
02090441 nāradaḥ prāha munaye sarasvatyāstaṭe nṛpa
02090443 dhyāyate brahma paramaṁ vyāsāyāmitatejase
02090451 yadutāhaṁ tvayā pṛṣṭo vairājāt puruṣādidam
02090453 yathāsīt tadupākhyāste praśnān anyāṁśca kṛtsnaśaḥ
02100010 śrīśuka uvāca
02100011 atra sargo visargaśca sthānaṁ poṣaṇam ūtayaḥ
02100013 manvantareśānukathā nirodho muktirāśrayaḥ
02100021 daśamasya viśuddhyarthaṁ navānām iha lakṣaṇam
02100023 varṇayanti mahātmānaḥ śrutenārthena cāñjasā
02100031 bhūtamātrendriyadhiyāṁ janma sarga udāhṛtaḥ
02100033 brahmaṇo guṇavaiṣamyādvisargaḥ pauruṣaḥ smṛtaḥ
02100041 sthitirvaikuṇṭhavijayaḥ poṣaṇaṁ tadanugrahaḥ
02100043 manvantarāṇi saddharma ūtayaḥ karmavāsanāḥ
02100051 avatārānucaritaṁ hareścāsyānuvartinām
02100053 puṁsām īśakathāḥ proktā nānākhyānopabṛṁhitāḥ
02100061 nirodho 'syānuśayanam ātmanaḥ saha śaktibhiḥ
02100063 muktirhitvānyathā rūpaṁ svarūpeṇa vyavasthitiḥ
02100071 ābhāsaśca nirodhaśca yato 'styadhyavasīyate
02100073 sa āśrayaḥ paraṁ brahma paramātmeti śabdyate
02100081 yo 'dhyātmiko 'yaṁ puruṣaḥ so 'sāvevādhidaivikaḥ
02100083 yastatrobhayavicchedaḥ puruṣo hyādhibhautikaḥ
02100091 ekam ekatarābhāve yadā nopalabhāmahe
02100093 tritayaṁ tatra yo veda sa ātmā svāśrayāśrayaḥ
02100101 puruṣo 'ṇḍaṁ vinirbhidya yadāsau sa vinirgataḥ
02100103 ātmano 'yanam anvicchann apo 'srākṣīc chuciḥ śucīḥ
02100111 tāsvavātsīt svasṛṣṭāsu sahasraṁ parivatsarān
02100113 tena nārāyaṇo nāma yadāpaḥ puruṣodbhavāḥ
02100121 dravyaṁ karma ca kālaśca svabhāvo jīva eva ca
02100123 yadanugrahataḥ santi na santi yadupekṣayā
02100131 eko nānātvam anvicchan yogatalpāt samutthitaḥ
02100133 vīryaṁ hiraṇmayaṁ devo māyayā vyasṛjat tridhā
02100141 adhidaivam athādhyātmam adhibhūtam iti prabhuḥ
02100143 athaikaṁ pauruṣaṁ vīryaṁ tridhābhidyata tac chṛṇu
02100151 antaḥ śarīra ākāśāt puruṣasya viceṣṭataḥ
02100153 ojaḥ saho balaṁ jajñe tataḥ prāṇo mahān asuḥ
02100161 anuprāṇanti yaṁ prāṇāḥ prāṇantaṁ sarvajantuṣu
02100163 apānantam apānanti naradevam ivānugāḥ
02100171 prāṇenākṣipatā kṣut tṛḍantarā jāyate vibhoḥ
02100173 pipāsato jakṣataśca prāṅ mukhaṁ nirabhidyata
02100181 mukhatastālu nirbhinnaṁjihvā tatropajāyate
02100183 tato nānāraso jajñe jihvayā yo 'dhigamyate
02100191 vivakṣormukhato bhūmno vahnirvāg vyāhṛtaṁ tayoḥ
02100193 jale caitasya suciraṁ nirodhaḥ samajāyata
02100201 nāsike nirabhidyetāṁ dodhūyati nabhasvati
02100203 tatra vāyurgandhavaho ghrāṇo nasi jighṛkṣataḥ
02100211 yadātmani nirālokam ātmānaṁ ca didṛkṣataḥ
02100213 nirbhinne hyakṣiṇī tasya jyotiścakṣurguṇagrahaḥ
02100221 bodhyamānasya ṛṣibhirātmanastaj jighṛkṣataḥ
02100223 karṇau ca nirabhidyetāṁ diśaḥ śrotraṁ guṇagrahaḥ
02100231 vastuno mṛdukāṭhinya laghugurvoṣṇaśītatām
02100233 jighṛkṣatastvaṅ nirbhinnā tasyāṁ romamahīruhāḥ
02100235 tatra cāntarbahirvātastvacā labdhaguṇo vṛtaḥ
02100241 hastau ruruhatustasya nānākarmacikīrṣayā
02100243 tayostu balavān indra ādānam ubhayāśrayam
02100251 gatiṁ jigīṣataḥ pādau ruruhāte 'bhikāmikām
02100253 padbhyāṁ yajñaḥ svayaṁ havyaṁ karmabhiḥ kriyate nṛbhiḥ
02100261 nirabhidyata śiśno vai prajānandāmṛtārthinaḥ
02100263 upastha āsīt kāmānāṁ priyaṁ tadubhayāśrayam
02100271 utsisṛkṣordhātumalaṁ nirabhidyata vai gudam
02100273 tataḥ pāyustato mitra utsarga ubhayāśrayaḥ
02100281 āsisṛpsoḥ puraḥ puryā nābhidvāram apānataḥ
02100283 tatrāpānastato mṛtyuḥ pṛthaktvam ubhayāśrayam
02100291 āditsorannapānānām āsan kukṣyantranāḍayaḥ
02100293 nadyaḥ samudrāśca tayostuṣṭiḥ puṣṭistadāśraye
02100301 nididhyāsorātmamāyāṁ hṛdayaṁ nirabhidyata
02100303 tato manaścandra iti saṅkalpaḥ kāma eva ca
02100311 tvakcarmamāṁsarudhira medomajjāsthidhātavaḥ
02100313 bhūmyaptejomayāḥ sapta prāṇo vyomāmbuvāyubhiḥ
02100321 guṇātmakānīndriyāṇi bhūtādiprabhavā guṇāḥ
02100323 manaḥ sarvavikārātmā buddhirvijñānarūpiṇī
02100331 etadbhagavato rūpaṁ sthūlaṁ te vyāhṛtaṁ mayā
02100333 mahyādibhiścāvaraṇairaṣṭabhirbahirāvṛtam
02100341 ataḥ paraṁ sūkṣmatamam avyaktaṁ nirviśeṣaṇam
02100343 anādimadhyanidhanaṁ nityaṁ vāṅmanasaḥ param
02100351 amunī bhagavadrūpe mayā te hyanuvarṇite
02100353 ubhe api na gṛhṇanti māyāsṛṣṭe vipaścitaḥ
02100361 sa vācyavācakatayā bhagavān brahmarūpadhṛk
02100363 nāmarūpakriyā dhatte sakarmākarmakaḥ paraḥ
02100371 prajāpatīn manūn devān ṛṣīn pitṛgaṇān pṛthak
02100373 siddhacāraṇagandharvān vidyādhrāsuraguhyakān
02100381 kinnarāpsaraso nāgān sarpān kimpuruṣān narān
02100383 māt rakṣaḥpiśācāṁśca pretabhūtavināyakān
02100391 kūṣmāṇḍonmādavetālān yātudhānān grahān api
02100393 khagān mṛgān paśūn vṛkṣān girīn nṛpa sarīsṛpān
02100401 dvividhāścaturvidhā ye 'nye jalasthalanabhaukasaḥ
02100403 kuśalākuśalā miśrāḥ karmaṇāṁ gatayastvimāḥ
02100411 sattvaṁ rajastama iti tisraḥ suranṛnārakāḥ
02100413 tatrāpyekaikaśo rājan bhidyante gatayastridhā
02100415 yadaikaikataro 'nyābhyāṁ svabhāva upahanyate
02100421 sa evedaṁ jagaddhātā bhagavān dharmarūpadhṛk
02100423 puṣṇāti sthāpayan viśvaṁ tiryaṅnarasurādibhiḥ
02100431 tataḥ kālāgnirudrātmā yat sṛṣṭam idam ātmanaḥ
02100433 sanniyacchati tat kāle ghanānīkam ivānilaḥ
02100441 itthambhāvena kathito bhagavān bhagavattamaḥ
02100443 netthambhāvena hi paraṁ draṣṭum arhanti sūrayaḥ
02100451 nāsya karmaṇi janmādau parasyānuvidhīyate
02100453 kartṛtvapratiṣedhārthaṁ māyayāropitaṁ hi tat
02100461 ayaṁ tu brahmaṇaḥ kalpaḥ savikalpa udāhṛtaḥ
02100463 vidhiḥ sādhāraṇo yatra sargāḥ prākṛtavaikṛtāḥ
02100471 parimāṇaṁ ca kālasya kalpalakṣaṇavigraham
02100473 yathā purastādvyākhyāsye pādmaṁ kalpam atho śṛṇu
02100480 śaunaka uvāca
02100481 yadāha no bhavān sūta kṣattā bhāgavatottamaḥ
02100483 cacāra tīrthāni bhuvastyaktvā bandhūn sudustyajān
02100491 kṣattuḥ kauśāravestasya saṁvādo 'dhyātmasaṁśritaḥ
02100493 yadvā sa bhagavāṁstasmai pṛṣṭastattvam uvāca ha
02100501 brūhi nastadidaṁ saumya vidurasya viceṣṭitam
02100503 bandhutyāganimittaṁ ca yathaivāgatavān punaḥ
02100510 sūta uvāca
02100511 rājñā parīkṣitā pṛṣṭo yadavocan mahāmuniḥ
02100513 tadvo 'bhidhāsye śṛṇuta rāajñaḥ praśnānusārataḥ


contentsb.