Translation C0ntents | Site Homepage | download in epub | download in pdf | Sanskrit Dictionary


Śrīmad Bhāgavata Purāna
in Sanskrit Canto 6

Canto 1 | Canto 2 | Canto 3a | Canto 3b | Canto 4a | Canto 4b |
Canto 5 | Canto 6 | Canto 7 | Canto 8 | Canto 9 | Canto 10-1 |
Canto 10-2 | Canto 10-3 | Canto 10-4 | Canto 11 | Canto 12 |


Additional characters used: ā ī ū ṛ ṝ ḷ ṅ ñ ṇ ṭ ḍ ś ṣ ṁ ḥ

Verse code example 1: 01010011 = 01-01-001-1 or: Canto 01 - chapter 01, verse 001, line 1
Verse code example 2: 03020072 = 03-02-007-2 or: Canto 03 - chapter 02, verse 007, line 2



06010010 śrīparīkṣiduvāca
06010011 nivṛttimārgaḥ kathita ādau bhagavatā yathā
06010012 kramayogopalabdhena brahmaṇā yadasaṁsṛtiḥ
06010021 pravṛttilakṣaṇaścaiva traiguṇyaviṣayo mune
06010022 yo 'sāvalīnaprakṛterguṇasargaḥ punaḥ punaḥ
06010031 adharmalakṣaṇā nānā narakāścānuvarṇitāḥ
06010032 manvantaraśca vyākhyāta ādyaḥ svāyambhuvo yataḥ
06010041 priyavratottānapadorvaṁśastaccaritāni ca
06010042 dvīpavarṣasamudrādri nadyudyānavanaspatīn
06010051 dharāmaṇḍalasaṁsthānaṁ bhāgalakṣaṇamānataḥ
06010052 jyotiṣāṁ vivarāṇāṁ ca yathedamasṛjadvibhuḥ
06010061 adhuneha mahābhāga yathaiva narakān naraḥ
06010062 nānograyātanān neyāt tan me vyākhyātumarhasi
06010070 śrīśuka uvāca
06010071 na cedihaivāpacitiṁ yathāṁhasaḥ kṛtasya kuryān manauktapāṇibhiḥ
06010072 dhruvaṁ sa vai pretya narakān upaiti ye kīrtitā me bhavatastigmayātanāḥ
06010081 tasmāt puraivāśviha pāpaniṣkṛtau yateta mṛtyoravipadyatātmanā
06010082 doṣasya dṛṣṭvā gurulāghavaṁ yathā bhiṣak cikitseta rujāṁ nidānavit
06010090 śrīrājovāca
06010091 dṛṣṭaśrutābhyāṁ yat pāpaṁ jānannapy ātmano 'hitam
06010092 karoti bhūyo vivaśaḥ prāyaścittamatho katham
06010101 kvacin nivartate 'bhadrāt kvacic carati tat punaḥ
06010102 prāyaścittamatho 'pārthaṁ manye kuñjaraśaucavat
06010110 śrībādarāyaṇiruvāca
06010111 karmaṇā karmanirhāro na hy ātyantika iṣyate
06010112 avidvadadhikāritvāt prāyaścittaṁ vimarśanam
06010121 nāśnataḥ pathyamevānnaṁ vyādhayo 'bhibhavanti hi
06010122 evaṁ niyamakṛdrājan śanaiḥ kṣemāya kalpate
06010131 tapasā brahmacaryeṇa śamena ca damena ca
06010132 tyāgena satyaśaucābhyāṁ yamena niyamena vā
06010141 dehavāgbuddhijaṁ dhīrā dharmajñāḥ śraddhayānvitāḥ
06010142 kṣipanty aghaṁ mahadapi veṇugulmamivānalaḥ
06010151 kecit kevalayā bhaktyā vāsudevaparāyaṇāḥ
06010152 aghaṁ dhunvanti kārtsnyena nīhāramiva bhāskaraḥ
06010161 na tathā hy aghavān rājan pūyeta tapāadibhiḥ
06010162 yathā kṛṣṇārpitaprāṇastatpuruṣaniṣevayā
06010171 sadhrīcīno hy ayaṁ loke panthāḥ kṣemo 'kutobhayaḥ
06010172 suśīlāḥ sādhavo yatra nārāyaṇaparāyaṇāḥ
06010181 prāyaścittāni cīrṇāni nārāyaṇaparāṅmukham
06010182 na niṣpunanti rājendra surākumbhamivāpagāḥ
06010191 sakṛn manaḥ kṛṣṇapadāravindayor niveśitaṁ tadguṇarāgi yairiha
06010192 na te yamaṁ pāśabhṛtaśca tadbhaṭān svapne 'pi paśyanti hi cīrṇaniṣkṛtāḥ
06010201 atra codāharantīmamitihāsaṁ purātanam
06010202 dūtānāṁ viṣṇuyamayoḥ saṁvādastaṁ nibodha me
06010211 kānyakubje dvijaḥ kaściddāsīpatirajāmilaḥ
06010212 nāmnā naṣṭasadācāro dāsyāḥ saṁsargadūṣitaḥ
06010221 bandyakṣaiḥ kaitavaiścauryairgarhitāṁ vṛttimāsthitaḥ
06010222 bibhrat kuṭumbamaśuciryātayāmāsa dehinaḥ
06010231 evaṁ nivasatastasya lālayānasya tatsutān
06010232 kālo 'tyagān mahān rājannaṣṭāśītyāyuṣaḥ samāḥ
06010241 tasya pravayasaḥ putrā daśa teṣāṁ tu yo 'vamaḥ
06010242 bālo nārāyaṇo nāmnā pitrośca dayito bhṛśam
06010251 sa baddhahṛdayastasminnarbhake kalabhāṣiṇi
06010252 nirīkṣamāṇastallīlāṁ mumude jaraṭho bhṛśam
06010261 bhuñjānaḥ prapiban khādan bālakaṁ snehayantritaḥ
06010262 bhojayan pāyayan mūḍho na vedāgatamantakam
06010271 sa evaṁ vartamāno 'jño mṛtyukāla upasthite
06010272 matiṁ cakāra tanaye bāle nārāyaṇāhvaye
06010281 sa pāśahastāṁstrīn dṛṣṭvā puruṣān atidāruṇān
06010282 vakratuṇḍān ūrdhvaromṇa ātmānaṁ netumāgatān
06010291 dūre krīḍanakāsaktaṁ putraṁ nārāyaṇāhvayam
06010292 plāvitena svareṇoccairājuhāvākulendriyaḥ
06010301 niśamya mriyamāṇasya mukhato harikīrtanam
06010302 bharturnāma mahārāja pārṣadāḥ sahasāpatan
06010311 vikarṣato 'ntarhṛdayāddāsīpatimajāmilam
06010312 yamapreṣyān viṣṇudūtā vārayāmāsurojasā
06010321 ūcurniṣedhitāstāṁste vaivasvatapuraḥsarāḥ
06010322 ke yūyaṁ pratiṣeddhāro dharmarājasya śāsanam
06010331 kasya vā kuta āyātāḥ kasmādasya niṣedhatha
06010332 kiṁ devā upadevā yā yūyaṁ kiṁ siddhasattamāḥ
06010341 sarve padmapalāśākṣāḥ pītakauśeyavāsasaḥ
06010342 kirīṭinaḥ kuṇḍalino lasatpuṣkaramālinaḥ
06010351 sarve ca nūtnavayasaḥ sarve cārucaturbhujāḥ
06010352 dhanurniṣaṅgāsigadā śaṅkhacakrāmbujaśriyaḥ
06010361 diśo vitimirālokāḥ kurvantaḥ svena tejasā
06010362 kimarthaṁ dharmapālasya kiṅkarān no niṣedhatha
06010370 śrīśuka uvāca
06010371 ity ukte yamadūtaiste vāsudevoktakāriṇaḥ
06010372 tān pratyūcuḥ prahasyedaṁ meghanirhrādayā girā
06010380 śrīviṣṇudūtā ūcuḥ
06010381 yūyaṁ vai dharmarājasya yadi nirdeśakāriṇaḥ
06010382 brūta dharmasya nastattvaṁ yac cādharmasya lakṣaṇam
06010391 kathaṁ sviddhriyate daṇḍaḥ kiṁ vāsya sthānamīpsitam
06010392 daṇḍyāḥ kiṁ kāriṇaḥ sarve āho svit katicin nṛṇām
06010400 yamadūtā ūcuḥ
06010401 vedapraṇihito dharmo hy adharmastadviparyayaḥ
06010402 vedo nārāyaṇaḥ sākṣāt svayambhūriti śuśruma
06010411 yena svadhāmny amī bhāvā rajaḥsattvatamomayāḥ
06010412 guṇanāmakriyārūpairvibhāvyante yathātatham
06010421 sūryo 'gniḥ khaṁ maruddevaḥ somaḥ sandhyāhanī diśaḥ
06010422 kaṁ kuḥ svayaṁ dharma iti hy ete daihyasya sākṣiṇaḥ
06010431 etairadharmo vijñātaḥ sthānaṁ daṇḍasya yujyate
06010432 sarve karmānurodhena daṇḍamarhanti kāriṇaḥ
06010441 sambhavanti hi bhadrāṇi viparītāni cānaghāḥ
06010442 kāriṇāṁ guṇasaṅgo 'sti dehavān na hy akarmakṛt
06010451 yena yāvān yathādharmo dharmo veha samīhitaḥ
06010452 sa eva tatphalaṁ bhuṅkte tathā tāvadamutra vai
06010461 yatheha devapravarāstraividhyamupalabhyate
06010462 bhūteṣu guṇavaicitryāt tathānyatrānumīyate
06010471 vartamāno 'nyayoḥ kālo guṇābhijñāpako yathā
06010472 evaṁ janmānyayoretaddharmādharmanidarśanam
06010481 manasaiva pure devaḥ pūrvarūpaṁ vipaśyati
06010482 anumīmāṁsate 'pūrvaṁ manasā bhagavān ajaḥ
06010491 yathājñastamasā yukta upāste vyaktameva hi
06010492 na veda pūrvamaparaṁ naṣṭajanmasmṛtistathā
06010501 pañcabhiḥ kurute svārthān pañca vedātha pañcabhiḥ
06010502 ekastu ṣoḍaśena trīn svayaṁ saptadaśo 'śnute
06010511 tadetat ṣoḍaśakalaṁ liṅgaṁ śaktitrayaṁ mahat
06010512 dhatte 'nusaṁsṛtiṁ puṁsi harṣaśokabhayārtidām
06010521 dehy ajño 'jitaṣaḍvargo necchan karmāṇi kāryate
06010522 kośakāra ivātmānaṁ karmaṇācchādya muhyati
06010531 na hi kaścit kṣaṇamapi jātu tiṣṭhaty akarmakṛt
06010532 kāryate hy avaśaḥ karma guṇaiḥ svābhāvikairbalāt
06010541 labdhvā nimittamavyaktaṁ vyaktāvyaktaṁ bhavaty uta
06010542 yathāyoni yathābījaṁ svabhāvena balīyasā
06010551 eṣa prakṛtisaṅgena puruṣasya viparyayaḥ
06010552 āsīt sa eva na cirādīśasaṅgādvilīyate
06010561 ayaṁ hi śrutasampannaḥ śīlavṛttaguṇālayaḥ
06010562 dhṛtavrato mṛdurdāntaḥ satyavāṅ mantravic chuciḥ
06010571 gurvagnyatithivṛddhānāṁ śuśrūṣuranahaṅkṛtaḥ
06010572 sarvabhūtasuhṛt sādhurmitavāg anasūyakaḥ
06010581 ekadāsau vanaṁ yātaḥ pitṛsandeśakṛddvijaḥ
06010582 ādāya tata āvṛttaḥ phalapuṣpasamitkuśān
06010591 dadarśa kāminaṁ kañcic chūdraṁ saha bhujiṣyayā
06010592 pītvā ca madhu maireyaṁ madāghūrṇitanetrayā
06010601 mattayā viślathannīvyā vyapetaṁ nirapatrapam
06010602 krīḍantamanugāyantaṁ hasantamanayāntike
06010611 dṛṣṭvā tāṁ kāmaliptena bāhunā parirambhitām
06010612 jagāma hṛcchayavaśaṁ sahasaiva vimohitaḥ
06010621 stambhayannātmanātmānaṁ yāvat sattvaṁ yathāśrutam
06010622 na śaśāka samādhātuṁ mano madanavepitam
06010631 tannimittasmaravyāja grahagrasto vicetanaḥ
06010632 tāmeva manasā dhyāyan svadharmādvirarāma ha
06010641 tāmeva toṣayāmāsa pitryeṇārthena yāvatā
06010642 grāmyairmanoramaiḥ kāmaiḥ prasīdeta yathā tathā
06010651 viprāṁ svabhāryāmaprauḍhāṁ kule mahati lambhitām
06010652 visasarjācirāt pāpaḥ svairiṇyāpāṅgaviddhadhīḥ
06010661 yatastataścopaninye nyāyato 'nyāyato dhanam
06010662 babhārāsyāḥ kuṭumbinyāḥ kuṭumbaṁ mandadhīrayam
06010671 yadasau śāstramullaṅghya svairacāry atigarhitaḥ
06010672 avartata ciraṁ kālamaghāyuraśucirmalāt
06010681 tata enaṁ daṇḍapāṇeḥ sakāśaṁ kṛtakilbiṣam
06010682 neṣyāmo 'kṛtanirveśaṁ yatra daṇḍena śuddhyati
06020010 śrībādarāyaṇiruvāca
06020011 evaṁ te bhagavaddūtā yamadūtābhibhāṣitam
06020012 upadhāryātha tān rājan pratyāhurnayakovidāḥ
06020020 śrīviṣṇudūtā ūcuḥ
06020021 aho kaṣṭaṁ dharmadṛśāmadharmaḥ spṛśate sabhām
06020022 yatrādaṇḍyeṣvapāpeṣu daṇḍo yairdhriyate vṛthā
06020031 prajānāṁ pitaro ye ca śāstāraḥ sādhavaḥ samāḥ
06020032 yadi syāt teṣu vaiṣamyaṁ kaṁ yānti śaraṇaṁ prajāḥ
06020041 yadyadācarati śreyān itarastat tadīhate
06020042 sa yat pramāṇaṁ kurute lokastadanuvartate
06020051 yasyāṅke śira ādhāya lokaḥ svapiti nirvṛtaḥ
06020052 svayaṁ dharmamadharmaṁ vā na hi veda yathā paśuḥ
06020061 sa kathaṁ nyarpitātmānaṁ kṛtamaitramacetanam
06020062 visrambhaṇīyo bhūtānāṁ saghṛṇo dogdhumarhati
06020071 ayaṁ hi kṛtanirveśo janmakoṭyaṁhasāmapi
06020072 yadvyājahāra vivaśo nāma svastyayanaṁ hareḥ
06020081 etenaiva hy aghono 'sya kṛtaṁ syādaghaniṣkṛtam
06020082 yadā nārāyaṇāyeti jagāda caturakṣaram
06020091 stenaḥ surāpo mitradhrug brahmahā gurutalpagaḥ
06020092 strīrājapitṛgohantā ye ca pātakino 'pare
06020101 sarveṣāmapy aghavatāmidameva suniṣkṛtam
06020102 nāmavyāharaṇaṁ viṣṇoryatastadviṣayā matiḥ
06020111 na niṣkṛtairuditairbrahmavādibhis tathā viśuddhyaty aghavān vratādibhiḥ
06020112 yathā harernāmapadairudāhṛtais taduttamaślokaguṇopalambhakam
06020121 naikāntikaṁ taddhi kṛte 'pi niṣkṛte manaḥ punardhāvati cedasatpathe
06020122 tat karmanirhāramabhīpsatāṁ harer guṇānuvādaḥ khalu sattvabhāvanaḥ
06020131 athainaṁ māpanayata kṛtāśeṣāghaniṣkṛtam
06020132 yadasau bhagavannāma mriyamāṇaḥ samagrahīt
06020141 sāṅketyaṁ pārihāsyaṁ vā stobhaṁ helanameva vā
06020142 vaikuṇṭhanāmagrahaṇamaśeṣāghaharaṁ viduḥ
06020151 patitaḥ skhalito bhagnaḥ sandaṣṭastapta āhataḥ
06020152 haririty avaśenāha pumān nārhati yātanāḥ
06020161 gurūṇāṁ ca laghūnāṁ ca gurūṇi ca laghūni ca
06020162 prāyaścittāni pāpānāṁ jñātvoktāni maharṣibhiḥ
06020171 taistāny aghāni pūyante tapodānavratādibhiḥ
06020172 nādharmajaṁ taddhṛdayaṁ tadapīśāṅghrisevayā
06020181 ajñānādathavā jñānāduttamaślokanāma yat
06020182 saṅkīrtitamaghaṁ puṁso dahededho yathānalaḥ
06020191 yathāgadaṁ vīryatamamupayuktaṁ yadṛcchayā
06020192 ajānato 'py ātmaguṇaṁ kuryān mantro 'py udāhṛtaḥ
06020200 śrīśuka uvāca
06020201 ta evaṁ suvinirṇīya dharmaṁ bhāgavataṁ nṛpa
06020202 taṁ yāmyapāśān nirmucya vipraṁ mṛtyoramūmucan
06020211 iti pratyuditā yāmyā dūtā yātvā yamāntikam
06020212 yamarājñe yathā sarvamācacakṣurarindama
06020221 dvijaḥ pāśādvinirmukto gatabhīḥ prakṛtiṁ gataḥ
06020222 vavande śirasā viṣṇoḥ kiṅkarān darśanotsavaḥ
06020231 taṁ vivakṣumabhipretya mahāpuruṣakiṅkarāḥ
06020232 sahasā paśyatastasya tatrāntardadhire 'nagha
06020241 ajāmilo 'py athākarṇya dūtānāṁ yamakṛṣṇayoḥ
06020242 dharmaṁ bhāgavataṁ śuddhaṁ traivedyaṁ ca guṇāśrayam
06020251 bhaktimān bhagavaty āśu māhātmyaśravaṇāddhareḥ
06020252 anutāpo mahān āsīt smarato 'śubhamātmanaḥ
06020261 aho me paramaṁ kaṣṭamabhūdavijitātmanaḥ
06020262 yena viplāvitaṁ brahma vṛṣalyāṁ jāyatātmanā
06020271 dhiṅ māṁ vigarhitaṁ sadbhirduṣkṛtaṁ kulakajjalam
06020272 hitvā bālāṁ satīṁ yo 'haṁ surāpīmasatīmagām
06020281 vṛddhāvanāthau pitarau nānyabandhū tapasvinau
06020282 aho mayādhunā tyaktāvakṛtajñena nīcavat
06020291 so 'haṁ vyaktaṁ patiṣyāmi narake bhṛśadāruṇe
06020292 dharmaghnāḥ kāmino yatra vindanti yamayātanāḥ
06020301 kimidaṁ svapna āho svit sākṣāddṛṣṭamihādbhutam
06020302 kva yātā adya te ye māṁ vyakarṣan pāśapāṇayaḥ
06020311 atha te kva gatāḥ siddhāścatvāraścārudarśanāḥ
06020312 vyāmocayan nīyamānaṁ baddhvā pāśairadho bhuvaḥ
06020321 athāpi me durbhagasya vibudhottamadarśane
06020322 bhavitavyaṁ maṅgalena yenātmā me prasīdati
06020331 anyathā mriyamāṇasya nāśucervṛṣalīpateḥ
06020332 vaikuṇṭhanāmagrahaṇaṁ jihvā vaktumihārhati
06020341 kva cāhaṁ kitavaḥ pāpo brahmaghno nirapatrapaḥ
06020342 kva ca nārāyaṇety etadbhagavannāma maṅgalam
06020351 so 'haṁ tathā yatiṣyāmi yatacittendriyānilaḥ
06020352 yathā na bhūya ātmānamandhe tamasi majjaye
06020361 vimucya tamimaṁ bandhamavidyākāmakarmajam
06020362 sarvabhūtasuhṛc chānto maitraḥ karuṇa ātmavān
06020371 mocaye grastamātmānaṁ yoṣinmayyātmamāyayā
06020372 vikrīḍito yayaivāhaṁ krīḍāmṛga ivādhamaḥ
06020381 mamāhamiti dehādau hitvāmithyārthadhīrmatim
06020382 dhāsye mano bhagavati śuddhaṁ tatkīrtanādibhiḥ
06020390 śrīśuka uvāca
06020391 iti jātasunirvedaḥ kṣaṇasaṅgena sādhuṣu
06020392 gaṅgādvāramupeyāya muktasarvānubandhanaḥ
06020401 sa tasmin devasadana āsīno yogamāsthitaḥ
06020402 pratyāhṛtendriyagrāmo yuyoja mana ātmani
06020411 tato guṇebhya ātmānaṁ viyujyātmasamādhinā
06020412 yuyuje bhagavaddhāmni brahmaṇy anubhavātmani
06020421 yarhy upāratadhīstasminnadrākṣīt puruṣān puraḥ
06020422 upalabhyopalabdhān prāg vavande śirasā dvijaḥ
06020431 hitvā kalevaraṁ tīrthe gaṅgāyāṁ darśanādanu
06020432 sadyaḥ svarūpaṁ jagṛhe bhagavatpārśvavartinām
06020441 sākaṁ vihāyasā vipro mahāpuruṣakiṅkaraiḥ
06020442 haimaṁ vimānamāruhya yayau yatra śriyaḥ patiḥ
06020451 evaṁ sa viplāvitasarvadharmā dāsyāḥ patiḥ patito garhyakarmaṇā
06020452 nipātyamāno niraye hatavrataḥ sadyo vimukto bhagavannāma gṛhṇan
06020461 nātaḥ paraṁ karmanibandhakṛntanaṁ mumukṣatāṁ tīrthapadānukīrtanāt
06020462 na yat punaḥ karmasu sajjate mano rajastamobhyāṁ kalilaṁ tato 'nyathā
06020471 ya etaṁ paramaṁ guhyamitihāsamaghāpaham
06020472 śṛṇuyāc chraddhayā yukto yaśca bhaktyānukīrtayet
06020481 na vai sa narakaṁ yāti nekṣito yamakiṅkaraiḥ
06020482 yady apy amaṅgalo martyo viṣṇuloke mahīyate
06020491 mriyamāṇo harernāma gṛṇan putropacāritam
06020492 ajāmilo 'py agāddhāma kimuta śraddhayā gṛṇan
06030010 śrīrājovāca
06030011 niśamya devaḥ svabhaṭopavarṇitaṁ pratyāha kiṁ tān api dharmarājaḥ
06030012 evaṁ hatājño vihatān murārer naideśikairyasya vaśe jano 'yam
06030021 yamasya devasya na daṇḍabhaṅgaḥ kutaścanarṣe śrutapūrva āsīt
06030022 etan mune vṛścati lokasaṁśayaṁ na hi tvadanya iti me viniścitam
06030030 śrīśuka uvāca
06030031 bhagavatpuruṣai rājan yāmyāḥ pratihatodyamāḥ
06030032 patiṁ vijñāpayāmāsuryamaṁ saṁyamanīpatim
06030040 yamadūtā ūcuḥ
06030041 kati santīha śāstāro jīvalokasya vai prabho
06030042 traividhyaṁ kurvataḥ karma phalābhivyaktihetavaḥ
06030051 yadi syurbahavo loke śāstāro daṇḍadhāriṇaḥ
06030052 kasya syātāṁ na vā kasya mṛtyuścāmṛtameva vā
06030061 kintu śāstṛbahutve syādbahūnāmiha karmiṇām
06030062 śāstṛtvamupacāro hi yathā maṇḍalavartinām
06030071 atastvameko bhūtānāṁ seśvarāṇāmadhīśvaraḥ
06030072 śāstā daṇḍadharo nṝṇāṁ śubhāśubhavivecanaḥ
06030081 tasya te vihito daṇḍo na loke vartate 'dhunā
06030082 caturbhiradbhutaiḥ siddhairājñā te vipralambhitā
06030091 nīyamānaṁ tavādeśādasmābhiryātanāgṛhān
06030092 vyāmocayan pātakinaṁ chittvā pāśān prasahya te
06030101 tāṁste veditumicchāmo yadi no manyase kṣamam
06030102 nārāyaṇety abhihite mā bhairity āyayurdrutam
06030110 śrībādarāyaṇiruvāca
06030111 iti devaḥ sa āpṛṣṭaḥ prajāsaṁyamano yamaḥ
06030112 prītaḥ svadūtān pratyāha smaran pādāmbujaṁ hareḥ
06030120 yama uvāca
06030121 paro madanyo jagatastasthuṣaśca otaṁ protaṁ paṭavadyatra viśvam
06030122 yadaṁśato 'sya sthitijanmanāśā nasy otavadyasya vaśe ca lokaḥ
06030131 yo nāmabhirvāci janaṁ nijāyāṁ badhnāti tantryāmiva dāmabhirgāḥ
06030132 yasmai baliṁ ta ime nāmakarma nibandhabaddhāścakitā vahanti
06030141 ahaṁ mahendro nirṛtiḥ pracetāḥ somo 'gnirīśaḥ pavano viriñciḥ
06030142 ādityaviśve vasavo 'tha sādhyā marudgaṇā rudragaṇāḥ sasiddhāḥ
06030151 anye ca ye viśvasṛjo 'mareśā bhṛgvādayo 'spṛṣṭarajastamaskāḥ
06030152 yasyehitaṁ na viduḥ spṛṣṭamāyāḥ sattvapradhānā api kiṁ tato 'nye
06030161 yaṁ vai na gobhirmanasāsubhirvā hṛdā girā vāsubhṛto vicakṣate
06030162 ātmānamantarhṛdi santamātmanāṁ cakṣuryathaivākṛtayastataḥ param
06030171 tasyātmatantrasya hareradhīśituḥ parasya māyādhipatermahātmanaḥ
06030172 prāyeṇa dūtā iha vai manoharāś caranti tadrūpaguṇasvabhāvāḥ
06030181 bhūtāni viṣṇoḥ surapūjitāni durdarśaliṅgāni mahādbhutāni
06030182 rakṣanti tadbhaktimataḥ parebhyo mattaśca martyān atha sarvataśca
06030191 dharmaṁ tu sākṣādbhagavatpraṇītaṁ na vai vidurṛṣayo nāpi devāḥ
06030192 na siddhamukhyā asurā manuṣyāḥ kuto nu vidyādharacāraṇādayaḥ
06030201 svayambhūrnāradaḥ śambhuḥ kumāraḥ kapilo manuḥ
06030202 prahlādo janako bhīṣmo balirvaiyāsakirvayam
06030211 dvādaśaite vijānīmo dharmaṁ bhāgavataṁ bhaṭāḥ
06030212 guhyaṁ viśuddhaṁ durbodhaṁ yaṁ jñātvāmṛtamaśnute
06030221 etāvān eva loke 'smin puṁsāṁ dharmaḥ paraḥ smṛtaḥ
06030222 bhaktiyogo bhagavati tannāmagrahaṇādibhiḥ
06030231 nāmoccāraṇamāhātmyaṁ hareḥ paśyata putrakāḥ
06030232 ajāmilo 'pi yenaiva mṛtyupāśādamucyata
06030241 etāvatālamaghanirharaṇāya puṁsāṁ
06030242 saṅkīrtanaṁ bhagavato guṇakarmanāmnām
06030243 vikruśya putramaghavān yadajāmilo 'pi
06030244 nārāyaṇeti mriyamāṇa iyāya muktim
06030251 prāyeṇa veda tadidaṁ na mahājano 'yaṁ
06030252 devyā vimohitamatirbata māyayālam
06030253 trayyāṁ jaḍīkṛtamatirmadhupuṣpitāyāṁ
06030254 vaitānike mahati karmaṇi yujyamānaḥ
06030261 evaṁ vimṛśya sudhiyo bhagavaty anante
06030262 sarvātmanā vidadhate khalu bhāvayogam
06030263 te me na daṇḍamarhanty atha yady amīṣāṁ
06030264 syāt pātakaṁ tadapi hanty urugāyavādaḥ
06030271 te devasiddhaparigītapavitragāthā
06030272 ye sādhavaḥ samadṛśo bhagavatprapannāḥ
06030273 tān nopasīdata harergadayābhiguptān
06030274 naiṣāṁ vayaṁ na ca vayaḥ prabhavāma daṇḍe
06030281 tān ānayadhvamasato vimukhān mukunda
06030282 pādāravindamakarandarasādajasram
06030283 niṣkiñcanaiḥ paramahaṁsakulairasaṅgair
06030284 juṣṭādgṛhe nirayavartmani baddhatṛṣṇān
06030291 jihvā na vakti bhagavadguṇanāmadheyaṁ
06030292 cetaśca na smarati taccaraṇāravindam
06030293 kṛṣṇāya no namati yacchira ekadāpi
06030294 tān ānayadhvamasato 'kṛtaviṣṇukṛtyān
06030301 tat kṣamyatāṁ sa bhagavān puruṣaḥ purāṇo
06030302 nārāyaṇaḥ svapuruṣairyadasat kṛtaṁ naḥ
06030303 svānāmaho na viduṣāṁ racitāñjalīnāṁ
06030304 kṣāntirgarīyasi namaḥ puruṣāya bhūmne
06030311 tasmāt saṅkīrtanaṁ viṣṇorjaganmaṅgalamaṁhasām
06030312 mahatāmapi kauravya viddhy aikāntikaniṣkṛtam
06030321 śṛṇvatāṁ gṛṇatāṁ vīryāṇy uddāmāni harermuhuḥ
06030322 yathā sujātayā bhaktyā śuddhyen nātmā vratādibhiḥ
06030331 kṛṣṇāṅghripadmamadhuliṇ na punarvisṛṣṭa
06030332 māyāguṇeṣu ramate vṛjināvaheṣu
06030333 anyastu kāmahata ātmarajaḥ pramārṣṭum
06030334 īheta karma yata eva rajaḥ punaḥ syāt
06030341 itthaṁ svabhartṛgaditaṁ bhagavanmahitvaṁ
06030342 saṁsmṛtya vismitadhiyo yamakiṅkarāste
06030343 naivācyutāśrayajanaṁ pratiśaṅkamānā
06030344 draṣṭuṁ ca bibhyati tataḥ prabhṛti sma rājan
06030351 itihāsamimaṁ guhyaṁ bhagavān kumbhasambhavaḥ
06030352 kathayāmāsa malaya āsīno harimarcayan
06040010 śrīrājovāca
06040011 devāsuranṛṇāṁ sargo nāgānāṁ mṛgapakṣiṇām
06040012 sāmāsikastvayā prokto yastu svāyambhuve 'ntare
06040021 tasyaiva vyāsamicchāmi jñātuṁ te bhagavan yathā
06040022 anusargaṁ yayā śaktyā sasarja bhagavān paraḥ
06040030 śrīsūta uvāca
06040031 iti sampraśnamākarṇya rājarṣerbādarāyaṇiḥ
06040032 pratinandya mahāyogī jagāda munisattamāḥ
06040040 śrīśuka uvāca
06040041 yadā pracetasaḥ putrā daśa prācīnabarhiṣaḥ
06040042 antaḥsamudrādunmagnā dadṛśurgāṁ drumairvṛtām
06040051 drumebhyaḥ krudhyamānāste tapodīpitamanyavaḥ
06040052 mukhato vāyumagniṁ ca sasṛjustaddidhakṣayā
06040061 tābhyāṁ nirdahyamānāṁstān upalabhya kurūdvaha
06040062 rājovāca mahān somo manyuṁ praśamayanniva
06040071 na drumebhyo mahābhāgā dīnebhyo drogdhumarhatha
06040072 vivardhayiṣavo yūyaṁ prajānāṁ patayaḥ smṛtāḥ
06040081 aho prajāpatipatirbhagavān hariravyayaḥ
06040082 vanaspatīn oṣadhīśca sasarjorjamiṣaṁ vibhuḥ
06040091 annaṁ carāṇāmacarā hy apadaḥ pādacāriṇām
06040092 ahastā hastayuktānāṁ dvipadāṁ ca catuṣpadaḥ
06040101 yūyaṁ ca pitrānvādiṣṭā devadevena cānaghāḥ
06040102 prajāsargāya hi kathaṁ vṛkṣān nirdagdhumarhatha
06040111 ātiṣṭhata satāṁ mārgaṁ kopaṁ yacchata dīpitam
06040112 pitrā pitāmahenāpi juṣṭaṁ vaḥ prapitāmahaiḥ
06040121 tokānāṁ pitarau bandhū dṛśaḥ pakṣma striyāḥ patiḥ
06040122 patiḥ prajānāṁ bhikṣūṇāṁ gṛhy ajñānāṁ budhaḥ suhṛt
06040131 antardeheṣu bhūtānāmātmāste harirīśvaraḥ
06040132 sarvaṁ taddhiṣṇyamīkṣadhvamevaṁ vastoṣito hy asau
06040141 yaḥ samutpatitaṁ deha ākāśān manyumulbaṇam
06040142 ātmajijñāsayā yacchet sa guṇān ativartate
06040151 alaṁ dagdhairdrumairdīnaiḥ khilānāṁ śivamastu vaḥ
06040152 vārkṣī hy eṣā varā kanyā patnītve pratigṛhyatām
06040161 ity āmantrya varārohāṁ kanyāmāpsarasīṁ nṛpa
06040162 somo rājā yayau dattvā te dharmeṇopayemire
06040171 tebhyastasyāṁ samabhavaddakṣaḥ prācetasaḥ kila
06040172 yasya prajāvisargeṇa lokā āpūritāstrayaḥ
06040181 yathā sasarja bhūtāni dakṣo duhitṛvatsalaḥ
06040182 retasā manasā caiva tan mamāvahitaḥ śṛṇu
06040191 manasaivāsṛjat pūrvaṁ prajāpatirimāḥ prajāḥ
06040192 devāsuramanuṣyādīn nabhaḥsthalajalaukasaḥ
06040201 tamabṛṁhitamālokya prajāsargaṁ prajāpatiḥ
06040202 vindhyapādān upavrajya so 'caradduṣkaraṁ tapaḥ
06040211 tatrāghamarṣaṇaṁ nāma tīrthaṁ pāpaharaṁ param
06040212 upaspṛśyānusavanaṁ tapasātoṣayaddharim
06040221 astauṣīddhaṁsaguhyena bhagavantamadhokṣajam
06040222 tubhyaṁ tadabhidhāsyāmi kasyātuṣyadyathā hariḥ
06040230 śrīprajāpatiruvāca
06040231 namaḥ parāyāvitathānubhūtaye guṇatrayābhāsanimittabandhave
06040232 adṛṣṭadhāmne guṇatattvabuddhibhir nivṛttamānāya dadhe svayambhuve
06040241 na yasya sakhyaṁ puruṣo 'vaiti sakhyuḥ sakhā vasan saṁvasataḥ pure 'smin
06040242 guṇo yathā guṇino vyaktadṛṣṭes tasmai maheśāya namaskaromi
06040251 deho 'savo 'kṣā manavo bhūtamātrām ātmānamanyaṁ ca viduḥ paraṁ yat
06040252 sarvaṁ pumān veda guṇāṁśca tajjño na veda sarvajñamanantamīḍe
06040261 yadoparāmo manaso nāmarūpa rūpasya dṛṣṭasmṛtisampramoṣāt
06040262 ya īyate kevalayā svasaṁsthayā haṁsāya tasmai śucisadmane namaḥ
06040271 manīṣiṇo 'ntarhṛdi sanniveśitaṁ svaśaktibhirnavabhiśca trivṛdbhiḥ
06040272 vahniṁ yathā dāruṇi pāñcadaśyaṁ manīṣayā niṣkarṣanti gūḍham
06040281 sa vai mamāśeṣaviśeṣamāyā niṣedhanirvāṇasukhānubhūtiḥ
06040282 sa sarvanāmā sa ca viśvarūpaḥ prasīdatāmaniruktātmaśaktiḥ
06040291 yadyan niruktaṁ vacasā nirūpitaṁ dhiyākṣabhirvā manasota yasya
06040292 mā bhūt svarūpaṁ guṇarūpaṁ hi tat tat sa vai guṇāpāyavisargalakṣaṇaḥ
06040301 yasmin yato yena ca yasya yasmai yadyo yathā kurute kāryate ca
06040302 parāvareṣāṁ paramaṁ prāk prasiddhaṁ tadbrahma taddheturananyadekam
06040311 yacchaktayo vadatāṁ vādināṁ vai vivādasaṁvādabhuvo bhavanti
06040312 kurvanti caiṣāṁ muhurātmamohaṁ tasmai namo 'nantaguṇāya bhūmne
06040321 astīti nāstīti ca vastuniṣṭhayor ekasthayorbhinnaviruddhadharmaṇoḥ
06040322 avekṣitaṁ kiñcana yogasāṅkhyayoḥ samaṁ paraṁ hy anukūlaṁ bṛhat tat
06040331 yo 'nugrahārthaṁ bhajatāṁ pādamūlam anāmarūpo bhagavān anantaḥ
06040332 nāmāni rūpāṇi ca janmakarmabhir bheje sa mahyaṁ paramaḥ prasīdatu
06040341 yaḥ prākṛtairjñānapathairjanānāṁ yathāśayaṁ dehagato vibhāti
06040342 yathānilaḥ pārthivamāśrito guṇaṁ sa īśvaro me kurutāṁ manoratham
06040350 śrīśuka uvāca
06040351 iti stutaḥ saṁstuvataḥ sa tasminnaghamarṣaṇe
06040352 prādurāsīt kuruśreṣṭha bhagavān bhaktavatsalaḥ
06040361 kṛtapādaḥ suparṇāṁse pralambāṣṭamahābhujaḥ
06040362 cakraśaṅkhāsicarmeṣu dhanuḥpāśagadādharaḥ
06040371 pītavāsā ghanaśyāmaḥ prasannavadanekṣaṇaḥ
06040372 vanamālānivītāṅgo lasacchrīvatsakaustubhaḥ
06040381 mahākirīṭakaṭakaḥ sphuranmakarakuṇḍalaḥ
06040382 kāñcyaṅgulīyavalaya nūpurāṅgadabhūṣitaḥ
06040391 trailokyamohanaṁ rūpaṁ bibhrat tribhuvaneśvaraḥ
06040392 vṛto nāradanandādyaiḥ pārṣadaiḥ surayūthapaiḥ
06040401 stūyamāno 'nugāyadbhiḥ siddhagandharvacāraṇaiḥ
06040402 rūpaṁ tan mahadāścaryaṁ vicakṣyāgatasādhvasaḥ
06040411 nanāma daṇḍavadbhūmau prahṛṣṭātmā prajāpatiḥ
06040412 na kiñcanodīrayitumaśakat tīvrayā mudā
06040413 āpūritamanodvārairhradinya iva nirjharaiḥ
06040421 taṁ tathāvanataṁ bhaktaṁ prajākāmaṁ prajāpatim
06040422 cittajñaḥ sarvabhūtānāmidamāha janārdanaḥ
06040430 śrībhagavān uvāca
06040431 prācetasa mahābhāga saṁsiddhastapasā bhavān
06040432 yac chraddhayā matparayā mayi bhāvaṁ paraṁ gataḥ
06040441 prīto 'haṁ te prajānātha yat te 'syodbṛṁhaṇaṁ tapaḥ
06040442 mamaiṣa kāmo bhūtānāṁ yadbhūyāsurvibhūtayaḥ
06040451 brahmā bhavo bhavantaśca manavo vibudheśvarāḥ
06040452 vibhūtayo mama hy etā bhūtānāṁ bhūtihetavaḥ
06040461 tapo me hṛdayaṁ brahmaṁstanurvidyā kriyākṛtiḥ
06040462 aṅgāni kratavo jātā dharma ātmāsavaḥ surāḥ
06040471 ahamevāsamevāgre nānyat kiñcāntaraṁ bahiḥ
06040472 saṁjñānamātramavyaktaṁ prasuptamiva viśvataḥ
06040481 mayy anantaguṇe 'nante guṇato guṇavigrahaḥ
06040482 yadāsīt tata evādyaḥ svayambhūḥ samabhūdajaḥ
06040491 sa vai yadā mahādevo mama vīryopabṛṁhitaḥ
06040492 mene khilamivātmānamudyataḥ svargakarmaṇi
06040501 atha me 'bhihito devastapo 'tapyata dāruṇam
06040502 nava viśvasṛjo yuṣmān yenādāvasṛjadvibhuḥ
06040511 eṣā pañcajanasyāṅga duhitā vai prajāpateḥ
06040512 asiknī nāma patnītve prajeśa pratigṛhyatām
06040521 mithunavyavāyadharmastvaṁ prajāsargamimaṁ punaḥ
06040522 mithunavyavāyadharmiṇyāṁ bhūriśo bhāvayiṣyasi
06040531 tvatto 'dhastāt prajāḥ sarvā mithunībhūya māyayā
06040532 madīyayā bhaviṣyanti hariṣyanti ca me balim
06040540 śrīśuka uvāca
06040541 ity uktvā miṣatastasya bhagavān viśvabhāvanaḥ
06040542 svapnopalabdhārtha iva tatraivāntardadhe hariḥ
06050010 śrīśuka uvāca
06050011 tasyāṁ sa pāñcajanyāṁ vai viṣṇumāyopabṛṁhitaḥ
06050012 haryaśvasaṁjñān ayutaṁ putrān ajanayadvibhuḥ
06050021 apṛthagdharmaśīlāste sarve dākṣāyaṇā nṛpa
06050022 pitrā proktāḥ prajāsarge pratīcīṁ prayayurdiśam
06050031 tatra nārāyaṇasarastīrthaṁ sindhusamudrayoḥ
06050032 saṅgamo yatra sumahan munisiddhaniṣevitam
06050041 tadupasparśanādeva vinirdhūtamalāśayāḥ
06050042 dharme pāramahaṁsye ca protpannamatayo 'py uta
06050051 tepire tapa evograṁ pitrādeśena yantritāḥ
06050052 prajāvivṛddhaye yattān devarṣistān dadarśa ha
06050061 uvāca cātha haryaśvāḥ kathaṁ srakṣyatha vai prajāḥ
06050062 adṛṣṭvāntaṁ bhuvo yūyaṁ bāliśā bata pālakāḥ
06050071 tathaikapuruṣaṁ rāṣṭraṁ bilaṁ cādṛṣṭanirgamam
06050072 bahurūpāṁ striyaṁ cāpi pumāṁsaṁ puṁścalīpatim
06050081 nadīmubhayato vāhāṁ pañcapañcādbhutaṁ gṛham
06050082 kvaciddhaṁsaṁ citrakathaṁ kṣaurapavyaṁ svayaṁ bhrami
06050091 kathaṁ svapiturādeśamavidvāṁso vipaścitaḥ
06050092 anurūpamavijñāya aho sargaṁ kariṣyatha
06050100 śrīśuka uvāca
06050101 tan niśamyātha haryaśvā autpattikamanīṣayā
06050102 vācaḥ kūṭaṁ tu devarṣeḥ svayaṁ vimamṛśurdhiyā
06050111 bhūḥ kṣetraṁ jīvasaṁjñaṁ yadanādi nijabandhanam
06050112 adṛṣṭvā tasya nirvāṇaṁ kimasatkarmabhirbhavet
06050121 eka eveśvarasturyo bhagavān svāśrayaḥ paraḥ
06050122 tamadṛṣṭvābhavaṁ puṁsaḥ kimasatkarmabhirbhavet
06050131 pumān naivaiti yadgatvā bilasvargaṁ gato yathā
06050132 pratyagdhāmāvida iha kimasatkarmabhirbhavet
06050141 nānārūpātmano buddhiḥ svairiṇīva guṇānvitā
06050142 tanniṣṭhāmagatasyeha kimasatkarmabhirbhavet
06050151 tatsaṅgabhraṁśitaiśvaryaṁ saṁsarantaṁ kubhāryavat
06050152 tadgatīrabudhasyeha kimasatkarmabhirbhavet
06050161 sṛṣṭyapyayakarīṁ māyāṁ velākūlāntavegitām
06050162 mattasya tāmavijñasya kimasatkarmabhirbhavet
06050171 pañcaviṁśatitattvānāṁ puruṣo 'dbhutadarpaṇaḥ
06050172 adhyātmamabudhasyeha kimasatkarmabhirbhavet
06050181 aiśvaraṁ śāstramutsṛjya bandhamokṣānudarśanam
06050182 viviktapadamajñāya kimasatkarmabhirbhavet
06050191 kālacakraṁ bhrami tīkṣṇaṁ sarvaṁ niṣkarṣayaj jagat
06050192 svatantramabudhasyeha kimasatkarmabhirbhavet
06050201 śāstrasya piturādeśaṁ yo na veda nivartakam
06050202 kathaṁ tadanurūpāya guṇavisrambhy upakramet
06050211 iti vyavasitā rājan haryaśvā ekacetasaḥ
06050212 prayayustaṁ parikramya panthānamanivartanam
06050221 svarabrahmaṇi nirbhāta hṛṣīkeśapadāmbuje
06050222 akhaṇḍaṁ cittamāveśya lokān anucaran muniḥ
06050231 nāśaṁ niśamya putrāṇāṁ nāradāc chīlaśālinām
06050232 anvatapyata kaḥ śocan suprajastvaṁ śucāṁ padam
06050241 sa bhūyaḥ pāñcajanyāyāmajena parisāntvitaḥ
06050242 putrān ajanayaddakṣaḥ savalāśvān sahasriṇaḥ
06050251 te ca pitrā samādiṣṭāḥ prajāsarge dhṛtavratāḥ
06050252 nārāyaṇasaro jagmuryatra siddhāḥ svapūrvajāḥ
06050261 tadupasparśanādeva vinirdhūtamalāśayāḥ
06050262 japanto brahma paramaṁ tepustatra mahat tapaḥ
06050271 abbhakṣāḥ katicin māsān katicidvāyubhojanāḥ
06050272 ārādhayan mantramimamabhyasyanta iḍaspatim
06050281 oṁ namo nārāyaṇāya puruṣāya mahātmane
06050282 viśuddhasattvadhiṣṇyāya mahāhaṁsāya dhīmahi
06050291 iti tān api rājendra prajāsargadhiyo muniḥ
06050292 upetya nāradaḥ prāha vācaḥ kūṭāni pūrvavat
06050301 dākṣāyaṇāḥ saṁśṛṇuta gadato nigamaṁ mama
06050302 anvicchatānupadavīṁ bhrātṝṇāṁ bhrātṛvatsalāḥ
06050311 bhrātṝṇāṁ prāyaṇaṁ bhrātā yo 'nutiṣṭhati dharmavit
06050312 sa puṇyabandhuḥ puruṣo marudbhiḥ saha modate
06050321 etāvaduktvā prayayau nārado 'moghadarśanaḥ
06050322 te 'pi cānvagaman mārgaṁ bhrātṝṇāmeva māriṣa
06050331 sadhrīcīnaṁ pratīcīnaṁ parasyānupathaṁ gatāḥ
06050332 nādyāpi te nivartante paścimā yāminīriva
06050341 etasmin kāla utpātān bahūn paśyan prajāpatiḥ
06050342 pūrvavan nāradakṛtaṁ putranāśamupāśṛṇot
06050351 cukrodha nāradāyāsau putraśokavimūrcchitaḥ
06050352 devarṣimupalabhyāha roṣādvisphuritādharaḥ
06050360 śrīdakṣa uvāca
06050361 aho asādho sādhūnāṁ sādhuliṅgena nastvayā
06050362 asādhvakāry arbhakāṇāṁ bhikṣormārgaḥ pradarśitaḥ
06050371 ṛṇaistribhiramuktānāmamīmāṁsitakarmaṇām
06050372 vighātaḥ śreyasaḥ pāpa lokayorubhayoḥ kṛtaḥ
06050381 evaṁ tvaṁ niranukrośo bālānāṁ matibhiddhareḥ
06050382 pārṣadamadhye carasi yaśohā nirapatrapaḥ
06050391 nanu bhāgavatā nityaṁ bhūtānugrahakātarāḥ
06050392 ṛte tvāṁ sauhṛdaghnaṁ vai vairaṅkaramavairiṇām
06050401 netthaṁ puṁsāṁ virāgaḥ syāt tvayā kevalinā mṛṣā
06050402 manyase yady upaśamaṁ snehapāśanikṛntanam
06050411 nānubhūya na jānāti pumān viṣayatīkṣṇatām
06050412 nirvidyate svayaṁ tasmān na tathā bhinnadhīḥ paraiḥ
06050421 yan nastvaṁ karmasandhānāṁ sādhūnāṁ gṛhamedhinām
06050422 kṛtavān asi durmarṣaṁ vipriyaṁ tava marṣitam
06050431 tantukṛntana yan nastvamabhadramacaraḥ punaḥ
06050432 tasmāl lokeṣu te mūḍha na bhavedbhramataḥ padam
06050440 śrīśuka uvāca
06050441 pratijagrāha tadbāḍhaṁ nāradaḥ sādhusammataḥ
06050442 etāvān sādhuvādo hi titikṣeteśvaraḥ svayam
06060010 śrīśuka uvāca
06060012 tataḥ prācetaso 'siknyāmanunītaḥ svayambhuvā
06060021 ṣaṣṭiṁ sañjanayāmāsa duhitṝḥ pitṛvatsalāḥ
06060022 daśa dharmāya kāyādāddviṣaṭ triṇava cendave
06060031 bhūtāṅgiraḥkṛśāśvebhyo dve dve tārkṣyāya cāparāḥ
06060032 nāmadheyāny amūṣāṁ tvaṁ sāpatyānāṁ ca me śṛṇu
06060041 yāsāṁ prasūtiprasavairlokā āpūritāstrayaḥ
06060042 bhānurlambā kakudyāmirviśvā sādhyā marutvatī
06060051 vasurmuhūrtā saṅkalpā dharmapatnyaḥ sutāñ śṛṇu
06060052 bhānostu devaṛṣabha indrasenastato nṛpa
06060061 vidyota āsīl lambāyāstataśca stanayitnavaḥ
06060062 kakudaḥ saṅkaṭastasya kīkaṭastanayo yataḥ
06060071 bhuvo durgāṇi yāmeyaḥ svargo nandistato 'bhavat
06060072 viśvedevāstu viśvāyā aprajāṁstān pracakṣate
06060081 sādhyogaṇaśca sādhyāyā arthasiddhistu tatsutaḥ
06060082 marutvāṁśca jayantaśca marutvatyā babhūvatuḥ
06060091 jayanto vāsudevāṁśa upendra iti yaṁ viduḥ
06060092 mauhūrtikā devagaṇā muhūrtāyāśca jajñire
06060101 ye vai phalaṁ prayacchanti bhūtānāṁ svasvakālajam
06060102 saṅkalpāyāstu saṅkalpaḥ kāmaḥ saṅkalpajaḥ smṛtaḥ
06060111 vasavo 'ṣṭau vasoḥ putrāsteṣāṁ nāmāni me śṛṇu
06060112 droṇaḥ prāṇo dhruvo 'rko 'gnirdoṣo vāsturvibhāvasuḥ
06060121 droṇasyābhimateḥ patnyā harṣaśokabhayādayaḥ
06060122 prāṇasyorjasvatī bhāryā saha āyuḥ purojavaḥ
06060131 dhruvasya bhāryā dharaṇirasūta vividhāḥ puraḥ
06060132 arkasya vāsanā bhāryā putrāstarṣādayaḥ smṛtāḥ
06060141 agnerbhāryā vasordhārā putrā draviṇakādayaḥ
06060142 skandaśca kṛttikāputro ye viśākhādayastataḥ
06060151 doṣasya śarvarīputraḥ śiśumāro hareḥ kalā
06060152 vāstorāṅgirasīputro viśvakarmākṛtīpatiḥ
06060161 tato manuścākṣuṣo 'bhūdviśve sādhyā manoḥ sutāḥ
06060162 vibhāvasorasūtoṣā vyuṣṭaṁ rociṣamātapam
06060171 pañcayāmo 'tha bhūtāni yena jāgrati karmasu
06060172 sarūpāsūta bhūtasya bhāryā rudrāṁśca koṭiśaḥ
06060181 raivato 'jo bhavo bhīmo vāma ugro vṛṣākapiḥ
06060182 ajaikapādahirbradhno bahurūpo mahān iti
06060191 rudrasya pārṣadāścānye ghorāḥ pretavināyakāḥ
06060192 prajāpateraṅgirasaḥ svadhā patnī pitṝn atha
06060201 atharvāṅgirasaṁ vedaṁ putratve cākarot satī
06060202 kṛśāśvo 'rciṣi bhāryāyāṁ dhūmaketumajījanat
06060211 dhiṣaṇāyāṁ vedaśiro devalaṁ vayunaṁ manum
06060212 tārkṣyasya vinatā kadrūḥ pataṅgī yāminīti ca
06060221 pataṅgy asūta patagān yāminī śalabhān atha
06060222 suparṇāsūta garuḍaṁ sākṣādyajñeśavāhanam
06060222 sūryasūtamanūruṁ ca kadrūrnāgān anekaśaḥ
06060231 kṛttikādīni nakṣatrāṇ īndoḥ patnyastu bhārata
06060232 dakṣaśāpāt so 'napatyastāsu yakṣmagrahārditaḥ
06060241 punaḥ prasādya taṁ somaḥ kalā lebhe kṣaye ditāḥ
06060242 śṛṇu nāmāni lokānāṁ mātṝṇāṁ śaṅkarāṇi ca
06060251 atha kaśyapapatnīnāṁ yatprasūtamidaṁ jagat
06060252 aditirditirdanuḥ kāṣṭhā ariṣṭā surasā ilā
06060261 muniḥ krodhavaśā tāmrā surabhiḥ saramā timiḥ
06060262 timeryādogaṇā āsan śvāpadāḥ saramāsutāḥ
06060271 surabhermahiṣā gāvo ye cānye dviśaphā nṛpa
06060272 tāmrāyāḥ śyenagṛdhrādyā munerapsarasāṁ gaṇāḥ
06060281 dandaśūkādayaḥ sarpā rājan krodhavaśātmajāḥ
06060282 ilāyā bhūruhāḥ sarve yātudhānāśca saurasāḥ
06060291 ariṣṭāyāstu gandharvāḥ kāṣṭhāyā dviśaphetarāḥ
06060292 sutā danorekaṣaṣṭisteṣāṁ prādhānikāñ śṛṇu
06060301 dvimūrdhā śambaro 'riṣṭo hayagrīvo vibhāvasuḥ
06060302 ayomukhaḥ śaṅkuśirāḥ svarbhānuḥ kapilo 'ruṇaḥ
06060311 pulomā vṛṣaparvā ca ekacakro 'nutāpanaḥ
06060312 dhūmrakeśo virūpākṣo vipracittiśca durjayaḥ
06060321 svarbhānoḥ suprabhāṁ kanyāmuvāha namuciḥ kila
06060322 vṛṣaparvaṇastu śarmiṣṭhāṁ yayātirnāhuṣo balī
06060331 vaiśvānarasutā yāśca catasraścārudarśanāḥ
06060332 upadānavī hayaśirā pulomā kālakā tathā
06060341 upadānavīṁ hiraṇyākṣaḥ kraturhayaśirāṁ nṛpa
06060342 pulomāṁ kālakāṁ ca dve vaiśvānarasute tu kaḥ
06060351 upayeme 'tha bhagavān kaśyapo brahmacoditaḥ
06060352 paulomāḥ kālakeyāśca dānavā yuddhaśālinaḥ
06060361 tayoḥ ṣaṣṭisahasrāṇi yajñaghnāṁste pituḥ pitā
06060362 jaghāna svargato rājanneka indrapriyaṅkaraḥ
06060371 vipracittiḥ siṁhikāyāṁ śataṁ caikamajījanat
06060372 rāhujyeṣṭhaṁ ketuśataṁ grahatvaṁ ya upāgatāḥ
06060381 athātaḥ śrūyatāṁ vaṁśo yo 'diteranupūrvaśaḥ
06060382 yatra nārāyaṇo devaḥ svāṁśenāvātaradvibhuḥ
06060391 vivasvān aryamā pūṣā tvaṣṭātha savitā bhagaḥ
06060392 dhātā vidhātā varuṇo mitraḥ śatru urukramaḥ
06060401 vivasvataḥ śrāddhadevaṁ saṁjñāsūyata vai manum
06060402 mithunaṁ ca mahābhāgā yamaṁ devaṁ yamīṁ tathā
06060403 saiva bhūtvātha vaḍavā nāsatyau suṣuve bhuvi
06060411 chāyā śanaiścaraṁ lebhe sāvarṇiṁ ca manuṁ tataḥ
06060412 kanyāṁ ca tapatīṁ yā vai vavre saṁvaraṇaṁ patim
06060421 aryamṇo mātṛkā patnī tayoścarṣaṇayaḥ sutāḥ
06060422 yatra vai mānuṣī jātirbrahmaṇā copakalpitā
06060431 pūṣānapatyaḥ piṣṭādo bhagnadanto 'bhavat purā
06060432 yo 'sau dakṣāya kupitaṁ jahāsa vivṛtadvijaḥ
06060441 tvaṣṭurdaityātmajā bhāryā racanā nāma kanyakā
06060442 sanniveśastayorjajñe viśvarūpaśca vīryavān
06060451 taṁ vavrire suragaṇā svasrīyaṁ dviṣatāmapi
06060452 vimatena parityaktā guruṇāṅgirasena yat
06070010 śrīrājovāca
06070011 kasya hetoḥ parityaktā ācāryeṇātmanaḥ surāḥ
06070012 etadācakṣva bhagavañ chiṣyāṇāmakramaṁ gurau
06070020 śrībādarāyaṇiruvāca
06070021 indrastribhuvanaiśvarya madollaṅghitasatpathaḥ
06070022 marudbhirvasubhī rudrairādityairṛbhubhirnṛpa
06070031 viśvedevaiśca sādhyaiśca nāsatyābhyāṁ pariśritaḥ
06070032 siddhacāraṇagandharvairmunibhirbrahmavādibhiḥ
06070041 vidyādharāpsarobhiśca kinnaraiḥ patagoragaiḥ
06070042 niṣevyamāṇo maghavān stūyamānaśca bhārata
06070051 upagīyamāno lalitamāsthānādhyāsanāśritaḥ
06070052 pāṇḍureṇātapatreṇa candramaṇḍalacāruṇā
06070061 yuktaścānyaiḥ pārameṣṭhyaiścāmaravyajanādibhiḥ
06070062 virājamānaḥ paulamyā sahārdhāsanayā bhṛśam
06070071 sa yadā paramācāryaṁ devānāmātmanaśca ha
06070072 nābhyanandata samprāptaṁ pratyutthānāsanādibhiḥ
06070081 vācaspatiṁ munivaraṁ surāsuranamaskṛtam
06070082 noccacālāsanādindraḥ paśyannapi sabhāgatam
06070091 tato nirgatya sahasā kavirāṅgirasaḥ prabhuḥ
06070092 āyayau svagṛhaṁ tūṣṇīṁ vidvān śrīmadavikriyām
06070101 tarhy eva pratibudhyendro guruhelanamātmanaḥ
06070102 garhayāmāsa sadasi svayamātmānamātmanā
06070111 aho bata mayāsādhu kṛtaṁ vai dabhrabuddhinā
06070112 yan mayaiśvaryamattena guruḥ sadasi kātkṛtaḥ
06070121 ko gṛdhyet paṇḍito lakṣmīṁ tripiṣṭapapaterapi
06070122 yayāhamāsuraṁ bhāvaṁ nīto 'dya vibudheśvaraḥ
06070131 yaḥ pārameṣṭhyaṁ dhiṣaṇamadhitiṣṭhan na kañcana
06070132 pratyuttiṣṭhediti brūyurdharmaṁ te na paraṁ viduḥ
06070141 teṣāṁ kupathadeṣṭṝṇāṁ patatāṁ tamasi hy adhaḥ
06070142 ye śraddadhyurvacaste vai majjanty aśmaplavā iva
06070151 athāhamamarācāryamagādhadhiṣaṇaṁ dvijam
06070152 prasādayiṣye niśaṭhaḥ śīrṣṇā taccaraṇaṁ spṛśan
06070161 evaṁ cintayatastasya maghono bhagavān gṛhāt
06070162 bṛhaspatirgato 'dṛṣṭāṁ gatimadhyātmamāyayā
06070171 gurornādhigataḥ saṁjñāṁ parīkṣan bhagavān svarāṭ
06070172 dhyāyan dhiyā surairyuktaḥ śarma nālabhatātmanaḥ
06070181 tac chrutvaivāsurāḥ sarva āśrityauśanasaṁ matam
06070182 devān pratyudyamaṁ cakrurdurmadā ātatāyinaḥ
06070191 tairvisṛṣṭeṣubhistīkṣṇairnirbhinnāṅgorubāhavaḥ
06070192 brahmāṇaṁ śaraṇaṁ jagmuḥ sahendrā natakandharāḥ
06070201 tāṁstathābhyarditān vīkṣya bhagavān ātmabhūrajaḥ
06070202 kṛpayā parayā deva uvāca parisāntvayan
06070210 śrībrahmovāca
06070211 aho bata suraśreṣṭhā hy abhadraṁ vaḥ kṛtaṁ mahat
06070212 brahmiṣṭhaṁ brāhmaṇaṁ dāntamaiśvaryān nābhyanandata
06070221 tasyāyamanayasyāsīt parebhyo vaḥ parābhavaḥ
06070222 prakṣīṇebhyaḥ svavairibhyaḥ samṛddhānāṁ ca yat surāḥ
06070231 maghavan dviṣataḥ paśya prakṣīṇān gurvatikramāt
06070232 sampraty upacitān bhūyaḥ kāvyamārādhya bhaktitaḥ
06070233 ādadīran nilayanaṁ mamāpi bhṛgudevatāḥ
06070241 tripiṣṭapaṁ kiṁ gaṇayanty abhedya mantrā bhṛgūṇāmanuśikṣitārthāḥ
06070242 na vipragovindagavīśvarāṇāṁ bhavanty abhadrāṇi nareśvarāṇām
06070251 tadviśvarūpaṁ bhajatāśu vipraṁ tapasvinaṁ tvāṣṭramathātmavantam
06070252 sabhājito 'rthān sa vidhāsyate vo yadi kṣamiṣyadhvamutāsya karma
06070260 śrīśuka uvāca
06070261 ta evamuditā rājan brahmaṇā vigatajvarāḥ
06070262 ṛṣiṁ tvāṣṭramupavrajya pariṣvajyedamabruvan
06070270 śrīdevā ūcuḥ
06070271 vayaṁ te 'tithayaḥ prāptā āśramaṁ bhadramastu te
06070272 kāmaḥ sampādyatāṁ tāta pitṝṇāṁ samayocitaḥ
06070281 putrāṇāṁ hi paro dharmaḥ pitṛśuśrūṣaṇaṁ satām
06070282 api putravatāṁ brahman kimuta brahmacāriṇām
06070291 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ
06070292 bhrātā marutpatermūrtirmātā sākṣāt kṣitestanuḥ
06070301 dayāyā bhaginī mūrtirdharmasyātmātithiḥ svayam
06070302 agnerabhyāgato mūrtiḥ sarvabhūtāni cātmanaḥ
06070311 tasmāt pitṝṇāmārtānāmārtiṁ paraparābhavam
06070312 tapasāpanayaṁstāta sandeśaṁ kartumarhasi
06070321 vṛṇīmahe tvopādhyāyaṁ brahmiṣṭhaṁ brāhmaṇaṁ gurum
06070322 yathāñjasā vijeṣyāmaḥ sapatnāṁstava tejasā
06070331 na garhayanti hy artheṣu yaviṣṭhāṅghryabhivādanam
06070332 chandobhyo 'nyatra na brahman vayo jyaiṣṭhyasya kāraṇam
06070340 śrīṛṣiruvāca
06070341 abhyarthitaḥ suragaṇaiḥ paurahitye mahātapāḥ
06070342 sa viśvarūpastān āha prasannaḥ ślakṣṇayā girā
06070350 śrīviśvarūpa uvāca
06070351 vigarhitaṁ dharmaśīlairbrahmavarcaupavyayam
06070352 kathaṁ nu madvidho nāthā lokeśairabhiyācitam
06070353 pratyākhyāsyati tacchiṣyaḥ sa eva svārtha ucyate
06070361 akiñcanānāṁ hi dhanaṁ śiloñchanaṁ teneha nirvartitasādhusatkriyaḥ
06070362 kathaṁ vigarhyaṁ nu karomy adhīśvarāḥ paurodhasaṁ hṛṣyati yena durmatiḥ
06070371 tathāpi na pratibrūyāṁ gurubhiḥ prārthitaṁ kiyat
06070372 bhavatāṁ prārthitaṁ sarvaṁ prāṇairarthaiśca sādhaye
06070380 śrībādarāyaṇiruvāca
06070381 tebhya evaṁ pratiśrutya viśvarūpo mahātapāḥ
06070382 paurahityaṁ vṛtaścakre parameṇa samādhinā
06070391 suradviṣāṁ śriyaṁ guptāmauśanasyāpi vidyayā
06070392 ācchidyādān mahendrāya vaiṣṇavyā vidyayā vibhuḥ
06070401 yayā guptaḥ sahasrākṣo jigye 'suracamūrvibhuḥ
06070402 tāṁ prāha sa mahendrāya viśvarūpa udāradhīḥ
06080010 śrīrājovāca
06080011 yayā guptaḥ sahasrākṣaḥ savāhān ripusainikān
06080012 krīḍanniva vinirjitya trilokyā bubhuje śriyam
06080021 bhagavaṁstan mamākhyāhi varma nārāyaṇātmakam
06080022 yathātatāyinaḥ śatrūn yena gupto 'jayan mṛdhe
06080030 śrībādarāyaṇiruvāca
06080031 vṛtaḥ purohitastvāṣṭro mahendrāyānupṛcchate
06080032 nārāyaṇākhyaṁ varmāha tadihaikamanāḥ śṛṇu
06080040 śrīviśvarūpa uvāca
06080041 dhautāṅghripāṇirācamya sapavitra udaṅmukhaḥ
06080042 kṛtasvāṅgakaranyāso mantrābhyāṁ vāgyataḥ śuciḥ
06080051 nārāyaṇaparaṁ varma sannahyedbhaya āgate
06080052 pādayorjānunorūrvorudare hṛdy athorasi
06080061 mukhe śirasy ānupūrvyādoṁkārādīni vinyaset
06080062 oṁ namo nārāyaṇāyeti viparyayamathāpi vā
06080071 karanyāsaṁ tataḥ kuryāddvādaśākṣaravidyayā
06080072 praṇavādiyakārāntamaṅgulyaṅguṣṭhaparvasu
06080081 nyaseddhṛdaya oṁkāraṁ vikāramanu mūrdhani
06080082 ṣakāraṁ tu bhruvormadhye ṇakāraṁ śikhayā nyaset
06080091 vekāraṁ netrayoryuñjyān nakāraṁ sarvasandhiṣu
06080092 makāramastramuddiśya mantramūrtirbhavedbudhaḥ
06080101 savisargaṁ phaḍantaṁ tat sarvadikṣu vinirdiśet
06080102 oṁ viṣṇave nama iti
06080111 ātmānaṁ paramaṁ dhyāyeddhyeyaṁ ṣaṭśaktibhiryutam
06080112 vidyātejastapomūrtimimaṁ mantramudāharet
06080121 oṁ harirvidadhyān mama sarvarakṣāṁ nyastāṅghripadmaḥ patagendrapṛṣṭhe
06080122 darāricarmāsigadeṣucāpa pāśān dadhāno 'ṣṭaguṇo 'ṣṭabāhuḥ
06080131 jaleṣu māṁ rakṣatu matsyamūrtir yādogaṇebhyo varuṇasya pāśāt
06080132 sthaleṣu māyāvaṭuvāmano 'vyāt trivikramaḥ khe 'vatu viśvarūpaḥ
06080141 durgeṣvaṭavyājimukhādiṣu prabhuḥ pāyān nṛsiṁho 'surayūthapāriḥ
06080142 vimuñcato yasya mahāṭṭahāsaṁ diśo vinedurnyapataṁśca garbhāḥ
06080151 rakṣatvasau mādhvani yajñakalpaḥ svadaṁṣṭrayonnītadharo varāhaḥ
06080152 rāmo 'drikūṭeṣvatha vipravāse salakṣmaṇo 'vyādbharatāgrajo 'smān
06080161 māmugradharmādakhilāt pramādān nārāyaṇaḥ pātu naraśca hāsāt
06080162 dattastvayogādatha yoganāthaḥ pāyādguṇeśaḥ kapilaḥ karmabandhāt
06080171 sanatkumāro 'vatu kāmadevād dhayaśīrṣā māṁ pathi devahelanāt
06080172 devarṣivaryaḥ puruṣārcanāntarāt kūrmo harirmāṁ nirayādaśeṣāt
06080181 dhanvantarirbhagavān pātvapathyād dvandvādbhayādṛṣabho nirjitātmā
06080182 yajñaśca lokādavatāj janāntād balo gaṇāt krodhavaśādahīndraḥ
06080191 dvaipāyano bhagavān aprabodhād buddhastu pāṣaṇḍagaṇapramādāt
06080192 kalkiḥ kaleḥ kālamalāt prapātu dharmāvanāyorukṛtāvatāraḥ
06080201 māṁ keśavo gadayā prātaravyād govinda āsaṅgavamāttaveṇuḥ
06080202 nārāyaṇaḥ prāhṇa udāttaśaktir madhyandine viṣṇurarīndrapāṇiḥ
06080211 devo 'parāhṇe madhuhogradhanvā sāyaṁ tridhāmāvatu mādhavo mām
06080212 doṣe hṛṣīkeśa utārdharātre niśītha eko 'vatu padmanābhaḥ
06080221 śrīvatsadhāmāpararātra īśaḥ pratyūṣa īśo 'sidharo janārdanaḥ
06080222 dāmodaro 'vyādanusandhyaṁ prabhāte viśveśvaro bhagavān kālamūrtiḥ
06080231 cakraṁ yugāntānalatigmanemi bhramat samantādbhagavatprayuktam
06080232 dandagdhi dandagdhy arisainyamāśu kakṣaṁ yathā vātasakho hutāśaḥ
06080241 gade 'śanisparśanavisphuliṅge niṣpiṇḍhi niṣpiṇḍhy ajitapriyāsi
06080242 kuṣmāṇḍavaināyakayakṣarakṣo bhūtagrahāṁścūrṇaya cūrṇayārīn
06080251 tvaṁ yātudhānapramathapretamātṛ piśācavipragrahaghoradṛṣṭīn
06080252 darendra vidrāvaya kṛṣṇapūrito bhīmasvano 'rerhṛdayāni kampayan
06080261 tvaṁ tigmadhārāsivarārisainyam īśaprayukto mama chindhi chindhi
06080262 cakṣūṁṣi carman chatacandra chādaya dviṣāmaghonāṁ hara pāpacakṣuṣām
06080271 yan no bhayaṁ grahebhyo 'bhūt ketubhyo nṛbhya eva ca
06080272 sarīsṛpebhyo daṁṣṭribhyo bhūtebhyo 'ṁhobhya eva ca
06080281 sarvāṇy etāni bhagavan nāmarūpānukīrtanāt
06080282 prayāntu saṅkṣayaṁ sadyo ye naḥ śreyaḥpratīpakāḥ
06080291 garuḍo bhagavān stotra stobhaśchandomayaḥ prabhuḥ
06080292 rakṣatvaśeṣakṛcchrebhyo viṣvaksenaḥ svanāmabhiḥ
06080301 sarvāpadbhyo harernāma rūpayānāyudhāni naḥ
06080302 buddhīndriyamanaḥprāṇān pāntu pārṣadabhūṣaṇāḥ
06080311 yathā hi bhagavān eva vastutaḥ sadasac ca yat
06080312 satyenānena naḥ sarve yāntu nāśamupadravāḥ
06080321 yathaikātmyānubhāvānāṁ vikalparahitaḥ svayam
06080322 bhūṣaṇāyudhaliṅgākhyā dhatte śaktīḥ svamāyayā
06080331 tenaiva satyamānena sarvajño bhagavān hariḥ
06080332 pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ
06080341 vidikṣu dikṣūrdhvamadhaḥ samantād antarbahirbhagavān nārasiṁhaḥ
06080342 prahāpaya lokabhayaṁ svanena svatejasā grastasamastatejāḥ
06080351 maghavannidamākhyātaṁ varma nārāyaṇātmakam
06080352 vijeṣyase 'ñjasā yena daṁśito 'surayūthapān
06080361 etaddhārayamāṇastu yaṁ yaṁ paśyati cakṣuṣā
06080362 padā vā saṁspṛśet sadyaḥ sādhvasāt sa vimucyate
06080371 na kutaścidbhayaṁ tasya vidyāṁ dhārayato bhavet
06080372 rājadasyugrahādibhyo vyādhyādibhyaśca karhicit
06080381 imāṁ vidyāṁ purā kaścit kauśiko dhārayan dvijaḥ
06080382 yogadhāraṇayā svāṅgaṁ jahau sa marudhanvani
06080391 tasyopari vimānena gandharvapatirekadā
06080392 yayau citrarathaḥ strībhirvṛto yatra dvijakṣayaḥ
06080401 gaganān nyapatat sadyaḥ savimāno hy avākśirāḥ
06080402 sa vālikhilyavacanādasthīny ādāya vismitaḥ
06080403 prāsya prācīsarasvatyāṁ snātvā dhāma svamanvagāt
06080410 śrīśuka uvāca
06080411 ya idaṁ śṛṇuyāt kāle yo dhārayati cādṛtaḥ
06080412 taṁ namasyanti bhūtāni mucyate sarvato bhayāt
06080421 etāṁ vidyāmadhigato viśvarūpāc chatakratuḥ
06080422 trailokyalakṣmīṁ bubhuje vinirjitya mṛdhe 'surān
06090010 śrīśuka uvāca
06090011 tasyāsan viśvarūpasya śirāṁsi trīṇi bhārata
06090012 somapīthaṁ surāpīthamannādamiti śuśruma
06090021 sa vai barhiṣi devebhyo bhāgaṁ pratyakṣamuccakaiḥ
06090022 adadadyasya pitaro devāḥ sapraśrayaṁ nṛpa
06090031 sa eva hi dadau bhāgaṁ parokṣamasurān prati
06090032 yajamāno 'vahadbhāgaṁ mātṛsnehavaśānugaḥ
06090041 taddevahelanaṁ tasya dharmālīkaṁ sureśvaraḥ
06090042 ālakṣya tarasā bhītastacchīrṣāṇy acchinadruṣā
06090051 somapīthaṁ tu yat tasya śira āsīt kapiñjalaḥ
06090052 kalaviṅkaḥ surāpīthamannādaṁ yat sa tittiriḥ
06090061 brahmahatyāmañjalinā jagrāha yadapīśvaraḥ
06090062 saṁvatsarānte tadaghaṁ bhūtānāṁ sa viśuddhaye
06090063 bhūmyambudrumayoṣidbhyaścaturdhā vyabhajaddhariḥ
06090071 bhūmisturīyaṁ jagrāha khātapūravareṇa vai
06090072 īriṇaṁ brahmahatyāyā rūpaṁ bhūmau pradṛśyate
06090081 turyaṁ chedaviroheṇa vareṇa jagṛhurdrumāḥ
06090082 teṣāṁ niryāsarūpeṇa brahmahatyā pradṛśyate
06090091 śaśvatkāmavareṇāṁhasturīyaṁ jagṛhuḥ striyaḥ
06090092 rajorūpeṇa tāsvaṁho māsi māsi pradṛśyate
06090101 dravyabhūyovareṇāpasturīyaṁ jagṛhurmalam
06090102 tāsu budbudaphenābhyāṁ dṛṣṭaṁ taddharati kṣipan
06090111 hataputrastatastvaṣṭā juhāvendrāya śatrave
06090112 indraśatro vivardhasva mā ciraṁ jahi vidviṣam
06090121 athānvāhāryapacanādutthito ghoradarśanaḥ
06090122 kṛtānta iva lokānāṁ yugāntasamaye yathā
06090131 viṣvag vivardhamānaṁ tamiṣumātraṁ dine dine
06090132 dagdhaśailapratīkāśaṁ sandhyābhrānīkavarcasam
06090141 taptatāmraśikhāśmaśruṁ madhyāhnārkogralocanam
06090151 dedīpyamāne triśikhe śūla āropya rodasī
06090152 nṛtyantamunnadantaṁ ca cālayantaṁ padā mahīm
06090161 darīgambhīravaktreṇa pibatā ca nabhastalam
06090162 lihatā jihvayarkṣāṇi grasatā bhuvanatrayam
06090171 mahatā raudradaṁṣṭreṇa jṛmbhamāṇaṁ muhurmuhuḥ
06090172 vitrastā dudruvurlokā vīkṣya sarve diśo daśa
06090181 yenāvṛtā ime lokāstapasā tvāṣṭramūrtinā
06090182 sa vai vṛtra iti proktaḥ pāpaḥ paramadāruṇaḥ
06090191 taṁ nijaghnurabhidrutya sagaṇā vibudharṣabhāḥ
06090192 svaiḥ svairdivyāstraśastraughaiḥ so 'grasat tāni kṛtsnaśaḥ
06090201 tataste vismitāḥ sarve viṣaṇṇā grastatejasaḥ
06090202 pratyañcamādipuruṣamupatasthuḥ samāhitāḥ
06090210 śrīdevā ūcuḥ
06090211 vāyvambarāgnyapkṣitayastrilokā brahmādayo ye vayamudvijantaḥ
06090212 harāma yasmai balimantako 'sau bibheti yasmādaraṇaṁ tato naḥ
06090221 avismitaṁ taṁ paripūrṇakāmaṁ svenaiva lābhena samaṁ praśāntam
06090222 vinopasarpaty aparaṁ hi bāliśaḥ śvalāṅgulenātititarti sindhum
06090231 yasyoruśṛṅge jagatīṁ svanāvaṁ manuryathābadhya tatāra durgam
06090232 sa eva nastvāṣṭrabhayāddurantāt trātāśritān vāricaro 'pi nūnam
06090241 purā svayambhūrapi saṁyamāmbhasy udīrṇavātormiravaiḥ karāle
06090242 eko 'ravindāt patitastatāra tasmādbhayādyena sa no 'stu pāraḥ
06090251 ya eka īśo nijamāyayā naḥ sasarja yenānusṛjāma viśvam
06090252 vayaṁ na yasyāpi puraḥ samīhataḥ paśyāma liṅgaṁ pṛthag īśamāninaḥ
06090261 yo naḥ sapatnairbhṛśamardyamānān devarṣitiryaṅnṛṣu nitya eva
06090262 kṛtāvatārastanubhiḥ svamāyayā kṛtvātmasāt pāti yuge yuge ca
06090271 tameva devaṁ vayamātmadaivataṁ paraṁ pradhānaṁ puruṣaṁ viśvamanyam
06090272 vrajāma sarve śaraṇaṁ śaraṇyaṁ svānāṁ sa no dhāsyati śaṁ mahātmā
06090280 śrīśuka uvāca
06090281 iti teṣāṁ mahārāja surāṇāmupatiṣṭhatām
06090282 pratīcyāṁ diśy abhūdāviḥ śaṅkhacakragadādharaḥ
06090291 ātmatulyaiḥ ṣoḍaśabhirvinā śrīvatsakaustubhau
06090292 paryupāsitamunnidra śaradamburuhekṣaṇam
06090301 dṛṣṭvā tamavanau sarva īkṣaṇāhlādaviklavāḥ
06090302 daṇḍavat patitā rājañ chanairutthāya tuṣṭuvuḥ
06090310 śrīdevā ūcuḥ
06090311 namaste yajñavīryāya vayase uta te namaḥ
06090312 namaste hy astacakrāya namaḥ supuruhūtaye
06090321 yat te gatīnāṁ tisṛṇāmīśituḥ paramaṁ padam
06090322 nārvācīno visargasya dhātarveditumarhati
06090331 oṁ namaste 'stu bhagavan nārāyaṇa vāsudevādipuruṣa mahāpuruṣa mahānubhāva
paramamaṅgala paramakalyāṇa paramakāruṇika kevala jagadādhāra lokaikanātha sarveśvara
lakṣmīnātha paramahaṁsaparivrājakaiḥ parameṇātmayogasamādhinā
paribhāvitaparisphuṭapāramahaṁsyadharmeṇodghāṭitatamaḥkapāṭadvāre citte 'pāvṛta ātmaloke
svayamupalabdhanijasukhānubhavo bhavān
06090341 duravabodha iva tavāyaṁ vihārayogo yadaśaraṇo 'śarīra idamanavekṣitāsmatsamavāya
ātmanaivāvikriyamāṇena saguṇamaguṇaḥ sṛjasi pāsi harasi
06090351 atha tatra bhavān kiṁ devadattavadiha guṇavisargapatitaḥ pāratantryeṇa
svakṛtakuśalākuśalaṁ phalamupādadāty āhosvidātmārāma upaśamaśīlaḥ samañjasadarśana udāsta iti
ha vāva na vidāmaḥ
06090361 na hi virodha ubhayaṁ bhagavaty aparimitaguṇagaṇa īśvare 'navagāhyamāhātmye
'rvācīnavikalpavitarkavicārapramāṇābhāsakutarkaśāstrakalilāntaḥkaraṇāśrayaduravagrahavādināṁ
vivādānavasara uparatasamastamāyāmaye kevala evātmamāyāmantardhāya ko nvartho durghaṭa iva
bhavati svarūpadvayābhāvāt
06090371 samaviṣamamatīnāṁ matamanusarasi yathā rajjukhaṇḍaḥ sarpādidhiyām
06090381 sa eva hi punaḥ sarvavastuni vastusvarūpaḥ sarveśvaraḥ sakalajagatkāraṇakāraṇabhūtaḥ
sarvapratyagātmatvāt sarvaguṇābhāsopalakṣita eka eva paryavaśeṣitaḥ
06090391 atha ha vāva tava mahimāmṛtarasasamudravipruṣā sakṛdavalīḍhayā svamanasi
niṣyandamānānavaratasukhena vismāritadṛṣṭaśrutaviṣayasukhaleśābhāsāḥ paramabhāgavatā
ekāntino bhagavati sarvabhūtapriyasuhṛdi sarvātmani nitarāṁ nirantaraṁ nirvṛtamanasaḥ kathamu ha
vā ete madhumathana punaḥ svārthakuśalā hy ātmapriyasuhṛdaḥ sādhavastvaccaraṇāmbujānusevāṁ
visṛjanti na yatra punarayaṁ saṁsāraparyāvartaḥ
06090401 tribhuvanātmabhavana trivikrama trinayana trilokamanoharānubhāva tavaiva vibhūtayo
ditijadanujādayaścāpi teṣāmupakramasamayo 'yamiti svātmamāyayā
suranaramṛgamiśritajalacarākṛtibhiryathāparādhaṁ daṇḍaṁ daṇḍadhara dadhartha evamenamapi
bhagavan jahi tvāṣṭramuta yadi manyase
06090411 asmākaṁ tāvakānāṁ tatatata natānāṁ hare tava
caraṇanalinayugaladhyānānubaddhahṛdayanigaḍānāṁ
svaliṅgavivaraṇenātmasātkṛtānāmanukampānurañjitaviśadaruciraśiśirasmitāvalokena
vigalitamadhuramukharasāmṛtakalayā cāntastāpamanaghārhasi śamayitum
06090421 atha bhagavaṁstavāsmābhirakhilajagadutpattisthitilayanimittāyamānadivyamāyāvinodasya
sakalajīvanikāyānāmantarhṛdayeṣu bahirapi ca brahmapratyagātmasvarūpeṇa pradhānarūpeṇa ca
yathādeśakāladehāvasthānaviśeṣaṁ tadupādānopalambhakatayānubhavataḥ sarvapratyayasākṣiṇa
ākāśaśarīrasya sākṣāt parabrahmaṇaḥ paramātmanaḥ kiyān iha vārthaviśeṣo vijñāpanīyaḥ
syādvisphuliṅgādibhiriva hiraṇyaretasaḥ
06090431 ata eva svayaṁ tadupakalpayāsmākaṁ bhagavataḥ paramagurostava
caraṇaśatapalāśacchāyāṁ vividhavṛjinasaṁsārapariśramopaśamanīmupasṛtānāṁ vayaṁ
yatkāmenopasāditāḥ
06090441 atho īśa jahi tvāṣṭraṁ grasantaṁ bhuvanatrayam
06090442 grastāni yena naḥ kṛṣṇa tejāṁsy astrāyudhāni ca
06090451 haṁsāya dahranilayāya nirīkṣakāya kṛṣṇāya mṛṣṭayaśase nirupakramāya
06090452 satsaṅgrahāya bhavapānthanijāśramāptāv ante parīṣṭagataye haraye namaste
06090460 śrīśuka uvāca
06090461 athaivamīḍito rājan sādaraṁ tridaśairhariḥ
06090462 svamupasthānamākarṇya prāha tān abhinanditaḥ
06090470 śrībhagavān uvāca
06090471 prīto 'haṁ vaḥ suraśreṣṭhā madupasthānavidyayā
06090472 ātmaiśvaryasmṛtiḥ puṁsāṁ bhaktiścaiva yayā mayi
06090481 kiṁ durāpaṁ mayi prīte tathāpi vibudharṣabhāḥ
06090482 mayy ekāntamatirnānyan matto vāñchati tattvavit
06090491 na veda kṛpaṇaḥ śreya ātmano guṇavastudṛk
06090492 tasya tān icchato yacchedyadi so 'pi tathāvidhaḥ
06090501 svayaṁ niḥśreyasaṁ vidvān na vakty ajñāya karma hi
06090502 na rāti rogiṇo 'pathyaṁ vāñchato 'pi bhiṣaktamaḥ
06090511 maghavan yāta bhadraṁ vo dadhyañcamṛṣisattamam
06090512 vidyāvratatapaḥsāraṁ gātraṁ yācata mā ciram
06090521 sa vā adhigato dadhyaṅṅ aśvibhyāṁ brahma niṣkalam
06090522 yadvā aśvaśiro nāma tayoramaratāṁ vyadhāt
06090531 dadhyaṅṅ ātharvaṇastvaṣṭre varmābhedyaṁ madātmakam
06090532 viśvarūpāya yat prādāt tvaṣṭā yat tvamadhāstataḥ
06090541 yuṣmabhyaṁ yācito 'śvibhyāṁ dharmajño 'ṅgāni dāsyati
06090542 tatastairāyudhaśreṣṭho viśvakarmavinirmitaḥ
06090543 yena vṛtraśiro hartā mattejaupabṛṁhitaḥ
06090551 tasmin vinihate yūyaṁ tejo 'strāyudhasampadaḥ
06090552 bhūyaḥ prāpsyatha bhadraṁ vo na hiṁsanti ca matparān
06100010 śrībādarāyaṇiruvāca
06100011 indramevaṁ samādiśya bhagavān viśvabhāvanaḥ
06100012 paśyatāmanimeṣāṇāṁ atraivāntardadhe hariḥ
06100021 tathābhiyācito devairṛṣirātharvaṇo mahān
06100022 modamāna uvācedaṁ prahasanniva bhārata
06100031 api vṛndārakā yūyaṁ na jānītha śarīriṇām
06100032 saṁsthāyāṁ yastvabhidroho duḥsahaścetanāpahaḥ
06100041 jijīviṣūṇāṁ jīvānāmātmā preṣṭha ihepsitaḥ
06100042 ka utsaheta taṁ dātuṁ bhikṣamāṇāya viṣṇave
06100050 śrīdevā ūcuḥ
06100051 kiṁ nu taddustyajaṁ brahman puṁsāṁ bhūtānukampinām
06100052 bhavadvidhānāṁ mahatāṁ puṇyaślokeḍyakarmaṇām
06100061 nūnaṁ svārthaparo loko na veda parasaṅkaṭam
06100062 yadi veda na yāceta neti nāha yadīśvaraḥ
06100070 śrīṛṣiruvāca
06100071 dharmaṁ vaḥ śrotukāmena yūyaṁ me pratyudāhṛtāḥ
06100072 eṣa vaḥ priyamātmānaṁ tyajantaṁ santyajāmy aham
06100081 yo 'dhruveṇātmanā nāthā na dharmaṁ na yaśaḥ pumān
06100082 īheta bhūtadayayā sa śocyaḥ sthāvarairapi
06100091 etāvān avyayo dharmaḥ puṇyaślokairupāsitaḥ
06100092 yo bhūtaśokaharṣābhyāmātmā śocati hṛṣyati
06100101 aho dainyamaho kaṣṭaṁ pārakyaiḥ kṣaṇabhaṅguraiḥ
06100102 yan nopakuryādasvārthairmartyaḥ svajñātivigrahaiḥ
06100110 śrībādarāyaṇiruvāca
06100111 evaṁ kṛtavyavasito dadhyaṅṅ ātharvaṇastanum
06100112 pare bhagavati brahmaṇy ātmānaṁ sannayan jahau
06100121 yatākṣāsumanobuddhistattvadṛg dhvastabandhanaḥ
06100122 āsthitaḥ paramaṁ yogaṁ na dehaṁ bubudhe gatam
06100131 athendro vajramudyamya nirmitaṁ viśvakarmaṇā
06100132 muneḥ śaktibhirutsikto bhagavattejasānvitaḥ
06100141 vṛto devagaṇaiḥ sarvairgajendropary aśobhata
06100142 stūyamāno munigaṇaistrailokyaṁ harṣayanniva
06100151 vṛtramabhyadravac chatrumasurānīkayūthapaiḥ
06100152 paryastamojasā rājan kruddho rudra ivāntakam
06100161 tataḥ surāṇāmasurai raṇaḥ paramadāruṇaḥ
06100162 tretāmukhe narmadāyāmabhavat prathame yuge
06100171 rudrairvasubhirādityairaśvibhyāṁ pitṛvahnibhiḥ
06100172 marudbhirṛbhubhiḥ sādhyairviśvedevairmarutpatim
06100181 dṛṣṭvā vajradharaṁ śakraṁ rocamānaṁ svayā śriyā
06100182 nāmṛṣyannasurā rājan mṛdhe vṛtrapuraḥsarāḥ
06100191 namuciḥ śambaro 'narvā dvimūrdhā ṛṣabho 'suraḥ
06100192 hayagrīvaḥ śaṅkuśirā vipracittirayomukhaḥ
06100201 pulomā vṛṣaparvā ca prahetirhetirutkalaḥ
06100202 daiteyā dānavā yakṣā rakṣāṁsi ca sahasraśaḥ
06100211 sumālimālipramukhāḥ kārtasvaraparicchadāḥ
06100212 pratiṣidhyendrasenāgraṁ mṛtyorapi durāsadam
06100221 abhyardayannasambhrāntāḥ siṁhanādena durmadāḥ
06100222 gadābhiḥ parighairbāṇaiḥ prāsamudgaratomaraiḥ
06100231 śūlaiḥ paraśvadhaiḥ khaḍgaiḥ śataghnībhirbhuśuṇḍibhiḥ
06100232 sarvato 'vākiran śastrairastraiśca vibudharṣabhān
06100241 na te 'dṛśyanta sañchannāḥ śarajālaiḥ samantataḥ
06100242 puṅkhānupuṅkhapatitairjyotīṁṣīva nabhoghanaiḥ
06100251 na te śastrāstravarṣaughā hy āseduḥ surasainikān
06100252 chinnāḥ siddhapathe devairlaghuhastaiḥ sahasradhā
06100261 atha kṣīṇāstraśastraughā giriśṛṅgadrumopalaiḥ
06100262 abhyavarṣan surabalaṁ cicchidustāṁśca pūrvavat
06100271 tān akṣatān svastimato niśāmya śastrāstrapūgairatha vṛtranāthāḥ
06100272 drumairdṛṣadbhirvividhādriśṛṅgair avikṣatāṁstatrasurindrasainikān
06100281 sarve prayāsā abhavan vimoghāḥ kṛtāḥ kṛtā devagaṇeṣu daityaiḥ
06100282 kṛṣṇānukūleṣu yathā mahatsu kṣudraiḥ prayuktā ūṣatī rūkṣavācaḥ
06100291 te svaprayāsaṁ vitathaṁ nirīkṣya harāvabhaktā hatayuddhadarpāḥ
06100292 palāyanāyājimukhe visṛjya patiṁ manaste dadhurāttasārāḥ
06100301 vṛtro 'surāṁstān anugān manasvī pradhāvataḥ prekṣya babhāṣa etat
06100302 palāyitaṁ prekṣya balaṁ ca bhagnaṁ bhayena tīvreṇa vihasya vīraḥ
06100311 kālopapannāṁ rucirāṁ manasvināṁ jagāda vācaṁ puruṣapravīraḥ
06100312 he vipracitte namuce puloman mayānarvan chambara me śṛṇudhvam
06100321 jātasya mṛtyurdhruva eva sarvataḥ pratikriyā yasya na ceha kḷptā
06100322 loko yaśaścātha tato yadi hy amuṁ ko nāma mṛtyuṁ na vṛṇīta yuktam
06100331 dvau sammatāviha mṛtyū durāpau yadbrahmasandhāraṇayā jitāsuḥ
06100332 kalevaraṁ yogarato vijahyād yadagraṇīrvīraśaye 'nivṛttaḥ
06110010 śrīśuka uvāca
06110011 ta evaṁ śaṁsato dharmaṁ vacaḥ patyuracetasaḥ
06110012 naivāgṛhṇanta sambhrāntāḥ palāyanaparā nṛpa
06110021 viśīryamāṇāṁ pṛtanāmāsurīmasurarṣabhaḥ
06110022 kālānukūlaistridaśaiḥ kālyamānāmanāthavat
06110031 dṛṣṭvātapyata saṅkruddha indraśatruramarṣitaḥ
06110032 tān nivāryaujasā rājan nirbhartsyedamuvāca ha
06110041 kiṁ va uccaritairmāturdhāvadbhiḥ pṛṣṭhato hataiḥ
06110042 na hi bhītavadhaḥ ślāghyo na svargyaḥ śūramāninām
06110051 yadi vaḥ pradhane śraddhā sāraṁ vā kṣullakā hṛdi
06110052 agre tiṣṭhata mātraṁ me na cedgrāmyasukhe spṛhā
06110061 evaṁ suragaṇān kruddho bhīṣayan vapuṣā ripūn
06110062 vyanadat sumahāprāṇo yena lokā vicetasaḥ
06110071 tena devagaṇāḥ sarve vṛtravisphoṭanena vai
06110072 nipeturmūrcchitā bhūmau yathaivāśaninā hatāḥ
06110081 mamarda padbhyāṁ surasainyamāturaṁ nimīlitākṣaṁ raṇaraṅgadurmadaḥ
06110082 gāṁ kampayannudyataśūla ojasā nālaṁ vanaṁ yūthapatiryathonmadaḥ
06110091 vilokya taṁ vajradharo 'tyamarṣitaḥ svaśatrave 'bhidravate mahāgadām
06110092 cikṣepa tāmāpatatīṁ suduḥsahāṁ jagrāha vāmena kareṇa līlayā
06110101 sa indraśatruḥ kupito bhṛśaṁ tayā mahendravāhaṁ gadayoruvikramaḥ
06110102 jaghāna kumbhasthala unnadan mṛdhe tat karma sarve samapūjayan nṛpa
06110111 airāvato vṛtragadābhimṛṣṭo vighūrṇito 'driḥ kuliśāhato yathā
06110112 apāsaradbhinnamukhaḥ sahendro muñcannasṛk saptadhanurbhṛśārtaḥ
06110121 na sannavāhāya viṣaṇṇacetase prāyuṅkta bhūyaḥ sa gadāṁ mahātmā
06110122 indro 'mṛtasyandikarābhimarśa vītavyathakṣatavāho 'vatasthe
06110131 sa taṁ nṛpendrāhavakāmyayā ripuṁ vajrāyudhaṁ bhrātṛhaṇaṁ vilokya
06110132 smaraṁśca tatkarma nṛśaṁsamaṁhaḥ śokena mohena hasan jagāda
06110140 śrīvṛtra uvāca
06110141 diṣṭyā bhavān me samavasthito ripur yo brahmahā guruhā bhrātṛhā ca
06110142 diṣṭyānṛṇo 'dyāhamasattama tvayā macchūlanirbhinnadṛṣaddhṛdācirāt
06110151 yo no 'grajasyātmavido dvijāter gurorapāpasya ca dīkṣitasya
06110152 viśrabhya khaḍgena śirāṁsy avṛścat paśorivākaruṇaḥ svargakāmaḥ
06110161 śrīhrīdayākīrtibhirujjhitaṁ tvāṁ svakarmaṇā puruṣādaiśca garhyam
06110162 kṛcchreṇa macchūlavibhinnadeham aspṛṣṭavahniṁ samadanti gṛdhrāḥ
06110171 anye 'nu ye tveha nṛśaṁsamajñā yadudyatāstrāḥ praharanti mahyam
06110172 tairbhūtanāthān sagaṇān niśāta triśūlanirbhinnagalairyajāmi
06110181 atho hare me kuliśena vīra hartā pramathyaiva śiro yadīha
06110182 tatrānṛṇo bhūtabaliṁ vidhāya manasvināṁ pādarajaḥ prapatsye
06110191 sureśa kasmān na hinoṣi vajraṁ puraḥ sthite vairiṇi mayy amogham
06110192 mā saṁśayiṣṭhā na gadeva vajraḥ syān niṣphalaḥ kṛpaṇārtheva yācñā
06110201 nanveṣa vajrastava śakra tejasā harerdadhīcestapasā ca tejitaḥ
06110202 tenaiva śatruṁ jahi viṣṇuyantrito yato harirvijayaḥ śrīrguṇāstataḥ
06110211 ahaṁ samādhāya mano yathāha naḥ saṅkarṣaṇastaccaraṇāravinde
06110212 tvadvajraraṁholulitagrāmyapāśo gatiṁ muneryāmy apaviddhalokaḥ
06110221 puṁsāṁ kilaikāntadhiyāṁ svakānāṁ yāḥ sampado divi bhūmau rasāyām
06110222 na rāti yaddveṣa udvega ādhir madaḥ kalirvyasanaṁ samprayāsaḥ
06110231 traivargikāyāsavighātamasmat patirvidhatte puruṣasya śakra
06110232 tato 'numeyo bhagavatprasādo yo durlabho 'kiñcanagocaro 'nyaiḥ
06110241 ahaṁ hare tava pādaikamūla dāsānudāso bhavitāsmi bhūyaḥ
06110242 manaḥ smaretāsupaterguṇāṁste gṛṇīta vāk karma karotu kāyaḥ
06110251 na nākapṛṣṭhaṁ na ca pārameṣṭhyaṁ na sārvabhaumaṁ na rasādhipatyam
06110252 na yogasiddhīrapunarbhavaṁ vā samañjasa tvā virahayya kāṅkṣe
06110261 ajātapakṣā iva mātaraṁ khagāḥ stanyaṁ yathā vatsatarāḥ kṣudhārtāḥ
06110262 priyaṁ priyeva vyuṣitaṁ viṣaṇṇā mano 'ravindākṣa didṛkṣate tvām
06110271 mamottamaślokajaneṣu sakhyaṁ saṁsāracakre bhramataḥ svakarmabhiḥ
06110272 tvanmāyayātmātmajadārageheṣv āsaktacittasya na nātha bhūyāt
06120010 śrīṛṣiruvāca
06120011 evaṁ jihāsurnṛpa dehamājau mṛtyuṁ varaṁ vijayān manyamānaḥ
06120012 śūlaṁ pragṛhyābhyapatat surendraṁ yathā mahāpuruṣaṁ kaiṭabho 'psu
06120021 tato yugāntāgnikaṭhorajihvam āvidhya śūlaṁ tarasāsurendraḥ
06120022 kṣiptvā mahendrāya vinadya vīro hato 'si pāpeti ruṣā jagāda
06120031 kha āpatat tadvicaladgraholkavan nirīkṣya duṣprekṣyamajātaviklavaḥ
06120032 vajreṇa vajrī śataparvaṇācchinad bhujaṁ ca tasyoragarājabhogam
06120041 chinnaikabāhuḥ parigheṇa vṛtraḥ saṁrabdha āsādya gṛhītavajram
06120042 hanau tatāḍendramathāmarebhaṁ vajraṁ ca hastān nyapatan maghonaḥ
06120051 vṛtrasya karmātimahādbhutaṁ tat surāsurāścāraṇasiddhasaṅghāḥ
06120052 apūjayaṁstat puruhūtasaṅkaṭaṁ nirīkṣya hā heti vicukruśurbhṛśam
06120061 indro na vajraṁ jagṛhe vilajjitaś cyutaṁ svahastādarisannidhau punaḥ
06120062 tamāha vṛtro hara āttavajro jahi svaśatruṁ na viṣādakālaḥ
06120071 yuyutsatāṁ kutracidātatāyināṁ jayaḥ sadaikatra na vai parātmanām
06120072 vinaikamutpattilayasthitīśvaraṁ sarvajñamādyaṁ puruṣaṁ sanātanam
06120081 lokāḥ sapālā yasyeme śvasanti vivaśā vaśe
06120082 dvijā iva śicā baddhāḥ sa kāla iha kāraṇam
06120091 ojaḥ saho balaṁ prāṇamamṛtaṁ mṛtyumeva ca
06120092 tamajñāya jano hetumātmānaṁ manyate jaḍam
06120101 yathā dārumayī nārī yathā patramayo mṛgaḥ
06120102 evaṁ bhūtāni maghavannīśatantrāṇi viddhi bhoḥ
06120111 puruṣaḥ prakṛtirvyaktamātmā bhūtendriyāśayāḥ
06120112 śaknuvanty asya sargādau na vinā yadanugrahāt
06120121 avidvān evamātmānaṁ manyate 'nīśamīśvaram
06120122 bhūtaiḥ sṛjati bhūtāni grasate tāni taiḥ svayam
06120131 āyuḥ śrīḥ kīrtiraiśvaryamāśiṣaḥ puruṣasya yāḥ
06120132 bhavanty eva hi tatkāle yathānicchorviparyayāḥ
06120141 tasmādakīrtiyaśasorjayāpajayayorapi
06120142 samaḥ syāt sukhaduḥkhābhyāṁ mṛtyujīvitayostathā
06120151 sattvaṁ rajastama iti prakṛternātmano guṇāḥ
06120152 tatra sākṣiṇamātmānaṁ yo veda sa na badhyate
06120161 paśya māṁ nirjitaṁ śatru vṛkṇāyudhabhujaṁ mṛdhe
06120162 ghaṭamānaṁ yathāśakti tava prāṇajihīrṣayā
06120171 prāṇaglaho 'yaṁ samara iṣvakṣo vāhanāsanaḥ
06120172 atra na jñāyate 'muṣya jayo 'muṣya parājayaḥ
06120180 śrīśuka uvāca
06120181 indro vṛtravacaḥ śrutvā gatālīkamapūjayat
06120182 gṛhītavajraḥ prahasaṁstamāha gatavismayaḥ
06120190 indra uvāca
06120191 aho dānava siddho 'si yasya te matirīdṛśī
06120192 bhaktaḥ sarvātmanātmānaṁ suhṛdaṁ jagadīśvaram
06120201 bhavān atārṣīn māyāṁ vai vaiṣṇavīṁ janamohinīm
06120202 yadvihāyāsuraṁ bhāvaṁ mahāpuruṣatāṁ gataḥ
06120211 khalvidaṁ mahadāścaryaṁ yadrajaḥprakṛtestava
06120212 vāsudeve bhagavati sattvātmani dṛḍhā matiḥ
06120221 yasya bhaktirbhagavati harau niḥśreyaseśvare
06120222 vikrīḍato 'mṛtāmbhodhau kiṁ kṣudraiḥ khātakodakaiḥ
06120230 śrīśuka uvāca
06120231 iti bruvāṇāvanyonyaṁ dharmajijñāsayā nṛpa
06120232 yuyudhāte mahāvīryāvindravṛtrau yudhāmpatī
06120241 āvidhya parighaṁ vṛtraḥ kārṣṇāyasamarindamaḥ
06120242 indrāya prāhiṇodghoraṁ vāmahastena māriṣa
06120251 sa tu vṛtrasya parighaṁ karaṁ ca karabhopamam
06120252 ciccheda yugapaddevo vajreṇa śataparvaṇā
06120261 dorbhyāmutkṛttamūlābhyāṁ babhau raktasravo 'suraḥ
06120262 chinnapakṣo yathā gotraḥ khādbhraṣṭo vajriṇā hataḥ
06120271 mahāprāṇo mahāvīryo mahāsarpa iva dvipam
06120272 kṛtvādharāṁ hanuṁ bhūmau daityo divy uttarāṁ hanum
06120281 nabhogambhīravaktreṇa leliholbaṇajihvayā
06120282 daṁṣṭrābhiḥ kālakalpābhirgrasanniva jagattrayam
06120291 atimātramahākāya ākṣipaṁstarasā girīn
06120292 girirāṭ pādacārīva padbhyāṁ nirjarayan mahīm
06120301 jagrāsa sa samāsādya vajriṇaṁ sahavāhanam
06120302 vṛtragrastaṁ tamālokya saprajāpatayaḥ surāḥ
06120303 hā kaṣṭamiti nirviṇṇāścukruśuḥ samaharṣayaḥ
06120311 nigīrṇo 'py asurendreṇa na mamārodaraṁ gataḥ
06120312 mahāpuruṣasannaddho yogamāyābalena ca
06120321 bhittvā vajreṇa tatkukṣiṁ niṣkramya balabhidvibhuḥ
06120322 uccakarta śiraḥ śatrorgiriśṛṅgamivaujasā
06120331 vajrastu tatkandharamāśuvegaḥ kṛntan samantāt parivartamānaḥ
06120332 nyapātayat tāvadahargaṇena yo jyotiṣāmayane vārtrahatye
06120341 tadā ca khe dundubhayo vinedur gandharvasiddhāḥ samaharṣisaṅghāḥ
06120342 vārtraghnaliṅgaistamabhiṣṭuvānā mantrairmudā kusumairabhyavarṣan
06120351 vṛtrasya dehān niṣkrāntamātmajyotirarindama
06120352 paśyatāṁ sarvadevānāmalokaṁ samapadyata
06130010 śrīśuka uvāca
06130011 vṛtre hate trayo lokā vinā śakreṇa bhūrida
06130012 sapālā hy abhavan sadyo vijvarā nirvṛtendriyāḥ
06130021 devarṣipitṛbhūtāni daityā devānugāḥ svayam
06130022 pratijagmuḥ svadhiṣṇyāni brahmeśendrādayastataḥ
06130030 śrīrājovāca
06130031 indrasyānirvṛterhetuṁ śrotumicchāmi bho mune
06130032 yenāsan sukhino devā harerduḥkhaṁ kuto 'bhavat
06130040 śrīśuka uvāca
06130041 vṛtravikramasaṁvignāḥ sarve devāḥ saharṣibhiḥ
06130042 tadvadhāyārthayannindraṁ naicchadbhīto bṛhadvadhāt
06130050 indra uvāca
06130051 strībhūdrumajalaireno viśvarūpavadhodbhavam
06130052 vibhaktamanugṛhṇadbhirvṛtrahatyāṁ kva mārjmy aham
06130060 śrīśuka uvāca
06130061 ṛṣayastadupākarṇya mahendramidamabruvan
06130062 yājayiṣyāma bhadraṁ te hayamedhena mā sma bhaiḥ
06130071 hayamedhena puruṣaṁ paramātmānamīśvaram
06130072 iṣṭvā nārāyaṇaṁ devaṁ mokṣyase 'pi jagadvadhāt
06130081 brahmahā pitṛhā goghno mātṛhācāryahāghavān
06130082 śvādaḥ pulkasako vāpi śuddhyeran yasya kīrtanāt
06130091 tamaśvamedhena mahāmakhena śraddhānvito 'smābhiranuṣṭhitena
06130092 hatvāpi sabrahmacarācaraṁ tvaṁ na lipyase kiṁ khalanigraheṇa
06130100 śrīśuka uvāca
06130101 evaṁ sañcodito viprairmarutvān ahanadripum
06130102 brahmahatyā hate tasminnāsasāda vṛṣākapim
06130111 tayendraḥ smāsahat tāpaṁ nirvṛtirnāmumāviśat
06130112 hrīmantaṁ vācyatāṁ prāptaṁ sukhayanty api no guṇāḥ
06130121 tāṁ dadarśānudhāvantīṁ cāṇḍālīmiva rūpiṇīm
06130122 jarayā vepamānāṅgīṁ yakṣmagrastāmasṛkpaṭām
06130131 vikīrya palitān keśāṁstiṣṭha tiṣṭheti bhāṣiṇīm
06130132 mīnagandhyasugandhena kurvatīṁ mārgadūṣaṇam
06130141 nabho gato diśaḥ sarvāḥ sahasrākṣo viśāmpate
06130142 prāgudīcīṁ diśaṁ tūrṇaṁ praviṣṭo nṛpa mānasam
06130151 sa āvasat puṣkaranālatantūn alabdhabhogo yadihāgnidūtaḥ
06130152 varṣāṇi sāhasramalakṣito 'ntaḥ sañcintayan brahmavadhādvimokṣam
06130161 tāvat triṇākaṁ nahuṣaḥ śaśāsa vidyātapoyogabalānubhāvaḥ
06130162 sa sampadaiśvaryamadāndhabuddhir nītastiraścāṁ gatimindrapatnyā
06130171 tato gato brahmagiropahūta ṛtambharadhyānanivāritāghaḥ
06130172 pāpastu digdevatayā hataujās taṁ nābhyabhūdavitaṁ viṣṇupatnyā
06130181 taṁ ca brahmarṣayo 'bhyetya hayamedhena bhārata
06130182 yathāvaddīkṣayāṁ cakruḥ puruṣārādhanena ha
06130191 athejyamāne puruṣe sarvadevamayātmani
06130192 aśvamedhe mahendreṇa vitate brahmavādibhiḥ
06130201 sa vai tvāṣṭravadho bhūyān api pāpacayo nṛpa
06130202 nītastenaiva śūnyāya nīhāra iva bhānunā
06130211 sa vājimedhena yathoditena vitāyamānena marīcimiśraiḥ
06130212 iṣṭvādhiyajñaṁ puruṣaṁ purāṇam indro mahān āsa vidhūtapāpaḥ
06130221 idaṁ mahākhyānamaśeṣapāpmanāṁ prakṣālanaṁ tīrthapadānukīrtanam
06130222 bhaktyucchrayaṁ bhaktajanānuvarṇanaṁ mahendramokṣaṁ vijayaṁ marutvataḥ
06130231 paṭheyurākhyānamidaṁ sadā budhāḥ śṛṇvanty atho parvaṇi parvaṇīndriyam
06130232 dhanyaṁ yaśasyaṁ nikhilāghamocanaṁ ripuñjayaṁ svastyayanaṁ tathāyuṣam
06140010 śrīparīkṣiduvāca
06140011 rajastamaḥsvabhāvasya brahman vṛtrasya pāpmanaḥ
06140012 nārāyaṇe bhagavati kathamāsīddṛḍhā matiḥ
06140021 devānāṁ śuddhasattvānāmṛṣīṇāṁ cāmalātmanām
06140022 bhaktirmukundacaraṇe na prāyeṇopajāyate
06140031 rajobhiḥ samasaṅkhyātāḥ pārthivairiha jantavaḥ
06140032 teṣāṁ ye kecanehante śreyo vai manujādayaḥ
06140041 prāyo mumukṣavasteṣāṁ kecanaiva dvijottama
06140042 mumukṣūṇāṁ sahasreṣu kaścin mucyeta sidhyati
06140051 muktānāmapi siddhānāṁ nārāyaṇaparāyaṇaḥ
06140052 sudurlabhaḥ praśāntātmā koṭiṣvapi mahāmune
06140061 vṛtrastu sa kathaṁ pāpaḥ sarvalokopatāpanaḥ
06140062 itthaṁ dṛḍhamatiḥ kṛṣṇa āsīt saṅgrāma ulbaṇe
06140071 atra naḥ saṁśayo bhūyāñ chrotuṁ kautūhalaṁ prabho
06140072 yaḥ pauruṣeṇa samare sahasrākṣamatoṣayat
06140080 śrīsūta uvāca
06140081 parīkṣito 'tha sampraśnaṁ bhagavān bādarāyaṇiḥ
06140082 niśamya śraddadhānasya pratinandya vaco 'bravīt
06140090 śrīśuka uvāca
06140091 śṛṇuṣvāvahito rājannitihāsamimaṁ yathā
06140092 śrutaṁ dvaipāyanamukhān nāradāddevalādapi
06140101 āsīdrājā sārvabhaumaḥ śūraseneṣu vai nṛpa
06140102 citraketuriti khyāto yasyāsīt kāmadhuṅ mahī
06140111 tasya bhāryāsahasrāṇāṁ sahasrāṇi daśābhavan
06140112 sāntānikaścāpi nṛpo na lebhe tāsu santatim
06140121 rūpaudāryavayojanma vidyaiśvaryaśriyādibhiḥ
06140122 sampannasya guṇaiḥ sarvaiścintā bandhyāpaterabhūt
06140131 na tasya sampadaḥ sarvā mahiṣyo vāmalocanāḥ
06140132 sārvabhaumasya bhūśceyamabhavan prītihetavaḥ
06140141 tasyaikadā tu bhavanamaṅgirā bhagavān ṛṣiḥ
06140142 lokān anucarannetān upāgacchadyadṛcchayā
06140151 taṁ pūjayitvā vidhivat pratyutthānārhaṇādibhiḥ
06140152 kṛtātithyamupāsīdat sukhāsīnaṁ samāhitaḥ
06140161 maharṣistamupāsīnaṁ praśrayāvanataṁ kṣitau
06140162 pratipūjya mahārāja samābhāṣyedamabravīt
06140170 aṅgirā uvāca
06140171 api te 'nāmayaṁ svasti prakṛtīnāṁ tathātmanaḥ
06140172 yathā prakṛtibhirguptaḥ pumān rājā ca saptabhiḥ
06140181 ātmānaṁ prakṛtiṣvaddhā nidhāya śreya āpnuyāt
06140182 rājñā tathā prakṛtayo naradevāhitādhayaḥ
06140191 api dārāḥ prajāmātyā bhṛtyāḥ śreṇyo 'tha mantriṇaḥ
06140192 paurā jānapadā bhūpā ātmajā vaśavartinaḥ
06140201 yasyātmānuvaśaścet syāt sarve tadvaśagā ime
06140202 lokāḥ sapālā yacchanti sarve balimatandritāḥ
06140211 ātmanaḥ prīyate nātmā parataḥ svata eva vā
06140212 lakṣaye 'labdhakāmaṁ tvāṁ cintayā śabalaṁ mukham
06140221 evaṁ vikalpito rājan viduṣā munināpi saḥ
06140222 praśrayāvanato 'bhyāha prajākāmastato munim
06140230 citraketuruvāca
06140231 bhagavan kiṁ na viditaṁ tapojñānasamādhibhiḥ
06140232 yogināṁ dhvastapāpānāṁ bahirantaḥ śarīriṣu
06140241 tathāpi pṛcchato brūyāṁ brahmannātmani cintitam
06140242 bhavato viduṣaścāpi coditastvadanujñayā
06140251 lokapālairapi prārthyāḥ sāmrājyaiśvaryasampadaḥ
06140252 na nandayanty aprajaṁ māṁ kṣuttṛṭkāmamivāpare
06140261 tataḥ pāhi mahābhāga pūrvaiḥ saha gataṁ tamaḥ
06140262 yathā tarema duṣpāraṁ prajayā tadvidhehi naḥ
06140270 śrīśuka uvāca
06140271 ity arthitaḥ sa bhagavān kṛpālurbrahmaṇaḥ sutaḥ
06140272 śrapayitvā caruṁ tvāṣṭraṁ tvaṣṭāramayajadvibhuḥ
06140281 jyeṣṭhā śreṣṭhā ca yā rājño mahiṣīṇāṁ ca bhārata
06140282 nāmnā kṛtadyutistasyai yajñocchiṣṭamadāddvijaḥ
06140291 athāha nṛpatiṁ rājan bhavitaikastavātmajaḥ
06140292 harṣaśokapradastubhyamiti brahmasuto yayau
06140301 sāpi tatprāśanādeva citraketoradhārayat
06140302 garbhaṁ kṛtadyutirdevī kṛttikāgnerivātmajam
06140311 tasyā anudinaṁ garbhaḥ śuklapakṣa ivoḍupaḥ
06140312 vavṛdhe śūraseneśa tejasā śanakairnṛpa
06140321 atha kāla upāvṛtte kumāraḥ samajāyata
06140322 janayan śūrasenānāṁ śṛṇvatāṁ paramāṁ mudam
06140331 hṛṣṭo rājā kumārasya snātaḥ śuciralaṅkṛtaḥ
06140332 vācayitvāśiṣo vipraiḥ kārayāmāsa jātakam
06140341 tebhyo hiraṇyaṁ rajataṁ vāsāṁsy ābharaṇāni ca
06140342 grāmān hayān gajān prādāddhenūnāmarbudāni ṣaṭ
06140351 vavarṣa kāmān anyeṣāṁ parjanya iva dehinām
06140352 dhanyaṁ yaśasyamāyuṣyaṁ kumārasya mahāmanāḥ
06140361 kṛcchralabdhe 'tha rājarṣestanaye 'nudinaṁ pituḥ
06140362 yathā niḥsvasya kṛcchrāpte dhane sneho 'nvavardhata
06140371 mātustvatitarāṁ putre sneho mohasamudbhavaḥ
06140372 kṛtadyuteḥ sapatnīnāṁ prajākāmajvaro 'bhavat
06140381 citraketoratiprītiryathā dāre prajāvati
06140382 na tathānyeṣu sañjajñe bālaṁ lālayato 'nvaham
06140391 tāḥ paryatapyannātmānaṁ garhayantyo 'bhyasūyayā
06140392 ānapatyena duḥkhena rājñaścānādareṇa ca
06140401 dhig aprajāṁ striyaṁ pāpāṁ patyuścāgṛhasammatām
06140402 suprajābhiḥ sapatnībhirdāsīmiva tiraskṛtām
06140411 dāsīnāṁ ko nu santāpaḥ svāminaḥ paricaryayā
06140412 abhīkṣṇaṁ labdhamānānāṁ dāsyā dāsīva durbhagāḥ
06140421 evaṁ sandahyamānānāṁ sapatnyāḥ putrasampadā
06140422 rājño 'sammatavṛttīnāṁ vidveṣo balavān abhūt
06140431 vidveṣanaṣṭamatayaḥ striyo dāruṇacetasaḥ
06140432 garaṁ daduḥ kumārāya durmarṣā nṛpatiṁ prati
06140441 kṛtadyutirajānantī sapatnīnāmaghaṁ mahat
06140442 supta eveti sañcintya nirīkṣya vyacaradgṛhe
06140451 śayānaṁ suciraṁ bālamupadhārya manīṣiṇī
06140452 putramānaya me bhadre iti dhātrīmacodayat
06140461 sā śayānamupavrajya dṛṣṭvā cottāralocanam
06140462 prāṇendriyātmabhistyaktaṁ hatāsmīty apatadbhuvi
06140471 tasyāstadākarṇya bhṛśāturaṁ svaraṁ ghnantyāḥ karābhyāmura uccakairapi
06140472 praviśya rājñī tvarayātmajāntikaṁ dadarśa bālaṁ sahasā mṛtaṁ sutam
06140481 papāta bhūmau parivṛddhayā śucā mumoha vibhraṣṭaśiroruhāmbarā
06140491 tato nṛpāntaḥpuravartino janā narāśca nāryaśca niśamya rodanam
06140492 āgatya tulyavyasanāḥ suduḥkhitās tāśca vyalīkaṁ ruruduḥ kṛtāgasaḥ
06140501 śrutvā mṛtaṁ putramalakṣitāntakaṁ vinaṣṭadṛṣṭiḥ prapatan skhalan pathi
06140502 snehānubandhaidhitayā śucā bhṛśaṁ vimūrcchito 'nuprakṛtirdvijairvṛtaḥ
06140511 papāta bālasya sa pādamūle mṛtasya visrastaśiroruhāmbaraḥ
06140512 dīrghaṁ śvasan bāṣpakaloparodhato niruddhakaṇṭho na śaśāka bhāṣitum
06140521 patiṁ nirīkṣyoruśucārpitaṁ tadā mṛtaṁ ca bālaṁ sutamekasantatim
06140522 janasya rājñī prakṛteśca hṛdrujaṁ satī dadhānā vilalāpa citradhā
06140531 stanadvayaṁ kuṅkumapaṅkamaṇḍitaṁ niṣiñcatī sāñjanabāṣpabindubhiḥ
06140532 vikīrya keśān vigalatsrajaḥ sutaṁ śuśoca citraṁ kurarīva susvaram
06140541 aho vidhātastvamatīva bāliśo yastvātmasṛṣṭyapratirūpamīhase
06140542 pare nu jīvaty aparasya yā mṛtir viparyayaścet tvamasi dhruvaḥ paraḥ
06140551 na hi kramaścediha mṛtyujanmanoḥ śarīriṇāmastu tadātmakarmabhiḥ
06140552 yaḥ snehapāśo nijasargavṛddhaye svayaṁ kṛtaste tamimaṁ vivṛścasi
06140561 tvaṁ tāta nārhasi ca māṁ kṛpaṇāmanāthāṁ
06140562 tyaktuṁ vicakṣva pitaraṁ tava śokataptam
06140563 añjastarema bhavatāprajadustaraṁ yad
06140564 dhvāntaṁ na yāhy akaruṇena yamena dūram
06140571 uttiṣṭha tāta ta ime śiśavo vayasyās
06140572 tvāmāhvayanti nṛpanandana saṁvihartum
06140573 suptaściraṁ hy aśanayā ca bhavān parīto
06140574 bhuṅkṣva stanaṁ piba śuco hara naḥ svakānām
06140581 nāhaṁ tanūja dadṛśe hatamaṅgalā te
06140582 mugdhasmitaṁ muditavīkṣaṇamānanābjam
06140583 kiṁ vā gato 'sy apunaranvayamanyalokaṁ
06140584 nīto 'ghṛṇena na śṛṇomi kalā giraste
06140590 śrīśuka uvāca
06140591 vilapantyā mṛtaṁ putramiti citravilāpanaiḥ
06140592 citraketurbhṛśaṁ tapto muktakaṇṭho ruroda ha
06140601 tayorvilapatoḥ sarve dampatyostadanuvratāḥ
06140602 ruruduḥ sma narā nāryaḥ sarvamāsīdacetanam
06140611 evaṁ kaśmalamāpannaṁ naṣṭasaṁjñamanāyakam
06140612 jñātvāṅgirā nāma ṛṣirājagāma sanāradaḥ
06150010 śrīśuka uvāca
06150011 ūcaturmṛtakopānte patitaṁ mṛtakopamam
06150012 śokābhibhūtaṁ rājānaṁ bodhayantau saduktibhiḥ
06150021 ko 'yaṁ syāt tava rājendra bhavān yamanuśocati
06150022 tvaṁ cāsya katamaḥ sṛṣṭau puredānīmataḥ param
06150031 yathā prayānti saṁyānti srotovegena bālukāḥ
06150032 saṁyujyante viyujyante tathā kālena dehinaḥ
06150041 yathā dhānāsu vai dhānā bhavanti na bhavanti ca
06150042 evaṁ bhūtāni bhūteṣu coditānīśamāyayā
06150051 vayaṁ ca tvaṁ ca ye ceme tulyakālāścarācarāḥ
06150052 janmamṛtyoryathā paścāt prāṅ naivamadhunāpi bhoḥ
06150061 bhūtairbhūtāni bhūteśaḥ sṛjaty avati hanti ca
06150062 ātmasṛṣṭairasvatantrairanapekṣo 'pi bālavat
06150071 dehena dehino rājan dehāddeho 'bhijāyate
06150072 bījādeva yathā bījaṁ dehy artha iva śāśvataḥ
06150081 dehadehivibhāgo 'yamavivekakṛtaḥ purā
06150082 jātivyaktivibhāgo 'yaṁ yathā vastuni kalpitaḥ
06150090 śrīśuka uvāca
06150091 evamāśvāsito rājā citraketurdvijoktibhiḥ
06150092 vimṛjya pāṇinā vaktramādhimlānamabhāṣata
06150100 śrīrājovāca
06150101 kau yuvāṁ jñānasampannau mahiṣṭhau ca mahīyasām
06150102 avadhūtena veṣeṇa gūḍhāviha samāgatau
06150111 caranti hy avanau kāmaṁ brāhmaṇā bhagavatpriyāḥ
06150112 mādṛśāṁ grāmyabuddhīnāṁ bodhāyonmattaliṅginaḥ
06150121 kumāro nārada ṛbhuraṅgirā devalo 'sitaḥ
06150122 apāntaratamā vyāso mārkaṇḍeyo 'tha gautamaḥ
06150131 vasiṣṭho bhagavān rāmaḥ kapilo bādarāyaṇiḥ
06150132 durvāsā yājñavalkyaśca jātukarṇastathāruṇiḥ
06150141 romaśaścyavano datta āsuriḥ sapatañjaliḥ
06150142 ṛṣirvedaśirā dhaumyo muniḥ pañcaśikhastathā
06150151 hiraṇyanābhaḥ kauśalyaḥ śrutadeva ṛtadhvajaḥ
06150152 ete pare ca siddheśāścaranti jñānahetavaḥ
06150161 tasmādyuvāṁ grāmyapaśormama mūḍhadhiyaḥ prabhū
06150162 andhe tamasi magnasya jñānadīpa udīryatām
06150170 śrīaṅgirā uvāca
06150171 ahaṁ te putrakāmasya putrado 'smy aṅgirā nṛpa
06150172 eṣa brahmasutaḥ sākṣān nārado bhagavān ṛṣiḥ
06150181 itthaṁ tvāṁ putraśokena magnaṁ tamasi dustare
06150182 atadarhamanusmṛtya mahāpuruṣagocaram
06150191 anugrahāya bhavataḥ prāptāvāvāmiha prabho
06150192 brahmaṇyo bhagavadbhakto nāvāsāditumarhasi
06150201 tadaiva te paraṁ jñānaṁ dadāmi gṛhamāgataḥ
06150202 jñātvānyābhiniveśaṁ te putrameva dadāmy aham
06150211 adhunā putriṇāṁ tāpo bhavataivānubhūyate
06150212 evaṁ dārā gṛhā rāyo vividhaiśvaryasampadaḥ
06150221 śabdādayaśca viṣayāścalā rājyavibhūtayaḥ
06150222 mahī rājyaṁ balaṁ koṣo bhṛtyāmātyasuhṛjjanāḥ
06150231 sarve 'pi śūraseneme śokamohabhayārtidāḥ
06150232 gandharvanagaraprakhyāḥ svapnamāyāmanorathāḥ
06150241 dṛśyamānā vinārthena na dṛśyante manobhavāḥ
06150242 karmabhirdhyāyato nānā karmāṇi manaso 'bhavan
06150251 ayaṁ hi dehino deho dravyajñānakriyātmakaḥ
06150252 dehino vividhakleśa santāpakṛdudāhṛtaḥ
06150261 tasmāt svasthena manasā vimṛśya gatimātmanaḥ
06150262 dvaite dhruvārthaviśrambhaṁ tyajopaśamamāviśa
06150270 śrīnārada uvāca
06150271 etāṁ mantropaniṣadaṁ pratīccha prayato mama
06150272 yāṁ dhārayan saptarātrāddraṣṭā saṅkarṣaṇaṁ vibhum
06150281 yatpādamūlamupasṛtya narendra pūrve
06150282 śarvādayo bhramamimaṁ dvitayaṁ visṛjya
06150283 sadyastadīyamatulānadhikaṁ mahitvaṁ
06150284 prāpurbhavān api paraṁ na cirādupaiti
06160010 śrībādarāyaṇiruvāca
06160011 atha devaṛṣī rājan samparetaṁ nṛpātmajam
06160012 darśayitveti hovāca jñātīnāmanuśocatām
06160020 śrīnārada uvāca
06160021 jīvātman paśya bhadraṁ te mātaraṁ pitaraṁ ca te
06160022 suhṛdo bāndhavāstaptāḥ śucā tvatkṛtayā bhṛśam
06160031 kalevaraṁ svamāviśya śeṣamāyuḥ suhṛdvṛtaḥ
06160032 bhuṅkṣva bhogān pitṛprattān adhitiṣṭha nṛpāsanam
06160040 jīva uvāca
06160041 kasmin janmany amī mahyaṁ pitaro mātaro 'bhavan
06160042 karmabhirbhrāmyamāṇasya devatiryaṅnṛyoniṣu
06160051 bandhujñātyarimadhyastha mitrodāsīnavidviṣaḥ
06160052 sarva eva hi sarveṣāṁ bhavanti kramaśo mithaḥ
06160061 yathā vastūni paṇyāni hemādīni tatastataḥ
06160062 paryaṭanti nareṣvevaṁ jīvo yoniṣu kartṛṣu
06160071 nityasyārthasya sambandho hy anityo dṛśyate nṛṣu
06160072 yāvadyasya hi sambandho mamatvaṁ tāvadeva hi
06160081 evaṁ yonigato jīvaḥ sa nityo nirahaṅkṛtaḥ
06160082 yāvadyatropalabhyeta tāvat svatvaṁ hi tasya tat
06160091 eṣa nityo 'vyayaḥ sūkṣma eṣa sarvāśrayaḥ svadṛk
06160092 ātmamāyāguṇairviśvamātmānaṁ sṛjate prabhuḥ
06160101 na hy asyāsti priyaḥ kaścin nāpriyaḥ svaḥ paro 'pi vā
06160102 ekaḥ sarvadhiyāṁ draṣṭā kartṝṇāṁ guṇadoṣayoḥ
06160111 nādatta ātmā hi guṇaṁ na doṣaṁ na kriyāphalam
06160112 udāsīnavadāsīnaḥ parāvaradṛg īśvaraḥ
06160120 śrībādarāyaṇiruvāca
06160121 ity udīrya gato jīvo jñātayastasya te tadā
06160122 vismitā mumucuḥ śokaṁ chittvātmasnehaśṛṅkhalām
06160131 nirhṛtya jñātayo jñāterdehaṁ kṛtvocitāḥ kriyāḥ
06160132 tatyajurdustyajaṁ snehaṁ śokamohabhayārtidam
06160141 bālaghnyo vrīḍitāstatra bālahatyāhataprabhāḥ
06160142 bālahatyāvrataṁ cerurbrāhmaṇairyan nirūpitam
06160143 yamunāyāṁ mahārāja smarantyo dvijabhāṣitam
06160151 sa itthaṁ pratibuddhātmā citraketurdvijoktibhiḥ
06160152 gṛhāndhakūpān niṣkrāntaḥ saraḥpaṅkādiva dvipaḥ
06160161 kālindyāṁ vidhivat snātvā kṛtapuṇyajalakriyaḥ
06160162 maunena saṁyataprāṇo brahmaputrāvavandata
06160171 atha tasmai prapannāya bhaktāya prayatātmane
06160172 bhagavān nāradaḥ prīto vidyāmetāmuvāca ha
06160181 oṁ namastubhyaṁ bhagavate vāsudevāya dhīmahi
06160182 pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca
06160191 namo vijñānamātrāya paramānandamūrtaye
06160192 ātmārāmāya śāntāya nivṛttadvaitadṛṣṭaye
06160201 ātmānandānubhūtyaiva nyastaśaktyūrmaye namaḥ
06160202 hṛṣīkeśāya mahate namaste 'nantamūrtaye
06160211 vacasy uparate 'prāpya ya eko manasā saha
06160212 anāmarūpaścinmātraḥ so 'vyān naḥ sadasatparaḥ
06160221 yasminnidaṁ yataścedaṁ tiṣṭhaty apyeti jāyate
06160222 mṛṇmayeṣviva mṛjjātistasmai te brahmaṇe namaḥ
06160231 yan na spṛśanti na vidurmanobuddhīndriyāsavaḥ
06160232 antarbahiśca vitataṁ vyomavat tan nato 'smy aham
06160241 dehendriyaprāṇamanodhiyo 'mī yadaṁśaviddhāḥ pracaranti karmasu
06160242 naivānyadā lauhamivāprataptaṁ sthāneṣu taddraṣṭrapadeśameti
06160251 oṁ namo bhagavate mahāpuruṣāya mahānubhāvāya mahāvibhūtipataye
sakalasātvataparivṛḍhanikarakarakamalakuḍmalopalālitacaraṇāravindayugala
paramaparameṣṭhin namaste
06160260 śrīśuka uvāca
06160261 bhaktāyaitāṁ prapannāya vidyāmādiśya nāradaḥ
06160262 yayāvaṅgirasā sākaṁ dhāma svāyambhuvaṁ prabho
06160271 citraketustu tāṁ vidyāṁ yathā nāradabhāṣitām
06160272 dhārayāmāsa saptāhamabbhakṣaḥ susamāhitaḥ
06160281 tataḥ sa saptarātrānte vidyayā dhāryamāṇayā
06160282 vidyādharādhipatyaṁ ca lebhe 'pratihataṁ nṛpa
06160291 tataḥ katipayāhobhirvidyayeddhamanogatiḥ
06160292 jagāma devadevasya śeṣasya caraṇāntikam
06160301 mṛṇālagauraṁ śitivāsasaṁ sphurat kirīṭakeyūrakaṭitrakaṅkaṇam
06160302 prasannavaktrāruṇalocanaṁ vṛtaṁ dadarśa siddheśvaramaṇḍalaiḥ prabhum
06160311 taddarśanadhvastasamastakilbiṣaḥ svasthāmalāntaḥkaraṇo 'bhyayān muniḥ
06160312 pravṛddhabhaktyā praṇayāśrulocanaḥ prahṛṣṭaromānamadādipuruṣam
06160321 sa uttamaślokapadābjaviṣṭaraṁ premāśruleśairupamehayan muhuḥ
06160322 premoparuddhākhilavarṇanirgamo naivāśakat taṁ prasamīḍituṁ ciram
06160331 tataḥ samādhāya mano manīṣayā babhāṣa etat pratilabdhavāg asau
06160332 niyamya sarvendriyabāhyavartanaṁ jagadguruṁ sātvataśāstravigraham
06160340 citraketuruvāca
06160341 ajita jitaḥ samamatibhiḥ sādhubhirbhavān jitātmabhirbhavatā
06160342 vijitāste 'pi ca bhajatām akāmātmanāṁ ya ātmado 'tikaruṇaḥ
06160351 tava vibhavaḥ khalu bhagavan jagadudayasthitilayādīni
06160352 viśvasṛjaste 'ṁśāṁśās tatra mṛṣā spardhanti pṛthag abhimatyā
06160361 paramāṇuparamamahatos tvamādyantāntaravartī trayavidhuraḥ
06160362 ādāvante 'pi ca sattvānāṁ yaddhruvaṁ tadevāntarāle 'pi
06160371 kṣityādibhireṣa kilāvṛtaḥ saptabhirdaśaguṇottarairaṇḍakośaḥ
06160372 yatra pataty aṇukalpaḥ sahāṇḍakoṭikoṭibhistadanantaḥ
06160381 viṣayatṛṣo narapaśavo ya upāsate vibhūtīrna paraṁ tvām
06160382 teṣāmāśiṣa īśa tadanu vinaśyanti yathā rājakulam
06160391 kāmadhiyastvayi racitā na parama rohanti yathā karambhabījāni
06160392 jñānātmany aguṇamaye guṇagaṇato 'sya dvandvajālāni
06160401 jitamajita tadā bhavatā yadāha bhāgavataṁ dharmamanavadyam
06160402 niṣkiñcanā ye munaya ātmārāmā yamupāsate 'pavargāya
06160411 viṣamamatirna yatra nṛṇāṁ tvamahamiti mama taveti ca yadanyatra
06160412 viṣamadhiyā racito yaḥ sa hy aviśuddhaḥ kṣayiṣṇuradharmabahulaḥ
06160421 kaḥ kṣemo nijaparayoḥ kiyān vārthaḥ svaparadruhā dharmeṇa
06160422 svadrohāt tava kopaḥ parasampīḍayā ca tathādharmaḥ
06160431 na vyabhicarati tavekṣā yayā hy abhihito bhāgavato dharmaḥ
06160432 sthiracarasattvakadambeṣv apṛthagdhiyo yamupāsate tvāryāḥ
06160441 na hi bhagavannaghaṭitamidaṁ tvaddarśanān nṛṇāmakhilapāpakṣayaḥ
06160442 yannāma sakṛc chravaṇāt pukkaśo 'pi vimucyate saṁsārāt
06160451 atha bhagavan vayamadhunā tvadavalokaparimṛṣṭāśayamalāḥ
06160452 suraṛṣiṇā yat kathitaṁ tāvakena kathamanyathā bhavati
06160461 viditamananta samastaṁ tava jagadātmano janairihācaritam
06160462 vijñāpyaṁ paramaguroḥ kiyadiva savituriva khadyotaiḥ
06160471 namastubhyaṁ bhagavate sakalajagatsthitilayodayeśāya
06160472 duravasitātmagataye kuyogināṁ bhidā paramahaṁsāya
06160481 yaṁ vai śvasantamanu viśvasṛjaḥ śvasanti
06160482 yaṁ cekitānamanu cittaya uccakanti
06160483 bhūmaṇḍalaṁ sarṣapāyati yasya mūrdhni
06160484 tasmai namo bhagavate 'stu sahasramūrdhne
06160490 śrīśuka uvāca
06160491 saṁstuto bhagavān evamanantastamabhāṣata
06160492 vidyādharapatiṁ prītaścitraketuṁ kurūdvaha
06160500 śrībhagavān uvāca
06160501 yan nāradāṅgirobhyāṁ te vyāhṛtaṁ me 'nuśāsanam
06160502 saṁsiddho 'si tayā rājan vidyayā darśanāc ca me
06160511 ahaṁ vai sarvabhūtāni bhūtātmā bhūtabhāvanaḥ
06160512 śabdabrahma paraṁ brahma mamobhe śāśvatī tanū
06160521 loke vitatamātmānaṁ lokaṁ cātmani santatam
06160522 ubhayaṁ ca mayā vyāptaṁ mayi caivobhayaṁ kṛtam
06160531 yathā suṣuptaḥ puruṣo viśvaṁ paśyati cātmani
06160532 ātmānamekadeśasthaṁ manyate svapna utthitaḥ
06160541 evaṁ jāgaraṇādīni jīvasthānāni cātmanaḥ
06160542 māyāmātrāṇi vijñāya taddraṣṭāraṁ paraṁ smaret
06160551 yena prasuptaḥ puruṣaḥ svāpaṁ vedātmanastadā
06160552 sukhaṁ ca nirguṇaṁ brahma tamātmānamavehi mām
06160561 ubhayaṁ smarataḥ puṁsaḥ prasvāpapratibodhayoḥ
06160562 anveti vyatiricyeta taj jñānaṁ brahma tat param
06160571 yadetadvismṛtaṁ puṁso madbhāvaṁ bhinnamātmanaḥ
06160572 tataḥ saṁsāra etasya dehāddeho mṛtermṛtiḥ
06160581 labdhveha mānuṣīṁ yoniṁ jñānavijñānasambhavām
06160582 ātmānaṁ yo na buddhyeta na kvacit kṣemamāpnuyāt
06160591 smṛtvehāyāṁ parikleśaṁ tataḥ phalaviparyayam
06160592 abhayaṁ cāpy anīhāyāṁ saṅkalpādviramet kaviḥ
06160601 sukhāya duḥkhamokṣāya kurvāte dampatī kriyāḥ
06160602 tato 'nivṛttiraprāptirduḥkhasya ca sukhasya ca
06160611 evaṁ viparyayaṁ buddhvā nṛṇāṁ vijñābhimāninām
06160612 ātmanaśca gatiṁ sūkṣmāṁ sthānatrayavilakṣaṇām
06160621 dṛṣṭaśrutābhirmātrābhirnirmuktaḥ svena tejasā
06160622 jñānavijñānasantṛpto madbhaktaḥ puruṣo bhavet
06160631 etāvān eva manujairyoganaipuṇyabuddhibhiḥ
06160632 svārthaḥ sarvātmanā jñeyo yat parātmaikadarśanam
06160641 tvametac chraddhayā rājannapramatto vaco mama
06160642 jñānavijñānasampanno dhārayannāśu sidhyasi
06160650 śrīśuka uvāca
06160651 āśvāsya bhagavān itthaṁ citraketuṁ jagadguruḥ
06160652 paśyatastasya viśvātmā tataścāntardadhe hariḥ
06170010 śrīśuka uvāca
06170011 yataścāntarhito 'nantastasyai kṛtvā diśe namaḥ
06160012 vidyādharaścitraketuścacāra gagane caraḥ
06170021 sa lakṣaṁ varṣalakṣāṇāmavyāhatabalendriyaḥ
06170022 stūyamāno mahāyogī munibhiḥ siddhacāraṇaiḥ
06170031 kulācalendradroṇīṣu nānāsaṅkalpasiddhiṣu
06170032 reme vidyādharastrībhirgāpayan harimīśvaram
06170041 ekadā sa vimānena viṣṇudattena bhāsvatā
06170042 giriśaṁ dadṛśe gacchan parītaṁ siddhacāraṇaiḥ
06170051 āliṅgyāṅkīkṛtāṁ devīṁ bāhunā munisaṁsadi
06170052 uvāca devyāḥ śṛṇvantyā jahāsoccaistadantike
06170060 citraketuruvāca
06170061 eṣa lokaguruḥ sākṣāddharmaṁ vaktā śarīriṇām
06170062 āste mukhyaḥ sabhāyāṁ vai mithunībhūya bhāryayā
06170071 jaṭādharastīvratapā brahmavādisabhāpatiḥ
06170072 aṅkīkṛtya striyaṁ cāste gatahrīḥ prākṛto yathā
06170081 prāyaśaḥ prākṛtāścāpi striyaṁ rahasi bibhrati
06170082 ayaṁ mahāvratadharo bibharti sadasi striyam
06170090 śrīśuka uvāca
06170091 bhagavān api tac chrutvā prahasyāgādhadhīrnṛpa
06170092 tūṣṇīṁ babhūva sadasi sabhyāśca tadanuvratāḥ
06170101 ity atadvīryaviduṣi bruvāṇe bahvaśobhanam
06170102 ruṣāha devī dhṛṣṭāya nirjitātmābhimānine
06170110 śrīpārvaty uvāca
06170111 ayaṁ kimadhunā loke śāstā daṇḍadharaḥ prabhuḥ
06170112 asmadvidhānāṁ duṣṭānāṁ nirlajjānāṁ ca viprakṛt
06170121 na veda dharmaṁ kila padmayonir na brahmaputrā bhṛgunāradādyāḥ
06170122 na vai kumāraḥ kapilo manuśca ye no niṣedhanty ativartinaṁ haram
06170131 eṣāmanudhyeyapadābjayugmaṁ jagadguruṁ maṅgalamaṅgalaṁ svayam
06170132 yaḥ kṣatrabandhuḥ paribhūya sūrīn praśāsti dhṛṣṭastadayaṁ hi daṇḍyaḥ
06170141 nāyamarhati vaikuṇṭha pādamūlopasarpaṇam
06170142 sambhāvitamatiḥ stabdhaḥ sādhubhiḥ paryupāsitam
06170151 ataḥ pāpīyasīṁ yonimāsurīṁ yāhi durmate
06170152 yatheha bhūyo mahatāṁ na kartā putra kilbiṣam
06170160 śrīśuka uvāca
06170161 evaṁ śaptaścitraketurvimānādavaruhya saḥ
06170162 prasādayāmāsa satīṁ mūrdhnā namreṇa bhārata
06170170 citraketuruvāca
06170171 pratigṛhṇāmi te śāpamātmano 'ñjalināmbike
06170172 devairmartyāya yat proktaṁ pūrvadiṣṭaṁ hi tasya tat
06170181 saṁsāracakra etasmiñ janturajñānamohitaḥ
06170182 bhrāmyan sukhaṁ ca duḥkhaṁ ca bhuṅkte sarvatra sarvadā
06170191 naivātmā na paraścāpi kartā syāt sukhaduḥkhayoḥ
06170192 kartāraṁ manyate 'trājña ātmānaṁ parameva ca
06170201 guṇapravāha etasmin kaḥ śāpaḥ ko nvanugrahaḥ
06170202 kaḥ svargo narakaḥ ko vā kiṁ sukhaṁ duḥkhameva vā
06170211 ekaḥ sṛjati bhūtāni bhagavān ātmamāyayā
06170212 eṣāṁ bandhaṁ ca mokṣaṁ ca sukhaṁ duḥkhaṁ ca niṣkalaḥ
06170221 na tasya kaściddayitaḥ pratīpo na jñātibandhurna paro na ca svaḥ
06170222 samasya sarvatra nirañjanasya sukhe na rāgaḥ kuta eva roṣaḥ
06170231 tathāpi tacchaktivisarga eṣāṁ sukhāya duḥkhāya hitāhitāya
06170232 bandhāya mokṣāya ca mṛtyujanmanoḥ śarīriṇāṁ saṁsṛtaye 'vakalpate
06170241 atha prasādaye na tvāṁ śāpamokṣāya bhāmini
06170242 yan manyase hy asādhūktaṁ mama tat kṣamyatāṁ sati
06170250 śrīśuka uvāca
06170251 iti prasādya giriśau citraketurarindama
06170252 jagāma svavimānena paśyatoḥ smayatostayoḥ
06170261 tatastu bhagavān rudro rudrāṇīmidamabravīt
06170262 devarṣidaityasiddhānāṁ pārṣadānāṁ ca śṛṇvatām
06170270 śrīrudra uvāca
06170271 dṛṣṭavaty asi suśroṇi hareradbhutakarmaṇaḥ
06170272 māhātmyaṁ bhṛtyabhṛtyānāṁ niḥspṛhāṇāṁ mahātmanām
06170281 nārāyaṇaparāḥ sarve na kutaścana bibhyati
06170282 svargāpavarganarakeṣvapi tulyārthadarśinaḥ
06170291 dehināṁ dehasaṁyogāddvandvānīśvaralīlayā
06170292 sukhaṁ duḥkhaṁ mṛtirjanma śāpo 'nugraha eva ca
06170301 avivekakṛtaḥ puṁso hy arthabheda ivātmani
06170302 guṇadoṣavikalpaśca bhideva srajivat kṛtaḥ
06170311 vāsudeve bhagavati bhaktimudvahatāṁ nṛṇām
06170312 jñānavairāgyavīryāṇāṁ na hi kaścidvyapāśrayaḥ
06170321 nāhaṁ viriñco na kumāranāradau na brahmaputrā munayaḥ sureśāḥ
06170322 vidāma yasyehitamaṁśakāṁśakā na tatsvarūpaṁ pṛthagīśamāninaḥ
06170331 na hy asyāsti priyaḥ kaścin nāpriyaḥ svaḥ paro 'pi vā
06170332 ātmatvāt sarvabhūtānāṁ sarvabhūtapriyo hariḥ
06170341 tasya cāyaṁ mahābhāgaścitraketuḥ priyo 'nugaḥ
06170342 sarvatra samadṛk śānto hy ahaṁ caivācyutapriyaḥ
06170351 tasmān na vismayaḥ kāryaḥ puruṣeṣu mahātmasu
06170352 mahāpuruṣabhakteṣu śānteṣu samadarśiṣu
06170360 śrīśuka uvāca
06170361 iti śrutvā bhagavataḥ śivasyomābhibhāṣitam
06170362 babhūva śāntadhī rājan devī vigatavismayā
06170371 iti bhāgavato devyāḥ pratiśaptumalantamaḥ
06170372 mūrdhnā sa jagṛhe śāpametāvat sādhulakṣaṇam
06170381 jajñe tvaṣṭurdakṣiṇāgnau dānavīṁ yonimāśritaḥ
06170382 vṛtra ity abhivikhyāto jñānavijñānasaṁyutaḥ
06170391 etat te sarvamākhyātaṁ yan māṁ tvaṁ paripṛcchasi
06170392 vṛtrasyāsurajāteśca kāraṇaṁ bhagavanmateḥ
06170401 itihāsamimaṁ puṇyaṁ citraketormahātmanaḥ
06170402 māhātmyaṁ viṣṇubhaktānāṁ śrutvā bandhādvimucyate
06170411 ya etat prātarutthāya śraddhayā vāgyataḥ paṭhet
06170412 itihāsaṁ hariṁ smṛtvā sa yāti paramāṁ gatim
06180010 śrīśuka uvāca
06180011 pṛśnistu patnī savituḥ sāvitrīṁ vyāhṛtiṁ trayīm
06180012 agnihotraṁ paśuṁ somaṁ cāturmāsyaṁ mahāmakhān
06180021 siddhirbhagasya bhāryāṅga mahimānaṁ vibhuṁ prabhum
06180022 āśiṣaṁ ca varārohāṁ kanyāṁ prāsūta suvratām
06180031 dhātuḥ kuhūḥ sinīvālī rākā cānumatistathā
06180032 sāyaṁ darśamatha prātaḥ pūrṇamāsamanukramāt
06180041 agnīn purīṣyān ādhatta kriyāyāṁ samanantaraḥ
06180042 carṣaṇī varuṇasyāsīdyasyāṁ jāto bhṛguḥ punaḥ
06180051 vālmīkiśca mahāyogī valmīkādabhavat kila
06180052 agastyaśca vasiṣṭhaśca mitrāvaruṇayorṛṣī
06180061 retaḥ siṣicatuḥ kumbhe urvaśyāḥ sannidhau drutam
06180062 revatyāṁ mitra utsargamariṣṭaṁ pippalaṁ vyadhāt
06180071 paulomyāmindra ādhatta trīn putrān iti naḥ śrutam
06180072 jayantamṛṣabhaṁ tāta tṛtīyaṁ mīḍhuṣaṁ prabhuḥ
06180081 urukramasya devasya māyāvāmanarūpiṇaḥ
06180082 kīrtau patnyāṁ bṛhacchlokastasyāsan saubhagādayaḥ
06180091 tatkarmaguṇavīryāṇi kāśyapasya mahātmanaḥ
06180092 paścādvakṣyāmahe 'dityāṁ yathaivāvatatāra ha
06180101 atha kaśyapadāyādān daiteyān kīrtayāmi te
06180102 yatra bhāgavataḥ śrīmān prahrādo balireva ca
06180111 diterdvāveva dāyādau daityadānavavanditau
06180112 hiraṇyakaśipurnāma hiraṇyākṣaśca kīrtitau
06180121 hiraṇyakaśiporbhāryā kayādhurnāma dānavī
06180122 jambhasya tanayā sā tu suṣuve caturaḥ sutān
06180131 saṁhrādaṁ prāg anuhrādaṁ hrādaṁ prahrādameva ca
06180132 tatsvasā siṁhikā nāma rāhuṁ vipracito 'grahīt
06180141 śiro 'haradyasya hariścakreṇa pibato 'mṛtam
06180142 saṁhrādasya kṛtirbhāryā sūta pañcajanaṁ tataḥ
06180151 hrādasya dhamanirbhāryā sūta vātāpimilvalam
06180152 yo 'gastyāya tvatithaye pece vātāpimilvalaḥ
06180161 anuhrādasya sūryāyāṁ bāṣkalo mahiṣastathā
06180162 virocanastu prāhrādirdevyāṁ tasyābhavadbaliḥ
06180171 bāṇajyeṣṭhaṁ putraśatamaśanāyāṁ tato 'bhavat
06180172 tasyānubhāvaṁ suślokyaṁ paścādevābhidhāsyate
06180181 bāṇa ārādhya giriśaṁ lebhe tadgaṇamukhyatām
06180182 yatpārśve bhagavān āste hy adyāpi purapālakaḥ
06180191 marutaśca diteḥ putrāścatvāriṁśan navādhikāḥ
06180192 ta āsannaprajāḥ sarve nītā indreṇa sātmatām
06180200 śrīrājovāca
06180201 kathaṁ ta āsuraṁ bhāvamapohyautpattikaṁ guro
06180202 indreṇa prāpitāḥ sātmyaṁ kiṁ tat sādhu kṛtaṁ hi taiḥ
06180211 ime śraddadhate brahmannṛṣayo hi mayā saha
06180212 parijñānāya bhagavaṁstan no vyākhyātumarhasi
06180220 śrīsūta uvāca
06180221 tadviṣṇurātasya sa bādarāyaṇir vaco niśamyādṛtamalpamarthavat
06180222 sabhājayan san nibhṛtena cetasā jagāda satrāyaṇa sarvadarśanaḥ
06180230 śrīśuka uvāca
06180231 hataputrā ditiḥ śakra pārṣṇigrāheṇa viṣṇunā
06180232 manyunā śokadīptena jvalantī paryacintayat
06180241 kadā nu bhrātṛhantāramindriyārāmamulbaṇam
06180242 aklinnahṛdayaṁ pāpaṁ ghātayitvā śaye sukham
06180251 kṛmiviḍbhasmasaṁjñāsīdyasyeśābhihitasya ca
06180252 bhūtadhruk tatkṛte svārthaṁ kiṁ veda nirayo yataḥ
06180261 āśāsānasya tasyedaṁ dhruvamunnaddhacetasaḥ
06180262 madaśoṣaka indrasya bhūyādyena suto hi me
06180271 iti bhāvena sā bharturācacārāsakṛt priyam
06180272 śuśrūṣayānurāgeṇa praśrayeṇa damena ca
06180281 bhaktyā paramayā rājan manojñairvalgubhāṣitaiḥ
06180282 mano jagrāha bhāvajñā sasmitāpāṅgavīkṣaṇaiḥ
06180291 evaṁ striyā jaḍībhūto vidvān api manojñayā
06180292 bāḍhamity āha vivaśo na tac citraṁ hi yoṣiti
06180301 vilokyaikāntabhūtāni bhūtāny ādau prajāpatiḥ
06180302 striyaṁ cakre svadehārdhaṁ yayā puṁsāṁ matirhṛtā
06180311 evaṁ śuśrūṣitastāta bhagavān kaśyapaḥ striyā
06180312 prahasya paramaprīto ditimāhābhinandya ca
06180320 śrīkaśyapa uvāca
06180321 varaṁ varaya vāmoru prītaste 'hamanindite
06180322 striyā bhartari suprīte kaḥ kāma iha cāgamaḥ
06180331 patireva hi nārīṇāṁ daivataṁ paramaṁ smṛtam
06180332 mānasaḥ sarvabhūtānāṁ vāsudevaḥ śriyaḥ patiḥ
06180341 sa eva devatāliṅgairnāmarūpavikalpitaiḥ
06180342 ijyate bhagavān pumbhiḥ strībhiśca patirūpadhṛk
06180351 tasmāt pativratā nāryaḥ śreyaskāmāḥ sumadhyame
06180352 yajante 'nanyabhāvena patimātmānamīśvaram
06180361 so 'haṁ tvayārcito bhadre īdṛgbhāvena bhaktitaḥ
06180362 taṁ te sampādaye kāmamasatīnāṁ sudurlabham
06180370 ditiruvāca
06180371 varado yadi me brahman putramindrahaṇaṁ vṛṇe
06180372 amṛtyuṁ mṛtaputrāhaṁ yena me ghātitau sutau
06180381 niśamya tadvaco vipro vimanāḥ paryatapyata
06180382 aho adharmaḥ sumahān adya me samupasthitaḥ
06180391 aho arthendriyārāmo yoṣinmayyeha māyayā
06180392 gṛhītacetāḥ kṛpaṇaḥ patiṣye narake dhruvam
06180401 ko 'tikramo 'nuvartantyāḥ svabhāvamiha yoṣitaḥ
06180402 dhiṅ māṁ batābudhaṁ svārthe yadahaṁ tvajitendriyaḥ
06180411 śaratpadmotsavaṁ vaktraṁ vacaśca śravaṇāmṛtam
06180412 hṛdayaṁ kṣuradhārābhaṁ strīṇāṁ ko veda ceṣṭitam
06180421 na hi kaścit priyaḥ strīṇāmañjasā svāśiṣātmanām
06180422 patiṁ putraṁ bhrātaraṁ vā ghnanty arthe ghātayanti ca
06180431 pratiśrutaṁ dadāmīti vacastan na mṛṣā bhavet
06180432 vadhaṁ nārhati cendro 'pi tatredamupakalpate
06180441 iti sañcintya bhagavān mārīcaḥ kurunandana
06180442 uvāca kiñcit kupita ātmānaṁ ca vigarhayan
06180450 śrīkaśyapa uvāca
06180451 putraste bhavitā bhadre indrahādevabāndhavaḥ
06180452 saṁvatsaraṁ vratamidaṁ yady añjo dhārayiṣyasi
06180460 ditiruvāca
06180461 dhārayiṣye vrataṁ brahman brūhi kāryāṇi yāni me
06180462 yāni ceha niṣiddhāni na vrataṁ ghnanti yāny uta
06180470 śrīkaśyapa uvāca
06180471 na hiṁsyādbhūtajātāni na śapen nānṛtaṁ vadet
06180472 na chindyān nakharomāṇi na spṛśedyadamaṅgalam
06180481 nāpsu snāyān na kupyeta na sambhāṣeta durjanaiḥ
06180482 na vasītādhautavāsaḥ srajaṁ ca vidhṛtāṁ kvacit
06180491 nocchiṣṭaṁ caṇḍikānnaṁ ca sāmiṣaṁ vṛṣalāhṛtam
06180492 bhuñjītodakyayā dṛṣṭaṁ piben nāñjalinā tvapaḥ
06180501 nocchiṣṭāspṛṣṭasalilā sandhyāyāṁ muktamūrdhajā
06180502 anarcitāsaṁyatavāk nāsaṁvītā bahiścaret
06180511 nādhautapādāprayatā nārdrapādā udakśirāḥ
06180512 śayīta nāparāṅ nānyairna nagnā na ca sandhyayoḥ
06180521 dhautavāsā śucirnityaṁ sarvamaṅgalasaṁyutā
06180522 pūjayet prātarāśāt prāg goviprāñ śriyamacyutam
06180531 striyo vīravatīścārcet sraggandhabalimaṇḍanaiḥ
06180532 patiṁ cārcyopatiṣṭheta dhyāyet koṣṭhagataṁ ca tam
06180541 sāṁvatsaraṁ puṁsavanaṁ vratametadaviplutam
06180542 dhārayiṣyasi cet tubhyaṁ śakrahā bhavitā sutaḥ
06180551 bāḍhamity abhyupetyātha ditī rājan mahāmanāḥ
06180552 kaśyapādgarbhamādhatta vrataṁ cāñjo dadhāra sā
06180561 mātṛṣvasurabhiprāyamindra ājñāya mānada
06180562 śuśrūṣaṇenāśramasthāṁ ditiṁ paryacarat kaviḥ
06180571 nityaṁ vanāt sumanasaḥ phalamūlasamitkuśān
06180572 patrāṅkuramṛdo 'paśca kāle kāla upāharat
06180581 evaṁ tasyā vratasthāyā vratacchidraṁ harirnṛpa
06180582 prepsuḥ paryacaraj jihmo mṛgaheva mṛgākṛtiḥ
06180591 nādhyagacchadvratacchidraṁ tatparo 'tha mahīpate
06180592 cintāṁ tīvrāṁ gataḥ śakraḥ kena me syāc chivaṁ tviha
06180601 ekadā sā tu sandhyāyāmucchiṣṭā vratakarśitā
06180602 aspṛṣṭavāryadhautāṅghriḥ suṣvāpa vidhimohitā
06180611 labdhvā tadantaraṁ śakro nidrāpahṛtacetasaḥ
06180612 diteḥ praviṣṭa udaraṁ yogeśo yogamāyayā
06180621 cakarta saptadhā garbhaṁ vajreṇa kanakaprabham
06180622 rudantaṁ saptadhaikaikaṁ mā rodīriti tān punaḥ
06180631 tamūcuḥ pāṭyamānāste sarve prāñjalayo nṛpa
06180632 kiṁ na indra jighāṁsasi bhrātaro marutastava
06180641 mā bhaiṣṭa bhrātaro mahyaṁ yūyamity āha kauśikaḥ
06180642 ananyabhāvān pārṣadān ātmano marutāṁ gaṇān
06180651 na mamāra ditergarbhaḥ śrīnivāsānukampayā
06180652 bahudhā kuliśakṣuṇṇo drauṇyastreṇa yathā bhavān
06180661 sakṛdiṣṭvādipuruṣaṁ puruṣo yāti sāmyatām
06180662 saṁvatsaraṁ kiñcidūnaṁ dityā yaddharirarcitaḥ
06180671 sajūrindreṇa pañcāśaddevāste maruto 'bhavan
06180672 vyapohya mātṛdoṣaṁ te hariṇā somapāḥ kṛtāḥ
06180681 ditirutthāya dadṛśe kumārān analaprabhān
06180682 indreṇa sahitān devī paryatuṣyadaninditā
06180691 athendramāha tātāhamādityānāṁ bhayāvaham
06180692 apatyamicchanty acaraṁ vratametat suduṣkaram
06180701 ekaḥ saṅkalpitaḥ putraḥ sapta saptābhavan katham
06180702 yadi te viditaṁ putra satyaṁ kathaya mā mṛṣā
06180710 indra uvāca
06180711 amba te 'haṁ vyavasitamupadhāryāgato 'ntikam
06180712 labdhāntaro 'cchidaṁ garbhamarthabuddhirna dharmadṛk
06180721 kṛtto me saptadhā garbha āsan sapta kumārakāḥ
06180722 te 'pi caikaikaśo vṛkṇāḥ saptadhā nāpi mamrire
06180731 tatastat paramāścaryaṁ vīkṣya vyavasitaṁ mayā
06180732 mahāpuruṣapūjāyāḥ siddhiḥ kāpy ānuṣaṅgiṇī
06180741 ārādhanaṁ bhagavata īhamānā nirāśiṣaḥ
06180742 ye tu necchanty api paraṁ te svārthakuśalāḥ smṛtāḥ
06180751 ārādhyātmapradaṁ devaṁ svātmānaṁ jagadīśvaram
06180752 ko vṛṇīta guṇasparśaṁ budhaḥ syān narake 'pi yat
06180761 tadidaṁ mama daurjanyaṁ bāliśasya mahīyasi
06180762 kṣantumarhasi mātastvaṁ diṣṭyā garbho mṛtotthitaḥ
06180770 śrīśuka uvāca
06180771 indrastayābhyanujñātaḥ śuddhabhāvena tuṣṭayā
06180772 marudbhiḥ saha tāṁ natvā jagāma tridivaṁ prabhuḥ
06180781 evaṁ te sarvamākhyātaṁ yan māṁ tvaṁ paripṛcchasi
06180782 maṅgalaṁ marutāṁ janma kiṁ bhūyaḥ kathayāmi te
06190010 śrīrājovāca
06190011 vrataṁ puṁsavanaṁ brahman bhavatā yadudīritam
06190012 tasya veditumicchāmi yena viṣṇuḥ prasīdati
06190020 śrīśuka uvāca
06190021 śukle mārgaśire pakṣe yoṣidbharturanujñayā
06190022 ārabheta vratamidaṁ sārvakāmikamāditaḥ
06190031 niśamya marutāṁ janma brāhmaṇān anumantrya ca
06190032 snātvā śukladatī śukle vasītālaṅkṛtāmbare
06190033 pūjayet prātarāśāt prāg bhagavantaṁ śriyā saha
06190041 alaṁ te nirapekṣāya pūrṇakāma namo 'stu te
06190042 mahāvibhūtipataye namaḥ sakalasiddhaye
06190051 yathā tvaṁ kṛpayā bhūtyā tejasā mahimaujasā
06190052 juṣṭa īśa guṇaiḥ sarvaistato 'si bhagavān prabhuḥ
06190061 viṣṇupatni mahāmāye mahāpuruṣalakṣaṇe
06190062 prīyethā me mahābhāge lokamātarnamo 'stu te
06190071 oṁ namo bhagavate mahāpuruṣāya mahānubhāvāya mahāvibhūtipataye saha
mahāvibhūtibhirbalimupaharāmīti anenāharaharmantreṇa
viṣṇorāvāhanārghyapādyopasparśanasnānavāsaupavītavibhūṣaṇagandhapuṣpadhūpadīpopahārādyup
acārān susamāhitopāharet
06190081 haviḥśeṣaṁ ca juhuyādanale dvādaśāhutīḥ
06190082 oṁ namo bhagavate mahāpuruṣāya mahāvibhūtipataye svāheti
06190091 śriyaṁ viṣṇuṁ ca varadāvāśiṣāṁ prabhavāvubhau
06190092 bhaktyā sampūjayen nityaṁ yadīcchet sarvasampadaḥ
06190101 praṇameddaṇḍavadbhūmau bhaktiprahveṇa cetasā
06190102 daśavāraṁ japen mantraṁ tataḥ stotramudīrayet
06190111 yuvāṁ tu viśvasya vibhū jagataḥ kāraṇaṁ param
06190112 iyaṁ hi prakṛtiḥ sūkṣmā māyāśaktirduratyayā
06190121 tasyā adhīśvaraḥ sākṣāt tvameva puruṣaḥ paraḥ
06190122 tvaṁ sarvayajña ijyeyaṁ kriyeyaṁ phalabhug bhavān
06190131 guṇavyaktiriyaṁ devī vyañjako guṇabhug bhavān
06190132 tvaṁ hi sarvaśarīry ātmā śrīḥ śarīrendriyāśayāḥ
06190133 nāmarūpe bhagavatī pratyayastvamapāśrayaḥ
06190141 yathā yuvāṁ trilokasya varadau parameṣṭhinau
06190142 tathā ma uttamaśloka santu satyā mahāśiṣaḥ
06190151 ity abhiṣṭūya varadaṁ śrīnivāsaṁ śriyā saha
06190152 tan niḥsāryopaharaṇaṁ dattvācamanamarcayet
06190161 tataḥ stuvīta stotreṇa bhaktiprahveṇa cetasā
06190162 yajñocchiṣṭamavaghrāya punarabhyarcayeddharim
06190171 patiṁ ca parayā bhaktyā mahāpuruṣacetasā
06190172 priyaistaistairupanamet premaśīlaḥ svayaṁ patiḥ
06190173 bibhṛyāt sarvakarmāṇi patnyā uccāvacāni ca
06190181 kṛtamekatareṇāpi dampatyorubhayorapi
06190182 patnyāṁ kuryādanarhāyāṁ patiretat samāhitaḥ
06190191 viṣṇorvratamidaṁ bibhran na vihanyāt kathañcana
06190192 viprān striyo vīravatīḥ sraggandhabalimaṇḍanaiḥ
06190193 arcedaharaharbhaktyā devaṁ niyamamāsthitā
06190201 udvāsya devaṁ sve dhāmni tanniveditamagrataḥ
06190202 adyādātmaviśuddhyarthaṁ sarvakāmasamṛddhaye
06190211 etena pūjāvidhinā māsān dvādaśa hāyanam
06190212 nītvāthoparamet sādhvī kārtike carame 'hani
06190221 śvobhūte 'pa upaspṛśya kṛṣṇamabhyarcya pūrvavat
06190222 payaḥśṛtena juhuyāc caruṇā saha sarpiṣā
06190223 pākayajñavidhānena dvādaśaivāhutīḥ patiḥ
06190231 āśiṣaḥ śirasādāya dvijaiḥ prītaiḥ samīritāḥ
06190232 praṇamya śirasā bhaktyā bhuñjīta tadanujñayā
06190241 ācāryamagrataḥ kṛtvā vāgyataḥ saha bandhubhiḥ
06190242 dadyāt patnyai caroḥ śeṣaṁ suprajāstvaṁ susaubhagam
06190251 etac caritvā vidhivadvrataṁ vibhor abhīpsitārthaṁ labhate pumān iha
06190252 strī caitadāsthāya labheta saubhagaṁ śriyaṁ prajāṁ jīvapatiṁ yaśo gṛham
06190261 kanyā ca vindeta samagralakṣaṇaṁ patiṁ tvavīrā hatakilbiṣāṁ gatim
06190262 mṛtaprajā jīvasutā dhaneśvarī sudurbhagā subhagā rūpamagryam
06190271 vindedvirūpā virujā vimucyate ya āmayāvīndriyakalyadeham
06190272 etat paṭhannabhyudaye ca karmaṇy anantatṛptiḥ pitṛdevatānām
06190281 tuṣṭāḥ prayacchanti samastakāmān homāvasāne hutabhuk śrīhariśca
06190282 rājan mahan marutāṁ janma puṇyaṁ ditervrataṁ cābhihitaṁ mahat te


contentsb.