Translation C0ntents | Site Homepage | download in epub | download in pdf | Sanskrit Dictionary


Śrīmad Bhāgavata Purāna
in Sanskrit Canto 4a (1-19)

Canto 1 | Canto 2 | Canto 3a | Canto 3b | Canto 4a | Canto 4b |
Canto 5 | Canto 6 | Canto 7 | Canto 8 | Canto 9 | Canto 10-1 |
Canto 10-2 | Canto 10-3 | Canto 10-4 | Canto 11 | Canto 12 |


Additional characters used: ā ī ū ṛ ṝ ḷ ṅ ñ ṇ ṭ ḍ ś ṣ ṁ ḥ

Verse code example 1: 01010011 = 01-01-001-1 or: Canto 01 - chapter 01, verse 001, line 1
Verse code example 2: 03020072 = 03-02-007-2 or: Canto 03 - chapter 02, verse 007, line 2



04010010 maitreya uvāca
04010011 manos tu śatarūpāyāṁ tisraḥ kanyāś ca jajñire
04010012 ākūtir devahūtiś ca prasūtir iti viśrutāḥ
04010021 ākūtiṁ rucaye prādād api bhrātṛmatīṁ nṛpaḥ
04010022 putrikā-dharmam āśritya śatarūpānumoditaḥ
04010031 prajāpatiḥ sa bhagavān rucis tasyām ajījanat
04010032 mithunaṁ brahma-varcasvī parameṇa samādhinā
04010041 yas tayoḥ puruṣaḥ sākṣād viṣṇur yajña-svarūpa-dhṛk
04010042 yā strī sā dakṣiṇā bhūter aṁśa-bhūtānapāyinī
04010051 āninye sva-gṛhaṁ putryāḥ putraṁ vitata-rociṣam
04010052 svāyambhuvo mudā yukto rucir jagrāha dakṣiṇām
04010061 tāṁ kāmayānāṁ bhagavān uvāha yajuṣāṁ patiḥ
04010062 tuṣṭāyāṁ toṣam āpanno ' janayad dvādaśātmajān
04010071 toṣaḥ pratoṣaḥ santoṣo bhadraḥ śāntir iḍaspatiḥ
04010072 idhmaḥ kavir vibhuḥ svahnaḥ sudevo rocano dvi-ṣaṭ
04010081 tuṣitā nāma te devā āsan svāyambhuvāntare
04010082 marīci-miśrā ṛṣayo yajñaḥ sura-gaṇeśvaraḥ
04010091 priyavratottānapādau manu-putrau mahaujasau
04010092 tat-putra-pautra-naptṝṇām anuvṛttaṁ tad-antaram
04010101 devahūtim adāt tāta kardamāyātmajāṁ manuḥ
04010102 tat-sambandhi śruta-prāyaṁ bhavatā gadato mama
04010111 dakṣāya brahma-putrāya prasūtiṁ bhagavān manuḥ
04010112 prāyacchad yat-kṛtaḥ sargas tri-lokyāṁ vitato mahān
04010121 yāḥ kardama-sutāḥ proktā nava brahmarṣi-patnayaḥ
04010122 tāsāṁ prasūti-prasavaṁ procyamānaṁ nibodha me
04010131 patnī marīces tu kalā suṣuve kardamātmajā
04010132 kaśyapaṁ pūrṇimānaṁ ca yayor āpūritaṁ jagat
04010141 pūrṇimāsūta virajaṁ viśvagaṁ ca parantapa
04010142 devakulyāṁ hareḥ pāda-śaucād yābhūt sarid divaḥ
04010151 atreḥ patny anasūyā trīñ jajñe suyaśasaḥ sutān
04010152 dattaṁ durvāsasaṁ somam ātmeśa-brahma-sambhavān
04010160 vidura uvāca
04010161 atrer gṛhe sura-śreṣṭhāḥ sthity-utpatty-anta-hetavaḥ
04010162 kiñcic cikīrṣavo jātā etad ākhyāhi me guro
04010170 maitreya uvāca
04010171 brahmaṇā coditaḥ sṛṣṭāv atrir brahma-vidāṁ varaḥ
04010172 saha patnyā yayāv ṛkṣaṁ kulādriṁ tapasi sthitaḥ
04010181 tasmin prasūna-stabaka-palāśāśoka-kānane
04010182 vārbhiḥ sravadbhir udghuṣṭe nirvindhyāyāḥ samantataḥ
04010191 prāṇāyāmena saṁyamya mano varṣa-śataṁ muniḥ
04010192 atiṣṭhad eka-pādena nirdvandvo 'nila-bhojanaḥ
04010201 śaraṇaṁ taṁ prapadye 'haṁ ya eva jagad-īśvaraḥ
04010202 prajām ātma-samāṁ mahyaṁ prayacchatv iti cintayan
04010211 tapyamānaṁ tri-bhuvanaṁ prāṇāyāmaidhasāgninā
04010212 nirgatena muner mūrdhnaḥ samīkṣya prabhavas trayaḥ
04010221 apsaro-muni-gandharva-siddha-vidyādharoragaiḥ
04010222 vitāyamāna-yaśasas tad-āśrama-padaṁ yayuḥ
04010231 tat-prādurbhāva-saṁyoga-vidyotita-manā muniḥ
04010232 uttiṣṭhann eka-pādena dadarśa vibudharṣabhān
04010241 praṇamya daṇḍavad bhūmāv upatasthe 'rhaṇāñjaliḥ
04010242 vṛṣa-haṁsa-suparṇa-sthān svaiḥ svaiś cihnaiś ca cihnitān
04010251 kṛpāvalokena hasad-vadanenopalambhitān
04010252 tad-rociṣā pratihate nimīlya munir akṣiṇī
04010261 cetas tat-pravaṇaṁ yuñjann astāvīt saṁhatāñjaliḥ
04010262 ślakṣṇayā sūktayā vācā sarva-loka-garīyasaḥ
04010270 atrir uvāca
04010271 viśvodbhava-sthiti-layeṣu vibhajyamānair
04010272 māyā-guṇair anuyugaṁ vigṛhīta-dehāḥ
04010273 te brahma-viṣṇu-giriśāḥ praṇato 'smy ahaṁ vas
04010274 tebhyaḥ ka eva bhavatāṁ ma ihopahūtaḥ
04010281 eko mayeha bhagavān vividha-pradhānaiś
04010282 cittī-kṛtaḥ prajananāya kathaṁ nu yūyam
04010283 atrāgatās tanu-bhṛtāṁ manaso 'pi dūrād
04010284 brūta prasīdata mahān iha vismayo me
04010290 maitreya uvāca
04010291 iti tasya vacaḥ śrutvā trayas te vibudharṣabhāḥ
04010292 pratyāhuḥ ślakṣṇayā vācā prahasya tam ṛṣiṁ prabho
04010300 devā ūcuḥ
04010301 yathā kṛtas te saṅkalpo bhāvyaṁ tenaiva nānyathā
04010302 sat-saṅkalpasya te brahman yad vai dhyāyati te vayam
04010311 athāsmad-aṁśa-bhūtās te ātmajā loka-viśrutāḥ
04010312 bhavitāro 'ṅga bhadraṁ te visrapsyanti ca te yaśaḥ
04010321 evaṁ kāma-varaṁ dattvā pratijagmuḥ sureśvarāḥ
04010322 sabhājitās tayoḥ samyag dampatyor miṣatos tataḥ
04010331 somo 'bhūd brahmaṇo 'ṁśena datto viṣṇos tu yogavit
04010332 durvāsāḥ śaṅkarasyāṁśo nibodhāṅgirasaḥ prajāḥ
04010341 śraddhā tv aṅgirasaḥ patnī catasro 'sūta kanyakāḥ
04010342 sinīvālī kuhū rākā caturthy anumatis tathā
04010351 tat-putrāv aparāv āstāṁ khyātau svārociṣe 'ntare
04010352 utathyo bhagavān sākṣād brahmiṣṭhaś ca bṛhaspatiḥ
04010361 pulastyo 'janayat patnyām agastyaṁ ca havirbhuvi
04010362 so 'nya-janmani dahrāgnir viśravāś ca mahā-tapāḥ
04010371 tasya yakṣa-patir devaḥ kuberas tv iḍaviḍā-sutaḥ
04010372 rāvaṇaḥ kumbhakarṇaś ca tathānyasyāṁ vibhīṣaṇaḥ
04010381 pulahasya gatir bhāryā trīn asūta satī sutān
04010382 karmaśreṣṭhaṁ varīyāṁsaṁ sahiṣṇuṁ ca mahā-mate
04010391 krator api kriyā bhāryā vālakhilyān asūyata
04010392 ṛṣīn ṣaṣṭi-sahasrāṇi jvalato brahma-tejasā
04010401 ūrjāyāṁ jajñire putrā vasiṣṭhasya parantapa
04010402 citraketu-pradhānās te sapta brahmarṣayo 'malāḥ
04010411 citraketuḥ surociś ca virajā mitra eva ca
04010412 ulbaṇo vasubhṛdyāno dyumān śakty-ādayo 'pare
04010421 cittis tv atharvaṇaḥ patnī lebhe putraṁ dhṛta-vratam
04010422 dadhyañcam aśvaśirasaṁ bhṛgor vaṁśaṁ nibodha me
04010431 bhṛguḥ khyātyāṁ mahā-bhāgaḥ patnyāṁ putrān ajījanat
04010432 dhātāraṁ ca vidhātāraṁ śriyaṁ ca bhagavat-parām
04010441 āyatiṁ niyatiṁ caiva sute merus tayor adāt
04010442 tābhyāṁ tayor abhavatāṁ mṛkaṇḍaḥ prāṇa eva ca
04010451 mārkaṇḍeyo mṛkaṇḍasya prāṇād vedaśirā muniḥ
04010452 kaviś ca bhārgavo yasya bhagavān uśanā sutaḥ
04010461 ta ete munayaḥ kṣattar lokān sargair abhāvayan
04010462 eṣa kardama-dauhitra-santānaḥ kathitas tava
04010463 śṛṇvataḥ śraddadhānasya sadyaḥ pāpa-haraḥ paraḥ
04010471 prasūtiṁ mānavīṁ dakṣa upayeme hy ajātmajaḥ
04010472 tasyāṁ sasarja duhitṝḥ ṣoḍaśāmala-locanāḥ
04010481 trayodaśādād dharmāya tathaikām agnaye vibhuḥ
04010482 pitṛbhya ekāṁ yuktebhyo bhavāyaikāṁ bhava-cchide
04010491 śraddhā maitrī dayā śāntis tuṣṭiḥ puṣṭiḥ kriyonnatiḥ
04010492 buddhir medhā titikṣā hrīr mūrtir dharmasya patnayaḥ
04010501 śraddhāsūta śubhaṁ maitrī prasādam abhayaṁ dayā
04010502 śāntiḥ sukhaṁ mudaṁ tuṣṭiḥ smayaṁ puṣṭir asūyata
04010511 yogaṁ kriyonnatir darpam arthaṁ buddhir asūyata
04010512 medhā smṛtiṁ titikṣā tu kṣemaṁ hrīḥ praśrayaṁ sutam
04010521 mūrtiḥ sarva-guṇotpattir nara-nārāyaṇāv ṛṣī
04010531 yayor janmany ado viśvam abhyanandat sunirvṛtam
04010532 manāṁsi kakubho vātāḥ praseduḥ sarito 'drayaḥ
04010541 divy avādyanta tūryāṇi petuḥ kusuma-vṛṣṭayaḥ
04010542 munayas tuṣṭuvus tuṣṭā jagur gandharva-kinnarāḥ
04010551 nṛtyanti sma striyo devya āsīt parama-maṅgalam
04010552 devā brahmādayaḥ sarve upatasthur abhiṣṭavaiḥ
04010560 devā ūcuḥ
04010561 yo māyayā viracitaṁ nijayātmanīdaṁ
04010562 khe rūpa-bhedam iva tat-praticakṣaṇāya
04010563 etena dharma-sadane ṛṣi-mūrtinādya
04010564 prāduścakāra puruṣāya namaḥ parasmai
04010571 so 'yaṁ sthiti-vyatikaropaśamāya sṛṣṭān
04010572 sattvena naḥ sura-gaṇān anumeya-tattvaḥ
04010573 dṛśyād adabhra-karuṇena vilokanena
04010574 yac chrī-niketam amalaṁ kṣipatāravindam
04010581 evaṁ sura-gaṇais tāta bhagavantāv abhiṣṭutau
04010582 labdhāvalokair yayatur arcitau gandhamādanam
04010591 tāv imau vai bhagavato harer aṁśāv ihāgatau
04010592 bhāra-vyayāya ca bhuvaḥ kṛṣṇau yadu-kurūdvahau
04010601 svāhābhimāninaś cāgner ātmajāṁs trīn ajījanat
04010602 pāvakaṁ pavamānaṁ ca śuciṁ ca huta-bhojanam
04010611 tebhyo 'gnayaḥ samabhavan catvāriṁśac ca pañca ca
04010612 ta evaikonapañcāśat sākaṁ pitṛ-pitāmahaiḥ
04010621 vaitānike karmaṇi yan-nāmabhir brahma-vādibhiḥ
04010622 āgneyya iṣṭayo yajñe nirūpyante 'gnayas tu te
04010631 agniṣvāttā barhiṣadaḥ saumyāḥ pitara ājyapāḥ
04010632 sāgnayo 'nagnayas teṣāṁ patnī dākṣāyaṇī svadhā
04010641 tebhyo dadhāra kanye dve vayunāṁ dhāriṇīṁ svadhā
04010642 ubhe te brahma-vādinyau jñāna-vijñāna-pārage
04010651 bhavasya patnī tu satī bhavaṁ devam anuvratā
04010652 ātmanaḥ sadṛśaṁ putraṁ na lebhe guṇa-śīlataḥ
04010661 pitary apratirūpe sve bhavāyānāgase ruṣā
04010662 aprauḍhaivātmanātmānam ajahād yoga-saṁyutā
04020010 vidura uvāca
04020011 bhave śīlavatāṁ śreṣṭhe dakṣo duhitṛ-vatsalaḥ
04020012 vidveṣam akarot kasmād anādṛtyātmajāṁ satīm
04020021 kas taṁ carācara-guruṁ nirvairaṁ śānta-vigraham
04020022 ātmārāmaṁ kathaṁ dveṣṭi jagato daivataṁ mahat
04020031 etad ākhyāhi me brahman jāmātuḥ śvaśurasya ca
04020032 vidveṣas tu yataḥ prāṇāṁs tatyaje dustyajān satī
04020040 maitreya uvāca
04020041 purā viśva-sṛjāṁ satre sametāḥ paramarṣayaḥ
04020042 tathāmara-gaṇāḥ sarve sānugā munayo 'gnayaḥ
04020051 tatra praviṣṭam ṛṣayo dṛṣṭvārkam iva rociṣā
04020052 bhrājamānaṁ vitimiraṁ kurvantaṁ tan mahat sadaḥ
04020061 udatiṣṭhan sadasyās te sva-dhiṣṇyebhyaḥ sahāgnayaḥ
04020062 ṛte viriñcāṁ śarvaṁ ca tad-bhāsākṣipta-cetasaḥ
04020071 sadasas-patibhir dakṣo bhagavān sādhu sat-kṛtaḥ
04020072 ajaṁ loka-guruṁ natvā niṣasāda tad-ājñayā
04020081 prāṅ-niṣaṇṇaṁ mṛḍaṁ dṛṣṭvā nāmṛṣyat tad-anādṛtaḥ
04020082 uvāca vāmaṁ cakṣurbhyām abhivīkṣya dahann iva
04020091 śrūyatāṁ brahmarṣayo me saha-devāḥ sahāgnayaḥ
04020092 sādhūnāṁ bruvato vṛttaṁ nājñānān na ca matsarāt
04020101 ayaṁ tu loka-pālānāṁ yaśo-ghno nirapatrapaḥ
04020102 sadbhir ācaritaḥ panthā yena stabdhena dūṣitaḥ
04020111 eṣa me śiṣyatāṁ prāpto yan me duhitur agrahīt
04020112 pāṇiṁ viprāgni-mukhataḥ sāvitryā iva sādhuvat
04020121 gṛhītvā mṛga-śāvākṣyāḥ pāṇiṁ markaṭa-locanaḥ
04020122 pratyutthānābhivādārhe vācāpy akṛta nocitam
04020131 lupta-kriyāyāśucaye mānine bhinna-setave
04020132 anicchann apy adāṁ bālāṁ śūdrāyevośatīṁ giram
04020141 pretāvāseṣu ghoreṣu pretair bhūta-gaṇair vṛtaḥ
04020142 aṭaty unmattavan nagno vyupta-keśo hasan rudan
04020151 citā-bhasma-kṛta-snānaḥ preta-sraṅ-nrasthi-bhūṣaṇaḥ
04020152 śivāpadeśo hy aśivo matto matta-jana-priyaḥ
04020153 patiḥ pramatha-nāthānāṁ tamo-mātrātmakātmanām
04020161 tasmā unmāda-nāthāya naṣṭa-śaucāya durhṛde
04020162 dattā bata mayā sādhvī codite parameṣṭhinā
04020170 maitreya uvāca
04020171 vinindyaivaṁ sa giriśam apratīpam avasthitam
04020172 dakṣo 'thāpa upaspṛśya kruddhaḥ śaptuṁ pracakrame
04020181 ayaṁ tu deva-yajana indropendrādibhir bhavaḥ
04020182 saha bhāgaṁ na labhatāṁ devair deva-gaṇādhamaḥ
04020191 niṣidhyamānaḥ sa sadasya-mukhyair dakṣo giritrāya visṛjya śāpam
04020192 tasmād viniṣkramya vivṛddha-manyur jagāma kauravya nijaṁ niketanam
04020201 vijñāya śāpaṁ giriśānugāgraṇīr nandīśvaro roṣa-kaṣāya-dūṣitaḥ
04020202 dakṣāya śāpaṁ visasarja dāruṇaṁ ye cānvamodaṁs tad-avācyatāṁ dvijāḥ
04020211 ya etan martyam uddiśya bhagavaty apratidruhi
04020212 druhyaty ajñaḥ pṛthag-dṛṣṭis tattvato vimukho bhavet
04020221 gṛheṣu kūṭa-dharmeṣu sakto grāmya-sukhecchayā
04020222 karma-tantraṁ vitanute veda-vāda-vipanna-dhīḥ
04020231 buddhyā parābhidhyāyinyā vismṛtātma-gatiḥ paśuḥ
04020232 strī-kāmaḥ so 'stv atitarāṁ dakṣo basta-mukho 'cirāt
04020241 vidyā-buddhir avidyāyāṁ karmamayyām asau jaḍaḥ
04020242 saṁsarantv iha ye cāmum anu śarvāvamāninam
04020251 giraḥ śrutāyāḥ puṣpiṇyā madhu-gandhena bhūriṇā
04020252 mathnā conmathitātmānaḥ sammuhyantu hara-dviṣaḥ
04020261 sarva-bhakṣā dvijā vṛttyai dhṛta-vidyā-tapo-vratāḥ
04020262 vitta-dehendriyārāmā yācakā vicarantv iha
04020271 tasyaivaṁ vadataḥ śāpaṁ śrutvā dvija-kulāya vai
04020272 bhṛguḥ pratyasṛjac chāpaṁ brahma-daṇḍaṁ duratyayam
04020281 bhava-vrata-dharā ye ca ye ca tān samanuvratāḥ
04020282 pāṣaṇḍinas te bhavantu sac-chāstra-paripanthinaḥ
04020291 naṣṭa-śaucā mūḍha-dhiyo jaṭā-bhasmāsthi-dhāriṇaḥ
04020292 viśantu śiva-dīkṣāyāṁ yatra daivaṁ surāsavam
04020301 brahma ca brāhmaṇāṁś caiva yad yūyaṁ parinindatha
04020302 setuṁ vidhāraṇaṁ puṁsām ataḥ pāṣaṇḍam āśritāḥ
04020311 eṣa eva hi lokānāṁ śivaḥ panthāḥ sanātanaḥ
04020312 yaṁ pūrve cānusantasthur yat-pramāṇaṁ janārdanaḥ
04020321 tad brahma paramaṁ śuddhaṁ satāṁ vartma sanātanam
04020322 vigarhya yāta pāṣaṇḍaṁ daivaṁ vo yatra bhūta-rāṭ
04020330 maitreya uvāca
04020331 tasyaivaṁ vadataḥ śāpaṁ bhṛgoḥ sa bhagavān bhavaḥ
04020332 niścakrāma tataḥ kiñcid vimanā iva sānugaḥ
04020341 te 'pi viśva-sṛjaḥ satraṁ sahasra-parivatsarān
04020342 saṁvidhāya maheṣvāsa yatrejya ṛṣabho hariḥ
04020351 āplutyāvabhṛthaṁ yatra gaṅgā yamunayānvitā
04020352 virajenātmanā sarve svaṁ svaṁ dhāma yayus tataḥ
04030010 maitreya uvāca
04030011 sadā vidviṣator evaṁ kālo vai dhriyamāṇayoḥ
04030012 jāmātuḥ śvaśurasyāpi sumahān aticakrame
04030021 yadābhiṣikto dakṣas tu brahmaṇā parameṣṭhinā
04030022 prajāpatīnāṁ sarveṣām ādhipatye smayo 'bhavat
04030031 iṣṭvā sa vājapeyena brahmiṣṭhān abhibhūya ca
04030032 bṛhaspati-savaṁ nāma samārebhe kratūttamam
04030041 tasmin brahmarṣayaḥ sarve devarṣi-pitṛ-devatāḥ
04030042 āsan kṛta-svastyayanās tat-patnyaś ca sa-bhartṛkāḥ
04030051 tad upaśrutya nabhasi khe-carāṇāṁ prajalpatām
04030052 satī dākṣāyaṇī devī pitṛ-yajña-mahotsavam
04030061 vrajantīḥ sarvato digbhya upadeva-vara-striyaḥ
04030062 vimāna-yānāḥ sa-preṣṭhā niṣka-kaṇṭhīḥ suvāsasaḥ
04030071 dṛṣṭvā sva-nilayābhyāśe lolākṣīr mṛṣṭa-kuṇḍalāḥ
04030072 patiṁ bhūta-patiṁ devam autsukyād abhyabhāṣata
04030080 saty uvāca
04030081 prajāpates te śvaśurasya sāmprataṁ niryāpito yajña-mahotsavaḥ kila
04030082 vayaṁ ca tatrābhisarāma vāma te yady arthitāmī vibudhā vrajanti hi
04030091 tasmin bhaginyo mama bhartṛbhiḥ svakair dhruvaṁ gamiṣyanti suhṛd-didṛkṣavaḥ
04030092 ahaṁ ca tasmin bhavatābhikāmaye sahopanītaṁ paribarham arhitum
04030101 tatra svasṝr me nanu bhartṛ-sammitā mātṛ-ṣvasṝḥ klinna-dhiyaṁ ca mātaram
04030102 drakṣye cirotkaṇṭha-manā maharṣibhir unnīyamānaṁ ca mṛḍādhvara-dhvajam
04030111 tvayy etad āścaryam ajātma-māyayā vinirmitaṁ bhāti guṇa-trayātmakam
04030112 tathāpy ahaṁ yoṣid atattva-vic ca te dīnā didṛkṣe bhava me bhava-kṣitim
04030121 paśya prayāntīr abhavānya-yoṣito 'py alaṅkṛtāḥ kānta-sakhā varūthaśaḥ
04030122 yāsāṁ vrajadbhiḥ śiti-kaṇṭha maṇḍitaṁ nabho vimānaiḥ kala-haṁsa-pāṇḍubhiḥ
04030131 kathaṁ sutāyāḥ pitṛ-geha-kautukaṁ niśamya dehaḥ sura-varya neṅgate
04030132 anāhutā apy abhiyanti sauhṛdaṁ bhartur guror deha-kṛtaś ca ketanam
04030141 tan me prasīdedam amartya vāñchitaṁ kartuṁ bhavān kāruṇiko batārhati
04030142 tvayātmano 'rdhe 'ham adabhra-cakṣuṣā nirūpitā mānugṛhāṇa yācitaḥ
04030150 ṛṣir uvāca
04030151 evaṁ giritraḥ priyayābhibhāṣitaḥ pratyabhyadhatta prahasan suhṛt-priyaḥ
04030152 saṁsmārito marma-bhidaḥ kuvāg-iṣūn yān āha ko viśva-sṛjāṁ samakṣataḥ
04030160 śrī-bhagavān uvāca
04030161 tvayoditaṁ śobhanam eva śobhane anāhutā apy abhiyanti bandhuṣu
04030162 te yady anutpādita-doṣa-dṛṣṭayo balīyasānātmya-madena manyunā
04030171 vidyā-tapo-vitta-vapur-vayaḥ-kulaiḥ satāṁ guṇaiḥ ṣaḍbhir asattametaraiḥ
04030172 smṛtau hatāyāṁ bhṛta-māna-durdṛśaḥ stabdhā na paśyanti hi dhāma bhūyasām
04030181 naitādṛśānāṁ sva-jana-vyapekṣayā gṛhān pratīyād anavasthitātmanām
04030182 ye 'bhyāgatān vakra-dhiyābhicakṣate āropita-bhrūbhir amarṣaṇākṣibhiḥ
04030191 tathāribhir na vyathate śilīmukhaiḥ śete 'rditāṅgo hṛdayena dūyatā
04030192 svānāṁ yathā vakra-dhiyāṁ duruktibhir divā-niśaṁ tapyati marma-tāḍitaḥ
04030201 vyaktaṁ tvam utkṛṣṭa-gateḥ prajāpateḥ priyātmajānām asi subhru me matā
04030202 tathāpi mānaṁ na pituḥ prapatsyase mad-āśrayāt kaḥ paritapyate yataḥ
04030211 pāpacyamānena hṛdāturendriyaḥ samṛddhibhiḥ pūruṣa-buddhi-sākṣiṇām
04030212 akalpa eṣām adhiroḍhum añjasā paraṁ padaṁ dveṣṭi yathāsurā harim
04030221 pratyudgama-praśrayaṇābhivādanaṁ vidhīyate sādhu mithaḥ sumadhyame
04030222 prājñaiḥ parasmai puruṣāya cetasā guhā-śayāyaiva na deha-mānine
04030231 sattvaṁ viśuddhaṁ vasudeva-śabditaṁ yad īyate tatra pumān apāvṛtaḥ
04030232 sattve ca tasmin bhagavān vāsudevo hy adhokṣajo me namasā vidhīyate
04030241 tat te nirīkṣyo na pitāpi deha-kṛd dakṣo mama dviṭ tad-anuvratāś ca ye
04030242 yo viśvasṛg-yajña-gataṁ varoru mām anāgasaṁ durvacasākarot tiraḥ
04030251 yadi vrajiṣyasy atihāya mad-vaco bhadraṁ bhavatyā na tato bhaviṣyati
04030252 sambhāvitasya sva-janāt parābhavo yadā sa sadyo maraṇāya kalpate
04040010 maitreya uvāca
04040011 etāvad uktvā virarāma śaṅkaraḥ patny-aṅga-nāśaṁ hy ubhayatra cintayan
04040012 suhṛd-didṛkṣuḥ pariśaṅkitā bhavān niṣkrāmatī nirviśatī dvidhāsa sā
04040021 suhṛd-didṛkṣā-pratighāta-durmanāḥ snehād rudaty aśru-kalātivihvalā
04040022 bhavaṁ bhavāny apratipūruṣaṁ ruṣā pradhakṣyatīvaikṣata jāta-vepathuḥ
04040031 tato viniḥśvasya satī vihāya taṁ śokena roṣeṇa ca dūyatā hṛdā
04040032 pitror agāt straiṇa-vimūḍha-dhīr gṛhān premṇātmano yo 'rdham adāt satāṁ priyaḥ
04040041 tām anvagacchan druta-vikramāṁ satīm ekāṁ tri-netrānucarāḥ sahasraśaḥ
04040042 sa-pārṣada-yakṣā maṇiman-madādayaḥ puro-vṛṣendrās tarasā gata-vyathāḥ
04040051 tāṁ sārikā-kanduka-darpaṇāmbuja-śvetātapatra-vyajana-srag-ādibhiḥ
04040052 gītāyanair dundubhi-śaṅkha-veṇubhir vṛṣendram āropya viṭaṅkitā yayuḥ
04040061 ābrahma-ghoṣorjita-yajña-vaiśasaṁ viprarṣi-juṣṭaṁ vibudhaiś ca sarvaśaḥ
04040062 mṛd-dārv-ayaḥ-kāñcana-darbha-carmabhir nisṛṣṭa-bhāṇḍaṁ yajanaṁ samāviśat
04040071 tām āgatāṁ tatra na kaścanādriyad vimānitāṁ yajña-kṛto bhayāj janaḥ
04040072 ṛte svasṝr vai jananīṁ ca sādarāḥ premāśru-kaṇṭhyaḥ pariṣasvajur mudā
04040081 saudarya-sampraśna-samartha-vārtayā mātrā ca mātṛ-ṣvasṛbhiś ca sādaram
04040082 dattāṁ saparyāṁ varam āsanaṁ ca sā nādatta pitrāpratinanditā satī
04040091 arudra-bhāgaṁ tam avekṣya cādhvaraṁ pitrā ca deve kṛta-helanaṁ vibhau
04040092 anādṛtā yajña-sadasy adhīśvarī cukopa lokān iva dhakṣyatī ruṣā
04040101 jagarha sāmarṣa-vipannayā girā śiva-dviṣaṁ dhūma-patha-śrama-smayam
04040102 sva-tejasā bhūta-gaṇān samutthitān nigṛhya devī jagato 'bhiśṛṇvataḥ
04040110 devy uvāca
04040111 na yasya loke 'sty atiśāyanaḥ priyas tathāpriyo deha-bhṛtāṁ priyātmanaḥ
04040112 tasmin samastātmani mukta-vairake ṛte bhavantaṁ katamaḥ pratīpayet
04040121 doṣān pareṣāṁ hi guṇeṣu sādhavo gṛhṇanti kecin na bhavādṛśo dvija
04040122 guṇāṁś ca phalgūn bahulī-kariṣṇavo mahattamās teṣv avidad bhavān agham
04040131 nāścaryam etad yad asatsu sarvadā mahad-vinindā kuṇapātma-vādiṣu
04040132 serṣyaṁ mahāpūruṣa-pāda-pāṁsubhir nirasta-tejaḥsu tad eva śobhanam
04040141 yad dvy-akṣaraṁ nāma gireritaṁ nṛṇāṁ sakṛt prasaṅgād agham āśu hanti tat
04040142 pavitra-kīrtiṁ tam alaṅghya-śāsanaṁ bhavān aho dveṣṭi śivaṁ śivetaraḥ
04040151 yat-pāda-padmaṁ mahatāṁ mano-'libhir niṣevitaṁ brahma-rasāsavārthibhiḥ
04040152 lokasya yad varṣati cāśiṣo 'rthinas tasmai bhavān druhyati viśva-bandhave
04040161 kiṁ vā śivākhyam aśivaṁ na vidus tvad anye brahmādayas tam avakīrya jaṭāḥ śmaśāne
04040162 tan-mālya-bhasma-nṛkapāly avasat piśācair ye mūrdhabhir dadhati tac-caraṇāvasṛṣṭam
04040171 karṇau pidhāya nirayād yad akalpa īśe dharmāvitary asṛṇibhir nṛbhir asyamāne
04040172 chindyāt prasahya ruśatīm asatīṁ prabhuś cej jihvām asūn api tato visṛjet sa dharmaḥ
04040181 atas tavotpannam idaṁ kalevaraṁ na dhārayiṣye śiti-kaṇṭha-garhiṇaḥ
04040182 jagdhasya mohād dhi viśuddhim andhaso jugupsitasyoddharaṇaṁ pracakṣate
04040191 na veda-vādān anuvartate matiḥ sva eva loke ramato mahā-muneḥ
04040192 yathā gatir deva-manuṣyayoḥ pṛthak sva eva dharme na paraṁ kṣipet sthitaḥ
04040201 karma pravṛttaṁ ca nivṛttam apy ṛtaṁ vede vivicyobhaya-liṅgam āśritam
04040202 virodhi tad yaugapadaika-kartari dvayaṁ tathā brahmaṇi karma narcchati
04040211 mā vaḥ padavyaḥ pitar asmad-āsthitā yā yajña-śālāsu na dhūma-vartmabhiḥ
04040212 tad-anna-tṛptair asu-bhṛdbhir īḍitā avyakta-liṅgā avadhūta-sevitāḥ
04040221 naitena dehena hare kṛtāgaso dehodbhavenālam alaṁ kujanmanā
04040222 vrīḍā mamābhūt kujana-prasaṅgatas taj janma dhig yo mahatām avadya-kṛt
04040231 gotraṁ tvadīyaṁ bhagavān vṛṣadhvajo dākṣāyaṇīty āha yadā sudurmanāḥ
04040232 vyapeta-narma-smitam āśu tadāhaṁ vyutsrakṣya etat kuṇapaṁ tvad-aṅgajam
04040240 maitreya uvāca
04040241 ity adhvare dakṣam anūdya śatru-han kṣitāv udīcīṁ niṣasāda śānta-vāk
04040242 spṛṣṭvā jalaṁ pīta-dukūla-saṁvṛtā nimīlya dṛg yoga-pathaṁ samāviśat
04040251 kṛtvā samānāv anilau jitāsanā sodānam utthāpya ca nābhi-cakrataḥ
04040252 śanair hṛdi sthāpya dhiyorasi sthitaṁ kaṇṭhād bhruvor madhyam aninditānayat
04040261 evaṁ sva-dehaṁ mahatāṁ mahīyasā muhuḥ samāropitam aṅkam ādarāt
04040262 jihāsatī dakṣa-ruṣā manasvinī dadhāra gātreṣv anilāgni-dhāraṇām
04040271 tataḥ sva-bhartuś caraṇāmbujāsavaṁ jagad-guroś cintayatī na cāparam
04040272 dadarśa deho hata-kalmaṣaḥ satī sadyaḥ prajajvāla samādhijāgninā
04040281 tat paśyatāṁ khe bhuvi cādbhutaṁ mahad hā heti vādaḥ sumahān ajāyata
04040282 hanta priyā daivatamasya devī jahāv asūn kena satī prakopitā
04040291 aho anātmyaṁ mahad asya paśyata prajāpater yasya carācaraṁ prajāḥ
04040292 jahāv asūn yad-vimatātmajā satī manasvinī mānam abhīkṣṇam arhati
04040301 so 'yaṁ durmarṣa-hṛdayo brahma-dhruk ca loke 'pakīrtiṁ mahatīm avāpsyati
04040302 yad-aṅgajāṁ svāṁ puruṣa-dviḍ udyatāṁ na pratyaṣedhan mṛtaye 'parādhataḥ
04040311 vadaty evaṁ jane satyā dṛṣṭvāsu-tyāgam adbhutam
04040312 dakṣaṁ tat-pārṣadā hantum udatiṣṭhann udāyudhāḥ
04040321 teṣām āpatatāṁ vegaṁ niśāmya bhagavān bhṛguḥ
04040322 yajña-ghna-ghnena yajuṣā dakṣiṇāgnau juhāva ha
04040331 adhvaryuṇā hūyamāne devā utpetur ojasā
04040332 ṛbhavo nāma tapasā somaṁ prāptāḥ sahasraśaḥ
04040341 tair alātāyudhaiḥ sarve pramathāḥ saha-guhyakāḥ
04040342 hanyamānā diśo bhejur uśadbhir brahma-tejasā
04050010 maitreya uvāca
04050011 bhavo bhavānyā nidhanaṁ prajāpater asat-kṛtāyā avagamya nāradāt
04050012 sva-pārṣada-sainyaṁ ca tad-adhvararbhubhir vidrāvitaṁ krodham apāram ādadhe
04050021 kruddhaḥ sudaṣṭauṣṭha-puṭaḥ sa dhūr-jaṭir jaṭāṁ taḍid-vahni-saṭogra-rociṣam
04050022 utkṛtya rudraḥ sahasotthito hasan gambhīra-nādo visasarja tāṁ bhuvi
04050031 tato 'tikāyas tanuvā spṛśan divaṁ sahasra-bāhur ghana-ruk tri-sūrya-dṛk
04050032 karāla-daṁṣṭro jvalad-agni-mūrdhajaḥ kapāla-mālī vividhodyatāyudhaḥ
04050041 taṁ kiṁ karomīti gṛṇantam āha baddhāñjaliṁ bhagavān bhūta-nāthaḥ
04050042 dakṣaṁ sa-yajñaṁ jahi mad-bhaṭānāṁ tvam agraṇī rudra bhaṭāṁśako me
04050051 ājñapta evaṁ kupitena manyunā sa deva-devaṁ paricakrame vibhum
04050052 mene-tadātmānam asaṅga-raṁhasā mahīyasāṁ tāta sahaḥ sahiṣṇum
04050061 anvīyamānaḥ sa tu rudra-pārṣadair bhṛśaṁ nadadbhir vyanadat subhairavam
04050062 udyamya śūlaṁ jagad-antakāntakaṁ samprādravad ghoṣaṇa-bhūṣaṇāṅghriḥ
04050071 athartvijo yajamānaḥ sadasyāḥ kakubhy udīcyāṁ prasamīkṣya reṇum
04050072 tamaḥ kim etat kuta etad rajo 'bhūd iti dvijā dvija-patnyaś ca dadhyuḥ
04050081 vātā na vānti na hi santi dasyavaḥ prācīna-barhir jīvati hogra-daṇḍaḥ
04050082 gāvo na kālyanta idaṁ kuto rajo loko 'dhunā kiṁ pralayāya kalpate
04050091 prasūti-miśrāḥ striya udvigna-cittā ūcur vipāko vṛjinasyaiva tasya
04050092 yat paśyantīnāṁ duhitṝṇāṁ prajeśaḥ sutāṁ satīm avadadhyāv anāgām
04050101 yas tv anta-kāle vyupta-jaṭā-kalāpaḥ sva-śūla-sūcy-arpita-dig-gajendraḥ
04050102 vitatya nṛtyaty uditāstra-dor-dhvajān uccāṭṭa-hāsa-stanayitnu-bhinna-dik
04050111 amarṣayitvā tam asahya-tejasaṁ manyu-plutaṁ durnirīkṣyaṁ bhru-kuṭyā
04050112 karāla-daṁṣṭrābhir udasta-bhāgaṇaṁ syāt svasti kiṁ kopayato vidhātuḥ
04050121 bahv evam udvigna-dṛśocyamāne janena dakṣasya muhur mahātmanaḥ
04050122 utpetur utpātatamāḥ sahasraśo bhayāvahā divi bhūmau ca paryak
04050131 tāvat sa rudrānucarair mahā-makho nānāyudhair vāmanakair udāyudhaiḥ
04050132 piṅgaiḥ piśaṅgair makarodarānanaiḥ paryādravadbhir vidurānvarudhyata
04050141 kecid babhañjuḥ prāg-vaṁśaṁ patnī-śālāṁ tathāpare
04050142 sada āgnīdhra-śālāṁ ca tad-vihāraṁ mahānasam
04050151 rurujur yajña-pātrāṇi tathaike 'gnīn anāśayan
04050152 kuṇḍeṣv amūtrayan kecid bibhidur vedi-mekhalāḥ
04050161 abādhanta munīn anye eke patnīr atarjayan
04050162 apare jagṛhur devān pratyāsannān palāyitān
04050171 bhṛguṁ babandha maṇimān vīrabhadraḥ prajāpatim
04050172 caṇḍeśaḥ pūṣaṇaṁ devaṁ bhagaṁ nandīśvaro 'grahīt
04050181 sarva evartvijo dṛṣṭvā sadasyāḥ sa-divaukasaḥ
04050182 tair ardyamānāḥ subhṛśaṁ grāvabhir naikadhādravan
04050191 juhvataḥ sruva-hastasya śmaśrūṇi bhagavān bhavaḥ
04050192 bhṛgor luluñce sadasi yo 'hasac chmaśru darśayan
04050201 bhagasya netre bhagavān pātitasya ruṣā bhuvi
04050202 ujjahāra sada-stho 'kṣṇā yaḥ śapantam asūsucat
04050211 pūṣṇo hy apātayad dantān kāliṅgasya yathā balaḥ
04050212 śapyamāne garimaṇi yo 'hasad darśayan dataḥ
04050221 ākramyorasi dakṣasya śita-dhāreṇa hetinā
04050222 chindann api tad uddhartuṁ nāśaknot tryambakas tadā
04050231 śastrair astrānvitair evam anirbhinna-tvacaṁ haraḥ
04050232 vismayaṁ param āpanno dadhyau paśupatiś ciram
04050241 dṛṣṭvā saṁjñapanaṁ yogaṁ paśūnāṁ sa patir makhe
04050242 yajamāna-paśoḥ kasya kāyāt tenāharac chiraḥ
04050251 sādhu-vādas tadā teṣāṁ karma tat tasya paśyatām
04050252 bhūta-preta-piśācānāṁ anyeṣāṁ tad-viparyayaḥ
04050261 juhāvaitac chiras tasmin dakṣiṇāgnāv amarṣitaḥ
04050262 tad-deva-yajanaṁ dagdhvā prātiṣṭhad guhyakālayam
04060010 maitreya uvāca
04060011 atha deva-gaṇāḥ sarve rudrānīkaiḥ parājitāḥ
04060012 śūla-paṭṭiśa-nistriṁśa-gadā-parigha-mudgaraiḥ
04060021 sañchinna-bhinna-sarvāṅgāḥ sartvik-sabhyā bhayākulāḥ
04060022 svayambhuve namaskṛtya kārtsnyenaitan nyavedayan
04060031 upalabhya puraivaitad bhagavān abja-sambhavaḥ
04060032 nārāyaṇaś ca viśvātmā na kasyādhvaram īyatuḥ
04060041 tad ākarṇya vibhuḥ prāha tejīyasi kṛtāgasi
04060042 kṣemāya tatra sā bhūyān na prāyeṇa bubhūṣatām
04060051 athāpi yūyaṁ kṛta-kilbiṣā bhavaṁ ye barhiṣo bhāga-bhājaṁ parāduḥ
04060052 prasādayadhvaṁ pariśuddha-cetasā kṣipra-prasādaṁ pragṛhītāṅghri-padmam
04060061 āśāsānā jīvitam adhvarasya lokaḥ sa-pālaḥ kupite na yasmin
04060062 tam āśu devaṁ priyayā vihīnaṁ kṣamāpayadhvaṁ hṛdi viddhaṁ duruktaiḥ
04060071 nāhaṁ na yajño na ca yūyam anye ye deha-bhājo munayaś ca tattvam
04060072 viduḥ pramāṇaṁ bala-vīryayor vā yasyātma-tantrasya ka upāyaṁ vidhitset
04060081 sa ittham ādiśya surān ajas tu taiḥ samanvitaḥ pitṛbhiḥ sa-prajeśaiḥ
04060082 yayau sva-dhiṣṇyān nilayaṁ pura-dviṣaḥ kailāsam adri-pravaraṁ priyaṁ prabhoḥ
04060091 janmauṣadhi-tapo-mantra-yoga-siddhair naretaraiḥ
04060092 juṣṭaṁ kinnara-gandharvair apsarobhir vṛtaṁ sadā
04060101 nānā-maṇimayaiḥ śṛṅgair nānā-dhātu-vicitritaiḥ
04060102 nānā-druma-latā-gulmair nānā-mṛga-gaṇāvṛtaiḥ
04060111 nānāmala-prasravaṇair nānā-kandara-sānubhiḥ
04060112 ramaṇaṁ viharantīnāṁ ramaṇaiḥ siddha-yoṣitām
04060121 mayūra-kekābhirutaṁ madāndhāli-vimūrcchitam
04060122 plāvitai rakta-kaṇṭhānāṁ kūjitaiś ca patattriṇām
04060131 āhvayantam ivoddhastair dvijān kāma-dughair drumaiḥ
04060132 vrajantam iva mātaṅgair gṛṇantam iva nirjharaiḥ
04060141 mandāraiḥ pārijātaiś ca saralaiś copaśobhitam
04060142 tamālaiḥ śāla-tālaiś ca kovidārāsanārjunaiḥ
04060151 cūtaiḥ kadambair nīpaiś ca nāga-punnāga-campakaiḥ
04060152 pāṭalāśoka-bakulaiḥ kundaiḥ kurabakair api
04060161 svarṇārṇa-śata-patraiś ca vara-reṇuka-jātibhiḥ
04060162 kubjakair mallikābhiś ca mādhavībhiś ca maṇḍitam
04060171 panasodumbarāśvattha-plakṣa-nyagrodha-hiṅgubhiḥ
04060172 bhūrjair oṣadhibhiḥ pūgai rājapūgaiś ca jambubhiḥ
04060181 kharjūrāmrātakāmrādyaiḥ priyāla-madhukeṅgudaiḥ
04060182 druma-jātibhir anyaiś ca rājitaṁ veṇu-kīcakaiḥ
04060191 kumudotpala-kahlāra-śatapatra-vanarddhibhiḥ
04060192 nalinīṣu kalaṁ kūjat-khaga-vṛndopaśobhitam
04060201 mṛgaiḥ śākhāmṛgaiḥ kroḍair mṛgendrair ṛkṣa-śalyakaiḥ
04060202 gavayaiḥ śarabhair vyāghrai rurubhir mahiṣādibhiḥ
04060211 karṇāntraikapadāśvāsyair nirjuṣṭaṁ vṛka-nābhibhiḥ
04060212 kadalī-khaṇḍa-saṁruddha-nalinī-pulina-śriyam
04060221 paryastaṁ nandayā satyāḥ snāna-puṇyatarodayā
04060222 vilokya bhūteśa-giriṁ vibudhā vismayaṁ yayuḥ
04060231 dadṛśus tatra te ramyām alakāṁ nāma vai purīm
04060232 vanaṁ saugandhikaṁ cāpi yatra tan-nāma paṅkajam
04060241 nandā cālakanandā ca saritau bāhyataḥ puraḥ
04060242 tīrthapāda-padāmbhoja-rajasātīva pāvane
04060251 yayoḥ sura-striyaḥ kṣattar avaruhya sva-dhiṣṇyataḥ
04060252 krīḍanti puṁsaḥ siñcantyo vigāhya rati-karśitāḥ
04060261 yayos tat-snāna-vibhraṣṭa-nava-kuṅkuma-piñjaram
04060262 vitṛṣo 'pi pibanty ambhaḥ pāyayanto gajā gajīḥ
04060271 tāra-hema-mahāratna-vimāna-śata-saṅkulām
04060272 juṣṭāṁ puṇyajana-strībhir yathā khaṁ sataḍid-ghanam
04060281 hitvā yakṣeśvara-purīṁ vanaṁ saugandhikaṁ ca tat
04060282 drumaiḥ kāma-dughair hṛdyaṁ citra-mālya-phala-cchadaiḥ
04060291 rakta-kaṇṭha-khagānīka-svara-maṇḍita-ṣaṭpadam
04060292 kalahaṁsa-kula-preṣṭhaṁ kharadaṇḍa-jalāśayam
04060301 vana-kuñjara-saṅghṛṣṭa-haricandana-vāyunā
04060302 adhi puṇyajana-strīṇāṁ muhur unmathayan manaḥ
04060311 vaidūrya-kṛta-sopānā vāpya utpala-mālinīḥ
04060312 prāptaṁ kimpuruṣair dṛṣṭvā ta ārād dadṛśur vaṭam
04060321 sa yojana-śatotsedhaḥ pādona-viṭapāyataḥ
04060322 paryak-kṛtācala-cchāyo nirnīḍas tāpa-varjitaḥ
04060331 tasmin mahā-yogamaye mumukṣu-śaraṇe surāḥ
04060332 dadṛśuḥ śivam āsīnaṁ tyaktāmarṣam ivāntakam
04060341 sanandanādyair mahā-siddhaiḥ śāntaiḥ saṁśānta-vigraham
04060342 upāsyamānaṁ sakhyā ca bhartrā guhyaka-rakṣasām
04060351 vidyā-tapo-yoga-patham āsthitaṁ tam adhīśvaram
04060352 carantaṁ viśva-suhṛdaṁ vātsalyāl loka-maṅgalam
04060361 liṅgaṁ ca tāpasābhīṣṭaṁ bhasma-daṇḍa-jaṭājinam
04060362 aṅgena sandhyābhra-rucā candra-lekhāṁ ca bibhratam
04060371 upaviṣṭaṁ darbhamayyāṁ bṛsyāṁ brahma sanātanam
04060372 nāradāya pravocantaṁ pṛcchate śṛṇvatāṁ satām
04060381 kṛtvorau dakṣiṇe savyaṁ pāda-padmaṁ ca jānuni
04060382 bāhuṁ prakoṣṭhe 'kṣa-mālām āsīnaṁ tarka-mudrayā
04060391 taṁ brahma-nirvāṇa-samādhim āśritaṁ vyupāśritaṁ giriśaṁ yoga-kakṣām
04060392 sa-loka-pālā munayo manūnām ādyaṁ manuṁ prāñjalayaḥ praṇemuḥ
04060401 sa tūpalabhyāgatam ātma-yoniṁ surāsureśair abhivanditāṅghriḥ
04060402 utthāya cakre śirasābhivandanam arhattamaḥ kasya yathaiva viṣṇuḥ
04060411 tathāpare siddha-gaṇā maharṣibhir ye vai samantād anu nīlalohitam
04060412 namaskṛtaḥ prāha śaśāṅka-śekharaṁ kṛta-praṇāmaṁ prahasann ivātmabhūḥ
04060420 brahmovāca
04060421 āne tvām īśaṁ viśvasya jagato yoni-bījayoḥ
04060422 śakteḥ śivasya ca paraṁ yat tad brahmā nirantaram
04060431 tvam eva bhagavann etac chiva-śaktyoḥ svarūpayoḥ
04060432 viśvaṁ sṛjasi pāsy atsi krīḍann ūrṇa-paṭo yathā
04060441 tvam eva dharmārtha-dughābhipattaye dakṣeṇa sūtreṇa sasarjithādhvaram
04060442 tvayaiva loke 'vasitāś ca setavo yān brāhmaṇāḥ śraddadhate dhṛta-vratāḥ
04060451 tvaṁ karmaṇāṁ maṅgala maṅgalānāṁ kartuḥ sva-lokaṁ tanuṣe svaḥ paraṁ vā
04060452 amaṅgalānāṁ ca tamisram ulbaṇaṁ viparyayaḥ kena tad eva kasyacit
04060461 na vai satāṁ tvac-caraṇārpitātmanāṁ bhūteṣu sarveṣv abhipaśyatāṁ tava
04060462 bhūtāni cātmany apṛthag-didṛkṣatāṁ prāyeṇa roṣo 'bhibhaved yathā paśum
04060471 pṛthag-dhiyaḥ karma-dṛśo durāśayāḥ parodayenārpita-hṛd-rujo 'niśam
04060472 parān duruktair vitudanty aruntudās tān māvadhīd daiva-vadhān bhavad-vidhaḥ
04060481 yasmin yadā puṣkara-nābha-māyayā durantayā spṛṣṭa-dhiyaḥ pṛthag-dṛśaḥ
04060482 kurvanti tatra hy anukampayā kṛpāṁ na sādhavo daiva-balāt kṛte kramam
04060491 bhavāṁs tu puṁsaḥ paramasya māyayā durantayāspṛṣṭa-matiḥ samasta-dṛk
04060492 tayā hatātmasv anukarma-cetaḥsv anugrahaṁ kartum ihārhasi prabho
04060501 kurv adhvarasyoddharaṇaṁ hatasya bhoḥ tvayāsamāptasya mano prajāpateḥ
04060502 na yatra bhāgaṁ tava bhāgino daduḥ kuyājino yena makho ninīyate
04060511 jīvatād yajamāno 'yaṁ prapadyetākṣiṇī bhagaḥ
04060512 bhṛgoḥ śmaśrūṇi rohantu pūṣṇo dantāś ca pūrvavat
04060521 devānāṁ bhagna-gātrāṇām ṛtvijāṁ cāyudhāśmabhiḥ
04060522 bhavatānugṛhītānām āśu manyo 'stv anāturam
04060531 eṣa te rudra bhāgo 'stu yad-ucchiṣṭo 'dhvarasya vai
04060532 yajñas te rudra bhāgena kalpatām adya yajña-han
04070010 maitreya uvāca
04070011 ity ajenānunītena bhavena parituṣyatā
04070012 abhyadhāyi mahā-bāho prahasya śrūyatām iti
04070020 mahādeva uvāca
04070021 nāghaṁ prajeśa bālānāṁ varṇaye nānucintaye
04070022 deva-māyābhibhūtānāṁ daṇḍas tatra dhṛto mayā
04070031 prajāpater dagdha-śīrṣṇo bhavatv aja-mukhaṁ śiraḥ
04070032 mitrasya cakṣuṣekṣeta bhāgaṁ svaṁ barhiṣo bhagaḥ
04070041 pūṣā tu yajamānasya dadbhir jakṣatu piṣṭa-bhuk
04070042 devāḥ prakṛta-sarvāṅgā ye ma uccheṣaṇaṁ daduḥ
04070051 bāhubhyām aśvinoḥ pūṣṇo hastābhyāṁ kṛta-bāhavaḥ
04070052 bhavantv adhvaryavaś cānye basta-śmaśrur bhṛgur bhavet
04070060 maitreya uvāca
04070061 tadā sarvāṇi bhūtāni śrutvā mīḍhuṣṭamoditam
04070062 parituṣṭātmabhis tāta sādhu sādhv ity athābruvan
04070071 tato mīḍhvāṁsam āmantrya śunāsīrāḥ saharṣibhiḥ
04070072 bhūyas tad deva-yajanaṁ sa-mīḍhvad-vedhaso yayuḥ
04070081 vidhāya kārtsnyena ca tad yad āha bhagavān bhavaḥ
04070082 sandadhuḥ kasya kāyena savanīya-paśoḥ śiraḥ
04070091 sandhīyamāne śirasi dakṣo rudrābhivīkṣitaḥ
04070092 sadyaḥ supta ivottasthau dadṛśe cāgrato mṛḍam
04070101 tadā vṛṣadhvaja-dveṣa-kalilātmā prajāpatiḥ
04070102 śivāvalokād abhavac charad-dhrada ivāmalaḥ
04070111 bhava-stavāya kṛta-dhīr nāśaknod anurāgataḥ
04070112 autkaṇṭhyād bāṣpa-kalayā samparetāṁ sutāṁ smaran
04070121 kṛcchrāt saṁstabhya ca manaḥ prema-vihvalitaḥ sudhīḥ
04070122 śaśaṁsa nirvyalīkena bhāveneśaṁ prajāpatiḥ
04070130 dakṣa uvāca
04070131 bhūyān anugraha aho bhavatā kṛto me
04070132 daṇḍas tvayā mayi bhṛto yad api pralabdhaḥ
04070133 na brahma-bandhuṣu ca vāṁ bhagavann avajñā
04070134 tubhyaṁ hareś ca kuta eva dhṛta-vrateṣu
04070141 vidyā-tapo-vrata-dharān mukhataḥ sma viprān
04070142 brahmātma-tattvam avituṁ prathamaṁ tvam asrāk
04070143 tad brāhmaṇān parama sarva-vipatsu pāsi
04070144 pālaḥ paśūn iva vibho pragṛhīta-daṇḍaḥ
04070151 yo 'sau mayāvidita-tattva-dṛśā sabhāyāṁ
04070152 kṣipto durukti-viśikhair vigaṇayya tan mām
04070153 arvāk patantam arhattama-nindayāpād
04070154 dṛṣṭyārdrayā sa bhagavān sva-kṛtena tuṣyet
04070160 maitreya uvāca
04070161 kṣamāpyaivaṁ sa mīḍhvāṁsaṁ brahmaṇā cānumantritaḥ
04070162 karma santānayām āsa sopādhyāyartvig-ādibhiḥ
04070171 vaiṣṇavaṁ yajña-santatyai tri-kapālaṁ dvijottamāḥ
04070172 puroḍāśaṁ niravapan vīra-saṁsarga-śuddhaye
04070181 adhvaryuṇātta-haviṣā yajamāno viśāmpate
04070182 dhiyā viśuddhayā dadhyau tathā prādurabhūd dhariḥ
04070191 tadā sva-prabhayā teṣāṁ dyotayantyā diśo daśa
04070192 muṣṇaṁs teja upānītas tārkṣyeṇa stotra-vājinā
04070201 śyāmo hiraṇya-raśano 'rka-kirīṭa-juṣṭo
04070202 nīlālaka-bhramara-maṇḍita-kuṇḍalāsyaḥ
04070203 śaṅkhābja-cakra-śara-cāpa-gadāsi-carma-
04070204 vyagrair hiraṇmaya-bhujair iva karṇikāraḥ
04070211 vakṣasy adhiśrita-vadhūr vana-māly udāra-
04070212 hāsāvaloka-kalayā ramayaṁś ca viśvam
04070213 pārśva-bhramad-vyajana-cāmara-rāja-haṁsaḥ
04070214 śvetātapatra-śaśinopari rajyamānaḥ
04070221 tam upāgatam ālakṣya sarve sura-gaṇādayaḥ
04070222 praṇemuḥ sahasotthāya brahmendra-tryakṣa-nāyakāḥ
04070231 tat-tejasā hata-rucaḥ sanna-jihvāḥ sa-sādhvasāḥ
04070232 mūrdhnā dhṛtāñjali-puṭā upatasthur adhokṣajam
04070241 apy arvāg-vṛttayo yasya mahi tv ātmabhuv-ādayaḥ
04070242 yathā-mati gṛṇanti sma kṛtānugraha-vigraham
04070251 dakṣo gṛhītārhaṇa-sādanottamaṁ
04070252 yajñeśvaraṁ viśva-sṛjāṁ paraṁ gurum
04070253 sunanda-nandādy-anugair vṛtaṁ mudā
04070254 gṛṇan prapede prayataḥ kṛtāñjaliḥ
04070260 dakṣa uvāca
04070261 śuddhaṁ sva-dhāmny uparatākhila-buddhy-avasthaṁ
04070262 cin-mātram ekam abhayaṁ pratiṣidhya māyām
04070263 tiṣṭhaṁs tayaiva puruṣatvam upetya tasyām
04070264 āste bhavān apariśuddha ivātma-tantraḥ
04070270 ṛtvija ūcuḥ
04070271 tattvaṁ na te vayam anañjana rudra-śāpāt
04070272 karmaṇy avagraha-dhiyo bhagavan vidāmaḥ
04070273 dharmopalakṣaṇam idaṁ trivṛd adhvarākhyaṁ
04070274 jñātaṁ yad-artham adhidaivam ado vyavasthāḥ
04070280 sadasyā ūcuḥ
04070281 utpatty-adhvany aśaraṇa uru-kleśa-durge 'ntakogra-
04070282 vyālānviṣṭe viṣaya-mṛga-tṛṣy ātma-gehoru-bhāraḥ
04070283 dvandva-śvabhre khala-mṛga-bhaye śoka-dāve 'jña-sārthaḥ
04070284 pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ
04070290 rudra uvāca
04070291 tava varada varāṅghrāv āśiṣehākhilārthe
04070292 hy api munibhir asaktair ādareṇārhaṇīye
04070293 yadi racita-dhiyaṁ māvidya-loko 'paviddhaṁ
04070294 japati na gaṇaye tat tvat-parānugraheṇa
04070300 bhṛgur uvāca
04070301 yan māyayā gahanayāpahṛtātma-bodhā
04070302 brahmādayas tanu-bhṛtas tamasi svapantaḥ
04070303 nātman-śritaṁ tava vidanty adhunāpi tattvaṁ
04070304 so 'yaṁ prasīdatu bhavān praṇatātma-bandhuḥ
04070310 brahmovāca
04070311 naitat svarūpaṁ bhavato 'sau padārtha-bheda-grahaiḥ puruṣo yāvad īkṣet
04070312 jñānasya cārthasya guṇasya cāśrayo māyāmayād vyatirikto matas tvam
04070320 indra uvāca
04070321 idam apy acyuta viśva-bhāvanaṁ vapur ānanda-karaṁ mano-dṛśām
04070322 sura-vidviṭ-kṣapaṇair udāyudhair bhuja-daṇḍair upapannam aṣṭabhiḥ
04070330 patnya ūcuḥ
04070331 yajño 'yaṁ tava yajanāya kena sṛṣṭo vidhvastaḥ paśupatinādya dakṣa-kopāt
04070332 taṁ nas tvaṁ śava-śayanābha-śānta-medhaṁ yajñātman nalina-rucā dṛśā punīhi
04070340 ṛṣaya ūcuḥ
04070341 ananvitaṁ te bhagavan viceṣṭitaṁ yad ātmanā carasi hi karma nājyase
04070342 vibhūtaye yata upasedur īśvarīṁ na manyate svayam anuvartatīṁ bhavān
04070350 siddhā ūcuḥ
04070351 ayaṁ tvat-kathā-mṛṣṭa-pīyūṣa-nadyāṁ mano-vāraṇaḥ kleśa-dāvāgni-dagdhaḥ
04070352 tṛṣārto 'vagāḍho na sasmāra dāvaṁ na niṣkrāmati brahma-sampannavan naḥ
04070360 yajamāny uvāca
04070361 svāgataṁ te prasīdeśa tubhyaṁ namaḥ śrīnivāsa śriyā kāntayā trāhi naḥ
04070362 tvām ṛte 'dhīśa nāṅgair makhaḥ śobhate śīrṣa-hīnaḥ ka-bandho yathā puruṣaḥ
04070370 lokapālā ūcuḥ
04070371 dṛṣṭaḥ kiṁ no dṛgbhir asad-grahais tvaṁ pratyag-draṣṭā dṛśyate yena viśvam
04070372 māyā hy eṣā bhavadīyā hi bhūman yas tvaṁ ṣaṣṭhaḥ pañcabhir bhāsi bhūtaiḥ
04070380 yogeśvarā ūcuḥ
04070381 preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ
04070382 athāpi bhaktyeśa tayopadhāvatām ananya-vṛttyānugṛhāṇa vatsala
04070391 jagad-udbhava-sthiti-layeṣu daivato bahu-bhidyamāna-guṇayātma-māyayā
04070392 racitātma-bheda-mataye sva-saṁsthayā vinivartita-bhrama-guṇātmane namaḥ
04070400 brahmovāca
04070401 namas te śrita-sattvāya dharmādīnāṁ ca sūtaye
04070402 nirguṇāya ca yat-kāṣṭhāṁ nāhaṁ vedāpare 'pi ca
04070410 agnir uvāca
04070411 yat-tejasāhaṁ susamiddha-tejā havyaṁ vahe svadhvara ājya-siktam
04070412 taṁ yajñiyaṁ pañca-vidhaṁ ca pañcabhiḥ sviṣṭaṁ yajurbhiḥ praṇato 'smi yajñam
04070420 devā ūcuḥ
04070421 purā kalpāpāye sva-kṛtam udarī-kṛtya vikṛtaṁ
04070422 tvam evādyas tasmin salila uragendrādhiśayane
04070423 pumān śeṣe siddhair hṛdi vimṛśitādhyātma-padaviḥ
04070424 sa evādyākṣṇor yaḥ pathi carasi bhṛtyān avasi naḥ
04070430 gandharvā ūcuḥ
04070431 aṁśāṁśās te deva marīcy-ādaya ete brahmendrādyā deva-gaṇā rudra-purogāḥ
04070432 krīḍā-bhāṇḍaṁ viśvam idaṁ yasya vibhūman tasmai nityaṁ nātha namas te karavāma
04070440 vidyādharā ūcuḥ
04070441 tvan-māyayārtham abhipadya kalevare 'smin
04070442 kṛtvā mamāham iti durmatir utpathaiḥ svaiḥ
04070443 kṣipto 'py asad-viṣaya-lālasa ātma-mohaṁ
04070444 yuṣmat-kathāmṛta-niṣevaka udvyudasyet
04070450 brāhmaṇā ūcuḥ
04070451 tvaṁ kratus tvaṁ havis tvaṁ hutāśaḥ svayaṁ tvaṁ hi mantraḥ samid-darbha-pātrāṇi ca
04070452 tvaṁ sadasyartvijo dampatī devatā agnihotraṁ svadhā soma ājyaṁ paśuḥ
04070461 tvaṁ purā gāṁ rasāyā mahā-sūkaro daṁṣṭrayā padminīṁ vāraṇendro yathā
04070462 stūyamāno nadal līlayā yogibhir vyujjahartha trayī-gātra yajña-kratuḥ
04070471 sa prasīda tvam asmākam ākāṅkṣatāṁ darśanaṁ te paribhraṣṭa-sat-karmaṇām
04070472 kīrtyamāne nṛbhir nāmni yajñeśa te yajña-vighnāḥ kṣayaṁ yānti tasmai namaḥ
04070480 maitreya uvāca
04070481 iti dakṣaḥ kavir yajñaṁ bhadra rudrābhimarśitam
04070482 kīrtyamāne hṛṣīkeśe sanninye yajña-bhāvane
04070491 bhagavān svena bhāgena sarvātmā sarva-bhāga-bhuk
04070492 dakṣaṁ babhāṣa ābhāṣya prīyamāṇa ivānagha
04070500 śrī-bhagavān uvāca
04070501 ahaṁ brahmā ca śarvaś ca jagataḥ kāraṇaṁ param
04070502 ātmeśvara upadraṣṭā svayan-dṛg aviśeṣaṇaḥ
04070511 ātma-māyāṁ samāviśya so 'haṁ guṇamayīṁ dvija
04070512 sṛjan rakṣan haran viśvaṁ dadhre saṁjñāṁ kriyocitām
04070521 tasmin brahmaṇy advitīye kevale paramātmani
04070522 brahma-rudrau ca bhūtāni bhedenājño 'nupaśyati
04070531 yathā pumān na svāṅgeṣu śiraḥ-pāṇy-ādiṣu kvacit
04070532 pārakya-buddhiṁ kurute evaṁ bhūteṣu mat-paraḥ
04070541 trayāṇām eka-bhāvānāṁ yo na paśyati vai bhidām
04070542 sarva-bhūtātmanāṁ brahman sa śāntim adhigacchati
04070550 maitreya uvāca
04070551 evaṁ bhagavatādiṣṭaḥ prajāpati-patir harim
04070552 arcitvā kratunā svena devān ubhayato 'yajat
04070561 rudraṁ ca svena bhāgena hy upādhāvat samāhitaḥ
04070562 karmaṇodavasānena somapān itarān api
04070563 udavasya sahartvigbhiḥ sasnāv avabhṛthaṁ tataḥ
04070571 tasmā apy anubhāvena svenaivāvāpta-rādhase
04070572 dharma eva matiṁ dattvā tridaśās te divaṁ yayuḥ
04070581 evaṁ dākṣāyaṇī hitvā satī pūrva-kalevaram
04070582 jajñe himavataḥ kṣetre menāyām iti śuśruma
04070591 tam eva dayitaṁ bhūya āvṛṅkte patim ambikā
04070592 ananya-bhāvaika-gatiṁ śaktiḥ supteva pūruṣam
04070601 etad bhagavataḥ śambhoḥ karma dakṣādhvara-druhaḥ
04070602 śrutaṁ bhāgavatāc chiṣyād uddhavān me bṛhaspateḥ
04070611 idaṁ pavitraṁ param īśa-ceṣṭitaṁ yaśasyam āyuṣyam aghaugha-marṣaṇam
04070612 yo nityadākarṇya naro 'nukīrtayed dhunoty aghaṁ kaurava bhakti-bhāvataḥ
04080010 maitreya uvāca
04080011 sanakādyā nāradaś ca ṛbhur haṁso 'ruṇir yatiḥ
04080012 naite gṛhān brahma-sutā hy āvasann ūrdhva-retasaḥ
04080021 mṛṣādharmasya bhāryāsīd dambhaṁ māyāṁ ca śatru-han
04080022 asūta mithunaṁ tat tu nirṛtir jagṛhe 'prajaḥ
04080031 tayoḥ samabhaval lobho nikṛtiś ca mahā-mate
04080032 tābhyāṁ krodhaś ca hiṁsā ca yad duruktiḥ svasā kaliḥ
04080041 duruktau kalir ādhatta bhayaṁ mṛtyuṁ ca sattama
04080042 tayoś ca mithunaṁ jajñe yātanā nirayas tathā
04080051 saṅgraheṇa mayākhyātaḥ pratisargas tavānagha
04080052 triḥ śrutvaitat pumān puṇyaṁ vidhunoty ātmano malam
04080061 athātaḥ kīrtaye vaṁśaṁ puṇya-kīrteḥ kurūdvaha
04080062 svāyambhuvasyāpi manor harer aṁśāṁśa-janmanaḥ
04080071 priyavratottānapādau śatarūpā-pateḥ sutau
04080072 vāsudevasya kalayā rakṣāyāṁ jagataḥ sthitau
04080081 jāye uttānapādasya sunītiḥ surucis tayoḥ
04080082 suruciḥ preyasī patyur netarā yat-suto dhruvaḥ
04080091 ekadā suruceḥ putram aṅkam āropya lālayan
04080092 uttamaṁ nārurukṣantaṁ dhruvaṁ rājābhyanandata
04080101 tathā cikīrṣamāṇaṁ taṁ sapatnyās tanayaṁ dhruvam
04080102 suruciḥ śṛṇvato rājñaḥ serṣyam āhātigarvitā
04080111 na vatsa nṛpater dhiṣṇyaṁ bhavān āroḍhum arhati
04080112 na gṛhīto mayā yat tvaṁ kukṣāv api nṛpātmajaḥ
04080121 bālo 'si bata nātmānam anya-strī-garbha-sambhṛtam
04080122 nūnaṁ veda bhavān yasya durlabhe 'rthe manorathaḥ
04080131 tapasārādhya puruṣaṁ tasyaivānugraheṇa me
04080132 garbhe tvaṁ sādhayātmānaṁ yadīcchasi nṛpāsanam
04080140 maitreya uvāca
04080141 mātuḥ sapatnyāḥ sa durukti-viddhaḥ śvasan ruṣā daṇḍa-hato yathāhiḥ
04080142 hitvā miṣantaṁ pitaraṁ sanna-vācaṁ jagāma mātuḥ prarudan sakāśam
04080151 taṁ niḥśvasantaṁ sphuritādharoṣṭhaṁ sunītir utsaṅga udūhya bālam
04080152 niśamya tat-paura-mukhān nitāntaṁ sā vivyathe yad gaditaṁ sapatnyā
04080161 sotsṛjya dhairyaṁ vilalāpa śoka-dāvāgninā dāva-lateva bālā
04080162 vākyaṁ sapatnyāḥ smaratī saroja-śriyā dṛśā bāṣpa-kalām uvāha
04080171 dīrghaṁ śvasantī vṛjinasya pāram apaśyatī bālakam āha bālā
04080172 māmaṅgalaṁ tāta pareṣu maṁsthā bhuṅkte jano yat para-duḥkhadas tat
04080181 satyaṁ surucyābhihitaṁ bhavān me yad durbhagāyā udare gṛhītaḥ
04080182 stanyena vṛddhaś ca vilajjate yāṁ bhāryeti vā voḍhum iḍaspatir mām
04080191 ātiṣṭha tat tāta vimatsaras tvam uktaṁ samātrāpi yad avyalīkam
04080192 ārādhayādhokṣaja-pāda-padmaṁ yadīcchase 'dhyāsanam uttamo yathā
04080201 yasyāṅghri-padmaṁ paricarya viśva-vibhāvanāyātta-guṇābhipatteḥ
04080202 ajo 'dhyatiṣṭhat khalu pārameṣṭhyaṁ padaṁ jitātma-śvasanābhivandyam
04080211 tathā manur vo bhagavān pitāmaho yam eka-matyā puru-dakṣiṇair makhaiḥ
04080212 iṣṭvābhipede duravāpam anyato bhaumaṁ sukhaṁ divyam athāpavargyam
04080221 tam eva vatsāśraya bhṛtya-vatsalaṁ mumukṣubhir mṛgya-padābja-paddhatim
04080222 ananya-bhāve nija-dharma-bhāvite manasy avasthāpya bhajasva pūruṣam
04080231 nānyaṁ tataḥ padma-palāśa-locanād duḥkha-cchidaṁ te mṛgayāmi kañcana
04080232 yo mṛgyate hasta-gṛhīta-padmayā śriyetarair aṅga vimṛgyamāṇayā
04080240 maitreya uvāca
04080241 evaṁ sañjalpitaṁ mātur ākarṇyārthāgamaṁ vacaḥ
04080242 sanniyamyātmanātmānaṁ niścakrāma pituḥ purāt
04080251 nāradas tad upākarṇya jñātvā tasya cikīrṣitam
04080252 spṛṣṭvā mūrdhany agha-ghnena pāṇinā prāha vismitaḥ
04080261 aho tejaḥ kṣatriyāṇāṁ māna-bhaṅgam amṛṣyatām
04080262 bālo 'py ayaṁ hṛdā dhatte yat samātur asad-vacaḥ
04080270 nārada uvāca
04080271 nādhunāpy avamānaṁ te sammānaṁ vāpi putraka
04080272 lakṣayāmaḥ kumārasya saktasya krīḍanādiṣu
04080281 vikalpe vidyamāne 'pi na hy asantoṣa-hetavaḥ
04080282 puṁso moham ṛte bhinnā yal loke nija-karmabhiḥ
04080291 parituṣyet tatas tāta tāvan-mātreṇa pūruṣaḥ
04080292 daivopasāditaṁ yāvad vīkṣyeśvara-gatiṁ budhaḥ
04080301 atha mātropadiṣṭena yogenāvarurutsasi
04080302 yat-prasādaṁ sa vai puṁsāṁ durārādhyo mato mama
04080311 munayaḥ padavīṁ yasya niḥsaṅgenoru-janmabhiḥ
04080312 na vidur mṛgayanto 'pi tīvra-yoga-samādhinā
04080321 ato nivartatām eṣa nirbandhas tava niṣphalaḥ
04080322 yatiṣyati bhavān kāle śreyasāṁ samupasthite
04080331 yasya yad daiva-vihitaṁ sa tena sukha-duḥkhayoḥ
04080332 ātmānaṁ toṣayan dehī tamasaḥ pāram ṛcchati
04080341 guṇādhikān mudaṁ lipsed anukrośaṁ guṇādhamāt
04080342 maitrīṁ samānād anvicchen na tāpair abhibhūyate
04080350 dhruva uvāca
04080351 so 'yaṁ śamo bhagavatā sukha-duḥkha-hatātmanām
04080352 darśitaḥ kṛpayā puṁsāṁ durdarśo 'smad-vidhais tu yaḥ
04080361 athāpi me 'vinītasya kṣāttraṁ ghoram upeyuṣaḥ
04080362 surucyā durvaco-bāṇair na bhinne śrayate hṛdi
04080371 padaṁ tri-bhuvanotkṛṣṭaṁ jigīṣoḥ sādhu vartma me
04080372 brūhy asmat-pitṛbhir brahmann anyair apy anadhiṣṭhitam
04080381 nūnaṁ bhavān bhagavato yo 'ṅgajaḥ parameṣṭhinaḥ
04080382 vitudann aṭate vīṇāṁ hitāya jagato 'rkavat
04080390 maitreya uvāca
04080391 ity udāhṛtam ākarṇya bhagavān nāradas tadā
04080392 prītaḥ pratyāha taṁ bālaṁ sad-vākyam anukampayā
04080400 nārada uvāca
04080401 jananyābhihitaḥ panthāḥ sa vai niḥśreyasasya te
04080402 bhagavān vāsudevas taṁ bhaja taṁ pravaṇātmanā
04080411 dharmārtha-kāma-mokṣākhyaṁ ya icchec chreya ātmanaḥ
04080412 ekaṁ hy eva hares tatra kāraṇaṁ pāda-sevanam
04080421 tat tāta gaccha bhadraṁ te yamunāyās taṭaṁ śuci
04080422 puṇyaṁ madhuvanaṁ yatra sānnidhyaṁ nityadā hareḥ
04080431 snātvānusavanaṁ tasmin kālindyāḥ salile śive
04080432 kṛtvocitāni nivasann ātmanaḥ kalpitāsanaḥ
04080441 prāṇāyāmena tri-vṛtā prāṇendriya-mano-malam
04080442 śanair vyudasyābhidhyāyen manasā guruṇā gurum
04080451 prasādābhimukhaṁ śaśvat prasanna-vadanekṣaṇam
04080452 sunāsaṁ subhruvaṁ cāru-kapolaṁ sura-sundaram
04080461 taruṇaṁ ramaṇīyāṅgam aruṇoṣṭhekṣaṇādharam
04080462 praṇatāśrayaṇaṁ nṛmṇaṁ śaraṇyaṁ karuṇārṇavam
04080471 śrīvatsāṅkaṁ ghana-śyāmaṁ puruṣaṁ vana-mālinam
04080472 śaṅkha-cakra-gadā-padmair abhivyakta-caturbhujam
04080481 kirīṭinaṁ kuṇḍalinaṁ keyūra-valayānvitam
04080482 kaustubhābharaṇa-grīvaṁ pīta-kauśeya-vāsasam
04080491 kāñcī-kalāpa-paryastaṁ lasat-kāñcana-nūpuram
04080492 darśanīyatamaṁ śāntaṁ mano-nayana-vardhanam
04080501 padbhyāṁ nakha-maṇi-śreṇyā vilasadbhyāṁ samarcatām
04080502 hṛt-padma-karṇikā-dhiṣṇyam ākramyātmany avasthitam
04080511 smayamānam abhidhyāyet sānurāgāvalokanam
04080512 niyatenaika-bhūtena manasā varadarṣabham
04080521 evaṁ bhagavato rūpaṁ subhadraṁ dhyāyato manaḥ
04080522 nirvṛtyā parayā tūrṇaṁ sampannaṁ na nivartate
04080531 japaś ca paramo guhyaḥ śrūyatāṁ me nṛpātmaja
04080532 yaṁ sapta-rātraṁ prapaṭhan pumān paśyati khecarān
04080540 oṁ namo bhagavate vāsudevāya
04080541 mantreṇānena devasya kuryād dravyamayīṁ budhaḥ
04080542 saparyāṁ vividhair dravyair deśa-kāla-vibhāgavit
04080551 salilaiḥ śucibhir mālyair vanyair mūla-phalādibhiḥ
04080552 śastāṅkurāṁśukaiś cārcet tulasyā priyayā prabhum
04080561 labdhvā dravyamayīm arcāṁ kṣity-ambv-ādiṣu vārcayet
04080562 ābhṛtātmā muniḥ śānto yata-vāṅ mita-vanya-bhuk
04080571 svecchāvatāra-caritair acintya-nija-māyayā
04080572 kariṣyaty uttamaślokas tad dhyāyed dhṛdayaṅ-gamam
04080581 paricaryā bhagavato yāvatyaḥ pūrva-sevitāḥ
04080582 tā mantra-hṛdayenaiva prayuñjyān mantra-mūrtaye
04080591 evaṁ kāyena manasā vacasā ca mano-gatam
04080592 paricaryamāṇo bhagavān bhaktimat-paricaryayā
04080601 puṁsām amāyināṁ samyag bhajatāṁ bhāva-vardhanaḥ
04080602 śreyo diśaty abhimataṁ yad dharmādiṣu dehinām
04080611 viraktaś cendriya-ratau bhakti-yogena bhūyasā
04080612 taṁ nirantara-bhāvena bhajetāddhā vimuktaye
04080621 ity uktas taṁ parikramya praṇamya ca nṛpārbhakaḥ
04080622 yayau madhuvanaṁ puṇyaṁ hareś caraṇa-carcitam
04080631 tapo-vanaṁ gate tasmin praviṣṭo 'ntaḥ-puraṁ muniḥ
04080632 arhitārhaṇako rājñā sukhāsīna uvāca tam
04080640 nārada uvāca
04080641 rājan kiṁ dhyāyase dīrghaṁ mukhena pariśuṣyatā
04080642 kiṁ vā na riṣyate kāmo dharmo vārthena saṁyutaḥ
04080650 rājovāca
04080651 suto me bālako brahman straiṇenākaruṇātmanā
04080652 nirvāsitaḥ pañca-varṣaḥ saha mātrā mahān kaviḥ
04080661 apy anāthaṁ vane brahman mā smādanty arbhakaṁ vṛkāḥ
04080662 śrāntaṁ śayānaṁ kṣudhitaṁ parimlāna-mukhāmbujam
04080671 aho me bata daurātmyaṁ strī-jitasyopadhāraya
04080672 yo 'ṅkaṁ premṇārurukṣantaṁ nābhyanandam asattamaḥ
04080680 nārada uvāca
04080681 mā mā śucaḥ sva-tanayaṁ deva-guptaṁ viśāmpate
04080682 tat-prabhāvam avijñāya prāvṛṅkte yad-yaśo jagat
04080691 suduṣkaraṁ karma kṛtvā loka-pālair api prabhuḥ
04080692 aiṣyaty acirato rājan yaśo vipulayaṁs tava
04080700 maitreya uvāca
04080701 iti devarṣiṇā proktaṁ viśrutya jagatī-patiḥ
04080702 rāja-lakṣmīm anādṛtya putram evānvacintayat
04080711 tatrābhiṣiktaḥ prayatas tām upoṣya vibhāvarīm
04080712 samāhitaḥ paryacarad ṛṣy-ādeśena pūruṣam
04080721 tri-rātrānte tri-rātrānte kapittha-badarāśanaḥ
04080722 ātma-vṛtty-anusāreṇa māsaṁ ninye 'rcayan harim
04080731 dvitīyaṁ ca tathā māsaṁ ṣaṣṭhe ṣaṣṭhe 'rbhako dine
04080732 tṛṇa-parṇādibhiḥ śīrṇaiḥ kṛtānno 'bhyarcayan vibhum
04080741 tṛtīyaṁ cānayan māsaṁ navame navame 'hani
04080742 ab-bhakṣa uttamaślokam upādhāvat samādhinā
04080751 caturtham api vai māsaṁ dvādaśe dvādaśe 'hani
04080752 vāyu-bhakṣo jita-śvāso dhyāyan devam adhārayat
04080761 pañcame māsy anuprāpte jita-śvāso nṛpātmajaḥ
04080762 dhyāyan brahma padaikena tasthau sthāṇur ivācalaḥ
04080771 sarvato mana ākṛṣya hṛdi bhūtendriyāśayam
04080772 dhyāyan bhagavato rūpaṁ nādrākṣīt kiñcanāparam
04080781 ādhāraṁ mahad-ādīnāṁ pradhāna-puruṣeśvaram
04080782 brahma dhārayamāṇasya trayo lokāś cakampire
04080791 yadaika-pādena sa pārthivārbhakas tasthau tad-aṅguṣṭha-nipīḍitā mahī
04080792 nanāma tatrārdham ibhendra-dhiṣṭhitā tarīva savyetarataḥ pade pade
04080801 tasminn abhidhyāyati viśvam ātmano dvāraṁ nirudhyāsum ananyayā dhiyā
04080802 lokā nirucchvāsa-nipīḍitā bhṛśaṁ sa-loka-pālāḥ śaraṇaṁ yayur harim
04080810 devā ūcuḥ
04080811 naivaṁ vidāmo bhagavan prāṇa-rodhaṁ carācarasyākhila-sattva-dhāmnaḥ
04080812 vidhehi tan no vṛjinād vimokṣaṁ prāptā vayaṁ tvāṁ śaraṇaṁ śaraṇyam
04080820 śrī-bhagavān uvāca
04080821 mā bhaiṣṭa bālaṁ tapaso duratyayān nivartayiṣye pratiyāta sva-dhāma
04080822 yato hi vaḥ prāṇa-nirodha āsīd auttānapādir mayi saṅgatātmā
04090010 maitreya uvāca
04090011 ta evam utsanna-bhayā urukrame kṛtāvanāmāḥ prayayus tri-viṣṭapam
04090012 sahasraśīrṣāpi tato garutmatā madhor vanaṁ bhṛtya-didṛkṣayā gataḥ
04090021 sa vai dhiyā yoga-vipāka-tīvrayā hṛt-padma-kośe sphuritaṁ taḍit-prabham
04090022 tirohitaṁ sahasaivopalakṣya bahiḥ-sthitaṁ tad-avasthaṁ dadarśa
04090031 tad-darśanenāgata-sādhvasaḥ kṣitāv avandatāṅgaṁ vinamayya daṇḍavat
04090032 dṛgbhyāṁ prapaśyan prapibann ivārbhakaś cumbann ivāsyena bhujair ivāśliṣan
04090041 sa taṁ vivakṣantam atad-vidaṁ harir jñātvāsya sarvasya ca hṛdy avasthitaḥ
04090042 kṛtāñjaliṁ brahmamayena kambunā pasparśa bālaṁ kṛpayā kapole
04090051 sa vai tadaiva pratipāditāṁ giraṁ daivīṁ parijñāta-parātma-nirṇayaḥ
04090052 taṁ bhakti-bhāvo 'bhyagṛṇād asatvaraṁ pariśrutoru-śravasaṁ dhruva-kṣitiḥ
04090060 dhruva uvāca
04090061 yo 'ntaḥ praviśya mama vācam imāṁ prasuptāṁ
04090062 sañjīvayaty akhila-śakti-dharaḥ sva-dhāmnā
04090063 anyāṁś ca hasta-caraṇa-śravaṇa-tvag-ādīn
04090064 prāṇān namo bhagavate puruṣāya tubhyam
04090071 ekas tvam eva bhagavann idam ātma-śaktyā
04090072 māyākhyayoru-guṇayā mahad-ādy-aśeṣam
04090073 sṛṣṭvānuviśya puruṣas tad-asad-guṇeṣu
04090074 nāneva dāruṣu vibhāvasuvad vibhāsi
04090081 tvad-dattayā vayunayedam acaṣṭa viśvaṁ
04090082 supta-prabuddha iva nātha bhavat-prapannaḥ
04090083 tasyāpavargya-śaraṇaṁ tava pāda-mūlaṁ
04090084 vismaryate kṛta-vidā katham ārta-bandho
04090091 nūnaṁ vimuṣṭa-matayas tava māyayā te
04090092 ye tvāṁ bhavāpyaya-vimokṣaṇam anya-hetoḥ
04090093 arcanti kalpaka-taruṁ kuṇapopabhogyam
04090094 icchanti yat sparśajaṁ niraye 'pi n-ṇām
04090101 yā nirvṛtis tanu-bhṛtāṁ tava pāda-padma-
04090102 dhyānād bhavaj-jana-kathā-śravaṇena vā syāt
04090103 sā brahmaṇi sva-mahimany api nātha mā bhūt
04090104 kiṁ tv antakāsi-lulitāt patatāṁ vimānāt
04090111 bhaktiṁ muhuḥ pravahatāṁ tvayi me prasaṅgo
04090112 bhūyād ananta mahatām amalāśayānām
04090113 yenāñjasolbaṇam uru-vyasanaṁ bhavābdhiṁ
04090114 neṣye bhavad-guṇa-kathāmṛta-pāna-mattaḥ
04090121 te na smaranty atitarāṁ priyam īśa martyaṁ
04090122 ye cānv adaḥ suta-suhṛd-gṛha-vitta-dārāḥ
04090123 ye tv abja-nābha bhavadīya-padāravinda-
04090124 saugandhya-lubdha-hṛdayeṣu kṛta-prasaṅgāḥ
04090131 tiryaṅ-naga-dvija-sarīsṛpa-deva-daitya-
04090132 martyādibhiḥ paricitaṁ sad-asad-viśeṣam
04090133 rūpaṁ sthaviṣṭham aja te mahad-ādy-anekaṁ
04090134 nātaḥ paraṁ parama vedmi na yatra vādaḥ
04090141 kalpānta etad akhilaṁ jaṭhareṇa gṛhṇan
04090142 śete pumān sva-dṛg ananta-sakhas tad-aṅke
04090143 yan-nābhi-sindhu-ruha-kāñcana-loka-padma-
04090144 garbhe dyumān bhagavate praṇato 'smi tasmai
04090151 tvaṁ nitya-mukta-pariśuddha-vibuddha ātmā
04090152 kūṭa-stha ādi-puruṣo bhagavāṁs try-adhīśaḥ
04090153 yad-buddhy-avasthitim akhaṇḍitayā sva-dṛṣṭyā
04090154 draṣṭā sthitāv adhimakho vyatirikta āsse
04090161 yasmin viruddha-gatayo hy aniśaṁ patanti
04090162 vidyādayo vividha-śaktaya ānupūrvyāt
04090163 tad brahma viśva-bhavam ekam anantam ādyam
04090164 ānanda-mātram avikāram ahaṁ prapadye
04090171 satyāśiṣo hi bhagavaṁs tava pāda-padmam
04090172 āśīs tathānubhajataḥ puruṣārtha-mūrteḥ
04090173 apy evam arya bhagavān paripāti dīnān
04090174 vāśreva vatsakam anugraha-kātaro 'smān
04090180 maitreya uvāca
04090181 athābhiṣṭuta evaṁ vai sat-saṅkalpena dhīmatā
04090182 bhṛtyānurakto bhagavān pratinandyedam abravīt
04090190 śrī-bhagavān uvāca
04090191 vedāhaṁ te vyavasitaṁ hṛdi rājanya-bālaka
04090192 tat prayacchāmi bhadraṁ te durāpam api suvrata
04090201 nānyair adhiṣṭhitaṁ bhadra yad bhrājiṣṇu dhruva-kṣiti
04090202 yatra graharkṣa-tārāṇāṁ jyotiṣāṁ cakram āhitam
04090211 meḍhyāṁ go-cakravat sthāsnu parastāt kalpa-vāsinām
04090212 dharmo 'gniḥ kaśyapaḥ śukro munayo ye vanaukasaḥ
04090213 caranti dakṣiṇī-kṛtya bhramanto yat satārakāḥ
04090221 prasthite tu vanaṁ pitrā dattvā gāṁ dharma-saṁśrayaḥ
04090222 ṣaṭ-triṁśad-varṣa-sāhasraṁ rakṣitāvyāhatendriyaḥ
04090231 tvad-bhrātary uttame naṣṭe mṛgayāyāṁ tu tan-manāḥ
04090232 anveṣantī vanaṁ mātā dāvāgniṁ sā pravekṣyati
04090241 iṣṭvā māṁ yajña-hṛdayaṁ yajñaiḥ puṣkala-dakṣiṇaiḥ
04090242 bhuktvā cehāśiṣaḥ satyā ante māṁ saṁsmariṣyasi
04090251 tato gantāsi mat-sthānaṁ sarva-loka-namaskṛtam
04090252 upariṣṭād ṛṣibhyas tvaṁ yato nāvartate gataḥ
04090260 maitreya uvāca
04090261 ity arcitaḥ sa bhagavān atidiśyātmanaḥ padam
04090262 bālasya paśyato dhāma svam agād garuḍa-dhvajaḥ
04090271 so 'pi saṅkalpajaṁ viṣṇoḥ pāda-sevopasāditam
04090272 prāpya saṅkalpa-nirvāṇaṁ nātiprīto 'bhyagāt puram
04090280 vidura uvāca
04090281 sudurlabhaṁ yat paramaṁ padaṁ harer māyāvinas tac-caraṇārcanārjitam
04090282 labdhvāpy asiddhārtham ivaika-janmanā kathaṁ svam ātmānam amanyatārtha-vit
04090290 maitreya uvāca
04090291 mātuḥ sapatnyā vāg-bāṇair hṛdi viddhas tu tān smaran
04090292 naicchan mukti-pater muktiṁ tasmāt tāpam upeyivān
04090300 dhruva uvāca
04090301 samādhinā naika-bhavena yat padaṁ viduḥ sanandādaya ūrdhva-retasaḥ
04090302 māsair ahaṁ ṣaḍbhir amuṣya pādayoś chāyām upetyāpagataḥ pṛthaṅ-matiḥ
04090311 aho bata mamānātmyaṁ manda-bhāgyasya paśyata
04090312 bhava-cchidaḥ pāda-mūlaṁ gatvā yāce yad antavat
04090321 matir vidūṣitā devaiḥ patadbhir asahiṣṇubhiḥ
04090322 yo nārada-vacas tathyaṁ nāgrāhiṣam asattamaḥ
04090331 daivīṁ māyām upāśritya prasupta iva bhinna-dṛk
04090332 tapye dvitīye 'py asati bhrātṛ-bhrātṛvya-hṛd-rujā
04090341 mayaitat prārthitaṁ vyarthaṁ cikitseva gatāyuṣi
04090342 prasādya jagad-ātmānaṁ tapasā duṣprasādanam
04090343 bhava-cchidam ayāce 'haṁ bhavaṁ bhāgya-vivarjitaḥ
04090351 svārājyaṁ yacchato mauḍhyān māno me bhikṣito bata
04090352 īśvarāt kṣīṇa-puṇyena phalī-kārān ivādhanaḥ
04090360 maitreya uvāca
04090361 na vai mukundasya padāravindayo rajo-juṣas tāta bhavādṛśā janāḥ
04090362 vāñchanti tad-dāsyam ṛte 'rtham ātmano yadṛcchayā labdha-manaḥ-samṛddhayaḥ
04090371 ākarṇyātma-jam āyāntaṁ samparetya yathāgatam
04090372 rājā na śraddadhe bhadram abhadrasya kuto mama
04090381 śraddhāya vākyaṁ devarṣer harṣa-vegena dharṣitaḥ
04090382 vārtā-hartur atiprīto hāraṁ prādān mahā-dhanam
04090391 sad-aśvaṁ ratham āruhya kārtasvara-pariṣkṛtam
04090392 brāhmaṇaiḥ kula-vṛddhaiś ca paryasto 'mātya-bandhubhiḥ
04090401 śaṅkha-dundubhi-nādena brahma-ghoṣeṇa veṇubhiḥ
04090402 niścakrāma purāt tūrṇam ātmajābhīkṣaṇotsukaḥ
04090411 sunītiḥ suruciś cāsya mahiṣyau rukma-bhūṣite
04090412 āruhya śibikāṁ sārdham uttamenābhijagmatuḥ
04090421 taṁ dṛṣṭvopavanābhyāśa āyāntaṁ tarasā rathāt
04090422 avaruhya nṛpas tūrṇam āsādya prema-vihvalaḥ
04090431 parirebhe 'ṅgajaṁ dorbhyāṁ dīrghotkaṇṭha-manāḥ śvasan
04090432 viṣvaksenāṅghri-saṁsparśa-hatāśeṣāgha-bandhanam
04090441 athājighran muhur mūrdhni śītair nayana-vāribhiḥ
04090442 snāpayām āsa tanayaṁ jātoddāma-manorathaḥ
04090451 abhivandya pituḥ pādāv āśīrbhiś cābhimantritaḥ
04090452 nanāma mātarau śīrṣṇā sat-kṛtaḥ saj-janāgraṇīḥ
04090461 surucis taṁ samutthāpya pādāvanatam arbhakam
04090462 pariṣvajyāha jīveti bāṣpa-gadgadayā girā
04090471 yasya prasanno bhagavānguṇair maitry-ādibhir hariḥ
04090472 tasmai namanti bhūtāni nimnam āpa iva svayam
04090481 uttamaś ca dhruvaś cobhāv anyonyaṁ prema-vihvalau
04090482 aṅga-saṅgād utpulakāv asraughaṁ muhur ūhatuḥ
04090491 sunītir asya jananī prāṇebhyo 'pi priyaṁ sutam
04090492 upaguhya jahāv ādhiṁ tad-aṅga-sparśa-nirvṛtā
04090501 payaḥ stanābhyāṁ susrāva netra-jaiḥ salilaiḥ śivaiḥ
04090502 tadābhiṣicyamānābhyāṁ vīra vīra-suvo muhuḥ
04090511 tāṁ śaśaṁsur janā rājñīṁ diṣṭyā te putra ārti-hā
04090512 pratilabdhaś ciraṁ naṣṭo rakṣitā maṇḍalaṁ bhuvaḥ
04090521 abhyarcitas tvayā nūnaṁ bhagavān praṇatārti-hā
04090522 yad-anudhyāyino dhīrā mṛtyuṁ jigyuḥ sudurjayam
04090531 lālyamānaṁ janair evaṁ dhruvaṁ sabhrātaraṁ nṛpaḥ
04090532 āropya kariṇīṁ hṛṣṭaḥ stūyamāno 'viśat puram
04090541 tatra tatropasaṅkḷptair lasan-makara-toraṇaiḥ
04090542 savṛndaiḥ kadalī-stambhaiḥ pūga-potaiś ca tad-vidhaiḥ
04090551 cūta-pallava-vāsaḥ-sraṅ-muktā-dāma-vilambibhiḥ
04090552 upaskṛtaṁ prati-dvāram apāṁ kumbhaiḥ sadīpakaiḥ
04090561 prākārair gopurāgāraiḥ śātakumbha-paricchadaiḥ
04090562 sarvato 'laṅkṛtaṁ śrīmad-vimāna-śikhara-dyubhiḥ
04090571 mṛṣṭa-catvara-rathyāṭṭa-mārgaṁ candana-carcitam
04090572 lājākṣataiḥ puṣpa-phalais taṇḍulair balibhir yutam
04090581 dhruvāya pathi dṛṣṭāya tatra tatra pura-striyaḥ
04090582 siddhārthākṣata-dadhy-ambu-dūrvā-puṣpa-phalāni ca
04090591 upajahruḥ prayuñjānā vātsalyād āśiṣaḥ satīḥ
04090592 śṛṇvaṁs tad-valgu-gītāni prāviśad bhavanaṁ pituḥ
04090601 mahāmaṇi-vrātamaye sa tasmin bhavanottame
04090602 lālito nitarāṁ pitrā nyavasad divi devavat
04090611 payaḥ-phena-nibhāḥ śayyā dāntā rukma-paricchadāḥ
04090612 āsanāni mahārhāṇi yatra raukmā upaskarāḥ
04090621 yatra sphaṭika-kuḍyeṣu mahā-mārakateṣu ca
04090622 maṇi-pradīpā ābhānti lalanā-ratna-saṁyutāḥ
04090631 udyānāni ca ramyāṇi vicitrair amara-drumaiḥ
04090632 kūjad-vihaṅga-mithunair gāyan-matta-madhuvrataiḥ
04090641 vāpyo vaidūrya-sopānāḥ padmotpala-kumud-vatīḥ
04090642 haṁsa-kāraṇḍava-kulair juṣṭāś cakrāhva-sārasaiḥ
04090651 uttānapādo rājarṣiḥ prabhāvaṁ tanayasya tam
04090652 śrutvā dṛṣṭvādbhutatamaṁ prapede vismayaṁ param
04090661 vīkṣyoḍha-vayasaṁ taṁ ca prakṛtīnāṁ ca sammatam
04090662 anurakta-prajaṁ rājā dhruvaṁ cakre bhuvaḥ patim
04090671 ātmānaṁ ca pravayasam ākalayya viśāmpatiḥ
04090672 vanaṁ viraktaḥ prātiṣṭhad vimṛśann ātmano gatim
04100010 maitreya uvāca
04100011 prajāpater duhitaraṁ śiśumārasya vai dhruvaḥ
04100012 upayeme bhramiṁ nāma tat-sutau kalpa-vatsarau
04100021 ilāyām api bhāryāyāṁ vāyoḥ putryāṁ mahā-balaḥ
04100022 putram utkala-nāmānaṁ yoṣid-ratnam ajījanat
04100031 uttamas tv akṛtodvāho mṛgayāyāṁ balīyasā
04100032 hataḥ puṇya-janenādrau tan-mātāsya gatiṁ gatā
04100041 dhruvo bhrātṛ-vadhaṁ śrutvā kopāmarṣa-śucārpitaḥ
04100042 jaitraṁ syandanam āsthāya gataḥ puṇya-janālayam
04100051 gatvodīcīṁ diśaṁ rājā rudrānucara-sevitām
04100052 dadarśa himavad-droṇyāṁ purīṁ guhyaka-saṅkulām
04100061 dadhmau śaṅkhaṁ bṛhad-bāhuḥ khaṁ diśaś cānunādayan
04100062 yenodvigna-dṛśaḥ kṣattar upadevyo 'trasan bhṛśam
04100071 tato niṣkramya balina upadeva-mahā-bhaṭāḥ
04100072 asahantas tan-ninādam abhipetur udāyudhāḥ
04100081 sa tān āpatato vīra ugra-dhanvā mahā-rathaḥ
04100082 ekaikaṁ yugapat sarvān ahan bāṇais tribhis tribhiḥ
04100091 te vai lalāṭa-lagnais tair iṣubhiḥ sarva eva hi
04100092 matvā nirastam ātmānam āśaṁsan karma tasya tat
04100101 te 'pi cāmum amṛṣyantaḥ pāda-sparśam ivoragāḥ
04100102 śarair avidhyan yugapad dvi-guṇaṁ pracikīrṣavaḥ
04100111 tataḥ parigha-nistriṁśaiḥ prāsaśūla-paraśvadhaiḥ
04100112 śakty-ṛṣṭibhir bhuśuṇḍībhiś citra-vājaiḥ śarair api
04100121 abhyavarṣan prakupitāḥ sarathaṁ saha-sārathim
04100122 icchantas tat pratīkartum ayutānāṁ trayodaśa
04100131 auttānapādiḥ sa tadā śastra-varṣeṇa bhūriṇā
04100132 na evādṛśyatācchanna āsāreṇa yathā giriḥ
04100141 hāhā-kāras tadaivāsīt siddhānāṁ divi paśyatām
04100142 hato 'yaṁ mānavaḥ sūryo magnaḥ puṇya-janārṇave
04100151 nadatsu yātudhāneṣu jaya-kāśiṣv atho mṛdhe
04100152 udatiṣṭhad rathas tasya nīhārād iva bhāskaraḥ
04100161 dhanur visphūrjayan divyaṁ dviṣatāṁ khedam udvahan
04100162 astraughaṁ vyadhamad bāṇair ghanānīkam ivānilaḥ
04100171 tasya te cāpa-nirmuktā bhittvā varmāṇi rakṣasām
04100172 kāyān āviviśus tigmā girīn aśanayo yathā
04100181 bhallaiḥ sañchidyamānānāṁ śirobhiś cāru-kuṇḍalaiḥ
04100182 ūrubhir hema-tālābhair dorbhir valaya-valgubhiḥ
04100191 hāra-keyūra-mukuṭair uṣṇīṣaiś ca mahā-dhanaiḥ
04100192 āstṛtās tā raṇa-bhuvo rejur vīra-mano-harāḥ
04100201 hatāvaśiṣṭā itare raṇājirād rakṣo-gaṇāḥ kṣatriya-varya-sāyakaiḥ
04100202 prāyo vivṛkṇāvayavā vidudruvur mṛgendra-vikrīḍita-yūthapā iva
04100211 apaśyamānaḥ sa tadātatāyinaṁ mahā-mṛdhe kañcana mānavottamaḥ
04100212 purīṁ didṛkṣann api nāviśad dviṣāṁ na māyināṁ veda cikīrṣitaṁ janaḥ
04100221 iti bruvaṁś citra-rathaḥ sva-sārathiṁ yattaḥ pareṣāṁ pratiyoga-śaṅkitaḥ
04100222 śuśrāva śabdaṁ jaladher iveritaṁ nabhasvato dikṣu rajo 'nvadṛśyata
04100231 kṣaṇenācchāditaṁ vyoma ghanānīkena sarvataḥ
04100232 visphurat-taḍitā dikṣu trāsayat-stanayitnunā
04100241 vavṛṣū rudhiraughāsṛk-pūya-viṇ-mūtra-medasaḥ
04100242 nipetur gaganād asya kabandhāny agrato 'nagha
04100251 tataḥ khe 'dṛśyata girir nipetuḥ sarvato-diśam
04100252 gadā-parigha-nistriṁśa-musalāḥ sāśma-varṣiṇaḥ
04100261 ahayo 'śani-niḥśvāsā vamanto 'gniṁ ruṣākṣibhiḥ
04100262 abhyadhāvan gajā mattāḥ siṁha-vyāghrāś ca yūthaśaḥ
04100271 samudra ūrmibhir bhīmaḥ plāvayan sarvato bhuvam
04100272 āsasāda mahā-hrādaḥ kalpānta iva bhīṣaṇaḥ
04100281 evaṁ-vidhāny anekāni trāsanāny amanasvinām
04100282 sasṛjus tigma-gataya āsuryā māyayāsurāḥ
04100291 dhruve prayuktām asurais tāṁ māyām atidustarām
04100292 niśamya tasya munayaḥ śam āśaṁsan samāgatāḥ
04100300 munaya ūcuḥ
04100301 auttānapāda bhagavāṁs tava śārṅgadhanvā
04100302 devaḥ kṣiṇotv avanatārti-haro vipakṣān
04100303 yan-nāmadheyam abhidhāya niśamya cāddhā
04100304 loko 'ñjasā tarati dustaram aṅga mṛtyum
04110010 maitreya uvāca
04110011 niśamya gadatām evam ṛṣīṇāṁ dhanuṣi dhruvaḥ
04110012 sandadhe 'stram upaspṛśya yan nārāyaṇa-nirmitam
04110011 sandhīyamāna etasmin māyā guhyaka-nirmitāḥ
04110011 kṣipraṁ vineśur vidura kleśā jñānodaye yathā
04110011 tasyārṣāstraṁ dhanuṣi prayuñjataḥ suvarṇa-puṅkhāḥ kalahaṁsa-vāsasaḥ
04110011 viniḥsṛtā āviviśur dviṣad-balaṁ yathā vanaṁ bhīma-ravāḥ śikhaṇḍinaḥ
04110011 tais tigma-dhāraiḥ pradhane śilī-mukhair itas tataḥ puṇya-janā upadrutāḥ
04110011 tam abhyadhāvan kupitā udāyudhāḥ suparṇam unnaddha-phaṇā ivāhayaḥ
04110011 sa tān pṛṣatkair abhidhāvato mṛdhe nikṛtta-bāhūru-śirodharodarān
04110011 nināya lokaṁ param arka-maṇḍalaṁ vrajanti nirbhidya yam ūrdhva-retasaḥ
04110011 tān hanyamānān abhivīkṣya guhyakān anāgasaś citra-rathena bhūriśaḥ
04110011 auttānapādiṁ kṛpayā pitāmaho manur jagādopagataḥ saharṣibhiḥ
04110011 manur uvāca
04110011 alaṁ vatsātiroṣeṇa tamo-dvāreṇa pāpmanā
04110011 yena puṇya-janān etān avadhīs tvam anāgasaḥ
04110011 nāsmat-kulocitaṁ tāta karmaitat sad-vigarhitam
04110011 vadho yad upadevānām ārabdhas te 'kṛtainasām
04110011 nanv ekasyāparādhena prasaṅgād bahavo hatāḥ
04110011 bhrātur vadhābhitaptena tvayāṅga bhrātṛ-vatsala
04110011 nāyaṁ mārgo hi sādhūnāṁ hṛṣīkeśānuvartinām
04110011 yad ātmānaṁ parāg gṛhya paśuvad bhūta-vaiśasam
04110011 sarva-bhūtātma-bhāvena bhūtāvāsaṁ hariṁ bhavān
04110011 ārādhyāpa durārādhyaṁ viṣṇos tat paramaṁ padam
04110011 sa tvaṁ harer anudhyātas tat-puṁsām api sammataḥ
04110011 kathaṁ tv avadyaṁ kṛtavān anuśikṣan satāṁ vratam
04110011 titikṣayā karuṇayā maitryā cākhila-jantuṣu
04110011 samatvena ca sarvātmā bhagavān samprasīdati
04110011 samprasanne bhagavati puruṣaḥ prākṛtair guṇaiḥ
04110011 vimukto jīva-nirmukto brahma nirvāṇam ṛcchati
04110011 bhūtaiḥ pañcabhir ārabdhair yoṣit puruṣa eva hi
04110011 tayor vyavāyāt sambhūtir yoṣit-puruṣayor iha
04110011 evaṁ pravartate sargaḥ sthitiḥ saṁyama eva ca
04110011 guṇa-vyatikarād rājan māyayā paramātmanaḥ
04110011 nimitta-mātraṁ tatrāsīn nirguṇaḥ puruṣarṣabhaḥ
04110011 vyaktāvyaktam idaṁ viśvaṁ yatra bhramati lohavat
04110011 sa khalv idaṁ bhagavān kāla-śaktyā guṇa-pravāheṇa vibhakta-vīryaḥ
04110011 karoty akartaiva nihanty ahantā ceṣṭā vibhūmnaḥ khalu durvibhāvyā
04110011 so 'nanto 'nta-karaḥ kālo 'nādir ādi-kṛd avyayaḥ
04110011 janaṁ janena janayan mārayan mṛtyunāntakam
04110011 na vai sva-pakṣo 'sya vipakṣa eva vā parasya mṛtyor viśataḥ samaṁ prajāḥ
04110011 taṁ dhāvamānam anudhāvanty anīśā yathā rajāṁsy anilaṁ bhūta-saṅghāḥ
04110011 āyuṣo 'pacayaṁ jantos tathaivopacayaṁ vibhuḥ
04110011 ubhābhyāṁ rahitaḥ sva-stho duḥsthasya vidadhāty asau
04110011 kecit karma vadanty enaṁ svabhāvam apare nṛpa
04110011 eke kālaṁ pare daivaṁ puṁsaḥ kāmam utāpare
04110011 avyaktasyāprameyasya nānā-śakty-udayasya ca
04110011 na vai cikīrṣitaṁ tāta ko vedātha sva-sambhavam
04110011 na caite putraka bhrātur hantāro dhanadānugāḥ
04110011 visargādānayos tāta puṁso daivaṁ hi kāraṇam
04110011 sa eva viśvaṁ sṛjati sa evāvati hanti ca
04110011 athāpi hy anahaṅkārān nājyate guṇa-karmabhiḥ
04110011 eṣa bhūtāni bhūtātmā bhūteśo bhūta-bhāvanaḥ
04110011 sva-śaktyā māyayā yuktaḥ sṛjaty atti ca pāti ca
04110011 tam eva mṛtyum amṛtaṁ tāta daivaṁ sarvātmanopehi jagat-parāyaṇam
04110011 yasmai baliṁ viśva-sṛjo haranti gāvo yathā vai nasi dāma-yantritāḥ
04110011 yaḥ pañca-varṣo jananīṁ tvaṁ vihāya mātuḥ sapatnyā vacasā bhinna-marmā
04110011 vanaṁ gatas tapasā pratyag-akṣam ārādhya lebhe mūrdhni padaṁ tri-lokyāḥ
04110011 tam enam aṅgātmani mukta-vigrahe vyapāśritaṁ nirguṇam ekam akṣaram
04110011 ātmānam anviccha vimuktam ātma-dṛg yasminn idaṁ bhedam asat pratīyate
04110011 tvaṁ pratyag-ātmani tadā bhagavaty ananta ānanda-mātra upapanna-samasta-śaktau
04110011 bhaktiṁ vidhāya paramāṁ śanakair avidyā-granthiṁ vibhetsyasi mamāham iti prarūḍham
04110011 saṁyaccha roṣaṁ bhadraṁ te pratīpaṁ śreyasāṁ param
04110011 śrutena bhūyasā rājann agadena yathāmayam
04110011 yenopasṛṣṭāt puruṣāl loka udvijate bhṛśam
04110011 na budhas tad-vaśaṁ gacched icchann abhayam ātmanaḥ
04110011 helanaṁ giriśa-bhrātur dhanadasya tvayā kṛtam
04110011 yaj jaghnivān puṇya-janān bhrātṛ-ghnān ity amarṣitaḥ
04110011 taṁ prasādaya vatsāśu sannatyā praśrayoktibhiḥ
04110011 na yāvan mahatāṁ tejaḥ kulaṁ no 'bhibhaviṣyati
04110011 evaṁ svāyambhuvaḥ pautram anuśāsya manur dhruvam
04110011 tenābhivanditaḥ sākam ṛṣibhiḥ sva-puraṁ yayau
04120010 maitreya uvāca
04120011 dhruvaṁ nivṛttaṁ pratibuddhya vaiśasād apeta-manyuṁ bhagavān dhaneśvaraḥ
04120012 tatrāgataś cāraṇa-yakṣa-kinnaraiḥ saṁstūyamāno nyavadat kṛtāñjalim
04120020 dhanada uvāca
04120021 bho bhoḥ kṣatriya-dāyāda parituṣṭo 'smi te 'nagha
04120022 yat tvaṁ pitāmahādeśād vairaṁ dustyajam atyajaḥ
04120031 na bhavān avadhīd yakṣān na yakṣā bhrātaraṁ tava
04120032 kāla eva hi bhūtānāṁ prabhur apyaya-bhāvayoḥ
04120041 ahaṁ tvam ity apārthā dhīr ajñānāt puruṣasya hi
04120042 svāpnīvābhāty atad-dhyānād yayā bandha-viparyayau
04120051 tad gaccha dhruva bhadraṁ te bhagavantam adhokṣajam
04120052 sarva-bhūtātma-bhāvena sarva-bhūtātma-vigraham
04120061 bhajasva bhajanīyāṅghrim abhavāya bhava-cchidam
04120062 yuktaṁ virahitaṁ śaktyā guṇa-mayyātma-māyayā
04120071 vṛṇīhi kāmaṁ nṛpa yan mano-gataṁ mattas tvam auttānapade 'viśaṅkitaḥ
04120072 varaṁ varārho 'mbuja-nābha-pādayor anantaraṁ tvāṁ vayam aṅga śuśruma
04120080 maitreya uvāca
04120081 sa rāja-rājena varāya codito dhruvo mahā-bhāgavato mahā-matiḥ
04120082 harau sa vavre 'calitāṁ smṛtiṁ yayā taraty ayatnena duratyayaṁ tamaḥ
04120091 tasya prītena manasā tāṁ dattvaiḍaviḍas tataḥ
04120092 paśyato 'ntardadhe so 'pi sva-puraṁ pratyapadyata
04120101 athāyajata yajñeśaṁ kratubhir bhūri-dakṣiṇaiḥ
04120102 dravya-kriyā-devatānāṁ karma karma-phala-pradam
04120111 sarvātmany acyute 'sarve tīvraughāṁ bhaktim udvahan
04120112 dadarśātmani bhūteṣu tam evāvasthitaṁ vibhum
04120121 tam evaṁ śīla-sampannaṁ brahmaṇyaṁ dīna-vatsalam
04120122 goptāraṁ dharma-setūnāṁ menire pitaraṁ prajāḥ
04120131 ṣaṭ-triṁśad-varṣa-sāhasraṁ śaśāsa kṣiti-maṇḍalam
04120132 bhogaiḥ puṇya-kṣayaṁ kurvann abhogair aśubha-kṣayam
04120141 evaṁ bahu-savaṁ kālaṁ mahātmāvicalendriyaḥ
04120142 tri-vargaupayikaṁ nītvā putrāyādān nṛpāsanam
04120151 manyamāna idaṁ viśvaṁ māyā-racitam ātmani
04120152 avidyā-racita-svapna-gandharva-nagaropamam
04120161 ātma-stry-apatya-suhṛdo balam ṛddha-kośam
04120162 antaḥ-puraṁ parivihāra-bhuvaś ca ramyāḥ
04120163 bhū-maṇḍalaṁ jaladhi-mekhalam ākalayya
04120164 kālopasṛṣṭam iti sa prayayau viśālām
04120171 tasyāṁ viśuddha-karaṇaḥ śiva-vār vigāhya
04120172 baddhvāsanaṁ jita-marun manasāhṛtākṣaḥ
04120173 sthūle dadhāra bhagavat-pratirūpa etad
04120174 dhyāyaṁs tad avyavahito vyasṛjat samādhau
04120181 bhaktiṁ harau bhagavati pravahann ajasram
04120182 ānanda-bāṣpa-kalayā muhur ardyamānaḥ
04120183 viklidyamāna-hṛdayaḥ pulakācitāṅgo
04120184 nātmānam asmarad asāv iti mukta-liṅgaḥ
04120191 sa dadarśa vimānāgryaṁ nabhaso 'vatarad dhruvaḥ
04120192 vibhrājayad daśa diśo rākāpatim ivoditam
04120201 tatrānu deva-pravarau catur-bhujau
04120202 śyāmau kiśorāv aruṇāmbujekṣaṇau
04120203 sthitāv avaṣṭabhya gadāṁ suvāsasau
04120204 kirīṭa-hārāṅgada-cāru-kuṇḍalau
04120211 vijñāya tāv uttamagāya-kiṅkarāv
04120212 abhyutthitaḥ sādhvasa-vismṛta-kramaḥ
04120213 nanāma nāmāni gṛṇan madhudviṣaḥ
04120214 pārṣat-pradhānāv iti saṁhatāñjaliḥ
04120221 taṁ kṛṣṇa-pādābhiniviṣṭa-cetasaṁ
04120222 baddhāñjaliṁ praśraya-namra-kandharam
04120223 sunanda-nandāv upasṛtya sasmitaṁ
04120224 pratyūcatuḥ puṣkaranābha-sammatau
04120230 sunanda-nandāv ūcatuḥ
04120231 bho bho rājan subhadraṁ te vācaṁ no 'vahitaḥ śṛṇu
04120232 yaḥ pañca-varṣas tapasā bhavān devam atītṛpat
04120241 tasyākhila-jagad-dhātur āvāṁ devasya śārṅgiṇaḥ
04120242 pārṣadāv iha samprāptau netuṁ tvāṁ bhagavat-padam
04120251 sudurjayaṁ viṣṇu-padaṁ jitaṁ tvayā yat sūrayo 'prāpya vicakṣate param
04120252 ātiṣṭha tac candra-divākarādayo graharkṣa-tārāḥ pariyanti dakṣiṇam
04120261 anāsthitaṁ te pitṛbhir anyair apy aṅga karhicit
04120262 ātiṣṭha jagatāṁ vandyaṁ tad viṣṇoḥ paramaṁ padam
04120271 etad vimāna-pravaram uttamaśloka-maulinā
04120272 upasthāpitam āyuṣmann adhiroḍhuṁ tvam arhasi
04120280 maitreya uvāca
04120281 niśamya vaikuṇṭha-niyojya-mukhyayor madhu-cyutaṁ vācam urukrama-priyaḥ
04120282 kṛtābhiṣekaḥ kṛta-nitya-maṅgalo munīn praṇamyāśiṣam abhyavādayat
04120291 parītyābhyarcya dhiṣṇyāgryaṁ pārṣadāv abhivandya ca
04120292 iyeṣa tad adhiṣṭhātuṁ bibhrad rūpaṁ hiraṇmayam
04120301 tadottānapadaḥ putro dadarśāntakam āgatam
04120302 mṛtyor mūrdhni padaṁ dattvā ārurohādbhutaṁ gṛham
04120311 tadā dundubhayo nedur mṛdaṅga-paṇavādayaḥ
04120312 gandharva-mukhyāḥ prajaguḥ petuḥ kusuma-vṛṣṭayaḥ
04120321 sa ca svarlokam ārokṣyan sunītiṁ jananīṁ dhruvaḥ
04120322 anvasmarad agaṁ hitvā dīnāṁ yāsye tri-viṣṭapam
04120331 iti vyavasitaṁ tasya vyavasāya surottamau
04120332 darśayām āsatur devīṁ puro yānena gacchatīm
04120341 tatra tatra praśaṁsadbhiḥ pathi vaimānikaiḥ suraiḥ
04120342 avakīryamāṇo dadṛśe kusumaiḥ kramaśo grahān
04120351 tri-lokīṁ deva-yānena so 'tivrajya munīn api
04120352 parastād yad dhruva-gatir viṣṇoḥ padam athābhyagāt
04120361 yad bhrājamānaṁ sva-rucaiva sarvato lokās trayo hy anu vibhrājanta ete
04120362 yan nāvrajan jantuṣu ye 'nanugrahā vrajanti bhadrāṇi caranti ye 'niśam
04120371 śāntāḥ sama-dṛśaḥ śuddhāḥ sarva-bhūtānurañjanāḥ
04120372 yānty añjasācyuta-padam acyuta-priya-bāndhavāḥ
04120381 ity uttānapadaḥ putro dhruvaḥ kṛṣṇa-parāyaṇaḥ
04120382 abhūt trayāṇāṁ lokānāṁ cūḍā-maṇir ivāmalaḥ
04120391 gambhīra-vego 'nimiṣaṁ jyotiṣāṁ cakram āhitam
04120392 yasmin bhramati kauravya meḍhyām iva gavāṁ gaṇaḥ
04120401 mahimānaṁ vilokyāsya nārado bhagavān ṛṣiḥ
04120402 ātodyaṁ vitudañ ślokān satre 'gāyat pracetasām
04120410 nārada uvāca
04120411 nūnaṁ sunīteḥ pati-devatāyās tapaḥ-prabhāvasya sutasya tāṁ gatim
04120412 dṛṣṭvābhyupāyān api veda-vādino naivādhigantuṁ prabhavanti kiṁ nṛpāḥ
04120421 yaḥ pañca-varṣo guru-dāra-vāk-śarair bhinnena yāto hṛdayena dūyatā
04120422 vanaṁ mad-ādeśa-karo 'jitaṁ prabhuṁ jigāya tad-bhakta-guṇaiḥ parājitam
04120431 yaḥ kṣatra-bandhur bhuvi tasyādhirūḍham anv ārurukṣed api varṣa-pūgaiḥ
04120432 ṣaṭ-pañca-varṣo yad ahobhir alpaiḥ prasādya vaikuṇṭham avāpa tat-padam
04120440 maitreya uvāca
04120441 etat te 'bhihitaṁ sarvaṁ yat pṛṣṭo 'ham iha tvayā
04120442 dhruvasyoddāma-yaśasaś caritaṁ sammataṁ satām
04120451 dhanyaṁ yaśasyam āyuṣyaṁ puṇyaṁ svasty-ayanaṁ mahat
04120452 svargyaṁ dhrauvyaṁ saumanasyaṁ praśasyam agha-marṣaṇam
04120461 śrutvaitac chraddhayābhīkṣṇam acyuta-priya-ceṣṭitam
04120462 bhaved bhaktir bhagavati yayā syāt kleśa-saṅkṣayaḥ
04120471 mahattvam icchatāṁ tīrthaṁ śrotuḥ śīlādayo guṇāḥ
04120472 yatra tejas tad icchūnāṁ māno yatra manasvinām
04120481 prayataḥ kīrtayet prātaḥ samavāye dvi-janmanām
04120482 sāyaṁ ca puṇya-ślokasya dhruvasya caritaṁ mahat
04120491 paurṇamāsyāṁ sinīvālyāṁ dvādaśyāṁ śravaṇe 'thavā
04120492 dina-kṣaye vyatīpāte saṅkrame 'rkadine 'pi vā
04120501 śrāvayec chraddadhānānāṁ tīrtha-pāda-padāśrayaḥ
04120502 necchaṁs tatrātmanātmānaṁ santuṣṭa iti sidhyati
04120511 jñānam ajñāta-tattvāya yo dadyāt sat-pathe 'mṛtam
04120512 kṛpālor dīna-nāthasya devās tasyānugṛhṇate
04120521 idaṁ mayā te 'bhihitaṁ kurūdvaha dhruvasya vikhyāta-viśuddha-karmaṇaḥ
04120522 hitvārbhakaḥ krīḍanakāni mātur gṛhaṁ ca viṣṇuṁ śaraṇaṁ yo jagāma
04130010 sūta uvāca
04130011 niśamya kauṣāraviṇopavarṇitaṁ dhruvasya vaikuṇṭha-padādhirohaṇam
04130012 prarūḍha-bhāvo bhagavaty adhokṣaje praṣṭuṁ punas taṁ viduraḥ pracakrame
04130020 vidura uvāca
04130021 ke te pracetaso nāma kasyāpatyāni suvrata
04130022 kasyānvavāye prakhyātāḥ kutra vā satram āsata
04130031 manye mahā-bhāgavataṁ nāradaṁ deva-darśanam
04130032 yena proktaḥ kriyā-yogaḥ paricaryā-vidhir hareḥ
04130041 sva-dharma-śīlaiḥ puruṣair bhagavān yajña-pūruṣaḥ
04130042 ijyamāno bhaktimatā nāradeneritaḥ kila
04130051 yās tā devarṣiṇā tatra varṇitā bhagavat-kathāḥ
04130052 mahyaṁ śuśrūṣave brahman kārtsnyenācaṣṭum arhasi
04130060 maitreya uvāca
04130061 dhruvasya cotkalaḥ putraḥ pitari prasthite vanam
04130062 sārvabhauma-śriyaṁ naicchad adhirājāsanaṁ pituḥ
04130071 sa janmanopaśāntātmā niḥsaṅgaḥ sama-darśanaḥ
04130072 dadarśa loke vitatam ātmānaṁ lokam ātmani
04130081 ātmānaṁ brahma nirvāṇaṁ pratyastamita-vigraham
04130082 avabodha-rasaikātmyam ānandam anusantatam
04130091 avyavacchinna-yogāgni-dagdha-karma-malāśayaḥ
04130092 svarūpam avarundhāno nātmano 'nyaṁ tadaikṣata
04130101 jaḍāndha-badhironmatta-mūkākṛtir atan-matiḥ
04130102 lakṣitaḥ pathi bālānāṁ praśāntārcir ivānalaḥ
04130111 matvā taṁ jaḍam unmattaṁ kula-vṛddhāḥ samantriṇaḥ
04130112 vatsaraṁ bhūpatiṁ cakrur yavīyāṁsaṁ bhrameḥ sutam
04130121 svarvīthir vatsarasyeṣṭā bhāryāsūta ṣaḍ-ātmajān
04130122 puṣpārṇaṁ tigmaketuṁ ca iṣam ūrjaṁ vasuṁ jayam
04130131 puṣpārṇasya prabhā bhāryā doṣā ca dve babhūvatuḥ
04130132 prātar madhyandinaṁ sāyam iti hy āsan prabhā-sutāḥ
04130141 pradoṣo niśitho vyuṣṭa iti doṣā-sutās trayaḥ
04130142 vyuṣṭaḥ sutaṁ puṣkariṇyāṁ sarvatejasam ādadhe
04130151 sa cakṣuḥ sutam ākūtyāṁ patnyāṁ manum avāpa ha
04130152 manor asūta mahiṣī virajān naḍvalā sutān
04130161 puruṁ kutsaṁ tritaṁ dyumnaṁ satyavantam ṛtaṁ vratam
04130162 agniṣṭomam atīrātraṁ pradyumnaṁ śibim ulmukam
04130171 ulmuko 'janayat putrān puṣkariṇyāṁ ṣaḍ uttamān
04130172 aṅgaṁ sumanasaṁ khyātiṁ kratum aṅgirasaṁ gayam
04130181 sunīthāṅgasya yā patnī suṣuve venam ulbaṇam
04130182 yad-dauḥśīlyāt sa rājarṣir nirviṇṇo niragāt purāt
04130191 yam aṅga śepuḥ kupitā vāg-vajrā munayaḥ kila
04130192 gatāsos tasya bhūyas te mamanthur dakṣiṇaṁ karam
04130201 arājake tadā loke dasyubhiḥ pīḍitāḥ prajāḥ
04130202 jāto nārāyaṇāṁśena pṛthur ādyaḥ kṣitīśvaraḥ
04130210 vidura uvāca
04130211 tasya śīla-nidheḥ sādhor brahmaṇyasya mahātmanaḥ
04130212 rājñaḥ katham abhūd duṣṭā prajā yad vimanā yayau
04130221 kiṁ vāṁho vena uddiśya brahma-daṇḍam ayūyujan
04130222 daṇḍa-vrata-dhare rājñi munayo dharma-kovidāḥ
04130231 nāvadhyeyaḥ prajā-pālaḥ prajābhir aghavān api
04130232 yad asau loka-pālānāṁ bibharty ojaḥ sva-tejasā
04130241 etad ākhyāhi me brahman sunīthātmaja-ceṣṭitam
04130242 śraddadhānāya bhaktāya tvaṁ parāvara-vittamaḥ
04130250 maitreya uvāca
04130251 aṅgo 'śvamedhaṁ rājarṣir ājahāra mahā-kratum
04130252 nājagmur devatās tasminn āhūtā brahma-vādibhiḥ
04130261 tam ūcur vismitās tatra yajamānam athartvijaḥ
04130262 havīṁṣi hūyamānāni na te gṛhṇanti devatāḥ
04130271 rājan havīṁṣy aduṣṭāni śraddhayāsāditāni te
04130272 chandāṁsy ayāta-yāmāni yojitāni dhṛta-vrataiḥ
04130281 na vidāmeha devānāṁ helanaṁ vayam aṇv api
04130282 yan na gṛhṇanti bhāgān svān ye devāḥ karma-sākṣiṇaḥ
04130290 maitreya uvāca
04130291 aṅgo dvija-vacaḥ śrutvā yajamānaḥ sudurmanāḥ
04130292 tat praṣṭuṁ vyasṛjad vācaṁ sadasyāṁs tad-anujñayā
04130301 nāgacchanty āhutā devā na gṛhṇanti grahān iha
04130302 sadasas-patayo brūta kim avadyaṁ mayā kṛtam
04130310 sadasas-pataya ūcuḥ
04130311 nara-deveha bhavato nāghaṁ tāvan manāk sthitam
04130312 asty ekaṁ prāktanam aghaṁ yad ihedṛk tvam aprajaḥ
04130321 tathā sādhaya bhadraṁ te ātmānaṁ suprajaṁ nṛpa
04130322 iṣṭas te putra-kāmasya putraṁ dāsyati yajña-bhuk
04130331 tathā sva-bhāgadheyāni grahīṣyanti divaukasaḥ
04130332 yad yajña-puruṣaḥ sākṣād apatyāya harir vṛtaḥ
04130341 tāṁs tān kāmān harir dadyād yān yān kāmayate janaḥ
04130342 ārādhito yathaivaiṣa tathā puṁsāṁ phalodayaḥ
04130351 iti vyavasitā viprās tasya rājñaḥ prajātaye
04130352 puroḍāśaṁ niravapan śipi-viṣṭāya viṣṇave
04130361 tasmāt puruṣa uttasthau hema-māly amalāmbaraḥ
04130362 hiraṇmayena pātreṇa siddham ādāya pāyasam
04130371 sa viprānumato rājā gṛhītvāñjalinaudanam
04130372 avaghrāya mudā yuktaḥ prādāt patnyā udāra-dhīḥ
04130381 sā tat puṁ-savanaṁ rājñī prāśya vai patyur ādadhe
04130382 garbhaṁ kāla upāvṛtte kumāraṁ suṣuve 'prajā
04130391 sa bāla eva puruṣo mātāmaham anuvrataḥ
04130392 adharmāṁśodbhavaṁ mṛtyuṁ tenābhavad adhārmikaḥ
04130401 sa śarāsanam udyamya mṛgayur vana-gocaraḥ
04130402 hanty asādhur mṛgān dīnān veno 'sāv ity arauj janaḥ
04130411 ākrīḍe krīḍato bālān vayasyān atidāruṇaḥ
04130412 prasahya niranukrośaḥ paśu-māram amārayat
04130421 taṁ vicakṣya khalaṁ putraṁ śāsanair vividhair nṛpaḥ
04130422 yadā na śāsituṁ kalpo bhṛśam āsīt sudurmanāḥ
04130431 prāyeṇābhyarcito devo ye 'prajā gṛha-medhinaḥ
04130432 kad-apatya-bhṛtaṁ duḥkhaṁ ye na vindanti durbharam
04130441 yataḥ pāpīyasī kīrtir adharmaś ca mahān nṛṇām
04130442 yato virodhaḥ sarveṣāṁ yata ādhir anantakaḥ
04130451 kas taṁ prajāpadeśaṁ vai moha-bandhanam ātmanaḥ
04130452 paṇḍito bahu manyeta yad-arthāḥ kleśadā gṛhāḥ
04130461 kad-apatyaṁ varaṁ manye sad-apatyāc chucāṁ padāt
04130462 nirvidyeta gṛhān martyo yat-kleśa-nivahā gṛhāḥ
04130471 evaṁ sa nirviṇṇa-manā nṛpo gṛhān niśītha utthāya mahodayodayāt
04130472 alabdha-nidro 'nupalakṣito nṛbhir hitvā gato vena-suvaṁ prasuptām
04130481 vijñāya nirvidya gataṁ patiṁ prajāḥ purohitāmātya-suhṛd-gaṇādayaḥ
04130482 vicikyur urvyām atiśoka-kātarā yathā nigūḍhaṁ puruṣaṁ kuyoginaḥ
04130491 alakṣayantaḥ padavīṁ prajāpater hatodyamāḥ pratyupasṛtya te purīm
04130492 ṛṣīn sametān abhivandya sāśravo nyavedayan paurava bhartṛ-viplavam
04140010 maitreya uvāca
04140011 bhṛgv-ādayas te munayo lokānāṁ kṣema-darśinaḥ
04140012 goptary asati vai nṝṇāṁ paśyantaḥ paśu-sāmyatām
04140021 vīra-mātaram āhūya sunīthāṁ brahma-vādinaḥ
04140022 prakṛty-asammataṁ venam abhyaṣiñcan patiṁ bhuvaḥ
04140031 śrutvā nṛpāsana-gataṁ venam atyugra-śāsanam
04140032 nililyur dasyavaḥ sadyaḥ sarpa-trastā ivākhavaḥ
04140041 sa ārūḍha-nṛpa-sthāna unnaddho 'ṣṭa-vibhūtibhiḥ
04140042 avamene mahā-bhāgān stabdhaḥ sambhāvitaḥ svataḥ
04140051 evaṁ madāndha utsikto niraṅkuśa iva dvipaḥ
04140052 paryaṭan ratham āsthāya kampayann iva rodasī
04140061 na yaṣṭavyaṁ na dātavyaṁ na hotavyaṁ dvijāḥ kvacit
04140062 iti nyavārayad dharmaṁ bherī-ghoṣeṇa sarvaśaḥ
04140071 venasyāvekṣya munayo durvṛttasya viceṣṭitam
04140072 vimṛśya loka-vyasanaṁ kṛpayocuḥ sma satriṇaḥ
04140081 aho ubhayataḥ prāptaṁ lokasya vyasanaṁ mahat
04140082 dāruṇy ubhayato dīpte iva taskara-pālayoḥ
04140091 arājaka-bhayād eṣa kṛto rājātad-arhaṇaḥ
04140092 tato 'py āsīd bhayaṁ tv adya kathaṁ syāt svasti dehinām
04140101 aher iva payaḥ-poṣaḥ poṣakasyāpy anartha-bhṛt
04140102 venaḥ prakṛtyaiva khalaḥ sunīthā-garbha-sambhavaḥ
04140111 nirūpitaḥ prajā-pālaḥ sa jighāṁsati vai prajāḥ
04140112 tathāpi sāntvayemāmuṁ nāsmāṁs tat-pātakaṁ spṛśet
04140121 tad-vidvadbhir asad-vṛtto veno 'smābhiḥ kṛto nṛpaḥ
04140122 sāntvito yadi no vācaṁ na grahīṣyaty adharma-kṛt
04140131 loka-dhikkāra-sandagdhaṁ dahiṣyāmaḥ sva-tejasā
04140132 evam adhyavasāyainaṁ munayo gūḍha-manyavaḥ
04140133 upavrajyābruvan venaṁ sāntvayitvā ca sāmabhiḥ
04140140 munaya ūcuḥ
04140141 nṛpa-varya nibodhaitad yat te vijñāpayāma bhoḥ
04140142 āyuḥ-śrī-bala-kīrtīnāṁ tava tāta vivardhanam
04140151 dharma ācaritaḥ puṁsāṁ vāṅ-manaḥ-kāya-buddhibhiḥ
04140152 lokān viśokān vitaraty athānantyam asaṅginām
04140161 sa te mā vinaśed vīra prajānāṁ kṣema-lakṣaṇaḥ
04140162 yasmin vinaṣṭe nṛpatir aiśvaryād avarohati
04140171 rājann asādhv-amātyebhyaś corādibhyaḥ prajā nṛpaḥ
04140172 rakṣan yathā baliṁ gṛhṇann iha pretya ca modate
04140181 yasya rāṣṭre pure caiva bhagavān yajña-pūruṣaḥ
04140182 ijyate svena dharmeṇa janair varṇāśramānvitaiḥ
04140191 tasya rājño mahā-bhāga bhagavān bhūta-bhāvanaḥ
04140192 parituṣyati viśvātmā tiṣṭhato nija-śāsane
04140201 tasmiṁs tuṣṭe kim aprāpyaṁjagatām īśvareśvare
04140202 lokāḥ sapālā hy etasmai haranti balim ādṛtāḥ
04140211 taṁ sarva-lokāmara-yajña-saṅgrahaṁ trayīmayaṁ dravyamayaṁ tapomayam
04140212 yajñair vicitrair yajato bhavāya te rājan sva-deśān anuroddhum arhasi
04140221 yajñena yuṣmad-viṣaye dvijātibhir vitāyamānena surāḥ kalā hareḥ
04140222 sviṣṭāḥ sutuṣṭāḥ pradiśanti vāñchitaṁ tad-dhelanaṁ nārhasi vīra ceṣṭitum
04140230 vena uvāca
04140231 bāliśā bata yūyaṁ vā adharme dharma-māninaḥ
04140232 ye vṛttidaṁ patiṁ hitvā jāraṁ patim upāsate
04140241 avajānanty amī mūḍhā nṛpa-rūpiṇam īśvaram
04140242 nānuvindanti te bhadram iha loke paratra ca
04140251 ko yajña-puruṣo nāma yatra vo bhaktir īdṛśī
04140252 bhartṛ-sneha-vidūrāṇāṁ yathā jāre kuyoṣitām
04140261 viṣṇur viriñco giriśa indro vāyur yamo raviḥ
04140262 parjanyo dhanadaḥ somaḥ kṣitir agnir apāmpatiḥ
04140271 ete cānye ca vibudhāḥ prabhavo vara-śāpayoḥ
04140272 dehe bhavanti nṛpateḥ sarva-devamayo nṛpaḥ
04140281 tasmān māṁ karmabhir viprā yajadhvaṁ gata-matsarāḥ
04140282 baliṁ ca mahyaṁ harata matto 'nyaḥ ko 'gra-bhuk pumān
04140290 maitreya uvāca
04140291 itthaṁ viparyaya-matiḥ pāpīyān utpathaṁ gataḥ
04140292 anunīyamānas tad-yācñāṁ na cakre bhraṣṭa-maṅgalaḥ
04140301 iti te 'sat-kṛtās tena dvijāḥ paṇḍita-māninā
04140302 bhagnāyāṁ bhavya-yācñāyāṁ tasmai vidura cukrudhuḥ
04140311 hanyatāṁ hanyatām eṣa pāpaḥ prakṛti-dāruṇaḥ
04140312 jīvan jagad asāv āśu kurute bhasmasād dhruvam
04140321 nāyam arhaty asad-vṛtto naradeva-varāsanam
04140322 yo 'dhiyajña-patiṁ viṣṇuṁ vinindaty anapatrapaḥ
04140331 ko vainaṁ paricakṣīta venam ekam ṛte 'śubham
04140332 prāpta īdṛśam aiśvaryaṁ yad-anugraha-bhājanaḥ
04140341 itthaṁ vyavasitā hantum ṛṣayo rūḍha-manyavaḥ
04140342 nijaghnur huṅkṛtair venaṁ hatam acyuta-nindayā
04140351 ṛṣibhiḥ svāśrama-padaṁ gate putra-kalevaram
04140352 sunīthā pālayām āsa vidyā-yogena śocatī
04140361 ekadā munayas te tu sarasvat-salilāplutāḥ
04140362 hutvāgnīn sat-kathāś cakrur upaviṣṭāḥ sarit-taṭe
04140371 vīkṣyotthitāṁs tadotpātān āhur loka-bhayaṅkarān
04140372 apy abhadram anāthāyā dasyubhyo na bhaved bhuvaḥ
04140381 evaṁ mṛśanta ṛṣayo dhāvatāṁ sarvato-diśam
04140382 pāṁsuḥ samutthito bhūriś corāṇām abhilumpatām
04140391 tad upadravam ājñāya lokasya vasu lumpatām
04140392 bhartary uparate tasminn anyonyaṁ ca jighāṁsatām
04140401 cora-prāyaṁ jana-padaṁ hīna-sattvam arājakam
04140402 lokān nāvārayañ chaktā api tad-doṣa-darśinaḥ
04140411 brāhmaṇaḥ sama-dṛk śānto dīnānāṁ samupekṣakaḥ
04140412 sravate brahma tasyāpi bhinna-bhāṇḍāt payo yathā
04140421 nāṅgasya vaṁśo rājarṣer eṣa saṁsthātum arhati
04140422 amogha-vīryā hi nṛpā vaṁśe 'smin keśavāśrayāḥ
04140431 viniścityaivam ṛṣayo vipannasya mahīpateḥ
04140432 mamanthur ūruṁ tarasā tatrāsīd bāhuko naraḥ
04140441 kāka-kṛṣṇo 'tihrasvāṅgo hrasva-bāhur mahā-hanuḥ
04140442 hrasva-pān nimna-nāsāgro raktākṣas tāmra-mūrdhajaḥ
04140451 taṁ tu te 'vanataṁ dīnaṁ kiṁ karomīti vādinam
04140452 niṣīdety abruvaṁs tāta sa niṣādas tato 'bhavat
04140461 tasya vaṁśyās tu naiṣādā giri-kānana-gocarāḥ
04140462 yenāharaj jāyamāno vena-kalmaṣam ulbaṇam
04150010 maitreya uvāca
04150011 atha tasya punar viprair aputrasya mahīpateḥ
04150012 bāhubhyāṁ mathyamānābhyāṁ mithunaṁ samapadyata
04150021 tad dṛṣṭvā mithunaṁ jātam ṛṣayo brahma-vādinaḥ
04150022 ūcuḥ parama-santuṣṭā viditvā bhagavat-kalām
04150030 ṛṣaya ūcuḥ
04150031 eṣa viṣṇor bhagavataḥ kalā bhuvana-pālinī
04150032 iyaṁ ca lakṣmyāḥ sambhūtiḥ puruṣasyānapāyinī
04150041 ayaṁ tu prathamo rājñāṁ pumān prathayitā yaśaḥ
04150042 pṛthur nāma mahārājo bhaviṣyati pṛthu-śravāḥ
04150051 iyaṁ ca sudatī devī guṇa-bhūṣaṇa-bhūṣaṇā
04150052 arcir nāma varārohā pṛthum evāvarundhatī
04150061 eṣa sākṣād dharer aṁśojāto loka-rirakṣayā
04150062 iyaṁ ca tat-parā hi śrīr anujajñe 'napāyinī
04150070 maitreya uvāca
04150071 praśaṁsanti sma taṁ viprā gandharva-pravarā jaguḥ
04150072 mumucuḥ sumano-dhārāḥ siddhā nṛtyanti svaḥ-striyaḥ
04150081 śaṅkha-tūrya-mṛdaṅgādyā nedur dundubhayo divi
04150082 tatra sarva upājagmur devarṣi-pitṝṇāṁ gaṇāḥ
04150091 brahmā jagad-gurur devaiḥ sahāsṛtya sureśvaraiḥ
04150092 vainyasya dakṣiṇe haste dṛṣṭvā cihnaṁ gadābhṛtaḥ
04150101 pādayor aravindaṁ ca taṁ vai mene hareḥ kalām
04150102 yasyāpratihataṁ cakram aṁśaḥ sa parameṣṭhinaḥ
04150111 tasyābhiṣeka ārabdho brāhmaṇair brahma-vādibhiḥ
04150112 ābhiṣecanikāny asmai ājahruḥ sarvato janāḥ
04150121 sarit-samudrā girayo nāgā gāvaḥ khagā mṛgāḥ
04150122 dyauḥ kṣitiḥ sarva-bhūtāni samājahrur upāyanam
04150131 so 'bhiṣikto mahārājaḥ suvāsāḥ sādhv-alaṅkṛtaḥ
04150132 patnyārciṣālaṅkṛtayā vireje 'gnir ivāparaḥ
04150141 tasmai jahāra dhanado haimaṁ vīra varāsanam
04150142 varuṇaḥ salila-srāvam ātapatraṁ śaśi-prabham
04150151 vāyuś ca vāla-vyajane dharmaḥ kīrtimayīṁ srajam
04150152 indraḥ kirīṭam utkṛṣṭaṁ daṇḍaṁ saṁyamanaṁ yamaḥ
04150161 brahmā brahmamayaṁ varma bhāratī hāram uttamam
04150162 hariḥ sudarśanaṁ cakraṁ tat-patny avyāhatāṁ śriyam
04150171 daśa-candram asiṁ rudraḥ śata-candraṁ tathāmbikā
04150172 somo 'mṛtamayān aśvāṁs tvaṣṭā rūpāśrayaṁ ratham
04150181 agnir āja-gavaṁ cāpaṁ sūryo raśmimayān iṣūn
04150182 bhūḥ pāduke yogamayyau dyauḥ puṣpāvalim anvaham
04150191 nāṭyaṁ sugītaṁ vāditram antardhānaṁ ca khecarāḥ
04150192 ṛṣayaś cāśiṣaḥ satyāḥ samudraḥ śaṅkham ātmajam
04150201 sindhavaḥ parvatā nadyo ratha-vīthīr mahātmanaḥ
04150202 sūto 'tha māgadho vandī taṁ stotum upatasthire
04150211 stāvakāṁs tān abhipretya pṛthur vainyaḥ pratāpavān
04150212 megha-nirhrādayā vācā prahasann idam abravīt
04150220 pṛthur uvāca
04150221 bhoḥ sūta he māgadha saumya vandin loke 'dhunāspaṣṭa-guṇasya me syāt
04150222 kim āśrayo me stava eṣa yojyatāṁ mā mayy abhūvan vitathā giro vaḥ
04150231 tasmāt parokṣe 'smad-upaśrutāny alaṁ kariṣyatha stotram apīcya-vācaḥ
04150232 saty uttamaśloka-guṇānuvāde jugupsitaṁ na stavayanti sabhyāḥ
04150241 mahad-guṇān ātmani kartum īśaḥ kaḥ stāvakaiḥ stāvayate 'sato 'pi
04150242 te 'syābhaviṣyann iti vipralabdho janāvahāsaṁ kumatir na veda
04150251 prabhavo hy ātmanaḥ stotraṁjugupsanty api viśrutāḥ
04150252 hrīmantaḥ paramodārāḥ pauruṣaṁ vā vigarhitam
04150261 vayaṁ tv aviditā loke sūtādyāpi varīmabhiḥ
04150262 karmabhiḥ katham ātmānaṁ gāpayiṣyāma bālavat
04160010 maitreya uvāca
04160011 iti bruvāṇaṁ nṛpatiṁ gāyakā muni-coditāḥ
04160012 tuṣṭuvus tuṣṭa-manasas tad-vāg-amṛta-sevayā
04160021 nālaṁ vayaṁ te mahimānuvarṇane yo deva-varyo 'vatatāra māyayā
04160022 venāṅga-jātasya ca pauruṣāṇi te vācas-patīnām api babhramur dhiyaḥ
04160031 athāpy udāra-śravasaḥ pṛthor hareḥ kalāvatārasya kathāmṛtādṛtāḥ
04160032 yathopadeśaṁ munibhiḥ pracoditāḥ ślāghyāni karmāṇi vayaṁ vitanmahi
04160041 eṣa dharma-bhṛtāṁ śreṣṭho lokaṁ dharme 'nuvartayan
04160042 goptā ca dharma-setūnāṁ śāstā tat-paripanthinām
04160051 eṣa vai loka-pālānāṁ bibharty ekas tanau tanūḥ
04160052 kāle kāle yathā-bhāgaṁ lokayor ubhayor hitam
04160061 vasu kāla upādatte kāle cāyaṁ vimuñcati
04160062 samaḥ sarveṣu bhūteṣu pratapan sūryavad vibhuḥ
04160071 titikṣaty akramaṁ vainya upary ākramatām api
04160072 bhūtānāṁ karuṇaḥ śaśvad ārtānāṁ kṣiti-vṛttimān
04160081 deve 'varṣaty asau devo naradeva-vapur hariḥ
04160082 kṛcchra-prāṇāḥ prajā hy eṣa rakṣiṣyaty añjasendravat
04160091 āpyāyayaty asau lokaṁ vadanāmṛta-mūrtinā
04160092 sānurāgāvalokena viśada-smita-cāruṇā
04160101 avyakta-vartmaiṣa nigūḍha-kāryo gambhīra-vedhā upagupta-vittaḥ
04160102 ananta-māhātmya-guṇaika-dhāmā pṛthuḥ pracetā iva saṁvṛtātmā
04160111 durāsado durviṣaha āsanno 'pi vidūravat
04160112 naivābhibhavituṁ śakyo venāraṇy-utthito 'nalaḥ
04160121 antar bahiś ca bhūtānāṁ paśyan karmāṇi cāraṇaiḥ
04160122 udāsīna ivādhyakṣo vāyur ātmeva dehinām
04160131 nādaṇḍyaṁ daṇḍayaty eṣa sutam ātma-dviṣām api
04160132 daṇḍayaty ātmajam api daṇḍyaṁ dharma-pathe sthitaḥ
04160141 asyāpratihataṁ cakraṁ pṛthor āmānasācalāt
04160142 vartate bhagavān arko yāvat tapati go-gaṇaiḥ
04160151 rañjayiṣyati yal lokam ayam ātma-viceṣṭitaiḥ
04160152 athāmum āhū rājānaṁ mano-rañjanakaiḥ prajāḥ
04160161 dṛḍha-vrataḥ satya-sandho brahmaṇyo vṛddha-sevakaḥ
04160162 śaraṇyaḥ sarva-bhūtānāṁ mānado dīna-vatsalaḥ
04160171 mātṛ-bhaktiḥ para-strīṣu patnyām ardha ivātmanaḥ
04160172 prajāsu pitṛvat snigdhaḥ kiṅkaro brahma-vādinām
04160181 dehinām ātmavat-preṣṭhaḥ suhṛdāṁ nandi-vardhanaḥ
04160182 mukta-saṅga-prasaṅgo 'yaṁ daṇḍa-pāṇir asādhuṣu
04160191 ayaṁ tu sākṣād bhagavāṁs try-adhīśaḥ kūṭa-stha ātmā kalayāvatīrṇaḥ
04160192 yasminn avidyā-racitaṁ nirarthakaṁ paśyanti nānātvam api pratītam
04160201 ayaṁ bhuvo maṇḍalam odayādrer goptaika-vīro naradeva-nāthaḥ
04160202 āsthāya jaitraṁ ratham ātta-cāpaḥ paryasyate dakṣiṇato yathārkaḥ
04160211 asmai nṛ-pālāḥ kila tatra tatra baliṁ hariṣyanti saloka-pālāḥ
04160212 maṁsyanta eṣāṁ striya ādi-rājaṁ cakrāyudhaṁ tad-yaśa uddharantyaḥ
04160221 ayaṁ mahīṁ gāṁ duduhe 'dhirājaḥ prajāpatir vṛtti-karaḥ prajānām
04160222 yo līlayādrīn sva-śarāsa-koṭyā bhindan samāṁ gām akarod yathendraḥ
04160231 visphūrjayann āja-gavaṁ dhanuḥ svayaṁ yadācarat kṣmām aviṣahyam ājau
04160232 tadā nililyur diśi diśy asanto lāṅgūlam udyamya yathā mṛgendraḥ
04160241 eṣo 'śvamedhāñ śatam ājahāra sarasvatī prādurabhāvi yatra
04160242 ahārṣīd yasya hayaṁ purandaraḥ śata-kratuś carame vartamāne
04160251 eṣa sva-sadmopavane sametya sanat-kumāraṁ bhagavantam ekam
04160252 ārādhya bhaktyālabhatāmalaṁ taj jñānaṁ yato brahma paraṁ vidanti
04160261 tatra tatra giras tās tā iti viśruta-vikramaḥ
04160262 śroṣyaty ātmāśritā gāthāḥ pṛthuḥ pṛthu-parākramaḥ
04160271 diśo vijityāpratiruddha-cakraḥ sva-tejasotpāṭita-loka-śalyaḥ
04160272 surāsurendrair upagīyamāna-mahānubhāvo bhavitā patir bhuvaḥ
04170010 maitreya uvāca
04170011 evaṁ sa bhagavān vainyaḥ khyāpito guṇa-karmabhiḥ
04170012 chandayām āsa tān kāmaiḥ pratipūjyābhinandya ca
04170021 brāhmaṇa-pramukhān varṇān bhṛtyāmātya-purodhasaḥ
04170022 paurān jāna-padān śreṇīḥ prakṛtīḥ samapūjayat
04170030 vidura uvāca
04170031 kasmād dadhāra go-rūpaṁ dharitrī bahu-rūpiṇī
04170032 yāṁ dudoha pṛthus tatra ko vatso dohanaṁ ca kim
04170041 prakṛtyā viṣamā devī kṛtā tena samā katham
04170042 tasya medhyaṁ hayaṁ devaḥ kasya hetor apāharat
04170051 sanat-kumārād bhagavato brahman brahma-vid-uttamāt
04170052 labdhvā jñānaṁ sa-vijñānaṁ rājarṣiḥ kāṁ gatiṁ gataḥ
04170061 yac cānyad api kṛṣṇasya bhavān bhagavataḥ prabhoḥ
04170062 śravaḥ suśravasaḥ puṇyaṁ pūrva-deha-kathāśrayam
04170071 bhaktāya me 'nuraktāya tava cādhokṣajasya ca
04170072 vaktum arhasi yo 'duhyad vainya-rūpeṇa gām imām
04170080 sūta uvāca
04170081 codito vidureṇaivaṁ vāsudeva-kathāṁ prati
04170082 praśasya taṁ prīta-manā maitreyaḥ pratyabhāṣata
04170090 maitreya uvāca
04170091 yadābhiṣiktaḥ pṛthur aṅga viprair āmantrito janatāyāś ca pālaḥ
04170092 prajā niranne kṣiti-pṛṣṭha etya kṣut-kṣāma-dehāḥ patim abhyavocan
04170101 vayaṁ rājañ jāṭhareṇābhitaptā yathāgninā koṭara-sthena vṛkṣāḥ
04170102 tvām adya yātāḥ śaraṇaṁ śaraṇyaṁ yaḥ sādhito vṛtti-karaḥ patir naḥ
04170111 tan no bhavān īhatu rātave 'nnaṁ kṣudhārditānāṁ naradeva-deva
04170112 yāvan na naṅkṣyāmaha ujjhitorjā vārtā-patis tvaṁ kila loka-pālaḥ
04170120 maitreya uvāca
04170121 pṛthuḥ prajānāṁ karuṇaṁ niśamya paridevitam
04170122 dīrghaṁ dadhyau kuruśreṣṭha nimittaṁ so 'nvapadyata
04170131 iti vyavasito buddhyā pragṛhīta-śarāsanaḥ
04170132 sandadhe viśikhaṁ bhūmeḥ kruddhas tripura-hā yathā
04170141 pravepamānā dharaṇī niśāmyodāyudhaṁ ca tam
04170142 gauḥ saty apādravad bhītā mṛgīva mṛgayu-drutā
04170151 tām anvadhāvat tad vainyaḥ kupito 'tyaruṇekṣaṇaḥ
04170152 śaraṁ dhanuṣi sandhāya yatra yatra palāyate
04170161 sā diśo vidiśo devī rodasī cāntaraṁ tayoḥ
04170162 dhāvantī tatra tatrainaṁ dadarśānūdyatāyudham
04170171 loke nāvindata trāṇaṁ vainyān mṛtyor iva prajāḥ
04170172 trastā tadā nivavṛte hṛdayena vidūyatā
04170181 uvāca ca mahā-bhāgaṁ dharma-jñāpanna-vatsala
04170182 trāhi mām api bhūtānāṁ pālane 'vasthito bhavān
04170191 sa tvaṁ jighāṁsase kasmād dīnām akṛta-kilbiṣām
04170192 ahaniṣyat kathaṁ yoṣāṁ dharma-jña iti yo mataḥ
04170201 praharanti na vai strīṣu kṛtāgaḥsv api jantavaḥ
04170202 kim uta tvad-vidhā rājan karuṇā dīna-vatsalāḥ
04170211 māṁ vipāṭyājarāṁ nāvaṁ yatra viśvaṁ pratiṣṭhitam
04170212 ātmānaṁ ca prajāś cemāḥ katham ambhasi dhāsyasi
04170220 pṛthur uvāca
04170221 vasudhe tvāṁ vadhiṣyāmi mac-chāsana-parāṅ-mukhīm
04170222 bhāgaṁ barhiṣi yā vṛṅkte na tanoti ca no vasu
04170231 yavasaṁ jagdhy anudinaṁ naiva dogdhy audhasaṁ payaḥ
04170232 tasyām evaṁ hi duṣṭāyāṁ daṇḍo nātra na śasyate
04170241 tvaṁ khalv oṣadhi-bījāni prāk sṛṣṭāni svayambhuvā
04170242 na muñcasy ātma-ruddhāni mām avajñāya manda-dhīḥ
04170251 amūṣāṁ kṣut-parītānām ārtānāṁ paridevitam
04170252 śamayiṣyāmi mad-bāṇair bhinnāyās tava medasā
04170261 pumān yoṣid uta klība ātma-sambhāvano 'dhamaḥ
04170262 bhūteṣu niranukrośo nṛpāṇāṁ tad-vadho 'vadhaḥ
04170271 tvāṁ stabdhāṁ durmadāṁ nītvā māyā-gāṁ tilaśaḥ śaraiḥ
04170272 ātma-yoga-balenemā dhārayiṣyāmy ahaṁ prajāḥ
04170281 evaṁ manyumayīṁ mūrtiṁ kṛtāntam iva bibhratam
04170282 praṇatā prāñjaliḥ prāha mahī sañjāta-vepathuḥ
04170290 dharovāca
04170291 namaḥ parasmai puruṣāya māyayā vinyasta-nānā-tanave guṇātmane
04170292 namaḥ svarūpānubhavena nirdhuta-dravya-kriyā-kāraka-vibhramormaye
04170301 yenāham ātmāyatanaṁ vinirmitā dhātrā yato 'yaṁ guṇa-sarga-saṅgrahaḥ
04170302 sa eva māṁ hantum udāyudhaḥ svarāḍ upasthito 'nyaṁ śaraṇaṁ kam āśraye
04170311 ya etad ādāv asṛjac carācaraṁ sva-māyayātmāśrayayāvitarkyayā
04170312 tayaiva so 'yaṁ kila goptum udyataḥ kathaṁ nu māṁ dharma-paro jighāṁsati
04170321 nūnaṁ bateśasya samīhitaṁ janais tan-māyayā durjayayākṛtātmabhiḥ
04170322 na lakṣyate yas tv akarod akārayad yo 'neka ekaḥ parataś ca īśvaraḥ
04170331 sargādi yo 'syānuruṇaddhi śaktibhir dravya-kriyā-kāraka-cetanātmabhiḥ
04170332 tasmai samunnaddha-niruddha-śaktaye namaḥ parasmai puruṣāya vedhase
04170341 sa vai bhavān ātma-vinirmitaṁ jagad bhūtendriyāntaḥ-karaṇātmakaṁ vibho
04170342 saṁsthāpayiṣyann aja māṁ rasātalād abhyujjahārāmbhasa ādi-sūkaraḥ
04170351 apām upasthe mayi nāvy avasthitāḥ prajā bhavān adya rirakṣiṣuḥ kila
04170352 sa vīra-mūrtiḥ samabhūd dharā-dharo yo māṁ payasy ugra-śaro jighāṁsasi
04170361 nūnaṁ janair īhitam īśvarāṇām asmad-vidhais tad-guṇa-sarga-māyayā
04170362 na jñāyate mohita-citta-vartmabhis tebhyo namo vīra-yaśas-karebhyaḥ
04180010 maitreya uvāca
04180011 itthaṁ pṛthum abhiṣṭūya ruṣā prasphuritādharam
04180012 punar āhāvanir bhītā saṁstabhyātmānam ātmanā
04180021 sanniyacchābhibho manyuṁ nibodha śrāvitaṁ ca me
04180022 sarvataḥ sāram ādatte yathā madhu-karo budhaḥ
04180031 asmin loke 'thavāmuṣmin munibhis tattva-darśibhiḥ
04180032 dṛṣṭā yogāḥ prayuktāś ca puṁsāṁ śreyaḥ-prasiddhaye
04180041 tān ātiṣṭhati yaḥ samyag upāyān pūrva-darśitān
04180042 avaraḥ śraddhayopeta upeyān vindate 'ñjasā
04180051 tān anādṛtya yo 'vidvān arthān ārabhate svayam
04180052 tasya vyabhicaranty arthā ārabdhāś ca punaḥ punaḥ
04180061 purā sṛṣṭā hy oṣadhayo brahmaṇā yā viśāmpate
04180062 bhujyamānā mayā dṛṣṭā asadbhir adhṛta-vrataiḥ
04180071 apālitānādṛtā ca bhavadbhir loka-pālakaiḥ
04180072 corī-bhūte 'tha loke 'haṁ yajñārthe 'grasam oṣadhīḥ
04180081 nūnaṁ tā vīrudhaḥ kṣīṇā mayi kālena bhūyasā
04180082 tatra yogena dṛṣṭena bhavān ādātum arhati
04180091 vatsaṁ kalpaya me vīra yenāhaṁ vatsalā tava
04180092 dhokṣye kṣīramayān kāmān anurūpaṁ ca dohanam
04180101 dogdhāraṁ ca mahā-bāho bhūtānāṁ bhūta-bhāvana
04180102 annam īpsitam ūrjasvad bhagavān vāñchate yadi
04180111 samāṁ ca kuru māṁ rājan deva-vṛṣṭaṁ yathā payaḥ
04180112 apartāv api bhadraṁ te upāvarteta me vibho
04180121 iti priyaṁ hitaṁ vākyaṁ bhuva ādāya bhūpatiḥ
04180122 vatsaṁ kṛtvā manuṁ pāṇāv aduhat sakalauṣadhīḥ
04180131 tathāpare ca sarvatra sāram ādadate budhāḥ
04180132 tato 'nye ca yathā-kāmaṁ duduhuḥ pṛthu-bhāvitām
04180141 ṛṣayo duduhur devīm indriyeṣv atha sattama
04180142 vatsaṁ bṛhaspatiṁ kṛtvā payaś chandomayaṁ śuci
04180151 kṛtvā vatsaṁ sura-gaṇā indraṁ somam adūduhan
04180152 hiraṇmayena pātreṇa vīryam ojo balaṁ payaḥ
04180161 daiteyā dānavā vatsaṁ prahlādam asurarṣabham
04180162 vidhāyādūduhan kṣīram ayaḥ-pātre surāsavam
04180171 gandharvāpsaraso 'dhukṣan pātre padmamaye payaḥ
04180172 vatsaṁ viśvāvasuṁ kṛtvā gāndharvaṁ madhu saubhagam
04180181 vatsena pitaro 'ryamṇā kavyaṁ kṣīram adhukṣata
04180182 āma-pātre mahā-bhāgāḥ śraddhayā śrāddha-devatāḥ
04180191 prakalpya vatsaṁ kapilaṁ siddhāḥ saṅkalpanāmayīm
04180192 siddhiṁ nabhasi vidyāṁ ca ye ca vidyādharādayaḥ
04180201 anye ca māyino māyām antardhānādbhutātmanām
04180202 mayaṁ prakalpya vatsaṁ te duduhur dhāraṇāmayīm
04180211 yakṣa-rakṣāṁsi bhūtāni piśācāḥ piśitāśanāḥ
04180212 bhūteśa-vatsā duduhuḥ kapāle kṣatajāsavam
04180221 tathāhayo dandaśūkāḥ sarpā nāgāś ca takṣakam
04180222 vidhāya vatsaṁ duduhur bila-pātre viṣaṁ payaḥ
04180231 paśavo yavasaṁ kṣīraṁ vatsaṁ kṛtvā ca go-vṛṣam
04180232 araṇya-pātre cādhukṣan mṛgendreṇa ca daṁṣṭriṇaḥ
04180241 kravyādāḥ prāṇinaḥ kravyaṁ duduhuḥ sve kalevare
04180242 suparṇa-vatsā vihagāś caraṁ cācaram eva ca
04180251 vaṭa-vatsā vanaspatayaḥ pṛthag rasamayaṁ payaḥ
04180252 girayo himavad-vatsā nānā-dhātūn sva-sānuṣu
04180261 sarve sva-mukhya-vatsena sve sve pātre pṛthak payaḥ
04180262 sarva-kāma-dughāṁ pṛthvīṁ duduhuḥ pṛthu-bhāvitām
04180271 evaṁ pṛthv-ādayaḥ pṛthvīm annādāḥ svannam ātmanaḥ
04180272 doha-vatsādi-bhedena kṣīra-bhedaṁ kurūdvaha
04180281 tato mahīpatiḥ prītaḥ sarva-kāma-dughāṁ pṛthuḥ
04180282 duhitṛtve cakāremāṁ premṇā duhitṛ-vatsalaḥ
04180291 cūrṇayan sva-dhanuṣ-koṭyā giri-kūṭāni rāja-rāṭ
04180292 bhū-maṇḍalam idaṁ vainyaḥ prāyaś cakre samaṁ vibhuḥ
04180301 athāsmin bhagavān vainyaḥ prajānāṁ vṛttidaḥ pitā
04180302 nivāsān kalpayāṁ cakre tatra tatra yathārhataḥ
04180311 grāmān puraḥ pattanāni durgāṇi vividhāni ca
04180312 ghoṣān vrajān sa-śibirān ākarān kheṭa-kharvaṭān
04180321 prāk pṛthor iha naivaiṣā pura-grāmādi-kalpanā
04180322 yathā-sukhaṁ vasanti sma tatra tatrākutobhayāḥ
04190010 maitreya uvāca
04190011 athādīkṣata rājā tu hayamedha-śatena saḥ
04190012 brahmāvarte manoḥ kṣetre yatra prācī sarasvatī
04190021 tad abhipretya bhagavān karmātiśayam ātmanaḥ
04190022 śata-kratur na mamṛṣe pṛthor yajña-mahotsavam
04190031 yatra yajña-patiḥ sākṣād bhagavān harir īśvaraḥ
04190032 anvabhūyata sarvātmā sarva-loka-guruḥ prabhuḥ
04190041 anvito brahma-śarvābhyāṁ loka-pālaiḥ sahānugaiḥ
04190042 upagīyamāno gandharvair munibhiś cāpsaro-gaṇaiḥ
04190051 siddhā vidyādharā daityā dānavā guhyakādayaḥ
04190052 sunanda-nanda-pramukhāḥ pārṣada-pravarā hareḥ
04190061 kapilo nārado datto yogeśāḥ sanakādayaḥ
04190062 tam anvīyur bhāgavatā ye ca tat-sevanotsukāḥ
04190071 yatra dharma-dughā bhūmiḥ sarva-kāma-dughā satī
04190072 dogdhi smābhīpsitān arthān yajamānasya bhārata
04190081 ūhuḥ sarva-rasān nadyaḥ kṣīra-dadhy-anna-go-rasān
04190082 taravo bhūri-varṣmāṇaḥ prāsūyanta madhu-cyutaḥ
04190091 sindhavo ratna-nikarān girayo 'nnaṁ catur-vidham
04190092 upāyanam upājahruḥ sarve lokāḥ sa-pālakāḥ
04190101 iti cādhokṣajeśasya pṛthos tu paramodayam
04190102 asūyan bhagavān indraḥ pratighātam acīkarat
04190111 carameṇāśvamedhena yajamāne yajuṣ-patim
04190112 vainye yajña-paśuṁ spardhann apovāha tirohitaḥ
04190121 tam atrir bhagavān aikṣat tvaramāṇaṁ vihāyasā
04190122 āmuktam iva pākhaṇḍaṁ yo 'dharme dharma-vibhramaḥ
04190131 atriṇā codito hantuṁ pṛthu-putro mahā-rathaḥ
04190132 anvadhāvata saṅkruddhas tiṣṭha tiṣṭheti cābravīt
04190141 taṁ tādṛśākṛtiṁ vīkṣya mene dharmaṁ śarīriṇam
04190142 jaṭilaṁ bhasmanācchannaṁ tasmai bāṇaṁ na muñcati
04190151 vadhān nivṛttaṁ taṁ bhūyo hantave 'trir acodayat
04190152 jahi yajña-hanaṁ tāta mahendraṁ vibudhādhamam
04190161 evaṁ vainya-sutaḥ proktas tvaramāṇaṁ vihāyasā
04190162 anvadravad abhikruddho rāvaṇaṁ gṛdhra-rāḍ iva
04190171 so 'śvaṁ rūpaṁ ca tad dhitvā tasmā antarhitaḥ svarāṭ
04190172 vīraḥ sva-paśum ādāya pitur yajñam upeyivān
04190181 tat tasya cādbhutaṁ karma vicakṣya paramarṣayaḥ
04190182 nāmadheyaṁ dadus tasmai vijitāśva iti prabho
04190191 upasṛjya tamas tīvraṁ jahārāśvaṁ punar hariḥ
04190192 caṣāla-yūpataś channo hiraṇya-raśanaṁ vibhuḥ
04190201 atriḥ sandarśayām āsa tvaramāṇaṁ vihāyasā
04190202 kapāla-khaṭvāṅga-dharaṁ vīro nainam abādhata
04190211 atriṇā coditas tasmai sandadhe viśikhaṁ ruṣā
04190212 so 'śvaṁ rūpaṁ ca tad dhitvā tasthāv antarhitaḥ svarāṭ
04190221 vīraś cāśvam upādāya pitṛ-yajñam athāvrajat
04190222 tad avadyaṁ hare rūpaṁ jagṛhur jñāna-durbalāḥ
04190231 yāni rūpāṇi jagṛhe indro haya-jihīrṣayā
04190232 tāni pāpasya khaṇḍāni liṅgaṁ khaṇḍam ihocyate
04190241 evam indre haraty aśvaṁ vainya-yajña-jighāṁsayā
04190242 tad-gṛhīta-visṛṣṭeṣu pākhaṇḍeṣu matir nṛṇām
04190251 dharma ity upadharmeṣu nagna-rakta-paṭādiṣu
04190252 prāyeṇa sajjate bhrāntyā peśaleṣu ca vāgmiṣu
04190261 tad abhijñāya bhagavān pṛthuḥ pṛthu-parākramaḥ
04190262 indrāya kupito bāṇam ādattodyata-kārmukaḥ
04190271 tam ṛtvijaḥ śakra-vadhābhisandhitaṁ vicakṣya duṣprekṣyam asahya-raṁhasam
04190272 nivārayām āsur aho mahā-mate na yujyate 'trānya-vadhaḥ pracoditāt
04190281 vayaṁ marutvantam ihārtha-nāśanaṁ hvayāmahe tvac-chravasā hata-tviṣam
04190282 ayātayāmopahavair anantaraṁ prasahya rājan juhavāma te 'hitam
04190291 ity āmantrya kratu-patiṁ vidurāsyartvijo ruṣā
04190292 srug-ghastān juhvato 'bhyetya svayambhūḥ pratyaṣedhata
04190301 na vadhyo bhavatām indro yad yajño bhagavat-tanuḥ
04190302 yaṁ jighāṁsatha yajñena yasyeṣṭās tanavaḥ surāḥ
04190311 tad idaṁ paśyata mahad-dharma-vyatikaraṁ dvijāḥ
04190312 indreṇānuṣṭhitaṁ rājñaḥ karmaitad vijighāṁsatā
04190321 pṛthu-kīrteḥ pṛthor bhūyāt tarhy ekona-śata-kratuḥ
04190322 alaṁ te kratubhiḥ sviṣṭair yad bhavān mokṣa-dharma-vit
04190331 naivātmane mahendrāya roṣam āhartum arhasi
04190332 ubhāv api hi bhadraṁ te uttamaśloka-vigrahau
04190341 māsmin mahārāja kṛthāḥ sma cintāṁ niśāmayāsmad-vaca ādṛtātmā
04190342 yad dhyāyato daiva-hataṁ nu kartuṁ mano 'tiruṣṭaṁ viśate tamo 'ndham
04190351 kratur viramatām eṣa deveṣu duravagrahaḥ
04190352 dharma-vyatikaro yatra pākhaṇḍair indra-nirmitaiḥ
04190361 ebhir indropasaṁsṛṣṭaiḥ pākhaṇḍair hāribhir janam
04190362 hriyamāṇaṁ vicakṣvainaṁ yas te yajña-dhrug aśva-muṭ
04190371 bhavān paritrātum ihāvatīrṇo dharmaṁ janānāṁ samayānurūpam
04190372 venāpacārād avaluptam adya tad-dehato viṣṇu-kalāsi vainya
04190381 sa tvaṁ vimṛśyāsya bhavaṁ prajāpate saṅkalpanaṁ viśva-sṛjāṁ pipīpṛhi
04190382 aindrīṁ ca māyām upadharma-mātaraṁ pracaṇḍa-pākhaṇḍa-pathaṁ prabho jahi
04190390 maitreya uvāca
04190391 itthaṁ sa loka-guruṇā samādiṣṭo viśāmpatiḥ
04190392 tathā ca kṛtvā vātsalyaṁ maghonāpi ca sandadhe
04190401 kṛtāvabhṛtha-snānāya pṛthave bhūri-karmaṇe
04190402 varān dadus te varadā ye tad-barhiṣi tarpitāḥ
04190411 viprāḥ satyāśiṣas tuṣṭāḥ śraddhayā labdha-dakṣiṇāḥ
04190412 āśiṣo yuyujuḥ kṣattar ādi-rājāya sat-kṛtāḥ
04190421 tvayāhūtā mahā-bāho sarva eva samāgatāḥ
04190422 pūjitā dāna-mānābhyāṁ pitṛ-devarṣi-mānavāḥ


contentsb.